Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers
Catalog link: https://jainqq.org/explore/032667/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ALT 5046 : THE SMRTI-SANDARBHA (A COLLECTION OF DHARMA SASTRAS) 41:0e Page #2 -------------------------------------------------------------------------- ________________ smRti-sandarbhaH zrImanmaharpipraNIta-dharmazAstrasaMgrahaH manvAdidazasnRtyAtmaka prathamo bhAga: SP2 NAG PUBLISHERS nAga prakAzakaM - 11 e/yU. e., javAhara nagara, dillI-7 Page #3 -------------------------------------------------------------------------- ________________ mAnava saMsAdhana vikAsa maMtrAlaya, bhArata sarakAra ke Arthika anudAna se prakAzita nAga prakAzaka 1. 11 A/U. A. javAharanagara, dillI-110007 2. 8 A/3 U. A. javAharanagara, dillI-110007 3. jalAlapuramAphI (cunAra-mirjApura) u0 pra0 ISBN: 81-7081-170-8 (Set) saMzodhita evaM parivartita saMskaraNa 1988 mUlya :Omscha bhAgoM ke nAmazaraNa lihakAma prakAzaka, javAhara nagara, dillI-7 dvArA prakAzita thakAna AparITa zirsa, zAhajAdA bAga, dillI dvArA mudrita Page #4 -------------------------------------------------------------------------- ________________ REMINISCENCES We fee! much pleasure in placing before our Dharma Sastra reading public this very indispensible work named "Smrti Sandarbha" prepared with a view to bringing all the available Sunsties within the orbit of one single collection for proper references concerning all the topics of human conduct and behaviour in day to day life of the people in the world. The Smrties form the guiding factor for determining the path of duties and rights to te performed and enjoyed by man. If a man practically follows the principles (fara) mentioned ther ein he is sure to achieve the highest goal of realizing the Almighty in himself. It is an admitted fact that Sabda Brahman is the root cause of the creation. faada se nada y T OT AA: (H&EFTkRtavAkyapadIya brahmakANDa 1 kArikA). And the Vedas are the Apauruseya not human creation but of Divine revelation as they come direct from the breaths of Brahman "JET #Eat fat: safyaHaa". The same divine revelation--the knowledge was bestowed upon the Rsies who after deep meditation preached before the human beings for their welfare. They are, therefore, called the Rsies (spiritual researchers or Seekers after truth), who were the first receipients of the divine knowledge as revealed to them. "fociata" The word "Sruti" verifies the above contention in the fullest sense of the word. Next to "Sruti" comes the "Smoties" which form the interpretation of the sacred Vedic laws as observed by the Rsies and as such they constitute the Page #5 -------------------------------------------------------------------------- ________________ law of nature for governing the universe. In a word, "Sruti" means that knowledge which the sages obtained direct from Divine and "Smoties" are their interpretations composed mainiy after deep meditation. Though men of authority assign the word Hindu law to the Smsties it is in itself a word carrying incomplete significance. This term is of recent origin restricted to denote the body of law which is administered by the law corirts since the British period in India. Even this does not cover the whole field of human conduct and jurisprudence. The Smoties propound such codes of conduct in theory of Divine origin as are useful and serviceable at all times for all irrespective of caste, creed and colour. Hence the principles laid down are unchangeable by human authority as they are fundamental truths of the universal law. If we ask an Indian where his law is to be found, he will reply that in the Sastras. So the Sastras, broadly speaking, are the books of superhuman knowledge divinely inspired and preached by the sages who could see the present, past and future through their spiritual eyes and they enable every human being to derive as much benefit from them as he can by his constant practice. The whole body of sacred tradition or what is remembered by humah teachers (in contra-distinction to Sruties or what is revealed to the Rsies) is worthy of admiration and application. In its what widest acceptation, this use of the term Smrties includes the six Vedangas, the Sutras both Srauta and Gshya, the law books of Manu, Yajnavalkya etc., the Itihas as, the Puranas and the Niti Sastras: Iti Smoteba; according to such and such traditional precept or legal text. But here we only limit the term to the works of the law-givers. Though we have Page #6 -------------------------------------------------------------------------- ________________ more than fifty and odd Smsties, the main body of the codes of law as handed down by tradition consists of Eighteen inspired Law Givers. These are. manvatriviSNuhArItayAjJavalkyozano'GgirAH / yamApastambasamvataH kAtyAyanabRhaspatI / / parAzaravyAsa zaGkhalikhitAH dakSagautamau / zAtatapo vaziSThazca dharmazAstraprayojakAH / / (yAjJavalkyasmRti prAcArAdhyAya 415) Manu, Atri, Visnu, Harita, Yajnavalkya, Usanas or Sukra, Angiras, Yama, Apastamba, Samvarta, Katyayana Bshaspati, Parasara, Vyasa, Sankha, Likhita, Daksa and Gautama, all these Law Givers are held to be inspired and to have based their precepts on the Vedas. Hence our attempt for the inclusion of these important major and minor Smsties forming a manual or compendium of Good moral conduct for foc. The Smsties as they are, should be read with a view to getting the real significance underlying the words of the Rsies concerned in as much as they are the rules and regulations prescribed for moral conduct of humanity and universe (foz). In a word, they are the natural Laws of the universe. Therefore, the attempt of bringing out the original texts of the noble-codes for placing before the public is made. Smsties as envisaged by the sages forming the unbiassed and unprejudiced principles have been guiding as since times immemorial. Those have been capably interpreted by the commentators. These great scholars contributed much towards guiding the human destiny and effecting smooth working of society but the inclusion of their commentaries side by the side with the texts, would have cost much labour and the work would have been voluminous out of Page #7 -------------------------------------------------------------------------- ________________ our control. It is the aim of these law givers that the greatest good to all the creation causing the least harin to any must be realized thoroughly. It is for the betterment of the universe "fasattutef" that these Smoties wbile forming the background for a smooth working of society shall ever remain the light house for showing real path admist great stress and storia to the suffering humanity. The sages, law givers as they are, preached these sermons with a sole motive of making and - formulating such a social order upon which depends the smooth working of the corporate life of all and sundry. This way lies the entire solution of all the pretty strifes and trifles which have been caused by different isms as these (principles of Smoties) are in quite harmony with natural law and consistent with the changing natural environments for the good of all the creation. In a nutshell, these are the surest remedies for all the human maladies caused by constant clashes in human ideologies and by not giving effect to the observation of the laws of nature; the neglectful attitude of which has given rise to so many clashes, inadequacies and inequalities among us. We shall humbly request the readers to have a watchful eye towards grasping the true meaning of the words of all these sages strictly in accordance with reference to the context to condition, place and time, as for example; the sages have predicted to have a recourse to agriculture and resort to land work with all renewed energy for the welfare of the state. It is the first and foremost duty of every citizen to translate these precepts in to action as sincerely as anything. It is necessary for ensuring the prosperity of the nation as it is the priority number one for the growth and wellbeing of the human beings. It is the principal item for maintaining the Page #8 -------------------------------------------------------------------------- ________________ three bare necessities of life e.g. food, cloth, and shelter. It is the greatest of all the Yajnas as a result of which "Anna" foodgrain is available which is life and light of all the living creation. The all-round progress of a country depends mainly upon the abundance of rich barvest. This is necessary prerequisite for maintaining the vitality of a nation in peace or in war. It is a great Purusartha the successful achievement of which brings good and lasting fruits to be enjoyed by all in the form of genuine progress in Art, Science and Literature. The Vedas enjoin "qarea" develop strength which is solely dependent upon the bountiful harvest. If a well-to-do young man sits idle and remains homesick all through his blooming age, he is the worst bane to the society. A young is the greatest asset to the nation and as such, he must strive hard to grow more and become a productive citizen to his nation in the real sense of the world. But this practice of doing land work and bringing the soil under the plough is not permissible in the old age. A grey-haired sanyasin is better fitted for leading a hermit's life rather than working strenuously on land with no results of important yield. He is, moreover expected to attain perfection and freedom from transmigration of soul in his last days for butter after life. It is old age which is the worst hindrance to hard lobour when physical vitality is no more and gives way to mental and spiritual development for obtaining higher planes e.g. devotion and prayer. In our bumble opinion if this Yajna, as the Smsties dictate, is performed in all earnestness the cattle protection and "grow more food" compaign will no more be slogans of the Government but the Nation as a whole will rise to the occasion to solve the long-felt want of food, as a result abundant yield of food grains and proper protection to cattle vill be targetted and achieved. Page #9 -------------------------------------------------------------------------- ________________ 10 A small child up to three entirely lives upon its mother's milk, a wholesome, good and easily digestible diet with other eatable sereals fit for the digestive system of the same as and when necessary. It is also consistent with the nature of the child and plays an important role in forming its vitality, while for the rest of the life and specially in his or her young age the food obtained from land work will constitute the wholesome nutritional diet and help ensure vitality for proper development of physical, mental and spiritual faculties of the individual concerned. There is a reference in the Sastric injunctions to the sight at the woman other than one's own wife ( a t) which is solely responsible for the entire downfall and degeneration of the man, morally and ethically; while on other occasions, reference to their Darsana ensures peace, progress and prosperity of the person concerned. If we ponder over the idea underlying these words we come to know that it is as a result due to two extreme view-points. On one hand, if one looks at the woman other than one's own wife with a passion of ill-will it will cause the worst effect which will allow the dismissal of manly vitality "the virya" from its place effecting all sorts of diseases thereby. If a drop of "Virya" is wasted it is just like death. It is a common experience that a man entertaining sexual pleasures at his best is the early traveller to the abode of death( u tarfafe). It is true "maraNaM bindupAtena jIvanaM vindudhAraNAt / " In a word, a person wasting his vitality by excessive sensual gratification is nearer to death than enjoying the pleasures and boons of life bestowed upon him as the best inheritor of nature. On the other, the noble feelings of reverence and best regards towards woman-folk as the manifestation and embodiment of Durga, motherhood by Page #10 -------------------------------------------------------------------------- ________________ 11 asking and invoking their blessings and seeking for their noble advice ensure good life and total abolition of all the ills due to the person concerned. So to say, all the teachings preached by the sages are wor.hy of our respect and obedience. Still, we must be careful enough to grasp the context as to the place, the time and the condition regarding the text as it occurs and then act accordingly. Indian tradition in moral, ethical and metaphysical spheres deals mainly with Self-restraint, Truth, Love, Noninjury, Non-violence and sympathy. In order to achieve the four Purusarthas and ultimate realization of God ono must perform all injunctions laid down in the Smsties strictly which is the best and surest panacea for all the worldly maladies. This "Smoti Sandarbha" consists of all the 56 main Smrties available at present and attempts are in progress to get more to be included in future. SHASTRI BRAHMA DUTTA Page #11 -------------------------------------------------------------------------- Page #12 -------------------------------------------------------------------------- ________________ atha smRtisandarbhasya prathamabhAgasya mudritasmRtInAM nAmanirdezaH pRSThAGkAH 250 K . smRti nAmAni 1. manusmRtiH 2. nAradIya manusmRtiH 3. avismRtiH ... 4. atri saMhitA ... 5. prathama viSNusmRtiH (mAhAtmyaM) 6. viSNusmRti ... 7. samvatasmRtiH ... 8. dakSasmRtiH 6. AGgirasasmRtiH 10. zAtAtapasmRtiH 386 . 401 : 547 566 561 / / 548 Page #13 -------------------------------------------------------------------------- Page #14 -------------------------------------------------------------------------- ________________ saMsmaraNa zrutiH smRtiH sadAcAraH svasya ca priyamAtmanaH / samyak saGkalpajaH kAmo dharmamUlamidaMsmRtam // manuSyatA ke vikAsa kA srota, sAMskRtika AdhAra tathA naitika niSThA zrutismRtiyoM meM deza, kAla avasthA bheda se batAI gaI hai| isI ko maharSi yAjJavalkya ne dharma kI jar3a batAI hai| arthAt zrutismRti pratipAdita mArga kA anusaraNa, sadAcaraNa, Atmaprema (prANimAtra meM eka AtmA kA jJAna) aura zuddha saGkalpa se jo icchA ho isako dharma kA mUla batAyA hai| zrutizabda se AdijJAna abhipreta hai / bhagavAn kA satyajJAna bhaNDAra jise veda nAma se nirdeza kiyA jAtA hai veda ke ina mantroM se hI AtmajJAna tathA kAryarUpI saMsAra kA jJAna huA hai / ye avyakta zabda-rAzi tapasyA karate hae jisa tapasvI ko prathama nAdasvarUpa se jJAta huI usI mantradraSTA kI RSi saMjJA hii| RSiyoM dvArA anantAkAza meM Avata-taraMga rUpa se laharAte hae paramezvara udgItha rUpa AdinAda RSiyoM ne tapasyA karate-karate divyazruti divya-dRSTi pAkara vizva meM prasaraNa kiyaa| mantroM ke Avarta (vIcI taraGga) ke svarUpa kA devatAoM ke yantra dvArA jJAna ho sakatA hai / trikoNa Adi jitane yantra dIkha par3ate haiM ve una una mantroM ke AvartarUpa ke pratIka haiM, inhIM AvartoM se RSiyoM ne bhinna-bhinna mantroM kA anusandhAna prApta kiyA hai / vidvanmodataraGgiNI meM likhA hai-"mantrAtmakAhi devAH" arthAt ye mantra hI devatA svarUpa haiN| Adivaidika mantroM ko zrati zabda se nirdeza kiyA hai| inhIM mantroM ke saMsmaraNa se manu yAjJavalkyAdi RSiyoM ne apane saMsmaraNoM ko prakaTa kiyA jinako smRti nAma diyA gyaa| smati zakti kA vikAsa smatinirmAtA RSi muniyoM kI jIvanI ke adhyayana se spaSTa ho jaaegaa| smatizakti kA saMcAra usa sadAcAra para nihita hai jo yAjJavalkyAdi kA thaa| Page #15 -------------------------------------------------------------------------- ________________ vedavyAsajI ne zrutismati ke siddhAntoM kA vistAra aSTAdaza purANoM meM kiyA hai| inakA adhyayana dharma kI tAtvikatA kA prabodhaka hone se bhAratIya saMskRti ne inakA adhyayana mAnava jAti ko apanI ucca paristhiti tathA yathArtha krAnti kA sAdhana mAnA hai / bhagavadgItA meM "karmaNo hyapi boddhavyaM boddhavyaM ca vikarmaNaH / __ akarmaNazca boddhavyaM gahanA krmnnogtiH||" karma kI gahana gati kahate hue karma, akarma aura vikarma paripAka para vicAra karane ko likhA hai / yaha vijJAna smRti granthoM se hI prApya hai| smRti grantha manuSya ke kartavya aura akartavya kA nirdezaka hone se manuSyamAtra ko smRti zAstroM meM deza kAla bheda se jo kartavya sAMskRtika jIvana, vyavahAra, nIti aura karma vipAka dikhAyA hai usakI jAnakArI honI paramAvazyaka hai| binA smati granthoM ke jAne kartavya, karma, grAhyavyavahAra aura tyAjyavyavahAra kA jJAna nahIM ho sakatA hai| bhAratavarSa meM prAyaH loga apane ko smArtadharmI kahate haiM arthAt smRti pratipAdya jIvana yAtrA banAnA hai| zruti kA vizadIkaraNa smRtiyoM meM hai / kavikulacUr3AmaNi kAlidAsa ne likhA bhI hai"zruterivAthaM smRtiranvagacchat" veda mantroM kA hI vizadIkaraNa smati zAstra haiN| zratidraSTA RSi ke anantara smatikAra RSi "mUni" kahe jAte haiN| smRtiyAM 50 / 60 ke lagabhaga haiN| pratyeka smRti kA AdhAra varNadharma, Azramadharma, rAjadharma va vyavahArakrama haiM parantu kisI smRti meM kisI bAta ko pradhAna mAnakara vistAra se varNana kiyA gayA, dUsarI smRti ne kisI dUsare mahattvapUrNa viSaya ko pradhAna varNana sthAna diyA hai| karma akarma kA vyavahAra smRti kA hI saMsmaraNa hai| yAjJavalkya ne mAnavatA ke patana kA kAraNa batAyA hai vihitasyAnanuSThAnAt ninditasya ca sevanAt / anigrahAccendriyANAM naraH patanamacchati // jina karmoM ke karane kA vidhAna kiyA gayA hai arthAt sAMskArika nitya, naimittika grAhyakarma, vyAvahArika, naitika sAMskRtika jina-jina ko kartavya batAyA gayA hai arthAt vidhi niyama rUpa se pratipAdita karmoM kA tyAga karanA, nindita yA niSedha karmoM kI upAdeyatA (arthAta indriyoM kA anuzAsita sImA se atirikta pravAhita hone dene) se Page #16 -------------------------------------------------------------------------- ________________ manuSya kA patana hotA hai| jaise--RtaubhAryAmapeyAt / __ Rtu kAla meM santAna jananecchayA strIsamAgama zAstrasammata hai, tadviparIta niSiddha hai| kAmI banane se Ayu kSaya aura manuSya kA naitika patana hotA hI hai| ___ aba vicAra isa bAta kA kartavyarUpa meM A jAtA hai ki kaunakona karma haiM jinakA kartavya karma meM vidhAna hai| vaha kauna karma haiM jo tyAjya haiM, indriyoM kA bhoga kahAM taka sImita haiM, ina saba kA jJAna smRti granthoM se hI hogA / apanI kalpanA aura apane anumAna se vihita aura tyAjya karmoM kA nizcaya karanA na kevala upahAsya hai apitu vizvavandya aura vizvamAnya gItA kA apamAna karanA hai| bhagavadgItA meM sarvazAstrapAraMgata nItivyavahArakuzala arjuna ko anuzAsanAtmaka upadeza diyA gayA ki "tasmAcchAstraM pramANante kAryAkArya vyavasthitau" kauna-kauna karma karane ke yogya haiM aura kauna-kauna tyAjya haiM isakA nirNaya ekamAtra zAstra se hI hogA / apanI buddhi se kartavya akartavya kA nirNaya kara usa para ArUr3ha honA apane ko girAnA hai / kartavya (vihita karma) aura tyAjya (chor3ane yogya) karmoM kA nirNaya smRti granthoM se hI jAnA jA sakatA hai| smRtigrantha bahuta haiM / vyAsa sUtra uttara mImAMsA "smaryate ca" isa sUtra ke bhASya meM mahAbhArata Adi ko bhI smRti batAyA hai| yAjJavalkya smRti meM-- "mnvtrivissnnuhaariityaajnyvlkyoshno'nggiraaH| yamApastambasamvartAH kAtyAyanabahaspatiH // parAzaravyAsazaGkalikhitAH dakSagautamau / zAtAtapo vaziSThazca dhrmshaastrpryojkaaH||" smRtigrantha aura bhI haiM kintu dharmazAstrIya-vyavasthA ke prayojaka manu se vaziSTha taka haiM jinake nAma ukta zlokoM meM haiM / ukta dharmazAstrIya smatiyoM ke anurUpa pariSada vyavasthA dene kI adhikAriNI hotI hai| ucca dharmazAstroM meM prAyaH dharmanirNaya kI zailI eka hI hai| kucha gaveSakoM kA mata hai ki smRtiyAM bhinna-bhinna kAla meM vibhinna dRSTikoNa se likhI gaI haiM yaha gaveSaNA sarvathA satya nahIM hai / RSi muniyoM ke atirikta koI pragAr3ha pANDityavAdI bhI dharmazAstraprayojaka (vyavasthA dene vAlA) nahIM ho sakatA hai| kAvya, darzana, itihAsa, Page #17 -------------------------------------------------------------------------- ________________ vijJAna, rasAyana Adi bhinna-bhinna kAla meM bhinna-bhinna vidvAnoM ke udgAra bhinna-bhinna dRSTikoNa se haiM parantu dharmazAstra kI maryAdA eka hai| dezakAla bheda se jo tAratamya hotA hai usakA spaSTIkaraNa vahIM kiyA gayA hai| smRtigranthoM meM satya, tretA, dvApara aura kaliyuga ina cAra yugoM meM tapasyA, jJAna, yajJa aura dAna inako yuga ke anurUpa prAthamikatA dI gaI hai| isase yaha artha na samajhanA ki satyayuga meM dAna nahIM thA aura kaliyuga meM tapa nahIM hai| saba yugoM meM tapa, yajJa jJAna aura dAna kI mahimA hai kevala kisa yuga meM kisa dharma kI pradhAnatA hai yaha isakA tAtparya hai| dharmazAstroM meM vidhi vAkya, niyama vAkya, parisaMkhyA aura arthavAda vAkyoM kI paribhASA kI jAnakArI kara taba ThIka-ThIka tAtparya buddhi meM AvegA, anyathA kahIM virodhAbhAsa pratIta hone se bhrama ho jaaegaa| vidhi vAkya aura niyama vAkyoM meM jo batAyA gayA hai usakA pAlana na karane se zAstrIya daNDa yA prAyazcita kA bhAgI hotA hai / smati granthoM kA maulika racanAkrama aura dharmazAstrIya vyavasthA saMskAra parijJAna dharmapUrvaka vyavahAra zAsaka ke guNa prAyaH saba smatiyoM meM samAna hI haiN| parantu kisI smatikAra ne kisI bAta ko adhika mahatva diyA hai| __ sRSTiracanAkrama varNana karake manu ne AcAra saMskAra kA varNana kiyA hai| unhoMne jina AcAra vyavahAroM kA varNana apanI smRti meM batAyA hai usake lie kahA gayA hai 'yaha saba veda vAkya hai' yathA 'yanmanuravadattabheSajaM bheSajAnAm / manusmRti ke dvitIya adhyAya meM AyA hai yaH kazcitkasyaciddharmo mananA snprkottitH| sa sarvo vihito vede sarvajJAnamayo hi sH|| manusmRti meM dharma batAyA gayA hai vaha saba vedoM meM haiN| yahA~ yaha dhyAna rakhane kI bAta hai ki maharSi manu ke ye vicAra haiM jinheM maharSi bhRgujI ne nibandhIkRta kiyA hai / manu ko sampUrNa jJAna-niSThA thii| manu ne garbhAdhAna saMskAra se vivAha saMskAra taka ko dharma batAyA hai / tRtIya adhyAya meM kahA gayA hai kuvivAhaiH kriyAlopaiHdharmasyAtikrameNa ca / kulAnyakulatAM yAnti brAhmaNAtikrameNa ca // Page #18 -------------------------------------------------------------------------- ________________ kuvivAha zAstramaryAdA se vicchinna jo manabhAvanA para (svecchayA) vivAha kiyA jAya tathA nitya vaidika smArta kriyA karma ko chor3ane se na kevala patana hI hotA hai apitu saMskRti kA bhI nAza ho jAtA hai| mana ne rAjadharma ko aura vyavahAra ko vistAra se likhA hai| mana ke batAye mArga para calane se manuSya vyavahArakuzala aura pAralaukika sukha kA bhAgI bhI hotA hai / manu ne rAjya saMcAlana ke mArga ko sarala banAyA parantu rAjya-niyama vyavasthA banAne meM yaha kahA hai eko'pi vedaviddharma yaM vyavasyed dvijottmH| sa vijJeyaH paro dharmo naajnyaanaamudito'yutaiH|| ajJAnI bahirmukhadRSTivAle dasa sahasra mata se bhI eka vedvid tapasvI matagrAhya hai| maharSi yAjJavalkya ne bhI catvAro veda dharmajJAH prssttrvidymevvaa| sA brate yaM sa dharmaH syAdeko vAdhyAtmavittamaH // a0 1 zlo06 adhyAtmaniSThA hI rAja-vidhAna nirmAtrI saMsada mAnI hai ataH deza para zAsana karane vAle vyakti ke lakSaNoM meM tyAga vairAgya aura sadguNazIlatA kA honA zAsaka meM paramAvazyaka hai| mana yAjJavalkya kI isa prakAra kI parSad saMsAra meM samatA kA prasAraNa kara sakatI hai| AtmaniSThA jabataka na ho taba taka hama saba samAna haiM yaha kalpanA to bandhyAputravat hai| manu ne smRti kI samApti meM kahA bhI dharmasya paramaM guhyaM mamedaM sarvamuktavAn / sarvamAtmani sampazyetsaccAsacca smaahitH|| dharmazAstra kA parama siddhAnta yahI hai ki saba prANimAtra meM apane ko samajhe yAjJavalkya ne bhI yahI kahA hai--- ___"ato yadAtmano'pathyaM pareSAM na tadAcaret / " jo bAta tumako duHkhadAyI ho vaha bAta kabhI dUsare jIva kI mata karo yahI dharma manuSya kA hai| yAjJavalkya ne saMskAra vidhi dAya vibhAga aura putrotpatti ko bhI dharmazAstrIya vyavasthA se bAMdhA thA Page #19 -------------------------------------------------------------------------- ________________ dharmo'yaM rati saMjJakaH ApadyapadyaputrApi dAyadharmAnnibodhata / putrotpatti aura dAya vibhAga ko bhI dharma batAyA hai aura kahA hai ki isameM kisI prakAra hastakSepa karanA dharmamaryAdA para hastakSepa mAnA jaaygaa| rAjadharma meM zAsaka kI yogyatA ke sambandha meM mahotsAha sthUlalakSyaH kRtajJo vRddhsevkH|| vinItaH sattvasampannaH kulInaH styvaakshuciH| adIrghasUtraH smRtimAn akSubho'paruSastathA // zAsaka ke smRtimAn smRtizAstroM kA jJAtA, kRtajJa, kulIna, sattvapradhAna Adi lakSaNa batAye haiN| vyavahAra meM RNAdAna arthAt rupayA kI vRddhi ke dara se lekara saba prakAra ke bhUmi kara Adi kI sucAru vyavasthA kI hai| __maryAdAtyAgI (dharmazAstra kI vidhi niyama kA ullaMghana karane vAle) ko prAyazcitI batAyA hai| pApa pAMca zreNiyoM meM batAye haiMmahApApa, atipApa, upapAtaka, pAtaka, jAtibhraMza Adi / madyapAna mahApApa batAyA hai, kRtaghna puruSa prAyazcita karane para bhI zuddha nahIM hotA hai ityAdi / atrismati meM zuddhatA ko vizeSa sthAna diyA hai| viSNu smRti meM bhagavadupAsanA-bhakti kA saGketa sarva prakAra kI bAdhA nivRtti ke liye batAyA hai| isake atirikta mAnava saMskRti ko viSNusmati ne eka bahuta sucAru aura AkarSaka praNAlI meM varNana kiyA hai| isa zikSAvalI ke adhyayana aura vicAra se mAnavatA kI saMskRti kA vikAsa ho jAtA hai| ina sUtroM meM dhArmika AcaraNa aura pArasparika sambandha vrata niyama upAsanA utsavAdikoM kA savistara varNana hai / zAtAtapa ne prAyazcita karane kA vizeSa sthAna kahA hai prAyazcittavihInAnAM mahApAtakinAM nRNAm / narakAnte bhavejjanma cihnAGkitazarIriNAm // pApa ke prAyazcita na karane se naraka bhogane ke anantara deha meM cihna zArIrika vikRti aura asAdhya roga Adi aMkura ho jAte - gautama na prAyazcita prakaraNa meM pApoM kA nirdeza kara pApakarma se chuTakAre kI rAha btaaii| dAya kA nirNaya strI kA dharma vizeSatayA prakaTa kiyaa| Page #20 -------------------------------------------------------------------------- ________________ ___ zAtAtapa ne kisa pApa ke karane se kyA roga hotA hai usakA vizeSa varNana kiyA hai / rogotpatti ke viSaya meM yaha batAyA ki alaga alaga roga alaga alaga pApoM se hote haiN| sAtha hI una pApoM se nivatti hone kA upAya bhI batAyA hai jisase roga zAnta ho jaay| zaMkha ne saMskAroM kI AvazyakatA paJca mahAyajJa Adi dhArmika gahastha-jIvana kA vistAra kiyA tathA vAnaprastha va sanyAsa kI vidhi btlaaii| likhita ne iSTApUrta kA mAhAtmya batAyA hai "iSTena labhate svarga pUrtena mokSamApnuyAt" yajJa, dharmazAlA, vApI, kUpa, tar3Aga ko dharma kI pradhAnatA kahI hai| _ 'kalau pArAzarI smRtA' isa yuga meM parAzara kI smati kA sthAna batAyA / parAzarajI ne badrikAzrama tapobhUmi meM zaunakAdi RSiyoM ke sAtha Aye hue vyAsa jI ko kaliyuga ke dharma meM atyanta jAgarukatA batAI / kaliyuga meM varNAzrama dharma kI maryAdA se bhraSTa hone para tatkAla patana honA batAyA hai aura dAna kI pradhAnatA kaliyuga kI dharmaniSThA batAI hai| kaliyuga meM kRSi karma ko pradhAna dharma batAyA hai| kRSi karma ke sAtha gau kA niHsvArtha pAlana dharma aura balivarda bachar3e kA pAlana-poSaNa tathA dAna kA bar3A mAhAtmya batAyA hai| dvijamAtra ko kRSikarma karane Adeza diyA hai --- "kRSeranyatamodharmo na lbhetkRssito'nythaa| na sukhaM kRSito'nyatra yadi dharmeNa karSati // " khatI ke samAna aura koI dharma nahIM hai yadi smatiyoM meM batAye niyama dharma se khetI calAve to kRSi mahAn yajJa hai jisake dvArA kITa pataGga paza pakSI sabhI kI paritRpti hotI hai| kRSi yajJa meM yajJa ziSTAzIH vaha hI puruSa hoMge jo kITa pataMgAdi se lekara RSi muni tapasvI sabake liye anna kA bhAga nikAla kara phira avaziSTa ko apane gRhastha ke kAma meM le| dharmapUrvaka khetI kA yahI rahasya hai| zrImadbhagavadgItA meM-'yajJaziSTAzinaH santo macyante sarvakilviSaiH kahakara kitanA bar3A mahattva batAyA gayA hai| isIliye maharSiyoM kI uJchavRtti kA vidhAna bhI caritArtha hotA hai; maharSi kaNAd isake jvalanta pramANa haiN| Page #21 -------------------------------------------------------------------------- ________________ isIliye to kahA hai " SaTkarmANi kRSi ye tu kuryujJAnavidhi dvijAH / te surAdivaraprAptaH svargalokamavApnuyuH // dvija mAtra ko khetI karane kA vidhAna parAzarajI batAte haiM / upaniSad meM bhI AyA hai "akSermA divya kRSimitkRSasva" (R0 7 / 8 / 5) indriyoM ke bhogoM meM mata khelo, kRSi karma meM mana lagAo isa taraha manuSyamAtra ko khetI karanA dharma batAyA hai / taba to sthAna-sthAna para bachar3e kA pAlana karane kA vidhAna aura use hRSTapuSTa banAkara dAna dene kA vidhAna hai eko'pi vRSabho deyo dhurdharaH zubhalakSaNaH / arogazcAparikliSTo yasmAtsa dazagosamaH // ekena dattena vRSeNa yena dattAbhaveyurdaza saurabheyAH / Ahema pItAddharaNIsamAnA tasmAdvRSAtpUjyatamo'stinAnyaH // eka puSTa vRSabha kA dAna dasa godAna ke tulya batAyA hai / dAna brAhmaNa lete haiM isaliye kRSikarma dvijAti mAtra kA dharma maharSiparAzara batalAte haiM / isI prakAra atri-saMhitA meM khetI kA varNana AyA hai | hArIta ne bhI kRSi karma ko dharma batAyA hai / devapitR pUjana kA savistara varNana milatA hai | smRtiyoM meM vaidika zabdoM ke uddharaNa hone se inakA abhiprAya nirukta aura nighaNTu ke anukUla prasaGgAnusAra Avazyaka hai | ataH smRtiyAM vedAnurUpa hI haiM / kAtyAyana ne rAjadharma, Azramadharma, dAnadharma aura maryAdA pAlana para vizeSatayA kahA hai / bRhaspati ne sAmapradhAna rAjanIti aura dAna dharma batAyA hai| auzanasa ne rAjazAsana meM daNDadApana ko dharma kahA hai / nArada smRti meM - "dharmaikatAnAH puruSAstadAsan satyavAdinaH / naSTe dharme manaSyeSu vyavahAraH pravattitaH // " manuSya jAti kI svAbhAvika gati dharmAnukUla calatI jAtI thI taba taka vyavahAra kA anuzAsana nahIM thA / dharma gati se jaba saMsAra vicalita hone lagA taba vyavahAra ke niyamoM meM use Page #22 -------------------------------------------------------------------------- ________________ jakar3anA pdd'aa| nAradIya smRti ne rAjanIti, rAjasaMcAlana ke niyamoM ko bhI dharma batAyA hai / dharma nirmAtripariSad kA isameM vizeSatayA spaSTIkaraNa kiyA hai| sAtha hI anucita karmoM se janmAntara meM bhI duHkha yoniyoM meM kleza vahana karane kA bhaya dikhAyA hai "samAH zatrau ca mitre ca nRpateH syuH sbhaasdH|" zatra mitra meM sama vyavahAra karane kI kSamatA saMsadIya sabhAsad kI pahalI yogyatA batAI hai| na sA sabhA yatra na santi vRddhAH vRddhA na te yena vadanti dharmam / dharmaH sa no yatra na satyamasti satyaM na tadyacchalamabhyupaiti // isa zloka meM sabhA kA svarUpa sabhAsadoM kI yogyatA kA varNana saMkSepa meM kara diyA hai| isI prakAra RNAdAna (kraya-vikraya) sAkSI, zuddhi kA samagra vyavahAra kholA gayA hai| atri-smRti meM nityakarma prANAyAmAdi kA pradhAna sthAna kahA gayA hai-- ekAkSaraM paraM brahma prANAyAmaH prntpH| brahmANI caiva gAyatrI pAvanaM paramaM smatam // praNava ko brahmasvarUpa, prANAyAma ko tapasyA evaM gAyatrI mantrajapa se nirmala hokara brahmajJAna ho jAtA hai| ___ isa prakAra smRtiyoM meM vastusthiti eka hone para bhI kisI smRtikAra ne saMskAroM kI pradhAnatA, kisI ne rAjadharma kisI ne vyavahAra vijJAna kisI ne karmavipAka Adi kA pradhAnatayA vistAra kiyA hai| uparokta vivecana se yaha spaSTa hai ki zrutismatipratipAdita dharma vyavasthA pAlana se prAkRtika jIvana kA Ananda lAbha kara mAnava sRSTi kA adhikAdhika hita sampAdana karatA rahe isI lakSya se maharSiyoM ke vAkyoM kA abhiprAya hameM dhyAna meM lenA caahiye| kyoMki trikAla satya kA sAkSAtkAra pratyakSa anubhava karane vAle maharSiyoM ne saba prANiyoM ke hita ko aura saMsAra ke sarvAdhika kalyANa kAmanA tathA vRddhi ko dhyAna meM rakha inakA nirmANa kiyA hai| ataH ye sRSTi kI niyamAvalI haiM jina para calakara manuSya jIvana sukhI hotA hai| saMkSepa meM, RSipraNIta ina smRtiyoM kA uddezya hai prakRti ke anukUla Page #23 -------------------------------------------------------------------------- ________________ jIvana banAnA aura prANI mAtra kA hita karanA / basa lokakalyANa ke sAtha-sAtha sukha, zAnti aura samRddhi kA yaha rAmabANa upacAra hai| ina smatikAroM ke abhiprAya ko samajhane ke liye avasthA, deza aura kAla ko dRSTi meM rakhakara hI artha kI saGgati baiThAnI cAhiye / udAharaNa ke liye smRtikAroM ne kRSi ko parama kartavya anuSTheya batAyA hai| kyoMki anya saba yajJa isI para Azrita haiM, ataH yaha sabase mahAn yajJa hai / isI yajJa se sArI sRSTi kI racanA hai kyoMki anna ke binA prANI jIvita nahIM raha sakate / isa dhanadhAnya pUrNa pRthivI para khetI kRSi yajJa kA anuSThAna karane se manuSya kA puruSArtha bar3hatA hai "annAdeva khalvimAni bhUtAni jAyante" "annaM brahmati vyajAnAt" (taittirIyopaniSad) kRSi yajJa ke phala anna kI sAkSAt mahimA hai| yuvAvasthA meM nirarthaka baiTha parAvalambI bana samAja ke liye bhArasvarUpa honA bahuta burA hai| isake viparIta, vahI kRSiyajJa sanyAsAzrama meM tyAjya hai kyoMki vahAM puruSArtha zakya nahIM / zakti na rahane para puruSArtha karane se ulTI hAni hI hotI hai / 4. bAlaka ke lie apanI mAtA kA dUdha hI pathya, hitakara aura prakRti ke anukUla hai jo usakI zakti hai aura bar3e hone para to pRthvI mAtA se utpanna kiyA huA anna hI usakI zakti hai| zAstroM meM batAyA gayA hai ki parAI strI ko dekhanA atyanta nAzakAraka hai aura kahIM unake darzana se unnati sukha prApti hotI hai| isameM barI bhAvanA se strI ko dekhanA vinAzakAraka hai; durbhAvanA bure bhAva se strI ko dekhane se mana kI asvasthatA hokara manuSya kI vIrya calAyamAna ho jAtA hai jisase Ayu kSINa hotI hai kyoMki zarIra meM bindu (vIrya) hI rAjA hai / kAmI puruSa kI Ayu kA nAza hotA hai| parantu mAtAoM aura bahanoM ke prati U~ce bhAva mAtRbhAva AzIrvAda aura zikSA ke hetu darzana karane se sukha prApti evaM pApoM kA nAza hotA hai likhA bhI hai ___"maraNaM bindupAtena jIvanaM bindudhAraNAt / " maharSiyoM ke sabhI zabda mAnya evaM zirodhArya haiM kevala deza, kAla aura avasthA kA dhyAna rakha maharSiyoM ke vacanoM meM praviSTa honA caahie| Page #24 -------------------------------------------------------------------------- ________________ mAnava jAgRti meM smRtiyoM kA parizIlana jJAna paramAvazyaka hai| smatiyoM ke jJAna ke binA vyavahAra, rAjadharma evaM sAMskRtika jIvanI meM doSa A jAtA hai| bhraSTAcAraparAyaNAH kati janAH eke kumArge rtaaH| bhakSyAbhakSyavicAramUr3hamatayaH sarvatra mohaandhtaa|| vyApAre'pi ca caurabhAvavitataM vizvAsalezo htH| ajJAnaM kila dharmazAstraviSaye eka mahatkAraNam / satyAsatyapathapradarzanaparaM manvAdibhiryatsmatama / anteceha ca muktibhukti phaladaM tcchaastrbodhodye| AcAre nipuNaH kriyAsu kuzalI loke mahattvaM labhet / ajJAnaM ca palAyate khalu yathA sUryodaye taimiram // -rAjaguru paNDita haridatta zAstrI Page #25 -------------------------------------------------------------------------- Page #26 -------------------------------------------------------------------------- ________________ zrIgaNezAya nmH| kiJcitprAstAvikam / vidAkurvantvatrabhavanto bhavantaH parovaryasRtisamAcarantaH santo yadvidyApravattakAnAM vyavahAraniSNAtAnAM tatra bhavatAM prabhavatAM manvAdismatyAviSkRtAnAM tadgatadhArmikajIvanopayomivyavahArANAJca anavacchinnanirAvaraNakartRNAM dhIrANAM viduSAJcAmnAya sRticaJcaritapadacaraNAnAM svArasyaM smRtisamdarbho'yaM vibhraajte| iha khalu mAnava saMsRto prArabdhakarma-bhujyamAnAnAM rajastamo'bhibhUtAnAM kAmavRttInAM na binA saMskRtijIvanavikAsena bhavyamaryAdAcaraNA bhanavasthitiprAyA driidRshynte| ato'tra ko'pyupAyaH zAstrIyo laukiko vyavahAriko vA yena mAnavA mAnavatAM vikAzayeyuH, vicAryate kAruNikAnAM maharSINAM tatsAdhanaM smRtyAcaraNaM loke prasAritamAsIt, idAnImbhogalolupaH hatamAnasaH mAnavatAM manyamAnaH tatsmatipanthA vismAritaprAyaH / ato manusmRtau rAjyAnuzAsanapaddhatAvapi_ "svadharmacaritAmlokAnvinIya sthApayetpathi" iti smaraNAt sve sve karmaNi sarveSAM pathabhraSTAnAM pathapradarzanaM rAjazAsanamapi anumodte| "smRtyAcAravyapetena mArgeNAdharSitaH praiH| Avedayati cedrAjJe vyavahArapadaM hi tat // " iti maharSiyAjJavalkyena vyavahArasvarUpanirNaye'pi smRtyAcAravyapetitA (bhraSTatA) prdrshitaa| ato jagati sukhamayobhayalokasaMsiddhaH smRtyAcArastadanukUlavyavahArazca sarvato vibhAvanIyaH, smRtyAcArasaMrakSaNe pracAraNe ca na keSAmvipratipattiH, bhAratIya janAnAM gauravAspadaM smRtyAcAra eva / smatAvAcArasadAcAralokAcAradezAcAraziSTAcArAdInAmAcaraNaM lokahitAya pradarzitam-tathApi, "nijadharmAvirodhena yastu sAmayiko bhvet| so'pi yatnena sNrkssyodhrmaaraajkRtshcyH||" ityanena sAmayikAcAre rAjadharmAcArasyApyavahelanA na kAryA smRtyA yena doSApattiranena nirghoSitA / AcArastu vidhiniSedhAtmakaM kamati smRtishaastrennaavbudhyte| Page #27 -------------------------------------------------------------------------- ________________ sthUlavicAraNe yadi kutracitsmRtInAM parasparaM virodhAbhAsa ekavAkyatA ca na pratIyate tatra dezakAlAvasthAmavekSya smativacanAni niyojayitavyAni iti samanvayAdhikAro virodhanirasanAya pUrvAcAryairanumodita eva / jagati smRtyAcAra eva saMskRtiprasAraNe nirUpadravo raajmaargH| janatantrarAjazAsane kasyacidapi sAmpradAyikatA pathapradarzanatadAcaraNe vibhinna-sampradAyinAM-tiraskAre kasyacidekasampradAyasyAnuzAsanaM pramANIkRtya sarve vibhinnasampradAyinaH kasyacidekasya sampradAyasyAnuzAsane mahAnanartho'dharmazca rAjanItimArgAbhizApazca (Blunder of the Politics) bhvti| rAjadharmastu sarvAn sve sve dharme saMrakSaNaM deyamiti seyaM maryAdA bhAratIya dharmazAstre prAcuryeNa saGkalitA'sti, yena pArasparikasadbhAvanA samataikatA dainaMdinaM smbrdht| saMskRtimayaM jIvanaM pRthivyAM dharmazAstraikanidhiH sarvairanubhUtA / na ko'pi smatyAcArasampannaH parairabhibhUyate na ca parAMstiraskaroti api tu sarvadA sarveSu bandhutvavyavahAreNa samAdaraM karoti / ___ ato'smAbhiH smRtizAstrarahasyaM prAcInAni zIrNavizIrNapustakAnyekIkRtya smRtisandarbho'yaM pRthivyAM sarvadezavAsinAM manuSyANAM hitAya bhAratIya prAcInasohArdapUrNasambandhadRDhIkaraNAya prakAzya viduSAmaviduSAM sameSAmeva mAnavajAtIyAnAM paNDitAnAM sAdhAraNakRSakAnAM zramajIvinAJca rAjazAsanakarmakarANAJca karakamalAJcitaH smrpyte| AzAsmahe parovaryavidvAMsaH samAdareNaitadbhAratIya praNaya puraskAraM smArtopahAraM samurarIkRtya svasvasammatyA bhAratIya prAcIna bAndhavAnkRtArthIkurvantu / zamiti / bhavadIyasya rAjagururityupAdhibhAjaH __ zAstriNo haridattasya (TeharI gar3havAla vAstavyasya) Page #28 -------------------------------------------------------------------------- ________________ // zrIgaNezAya namaH // smRtisandarbha prathama bhAga kI viSaya-sUcI manusmRti ke pradhAna viSaya adhyAya pradhAna viSaya . pRSThAGka 1 saya tpattivarNanam- sRSTi kI racanA kA varNana; jala se sRSTi kI racanA huI (zloka 1-8) / isI prakAra pahale-pahale marIci, atri, aGgirA Adi sapta RSi, devatA, yakSa, rAkSasa, gandharva, . pizAcAdi kI utpatti (37-41) / phira jarAyuja, aNDaja, udbhija, svedaja, vanaspati Adi kI utpatti (42-47) / samaya kA varNana (64-74) / cAra varNa aura unake karma (87-61) / AcAra kA varNana ( 108-111) / 2 dharmatatvavicAravarNanam dharma kA varNana aura dharma kA svarUpa (zloka 1-12) / artha meM aura kAma meM jisakI Asakti na ho vahI dharma ko samajha sakate haiM aura dharma ke jijJAsuoM ko veda se pramANa lenA caahiye(3-17)| Page #29 -------------------------------------------------------------------------- ________________ adhyAya [ 16 ] pradhAnaviSaya pRSThAGka 2 brahmacaya varNanam deza aura paramparA ke anurUpa AcAra (18) / dvijAtiyoM ke saMskAra ke samaya kA varNana; garbhAdhAna se upanayana taka dasa saMskAra (26-77) / 2 kartavyAkartavya varNanam - sandhyA aura gAyatrI kA mahatva varNana (zloka 101-104 ) / svAdhyAya kI vidhi ( 107-115) / vidyA kA phala kisa adhikArI ko hotA hai (156-162) / vidyArthI aura brahmacArI keniyama ( 173-221) / 3 snAtaka vivAhakarma varNanam - 35 vidyAbhyAsa kA kAla (1-2) / vivAha kA prakaraNa aura kanyA ke lakSaNa (4-16 ) / vivAha ke bheda, rAkSasa, Asura, paizAca aura gAndharva cAra asat vivAha tathA brAhma, deva, Apa, prAjApatya ina cAra sadvivAhoM kA varNana (21-36 ) / inakA vistAra (40 tk)| pANigrahaNa saMskAra savarNoM ke hI sAtha hosakatA hai asavarNa ke sAtha nahIM (43) / amRtukAla meM sahavAsa karane se gRhastha hone para bhI brahmacArI saMjJA (45-50) / strI kA sammAna karane ke liye Arya saMskRti kA vikAsa (56-62) / Page #30 -------------------------------------------------------------------------- ________________ [ 17 ] adhyAya pradhAnaviSaya pRSThAGka 3 gRhasthasya paJcamahAyajJAH gRhasma ke pazcayajJa kA vidhAna (68) / gRhasthAzrama kI mAnyatA (78-85) / 3 balivaizvadevaH balivaizvadeva karanekI vidhi3 atithi varNanam 45 atithi satkAra kI vidhi (101-108) / gRhastha ke liye atithi ko khilAkara bhojana karane kA varNana (115 118) / 3 zrAddhavarNanam golaka aura kuNDakAdi nindita santAna (173-174) / bhojana karane kA niyama (238-236) / 4 gRhasthAzrama varNanam gRhasthAzrama kA varNana (1) / zrAddha meM aura yajJa meM kaise brAhmaNa ko bhojana karAnA cAhiye (30-31) / upanayanasaMskAra ke anantara snAtaka ke rahana-sahana aura vyavahAra ke niyama( 35-110) / vizeSa niyama tathA gRhastha kI zikSA (111-135) dharma kA AcaraNa aura niyama (177) / dAna, dharma aura zrAddha (260) / [2] Page #31 -------------------------------------------------------------------------- ________________ [ 18 ] adhyAya pradhAnaviSaya pRSThAGka 5 abhakSya varNanama 85 akAla mRtyu kaise hotI hai (1-4) / abhakSya (jina cIjoM kA bhojana nahIM karanA cAhiye unakA varNana (5-20) / AmiSa khAne kA doSa (34) / 5 bhakSyAbhakSya varNanam yo'tti yasya yadA mAMsamubhayoH pazyatAntarama / ekasya kSaNikA prItiranyaH prANairvimucyate / hiMsA kA niSedha aura AmiSa khAne kA pApa (48-50) / jo mAMsa nahIM khAtA hai usako azvamedha kA phala (53-54) / 5 preta zuddhi varNanam azauca (sUtaka) (58-78) / sUtaka meM koI kAma na karane kA varNana (84) / jina para azauca nahIM lagatA hai unakA varNana (63-65) / 5 dravya zuddhi varNanam parama zuddhi (106-111) / 5 zarIra zuddhi varNanam 67 azuddhi ( 133 ) / mArjana se zuddhi karane kI vidhi (35) / jUThana se zuddhi (140-141) / 5 strIdharma varNanam sadA prahRSTayA bhAvyaM gRhakAryeSu dakSayA / susaMskRtopaskarayA vyaye cAmuktahastayA // pativratA triyoM kA mAhAtmya (154-166) / 66 Page #32 -------------------------------------------------------------------------- ________________ [ 16 ] adhyAya pradhAnaviSaya pRSThAGka Ayu ke dvitIya bhAga yauvanAvasthA 50 varSa kI umra taka gRhastha meM rahe (166) / 6 vAnaprasthAzrama varNanam 101 vAnaprasthAzrama jaba putra kA putra arthAt pautra ho jAya taba vana meM nivAsa karegRhastha meM narahe (1) / vAnaprasthAzramI ke niyama (2) / munyanna zAka-pAta se havana karane kA nirdeza (5) / vAnaprastha ke rahana-sahana ke niyama (6-32) / Ayu ke tRtIya bhAga samApta kara sanyAsAzrama kI ora lagane kA nirdeza (33) / 6 sanyAsAzrama varNanam 104 sanyAsa kA vidhAna (40) / gRhasthAzrama meM nyAya dharma se jIvana yApana kI zreSThatA (86) brAhmaNa ko sanyAsa kA dharma (66) / 7 rAjyazAsana dharma varNanama rAjyasattA, zAsana sattA kA varNana, rAjA arthAt zAsaka ke AcaraNa kA nirdeza (18) / rAjadaNDa kI AvazyakatA (16-20) / zAsaka kA vinayAdhikAra (35-44) / zAsaka ke dasa kAmaja doSa aura ATha krodha se utpanna honevAle doSoM se vacane kA nirdeza (45-47) / sacivoM kI yogyatA aura unake sAtha rAjyakArya ke parAmarza kI vidhi (54) / rAja dUta (66) durga nirmANa (70) / zatru se yuddha kA varNana (60) / saSTra Page #33 -------------------------------------------------------------------------- ________________ [ 20 ] adhyAya pradhAnaviSaya pRSThAGka rASTra saMgraha aura rASTra nirmANa (113-117) / rAjya kArya meM lage hue manuSyoM kI vRtti kA mApa (124-126 ) / vANijya kara, rAjyazAsana nIti (127-226) / 8 rAjyadharma daNDavidhAnavarNanam rAjA ko apane saciva varga aura maMtrI ke sAtha rAjakAja dekhane kI vidhi (2-3) / aTThAraha vyavahAra kA varNana 'RNAdAnAdi' (4-8) / vyavahAra meM dharma kI rakSA kA dhyAna (15) / mana kI bhAvanA ke cihna (26) / vyavahAra kI jAnakArI aura sAkSI ke caritra kA varNana (48-75) / 8 rAjadharma daNDavidhAne sAkSivarNanam-- 138 sAkSI ke vizeSa nirdeza (75-66) / asatya sAkSivAda kA pApa pRthakpRthak sthAnoM para (67-101) / vRthA zapatha karane se pApa (101-118) / asatya sAkSI ke daNDa kA vidhAna ( 121-124 ) / rAjA aparAdhI ko binA daNDa diye chor3a dene se rAjA ko naraka gamana / 8 dranyaparimANanirUpaNa varNanam 143 taula (mApa ) banAne kI vidhi (132) / bhRNa lene para byAja kI dara (136 ) / kisI vastu ke rakhane para cakravRddhi meM vRddhi kA santulana (150) / Page #34 -------------------------------------------------------------------------- ________________ anyAya [ 21 ] pradhAnaviSaya pRSThAGka 8 rAjadharmadaNDavidhAna varNanam jo kanyA nahIM hai use kanyA kahakara vivAha karanevAle ko daNDa (225-226) / pANigrahaNa saMskAra kanyA kA hI hotA hai strI kA nahIM ( 227-228) / 8 vetana daNDa varNanam 152 sImAdaNDavarNanam 155 grAma sImA kA nirNaya ( 265) / vAkpAruSya (apazabda gAlI dene ) kA vyavahAra (266) / daNDapAruSya (mAra-pITa) ke aparAdha (278-300) / 8 cauradaNDa varNanam 156 stena corI (301-344 ) / 8 rAjadharmadaNDavidhAna varNanam 162 parastrI gamana kI paribhASA ( saMgrahaNa ) (356 ) / . parastrI gamana kA daNDa (386 ) / kara lagAnA aura tulA, tarAjU , gaja, bAMToM kA nirIkSaNa ( 368 se samApti tk)| 6 zaktisvarUpA strIrakSAdharma varNanam 166 mAta jAti zakti rUpA hai ise dRSTigata rakhanA puruSa kA pradhAna dharma aura kartavya hai / kisI bhI rUpa meM zakti kA hrAsa avA Page #35 -------------------------------------------------------------------------- ________________ pRSThAGka 173 [ 22 ] adhyAya pradhAnaviSaya nchanIya hai| strI kI rakSA se dharma aura santAna kI rakSA hotI hai (1-35 ) / putraM pratyuditaM sadbhiH pUrvajaizca maharSibhiH / vizvajanyamimaM puNyamupanyAsaM nibodhata // bhartuH putraM vijAnanti zruti dvaidhaM tu bhartari / AhurutpAdakaM kecidapare kSetriNaM viduH|| kSetrabhUtA smRtA nArI bIjabhUtaH smRtaH pumAn / kSetrabIjasamAyogAtsaMbhavaH sarvadehinAm / / 6 strIdharmapAlana varNanam niyoga kA nirNaya (58-63) / niyoga usakA hI hogA jisakA vAkya dAna karane para bhAvI pati svargata (marajAya) ho jAya / vivAha meM kanyA kI avasthA aura vara kI avasthA kA varNana aura vivAha kAla (64-66) / strI-puruSa dharma kA varNana (102-103) vivAha rati kA dharma batAyA hai| 6 dAyabhAga varNanam 176 dAya vibhAga kI sUcI aura dAya vibhAjana kA kAla (104) / 6 sampattizrAddhayoradhikAritva varNanam vaNanam--- 181 aputraka kA dhana dauhitra ko (131) / kanyA ko putra samajhakara dhana dene kA nizcaya hone ke anantara yadi aurasa putra ho jAya to dhana vibhAga kA nirNaya (134) / Page #36 -------------------------------------------------------------------------- ________________ [ 23 ] adhyAya pradhAnaviSaya pRSThAta 6 putrArtha sampatti vibhAga varNanam 183 bAraha prakAra ke putroM ke lkssnn| unameM 6 dAyAda aura 6 adAyAda batAye haiM / (158-181 ) / 6 aizvaryAdhikAriputra varNanam 186 dAyadhana ke vimAjana ke avAntara prakAra saMsRSTi ke dhana kA ba~TavArA (182-215) / 6 aneka daNDa barNanam 160 rAjA ko cUta karma karanevAle ko rASTra se haTAne kA varNana (220) / mantrI loga jo bhraSTAcAra kare zAsaka unako nikAla kara daNDa deve (234) / mahApApa cAra hai-brahma hatyA, gurutalpa. gamana, surApAna aura svarNa steyI (235) / pApoM kA varNana aura prAyazcitta (236) / 6 rAjadharma daNDa varNanam 163 prajA pAlana se rAjA ko svarga prApti ( 256) / sAhasika (mArapITa karanevAle) ko daNDa (267) / rAjJaH dharmapAlana varNanam 167 kara lene kA samaya ( 302) / Page #37 -------------------------------------------------------------------------- ________________ [ 24 ] adhyAya pradhAna viSaya pRSThAGka 6 varNAnAM karmavidhi varNanam 166 brAhmaNa kSatriya donoM kI milI julI zakti rASTra nirmANa kara sakatI hai (322) / zUdra ko apane kArya se hI mokSa (334) / 10 varNAnAM medAntara viveka varNanam- 200 varNa medAntareNa tvanekavarNa varNanam-- 201strI puruSa ke varNa bheda se santAna kI bhinna bhinna jAtiyoM kA varNana arthAt anuloma santAna aura pratiloma santAna kA varNana / anuloma aura pratiloma kI vRtti kA bhI pRthak varNana (1-62) / 10 caturvarNAnAM vRtti varNanam 206 cAturvarNya ke liye ahiMsA, satya, asteya, zauca, indriya nigraha manu ne dharma batAyA hai (63) / 10 vRtti jIvika varNanama varNadharma, yathA; brAhmaNa kA par3hanA, par3hAnA dAna lenAvadenA, yajJa karanA karAnA ityAdi (75) / inake kArya jAti vibhAgAnusAra (76 se samApti paryanta ) / 11 dharmapratirUpaka varNanam 213 yajJa homa soma yajJa ke sambandha meM snAtakoM kA sammAna / 206 Page #38 -------------------------------------------------------------------------- ________________ [ 25 ] adhyAya pradhAnaviSaya prAyazcittoM kA yajJa ke liye dhana ekatra kara yajJa meM na lagAne vAle kI kAka yoni ityAdi meM gati (1-24) / 11 devAdi dhanaM haratIti phalama- 215 yajJa kA varNana, yajJa kI dakSiNA (30) / jAnakara pApa karanevAle ko prAyazcitta avazya karanA (46) / 11 steyaphala varNanam-- 217 cerI karanevAle ko pRthak pRthak padArtha ke corI karane se zarIra meM cihna hote haiM jaise suvarNa cora kA dUsare janma meM kunakhI honA ityAdi (48) / 11 prAyazcitta varNanam-agamyAgamana varNanazca--218 mahApApa Adi kA prAyazcitta (55-160) / bAlaghAtI, kRtaghna zuddha nahIM hotA (161) / 11 prAyazcitta varNanam 231 sAntapana vrata, kRcchU vrata, cAndrAyaNa Adi kA varNana (223-231) / 11 tapamahatvaphala varNanam 234 tapasyA se pApa nAza (242) / akSara praNava ko japa karane se sarvapApa kSaya (266) / Page #39 -------------------------------------------------------------------------- ________________ pRSThAGka [ 26 ] adhyAya pradhAnaviSaya 12 karmaNAM zubhAzubhaphala varNanam--- 237 vAcika, zArIrika aura mAnasika karma kA varNana (4-6) / vANI ke pApa se pakSiyoM kA janma, zarIra ke pApa se sthAvara yoni aura mana ke pApa se zArIrika duHkha hote haiM / sattva rajas aura tamas tIna guNoM se nAnA prakAra ke pApa (26) / ina tInoM guNoM kA sAmAnya jIvoM meM lakSaNa (34) / jina karmoM ke karane se manuSya ko saGkoca aura lajjA hotI hai vaha tamoguNa (35) / jisa karma ko karane se saMsAra meM khyAti hotI hai use rAjas kahate haiM ( 36) / tAmasI karma kI gati (42-44) / rAjasI kama kI gati (47) / sAttvika karma kI gati (48-46) / 12 kRtakarmaphala varNanam 242 brAhmaNatva harane se brahmarAkSasa kI gati (60) / pRthak pRthak vastuoM kI corI karane se bhinna bhinna gati (61) / coroM ko asi patra Adi naraka ke duHkha (75) / pravRtti aura nivRtti karmoM kA varNana (88) / 12 dharmanirNaya ka ka puruSa varNanam 246 svarAjya kI yathArtha paribhASA (11) / rAjya zAsana, rASTra aura senA ke zAsana ke liye vedadharma kI AvazyakatA Page #40 -------------------------------------------------------------------------- ________________ [ 27 ] (17-100) brAhmaNa ko tapasyA aura brahmavidyA se mokSa (104) / dharma kI vyavasthA kauna de sakatA hai (108) / dasa hajAra puruSoM kI tulanA meM eka AtmajJAnI kA adhika mAnya hai (113) / Atma jJAna adhyAtma jIvana kA nirUpaNa (116-126) / nAradIya manusmRti ke pradhAna viSaya pradhAnaviSaya pRSTAGka vyavahAra darzana vidhiH 250 manu prajApati Adi jisa samaya rAjya kara rahe the usa samaya saba satyavAdI the aura jaba dharma kA hrAsa huA to niyantraNa ke liye vyavahAra kI pratiSThA kI gii| isI ke liye rAjA daNDa nIti kA dhAraNa karanevAlA banAyA gayA (1-2) / vyavahAra ke nirNaya meM sAkSI aura lekha do bAteM rakkhI gii| jaba do pakSoM meM vivAda ho to sAkSI aura lekha kA vidhAna huA (3-6) jitane prakAra ke vyavahAra aura vAda-vivAda hote haiM unakA varNana (6-20) / vivAda kA maulika kAraNa kAma krodha ko batalAyA hai (21) / vivAda ke nirNaya kI vidhi ( 25-32) / artha zAstra aura dharmazAstra ke bIca matabheda hone meM dharmazAstra kI mAnyatA (33-34) / koI bhI sandeha ho to rAjA dvArA nirNaya karAye jAne kA vidhAna (40) / vinayana kA prakAra (44-50) lekha aura gavAhI (sAkSI) kI satyatA kI jAMca (51-64.) / i0 Page #41 -------------------------------------------------------------------------- ________________ [ 28 ] pUdhAnaviSaya pRSThAGka rAjA ko vyavahAra ke nirNaya meM sahAyatA ke liye saMsada (jUrI) kA vidhAna (68-72) / sabhAsad (nirNaya sabhA ke) kA niym| ThIka bAta ko chipAkara yA bar3hAkara bolane kA pApa (73) / sabhAsada ko bAta bar3hAne aura chipAne meM pApa kA saMsparza (74) / sabhA kA varNana (80) / RNAdAnaM prathama vivAdapadam 258 RNa ke sambandha meM (1) / samaya cale jAne para bhI putra ko bApa kA RNa cukA denA cAhiye (8-6) / strI pati kA RNa nahIM deve (13 ) / jo jisakA dhana lenevAlA hotA hai use denA cAhiye (14) / nirdhana, aputrI strI ko le jAnevAle ko usake bhRNa denA cAhiye (16) / putra pati ke abhAva meM rAjA kA adhikAra ( 23) / pati ke prema se dI huI vastu ko koI nahIM le sakatA hai (24) / kauna kuTumba meM svatantra hai aura kauna paratantra hai isakA varNana (26-32) / chala se kamAye dhana ko kAlA dhana kahate haiM (43) / nyAya kA dhanAgama (50-51) / pratyeka jAti kI apanI apanI vRtti (56-64 ) / tIna prakArake likhita, sAkSI, bhoga kA pramANa (65-77) / dharohara kA pramANa (73) / strIdhana ke rakSA kA vivaraNa ( 75) / mRta puruSa kA pramANa ( 80-86) / rupaye kA vRddhi (vyAja kA prakAra) cakravRddhi kA ( Compound interest ) varNana (87-64). / dhanI ko RNI kA lekha batalAnA cAhiye (68-100) / pratibhU Page #42 -------------------------------------------------------------------------- ________________ [ 26 ] pUdhAnaviSaya pRSThAGka (jAmina ) kA varNana (103) / lekha, lekhaka ke pUkAra, kitane prakAra ke hote haiM ( 112-122 ) jo sAkSI ke yogya nahIM haiazuddha sAkSI ( 134) / zuddha saakssii| sAkSI viSaya (135 152) / asAkSI (163-167) / ubhaya pakSa (jisakI svIkRti ko mAna lene para) eka bhI sAkSI ho sakatA hai (171) jhUThe sAkSI ke mukha ke cihna, ( AkAra Adi ceSTA se) (172177) / jhUTha sAkSI kA pApa ( 186-188) / satya sAkSI kA mAhAtmya ( 160-200) / satya sAkSI kI mahimA (203) / tama sAkSI ke sambandha meM ( 215) / zApa RSi aura devatAoM para bhI lagatA hai (218) / upanidhikaM dvitIyaM vivAda padama 278 aupanidhi nikSepa kA varNana (dharohara ) / sambhUya samutthAnaM tRtIyaM vivAda padam 276 sambhUya samutthAna (Partnership) vANijya vyavasAyI sAjhedAra hokara vyApArAdi karate haiMuse sambhUya samutthAna kahate haiM / dattApradAnikaM caturtha vivAda padam dattA pradAnika-jo niyama ke viruddha diyA hai vaha vApisa karane kA nidAna kyA adeya kyA vApisa lenaa| Apatti para bhI jo kisI ko samarpaNa kara diyA vaha phira nahIM diyA jAtA (5) / Page #43 -------------------------------------------------------------------------- ________________ pRSThAGka [ 30 ] pUdhAnaviSaya abhyupetyAzuzruSA paJcamaM vivAda padam 282 zuzrUSaka 5 prakAra, kAma karanevAle 4 prakAra (2) / karma ke bheda- zuddha karma karanevAlA (5) / AcArya kI zuzrUSA Adi (13-23 / dAsa ke prakAra (24-26) / svAmI ke sAtha upakAra karanevAlA dAsatva se chuTakArA pAtA hai (28) / sanyAsa se vApisa Ane para gRhastha meM Ane para rAjA kA dAsa hokara chuTakArA nahIM hai (33) / balAt dAsa banAye hue ke chuTakAre kA upAya (36) / vetanasyAnapAkarma SaSThaM vivAda padama 286 bakarI bher3a pAlanevAle anucaroM para vivAda (14-18) / anucita sahavAsa kA daNDa (16-23) / asvAmi vikrayaH saptamaM vivAdapadam 288 jisa dhana para adhikAra nahIM hai usake becane ke viSaya meM, pRthvI meM jo dhana gar3A hai usapara adhikAra (1) / asvAmi vikraya dhana corI ke dhana ke tulya hai (2) / corI kA dhana lene vAlA daNDa kA bhAgI (5) / pRthvI para par3A yA gar3A dhana rAjA kA hotA hai (6) / Page #44 -------------------------------------------------------------------------- ________________ [ 31 ] 11 - pUdhAnaviSaya pRSThAGka vikrIyAsampradAna maSTamaM vivAdapadam 286 becakara na dene kA vivAda (1) / saudA karake kretA ko na dene se sthAyI sampatti meM hAni denI par3atI hai| jaGgama vastu na dene se usakA jo lAbha ho so kretA ko denA par3atA hai (4) / saudA karane ke bAda mUlya dene para uparokta niyama lAgU hotA hai anyathA nahIM (10) / krItvAnuzayo navamaM vivAdapadama 261 kretA kharIdane ke pIche ThIka na samajhe to usI dina vApisa deve (1) / yadi do dina bAda vApisa de to 30 vA hissA deve adhika dina hone se usakA dUnA deve| cAra dina bAda vaha saudA kharIdadAra kA hotA hai (3) / kharIdadAra guNa doSa bhalI prakAra dekhakara saudA leve yaha saudA vApisa nahIM ho sakatA (4) gAya ko tIna dina parIkSA kara dekhe, motI hIrA ityAdi 7 dina, dvipada 15 dina, strI 1 mAha aura bIjoM kI 10 dina taka parIkSA kA niyama hai| pahane hue kapar3e vApisa nahIM ho sakate (5-8) / dhAtu lohA sonA ityAdi kI agni meM parIkSA sonA ghaTatA nahIM, rajata do pala ghaTatA hai, kAsA zIzA ATha pratizata, tAmbA pAMca pratizata ghaTatA hai (10) / jitanA kATakara becA jAtA hai (12-13) / kASAya vastra kharIdane kA viSaya (15) / samayasyAnapAkarma dazamaM vivAdapadama 262 samaya kA anapAkaraNa (pAkhaNDI se rAjA baca kara rahe) [1] / Page #45 -------------------------------------------------------------------------- ________________ [ 32 ] pradhAnaviSaya pravRtti bhI ho to bhI bacanA cAhiye (7) / kSetravibAda ekAdaza vivAdapadam 263 grAmya sImA kA nirNaya tathA grAma ke gopAloM tathA vRddha logoM se sImA kA nirNaya (1-4) / sImA ke viSaya meM jhUTha kahanevAle ko sAhasa kA daNDa ( 7-8) / pula banAne para vicAra (14-17) / koI yadi kisI ke bAhara jAne para usake kheta para adhikAra karale to lauTane para use vApisa de deve (20-21) / kheta tIna pusta hone para chUTa nahIM sakatA (24) / kisI ke kheta meM gAya so jAya usakA nirNaya ( 27-28) / hAthI ghor3e kisI ke kheta meM cale jAya~ to aparAdha nahIM ( 28-30) / kisI ke kheta meM gAya cara jAya to usakI kSatipUrti nirNaya ( 33-34) / strIpuMsayogo dvAdazaM vivAdapadama 267 pANigrahaNa hone para strI mAnI jAtI hai (2-3) / eka gotra kI kanyA aura vara kA vivAha nahIM ho sakatA hai [7]] guNadoSa na dekhakara vivAha hone para tyAga [6-15] dUsarA pati karane kA niyama [16] / kanyAdAna karanevAle adhikAriyoM kA varNana [20-22 ] / strI saMgrahaNa ke daNDa [ 62-68] / vyabhicAra daNDa [70-75] / pazuyoni gamana daNDa [76] / strI gamana niSedha kA varNana [83-88] / strI kI nirvAsana kI dazA kA varNana [61-65] / nirdoSa strI tyAga kA daNDa [17] / Page #46 -------------------------------------------------------------------------- ________________ [ 33 ] adhyAya pradhAnaviSaya pRSThAGka anya pati kA vidhAna (66-100) / varNasaMkara kA varNana ( 105) / varNasaMkaroM kI pRthak pRthak jAti (106-118) / dAyavibhAgastrayodazaM vivAdapadam 308 dAya vibhAjana kA samaya (1-4) / jisa dhana kA vibhA- . jana nahIM ho sakatA hai (6-7) / strI dhana kA vivaraNa (8-8) / sama vibhAga avivAhitA bahina kA (13) / pitA dvArA vibhAga kI mAnyatA ( 15-16) / jo loga paitRka dhana ke anadhikArI haiM (20-21) / sammilita kuTumba ke bhAiyoM kA vibhAga (23-25) / striyoM kI rakSA kA vidhAna (31-32) / asaMskRta kanyA kA pitRdhana se satkAra ( 33 ) / eka sAtha rahanevAle bhAI eka dUsare ke sAkSI nahIM hote haiM ( 36 ) / bAraha prakAra ke putroM kA varNana (42-45) / putrAbhAva meM kanyA kA adhikAra (47) / sAhasaM caturdazaM vivAdapadam 313 tIna prakAra ke sAhasa (2) / uttama sAhasa (5) / uttama sAhasa kA vadha, sarvasva haraNa (7) / mahA sAhasI kA daNDa (6) / corI ( 11) / curAI huI vastu kA varNana (12-20) / vAgdaNDapAruSyaM paJcadazaM SoDazaJca vivAdapadam 315 vAkpAruSya daNDapAruSya (bhaddI gAlI aura azlIla) tIna [3] Page #47 -------------------------------------------------------------------------- ________________ adhyAya [ 34 ] pUdhAnaviSaya pRSThAGka prakAra kA daNDa (1-3) / dUsare para patthara pheMkanA daNDa pAruSya (4) / daNDa pAruSya kA daNDa (5-13) / jAti paratva daNDa kA tAratamya (14-17) / jisa aGga dvArA pApa huA usakA chedana (23-24) / daNDa pAruSya meM aparAdhI ko daNDa (25-27 ) / gha tasamAvhayaM saptadazaM vivAdapadam 318 jUA kI paribhASA (1) / jUA khelane ke abhiyoga meM sAkSiyoM kA varNana (4) / mithyA sAkSikoM ko daNDa (5-6) / prakIrNakamaSTAdazaM vivAdapadam prakIrNa vivAda kI paribhASA (1-4) / zAstra niSiddha mArgagAmI ko daNDa (7) / anyAya se vyavasthA kI huI kA rAjA dvArA bhaMga (8-6) / rAjA dvArA sarvasvaharaNa para AjIvikA tyAga (12) / rAjA ke daNDa na dene para kSati (16-17) / daNDa dene se rAjA nirdoSa (18) / rAjA kI mahimA aura AjJA pAlana (20-30) / rAjA kA dharma (47-48) / mAGgalika ATha cIjoM kA varNana (51) / unakI pradakSiNA kA varNana (52) / pragaTa apragaTa coroM kA varNana (53-58) / cAroM coroM ko daNDa 316 Page #48 -------------------------------------------------------------------------- ________________ 330 [ 35 ] adhyAya pradhAnaviSaya pRSThAGka (60-64) / coroM ke sahavAsiyoM ko daNDa (70-75) / bhinna-bhinna prakAra kI corI kA daNDa (76,60) / jisa jisa aGga dvArA corI usakA chedana (62) / AghAta karane ko zarIra ke sthAna (64-65) / brAhmaNa ko phAMsI nahIM lagAnA aura deza se bahiSkRta karanA (66) / duSToM ko daNDa aura aGgoM para nizAna (101-106) / gupta pApoM kA yamarAja dvArA daNDa (108) / daNDoM kA prakAra (111) / arthadaNDa ke mAna kI vyavasthA ( 118) / divya prakaraNam pAMca prakAra ke divyoM kA varNana (2) / satya asatya (3) / tulA varNana (4) / tulA nirNaya (5-8) / tulA kA viSaya (6, 21) / jala parIkSA (21, 31) / viSa parIkSA ( 32, 38) / viSa pAna kA varNana (36, 45) / vizeSa-nAradI-smRti meM adhyAyakrama nahIM rahane se prakaraNa hI likhA gayA hai| atrismati ke pradhAna viSaya 1 AtmazuddhivarNanam __ 336 atri ke prati pApa muktyartha RSiyoM kA prazna (1-3) / prANAyAma vidhi usase lAbha (4-10) / gAyatrI mantra praNava-vidhAna (15) / Page #49 -------------------------------------------------------------------------- ________________ adhyAya [ 36 ] pradhAnaviSaya pRSThAGka 2 sarvapApa vimuktiH, gAyatrImantravarNanaJca 338 mana, vANI aura karma se kiye hue pApoM kI mukti (1-3) / kuSmANDasUkta Adi se pApoM kA zodhana (4-6) / aghamarSaNa sUkta se snAna (8) / upAMzu japa mAhAtmya (10-11) / gAyatrI japa mAhAtmya (12-16) / 3 pUrvAdhyAyarUpaM, sarvapApa prAyazcittam 336 vedAbhyAsa kA mAhAtmya (1-6) / purANa, itihAsa kA mAhAtmya (7-8) / zatarudrI Adi sUktoM kA mAhAtmya (8-15) / dAna mAhAtmya (16-17) / suvarNa, tilAdi dAna mAhAtmya (18-23) / 4 rahasyapApa prAyazcittamagamyAgamana prAyazcittaJca 342 rahasya pApoM kA prakSAlana ( 1-10) / 5 vividha prakaraNa varNanam 344 bhojana ke samaya maNDala kA vidhAna (1-3) / anna dene ke adhikAriyoM kA varNana (4) / bhojyAna ke bhinnabhinna adhikAriyoM kA varNana (5-17 ) / bhojana aura jalapAna kA niyama (20-23) / bhojana ke samaya pAda Page #50 -------------------------------------------------------------------------- ________________ [ 37 ] adhyAya pradhAnaviSaya pRSThAGka prakSAlana (25) / bhojana ke niyama (26-28) / sUtaka snAna vidhi (32-33) / zuddhi vidhAna (38) / sUtaka dina nirNaya (41-42) / sUtaka ke viSaya meM varNana (4346) / kanyA RtumatI hone para zuddhi vidhAna (47-70) / janma ke dina grahaNa hone para pUjA vidhi (71-75 ) / svargasukha prApti phalavarNanam 351 dAna se svarga gati kI prApti (1-5) / __ atrisaMhitA ke pradhAna viSaya dharmazAstropadeza varNanam . 352 saMhitA zravaNa mAhAtmya (1-7) / guru ke satkAra na karane se kukkurayoni prApti (10) / zAsa apamAna se pazuyoni (11) / svakartavyaniSTha kI prazaMsA (12) / pratyeka varNa ke karma (13-20) / vidvAnoM ke kArya meM mUkhoM kI niyukti karane para kSati (23) / vidvatpUjA varNana (27) / rAjA ke paJca yajJa-duSTa ko daNDa, sajana pUjA, nyAya se koSa vRddhi, niSpakSa nyAya, rASTra vRddhi (28) / zauca lakSaNa (31-35) / brAhmaNa katavya (36-36) / dAna mAhAtmya (40-41) / iSTApUrti ke lakSaNa (43-44) / Page #51 -------------------------------------------------------------------------- ________________ adhyAya [ 38 ] pradhAnaviSaya pRSThAGka niyama kI apekSA yama kA sevana (47) / niyama (46) / jinako uddezyakara snAna kiyA jAtA hai usakA phala (50-51) / putra ko pitA kA gayA zrAddha karanA cAhiye, gayA zrAddha kA mAhAtmya (52-58) / AhAra zuddhi, sthAna zuddhi, vastra zuddhi Adi kA nirdeza (56-81) / sUtaka Azauca Adi kA prAyazcitta (83-111) / kRcchra, sAntapana, cAndrAyaNa vrata kA vidhAna (111-135) / strI ko japa vrata kA niSedha kevala pati parAyaNatA (135-138) / loha pAtra meM bhojana karane se ptit| ( 152 ) / bhikSuka kI paribhASA (165) / mahApAtakiyoM kI gaNanA (166) / zuddhiprakaraNam .367 . vibhinna pApoM kA prAyazcitta aura zuddhi kA pRthak varNana (167-208) / . zuddhisparzAdi prAyazcittam kRcchra vrata aura zoca ke vibhinna prakAra (206-226 ) / prAyazcittam 373 cANDAla kA jala pIne se paJcagavya se zuddhi ( 232 ) / jala zuddhi kA varNana ( 237) / 371 Page #52 -------------------------------------------------------------------------- ________________ adhyAya [ 36 ] pradhAnaviSaya pRSThAGka prAyazcittavarNanam 374 rajasvalA sparza, bhinna-bhinna pApoM kA prAyazcitta evaM azauca varNana (238-280) / sparzAsparza evaM ucchiSTa bhojana kA varNana (282-260) / patita anna bhakSaNa, cANDAla anna, kanyA anna, rAjAnna bhakSaNa kA doSa varNana [261305] / zrAddha meM bhojana zuddhi varNana [306-310] / aGgulI se datauna kA niSedha [ 314] / zauca, maithuna, snAna, bhojana meM mauna rakhanA [ 321] / dAna phala varNanam 382 urdhvamukhI godAna kA mAhAtmya (331) vidyAdAna kA mAhAtmya [337-338] / dAnapAtra kA varNana [336-341] / zrAddhaphalavarNanam 384 zrAddha meM bhojana karAne yogya brAhmaNoM kA varNana [342-354] putra dvArA pitA kA zrAddha karane kA mAhAtmya, na karane se pApa [355-360] / zrAddha mAhAtmya evaM zrAddha kA samaya [361-368] / nindyabrAmaNa varjanavarNanam 386 brAhmaNa kI saMjJA deva brAhmaNa, vipra brAhmaNa, zUdra brAhmaNa Adi Page #53 -------------------------------------------------------------------------- ________________ pRSThAGka [ 40 ] adhyAya pradhAnaviSaya mleccha brAhmaNa, vipra cANDAla [ 372-380] / zrAddha meM vayaM brAhmaNa [ 384] / vidvAna hone para bhI patita brAhmaNa kI pUjA nahIM kI jAtI hai [ 385-386] / kharIdI huI strI ke putra zrAddha karane yogya nahIM hote haiM [ 387] / dharmaphalavarNanam 388 dIpaka kI chAyA, bakarI kI dhUli kI zuddhi [ 360 ] / snAna ke sthAnoM kA varNana [361] / piNDadAna ke sthAna evaM samaya kA varNana [364] / atri saMhitA kA mahAtmya [36] / vizeSa--isa saMhitA meM bhI nAradI-smRti kI taraha choTe choTe prakaraNa haiN| prathama viSNusmRti ke pradhAna viSaya 1 zaunakamprati rAjJaH praznoktiH, zaunakasyottaram 386 zaunaka ke prati RSiyoM kA prazna ki antakAla meM dhyAna karane se mokSa hotA hai [1-3] / yudhiSThirasya pitAmahaM prati praznaH, bhISmasya purAtana vArtAkathanamoGkAravarNanaM, viSNoH prasAdana vidhi varNanam, IzvaravarNanam, varaprAptivarNanam, nArAyaNavarNanaJca bhISma ke prazna para viSNu bhagavAn kA uttara, nArAyaNa nAma Page #54 -------------------------------------------------------------------------- ________________ [ 41 ] adhyAya pradhAnaviSaya pRSThAGka kA mAhAtmya [4-68] / dvAdazAkSara mantra kA mAhAtmya [100-111] / viSNusmRti ke pradhAna viSaya- . 1 sRSTya tpattivarNanam 401 brahmA kI utpatti se sRSTi racanA, varAha dvArA pRthivI kA uddhAra, deva Adi kA sRjana, jaba viSNu antardhAna ho gaye taba kazyapa se pRthivI ne pUchA merI gati kyA hogI ? pRthivI dvArA viSNustuti / 2 savarNAzrama vRttidharma varNanam 407 varNAzrama kI racanA unake mantroM dvArA zmazAna taka kI kriyA, vRtti, jAti para vicAra / 3 rAjadharma varNanam 408 rAjadharma, brAhmaNoM se kara nahIM lene kA varNana / 4 rAjadharma varmanam 412 prajA sukha se sukhI aura duHkha se dukhI rahane se rAjA ko svarga prApti / Page #55 -------------------------------------------------------------------------- ________________ adhyAya 421 [ 42 ] pradhAnaviSaya pRSThAGka 5 rAjadharma vidhAne daNDavarNanam 413 mahApAtaka aura unake daNDa kA varNana, pApiyoM daNDa kA varNana aura dUsarI yoni kA varNana, vivAda kA varNana aura kUTa sAkSiyoM kA varNana, tIna pusta taka bhogane para jagaha kA varNana, cora, parastrIgAmI, lampaTa jisake rAjya meM na hoM usa rAjA kA indratva vrnnn| 6 RNadAna varNanam RNI dhanI kA vyavahAra aura usakI vyavasthA kA varNana, svarNa kI dviguNa kI vRddhi, anna kI triguNa kI vRddhi inake nirNaya zAstra saakssii| sampatti lenevAle ko mRNadAna aavshyk| 7 salekhasAkSivarNanam 423 likhita kA varNana, rAja sAkSI, gavAhI, asAkSika varNana, saMdehAspada lekha kA nirNaya / 8 varjitasAkSilakSaNavarNanam 424 jo sAkSI meM niSedha haiM unakA varNana, kUTa sAkSiyoM kA varNana, zuddha sAkSiyoM ke kahane para nirNaya krnaa| jisa vivAda meM kUTa sAkSI honA nizcita ho jAya vaha vivAda samApta kara denaa| Page #56 -------------------------------------------------------------------------- ________________ [ 43 ] adhyAya pradhAnaviSaya pRSThAGka 6 samayakriyAvarNanam 426 samaya kriyA rAjadrohAdi meM zapatha karAne kA vivaraNa, abhiyukta ko divya karAne kI prakriyA, sacaila snAna karAkara taba devatA aura brAhmaNa ke Age zapatha karAve / 10 dhaTa ( tulA ) dharma varNanam 427 dhaTa yA tulA--isameM puruSa ko biThAve aura usase yaha kahalAve ki brahma hatyAre ko jhUThI gavAhI dene meM jo naraka hote haiM vaha isa tulA meM baDhaM isa taraha nIce ke zlokoM meM usake prArthanA ke mantra bole| yadi tulA meM taula bar3ha jAve to usako saccA samajhe, yadi ghaTa jAve to use jhUThA smjhe| 11 agniparIkSA varNanam 428 agni parIkSA-solaha aGgula ke sAta maMDala banAve aura una maMDaloM ko do hAtha ke sUtroM se veSTita kara deve| pacAsa pala ke lohe ko Aga meM garama karake use hAtha meM lekara sAta maMDaloM para cale phira lohe ko nIce rakha deve| jisakA hAtha na jale vaha anaparAdhI yadi jala jAve to aparAdhI--isake nIce agni ke mantra likhe haiN| Page #57 -------------------------------------------------------------------------- ________________ [ 44 ] adhyAya pradhAnaviSaya pRSThAGka 12 udakaparIkSAvarNanam 430 udaka [jala meM parIkSA] vahAM para eka AdamI dhanuSa se eka tIra pAnI meM ddaale| vaha AdamI kUdakara usa tIra ko laave| jo pAnI ke nIce na dikhalAI deve vaha zuddha, jo dikhAI de vaha azuddha aura mantra vahIM likhe haiN| 13 viSaparIkSA varNanam 431 viSa kI parIkSA-himAlaya ke viSa ko sAta jau ke barAbara ghI meM bhigo kara use dikhlaave| jisa para jahara na car3he use shuddh| isake prakaraNa meM prArthanA ke mantra likhe haiN| 14 koSaprakaraNa varNanam 431 koSamAna-kisI upa devatA ke snAna kA udaka dIna abjulI vaha piive| do tIna saptAha taka usake ghara meM koI roga, maraNa ho jAya to use azuddha smjhe| isake prakaraNa meM prArthanA ke mantra likhe haiN| 15 dvAdaza putra vaNanam 432 bAraha prakAra ke putra-sabase pahile aurasa, kSetraja, putrikA putra, bhAI aura pitA ke na hone para lar3akI, punarbhava, kAnIna, Page #58 -------------------------------------------------------------------------- ________________ [ 45 ] adhyAya pradhAnaviSaya pRSThAGka mUDhotpanna, sahor3ha, dattaka, krIta, svayaM upAgata, apaviddha, parityakta ye bAraha prakAra ke putra batalAe gaye haiN| isa adhyAya ke antima zlokoM meM batalAyA hai ki punnAma naraka se jo pitA ko bacAtA hai use putra kahate haiN| 16 jAtivazAtputrabhedavaNanam 434 samAna varNoM se jo putra hote haiM vahI putra kahe jAte haiN| aba anuloma jo mAtA ke varNa se pratiloma ye anArya lar3ake kahe jAte haiN| unakI saMjJA aura saMkara jAti kA vivaraNa / 17 putrAbhAve sampatti vibhAga ( grAhya ) varNanam 434 vibhAga-agara pitA vibhAga kare to apanI icchA se kara sakatA hai| sabhI upArjita kA vibhAga kare aura pati ke vibhAga meM strI kA pUrNa adhikAra hai| brAhmaNasya cAtuvarNeSu jAtaputrANAM dAyavibhAga varNanam 436 brAhmaNa kA cAro varSoM meM vivAha hotA hai aura jo baTavArekA kahA gayA hai vaha vibhAga batalAyA gayA hai| 16 zavasparzI ( dAhasaMskArArtha ) putra varNanam 438 brAhmaNa ke anidAha kA nirNaya kiyA hai| Page #59 -------------------------------------------------------------------------- ________________ [ 46 ] abhyAya pradhAnaviSaya pRSThAGka 20 dinarAtrikAlavarSAdInAM varNanam devatAoM kA uttarAyaNa dina, dakSiNAyana rAtri hai| samvatsara ahorAtri hai isa prakAra kAla kA vibhAga batAkara karma vipAka batAyA gayA hai aura pita kriyA batAI gaI hai| 21 azaucAnantaraM zrAddhAdi vaNanam 443 azauca pUrA hone para pitR aura agnihotra vArSika zrAddha, kumbhadAna Adi kA vivaraNa hai| 22 azauca nirNaya varNanam 444 azauca kisa jAti kA kitane dina kA hotA hai| kisI kA dasa dina kA kisI kA bAraha dina kaa| 23 annadravyAdi zuddhivarNanam 446 bartana aura annAdi kI zuddhi ke sambandha tathA kUpa Adi ke zuddhi ke viSaya--isameM gAya ke sIMga kA jala aura paJcagavya se anna meM zuddhi batAI hai| 24 vivAha varNanam--- 453 brAhmaNa ko cAra jAti se vivAha, kSatriya ko tIna, vaizya ko do, zUdra ko eka jAti se vivAha batalAyA hai| sagotra se Page #60 -------------------------------------------------------------------------- ________________ [ 47 ] adhyAya pradhAnaviSaya pRSThAka vivAha kA niSedha / mAtA se paMcama aura pitA se saptama kula meM vivAhagrAhya hai| strI ke lakSaNa aura ATha prakAra ke . vivAha / antima meM brAhma vivAha kA mAhAtmya / 25 strINAM saMkSiptadharma varNanam 455 isameM saMkSipta se triyoM ke dharma batAye haiN| 26 aneka patnItve sati svadharmAdyastrI prAdhAnya varNanam 456 jisakI savarNA bahubhAryA ho to vaha dharma kAma jyeSTha patnI se kre| hIna jAti kI strI se vivAha karane para usase utpanna lar3ake se daiva kArya aura pitRkArya nahIM ho sktaa| 27 niSekAdupanayanaparyantadazasaMskAravarNanam- 457 garbhAdhAna, puMsavana saMskAra Adi kA varNana- upanayana brAhmaNa ko AThaveM, kSatriya ko gyArahaveM aura vaizya ko bArahaveM varSe meM karanA caahiye| 28 gurukule vasan brahmacAriNAM sadAcAra varNanam- 458 isameM brahmacArI ke niyama, gurukula meM rahanA, guru kI AjJA para calanA, vedoM ko par3hanA ityAdi varNana kiyA gayA hai| Page #61 -------------------------------------------------------------------------- ________________ adhyAya pRSThAGka [ 48 ] pradhAnaviSaya 26 AcArya (guru) kartavyatA vidhAna varNanam- 460 isameM AcArya, Rtvika ke kartavyoM kA varNana hai| 30 vedAdhyayane'nadhyAyAdi varNanam- 461 isameM zrAvaNa mahIne meM upAkarma karane kA vidhAna aura anta meM upAkarma karane kA aura ziSya ko utpanna karanevAle pitA se dIkSA denevAle guru kA vizeSa mahattva aura ziSya ke liye AmaraNa guru sevA kA nirdeza hai / 31 mAtApita gurUNAm zuzrUSA vidhAna varNanam- 463 manuSya ke tIna ati guru hote haiN| mAtA, pitA, AcArya inakI nitya sevA aura unakI AjJApAlana kA varNana hai / 32 rAjA-Rtvika-adharmapratiSedhI-upAdhyAya-pitR vyAdInAmAcAryabadvayavahAravarNanam, teSAM patnyo'pi mAtRvat mAnanIyAstacchu,tiH- 464 rAjA, Rtvik , upAdhyAya, cAcA, tAU, mAmA, nAnA, zvazura aura jyeSTha bhrAtA inakA sammAna karanA caahiye| anta meM batalAyA hai ki ye krama se vidyA, karma, avasthA, bandhutva, dhana inake mAna ke sthAna haiN| Page #62 -------------------------------------------------------------------------- ________________ [ 46 ] adhyAya pradhAnaviSaya pRSThAGka 33 puMsAM ke te zatrava stadvicAra varNanam- 466 kAma, krodha, lobha ye tIna manuSya ke zatru haiM aura naraka ke dvAra batAye gaye haiN| 34 mAtrAdi gamana pAtaka parAmarza varNanama mAtR gamana, duhitA gamana, svasA gamana karanevAle ati pAtakI hote haiN| unheM Aga meM jalAnA caahiye| 35 mahApAtaka parAmarza varNanam- 467 mahApAtaka brahmahatyA, surApAna, suvarNa corI aura guruvAra gamana aura eka varSa taka inake sAtha rahatA hai inakA varNana hai 36 ke te brahmahatyA samAH pAtakAH- 467 isameM jhUThI gavAhI denevAlA, garbhaghAtI Adi ke pApa bata lAye haiM / jomahApAtaka ke samAna pApa hote haiM ve batalAye haiN| 37 upapAtaka varNanam 468 upapAtaka-jhUThA kahanA, vedoM kI aura guru kI nindA sunanA ityAdi upapAta batalAye haiN| 38 sakatanyatA jAtibhraMzakaraNa prAyazcitta varNanama 466 jAtibhraMzakaraNa-jaise pazu meM maithuna karanA ityaadi| Page #63 -------------------------------------------------------------------------- ________________ pRSThAGka [ 50 ] adhyAya pradhAnaviSaya 36 jIvahiMsAkaraNe ( saMkarIkaraNe ) doSastat prAyacitta varNanam 470 saMkarI karaNa-gAMva ke pazu Adi kI hiNsaa| 40 apAtrIkaraNa (AdAnapAtraM) tadvarNanam / 470 apAtrIkaraNa nIca AdamiyoM se dhana, dAna lenA aura cakravRddhi Adi se rupayA lenaa| 41 malinIkaraNaM tatpazamanavarNanam 470 malinIkaraNa ke pApa-pakSI AdiyoM ko maarnaa| 42 akartavyA viSaye (prakIrNa) prAyazcitta varNanam 471 ... brAhmaNa (brahma naiSThika ) ke AkSA se prakIrNa pAtaka bar3A yA choTA jo ho so prAyazcitta kre| 43 narakANAM saMjJA teSAM varNanam 471 naraka, tAmisra, andhatAmisrAdi-jo pApa karake prAyazcitta nahIM karate unheM marane ke bAda isa naraka meM jAnA par3atA hai| 44 narakasthAnAM yamayAtanA nirNaya:pApI AdamiyoM ko naraka jAne ke anantara tiryag 473 Page #64 -------------------------------------------------------------------------- ________________ [ 51 ] 'dhyAya pradhAnaviSaya pRSThAGka yoni, ati pAtakoM ko sthAvara, aura mahApAtakI ko kRmi, upapAtakI ko jalaja yoni aura jAtibhraMza ko jalacara yoni ityaadi| jo dUsare ke dravya ko haraNa karatA hai use avazya sarpa kI yoni prApta hotI hai| 45 narakottIrNa tiryagyonyormanuSyayoni varNanam- 474 pApakarmaNAM karmavipAkena manuSyANAM lakSaNAni ( cinha ) varNanam 43 naraka bhogane ke bAda aura tiryak yoni bhogane ke bAda jaba manuSya yoni meM AtA hai to usake kyA nizAna hai| yathAatipAtakI kuSThI, brahmahatyArA yakSmArogI, gurupatnI gAmI duSkara roga se grasita rahate haiM / 46 kRcchAdi vratavidhAna varNanam--- 476 kRcchravrata-tIna dina taka bhojana nahIM karanA / sirase snAna karanA isI taraha para prAjApatya-taptakRcchra, zItakRcchra, kRcchrAtikRccha, udakakRcchra, mUlakRccha, zrIphalakRcchra, parAka, sAntapana, mahAsAntapana, ati sAntapana, parNakRcchrainakA vidhAna AyA hai| Page #65 -------------------------------------------------------------------------- ________________ adhyAya pRSThAGka [ 52 ] pradhAnaviSaya 47 cAndrAyaNa vratavarNanam grAsArthAnna nirNaya varNanaJca 477 cAndrAyaNake vidhAna-isameM yati cAndrAyaNa aura sAmAnya cAndrAyaNAdi kA varNana AyA hai| 48 annadoSArtha yavena prAyazcittam- 478 apane liye yava bhiMgo kara usakI tIna aMjulI pIve usase vezyA kA anna, zUdra ke anna kA doSa haTa jAtA hai / 46 mArgazIrSazuklaikAdazyupAkhyAna varNanaM, sarvapApa nivRtyartha vAsudevArcana varNanaJca--- 479 ye pApa ke dUra karane ke sambandha meM kahA gayA hai| mArgazIrSa zuklA 11 meM upavAsa kara 12 meM bhagavAn vAsudeva kA pUjana puSpa, dhUpa Adi se kre| tathA brAhmaNa bhojana, eka sAla taka vrata karane se pApa naSTa ho jAte haiN| ekAdazI vrata karane se bahuta pApa naSTa ho jAte haiN| zravaNa nakSatra yukta ekAdazI vA pUrNimA ko eka varSa taka vrata karane se pApa naSTa ho jAte haiN| 50 brahma, govadhAdi prAyazcittArtha-vane parNakuTI vidhAna varNanam 480 vrata kA varNana-vana meM jhopar3I banAve aura tIna vAra snAna Page #66 -------------------------------------------------------------------------- ________________ pRSThA [ 53 ] pUdhAnaviSaya kare aura grAma-grAma meM bhIkha mAMge aura ghAsa para sove tathA apane pApa ko kahatA jaave| rajasvalA Adi gamana strI pApa Adi naSTa ho jAte haiN| phala ke vRkSAdi, gulmAdi kATane ke pApa bhI isa vrata se naSTa ho jAte haiN| 51 surApaH sarvakarmasvanahaH madyamAMsAdi niSedhaM taccasarva prAyazcittavarNanampaNanam 482 surApAna karanevAlA kisI kArya ko yA mAtR-pitR zrAddha kara vaha eka varSa taka kaNoM ko khAve evaM cAndrAyaNa vrata kare / pyAja lahasuna, vAnara, khara uSTra, gomAMsa ke bhakSaNa karane para bhI vahI vrata hai| dvijAtiyoM ko isa vrata ke pazcAt phira saMskAra kreN| zuSka mAMsa ke khAne para bhI uparokta vrata kre| abhakSya bhakSaNa karane se jo pApa hote haiM ve sabhI isI vrata se naSTa ho jAte haiN| 52 svarNasteyinAM tathAnyAnya dravya haraNAM prAyazcitta varNanam 487 suvarNa corI tathA anyAnya dravya corI ke prAyazcitta kA varNana hai| 53 agamyAgamane doSanirUpaNaM prAyazcitta varNanam-488 agamyA-gamya ke viSaya meM prAyazcitta batalAyA hai| Page #67 -------------------------------------------------------------------------- ________________ adhyAya [ 54 ] pradhAnaviSaya pRSThAGka 54 yaH pApAtmA yena saha yujyate tatprAyazcitta / varNanam 486 jo jisa pApI ke sAtha rahatA hai use bhI vahI prAyazcitta batalAyA hai| 55 rahasya prAyazcitta vidhAna varNanam- 462 rahasya pApoM kA prAyazcitta, praNava kA japa, haviSyAMga aura prANAyAmAdi batalAyA hai| 56 vedoddhRtapavitra mantra varNanam- 464 isameM japa, homa, aghamarSaNa, nArAyaNI sUkta aura puruSasUkta ityAdi kA mahAtmya batalAyA gayA hai| 57 abhojyApratigrAhyayostyAjya varNanam- 464 isa meM tyAjya manuSyoM kA nirdeza, tyAjya puruSoM se dAna lene se brAhmaNoM kA teja naSTa ho jAtA hai| 58 gRhasthAzramiNastrividho'rthopArjana varNanam- 465 isameM gRhasthI ke tIna prakAra ke artha batalAye haiN| zulka . sabala aura asita, jo apanI vRtti se dhanopArjana karate haiM unheM zulka, dUsaroM ko Thagakara apanA vyApAra karate haiM unheM Page #68 -------------------------------------------------------------------------- ________________ adhyAya [ 55 ] pUdhAnaviSaya pRSThAGka sabala, tIsare rizvata aura saTTA Adi se rojagAra karanevAle aura vyAja khAnevAle ko asita kahate haiN| jisa taraha jo rupayA AtA hai usakI gati vaisI hI hotI hai| 56 gRhasthAzramiNAM kartavyamagnihotrazca varNanam- 466 gRhasthAzramI nitya havana kare isa taraha likhe hue AcAra ke anusAra havana karanevAle kI prazaMsA kI gaI hai| 60 sarveSAM nityazauca brAhmamuhUrtAdi kRtyavarNanam-468 61 dantadhAvana prakaraNa varNanam--- 466 62 dvijAtInAM prAjApatyAdi tIrtha varNanam- 500 63 yogakarma vidhAnam-IzvaraprAptiH, yAtrA prakaraNe dRSTAdRSTa varNanam--- 64 snAnAdyAcAra kRtya varNanam--- 502 65 snAnAntara kartavyatA-devapUjAvarNanam--- 504 66 devapitRkarma vidhAnaM, tatkarmaNi tyAjya varNanazca 505 67 agnisthApanamatithyAdhaneka vicAra varNanam 506 68 candrasUryoparAgakartavyatA-tvaneka prakaraNe tyAjyavarNanam 506 Page #69 -------------------------------------------------------------------------- ________________ adhyAya 510 511 [ 56 ] pradhAnaviSaya pRSThAGka 66 svastriyAmapi gamane niSedha tithiH-zayana __vicAra varNanazca--- 70 zayanAdyaneka viveka varNanam--- 71 kena saha nivAso na kartavyaH, AcAra viSayazca varNanamadhyAya 60 se 71 taka gRhasthAzramI ke pratyeka dainika aura parva ke ghara ke utsava ke, jIvana yAtrA ke, AcAra, sadAcAra, vyavahAra kI zikSA dI gaI hai ve saba par3hane yogya haiN| 72 damaH ( indriya nigrahaH ) varNanam--- 514 73 zrAddhavarNamam--- 514 74 aSTakA zrAddha vidhi varNanam75 zrAddhAdhikArI kastannirNayazca, pitarijIvati ___zrAddha varNanam--- 76 amAyAM tathAnyadivase'STa kAzrAddhavimarzaH zrAddha kAla varNanaJca--- 77 kAmyazrAddha viSaya varNanam 516 517 518 518 Page #70 -------------------------------------------------------------------------- ________________ adhyAya pRSThAka [ 57 ] pUdhAnaviSaya 78 nakSatra vizeSeNa zrAddha varNanam, sadA ravivAre zrAddha niSiddha varNanaJca 516 76 janmakuzAdi niyamaH, zrAddhe prazasta vastUnica 521 80 zrAddhe pitRRNAM pradhAna vastUni, pitRgItA varNanaJca--- 522 41 zrAddhAnnaM pAdAbhyAM na spRzet / 523 82 zrAddhe brAhmaNa parIkSA varNanam, tyAjya brAhmaNa varNanam, hInAdhikAGgAn varjayet / 523 83 zrAddhe ( paGktipAvana ) prazasta brAhmaNa varNa. 524 84 keSAM sannidhau zrAddhaM na kartavyam tadvavarNanam 525 85 puSkarAdi tIrtheSu zrAddhamahattva vrnnnm| 525 86 zrAddhe vRSotsarga varNanam / 526 adhyAya 72 se 86 taka zrAddha kA varNana AyA hai| 87 dAna phalavarNane-vaizAkhekRSNamRgAjinadAna varNa0, kRSNAjinAdyAsana vidhAna vidhi vrnnnnyc| 528 88 godAna mahatva varNanaM tllkssnnnyc| 526 adhyAya 87, 88 meM dAna varNana-urdhvamukhI gAya kA dAna / Page #71 -------------------------------------------------------------------------- ________________ adhyAya pRSThAGka [58 ] pradhAnaviSaya 86 sarvadevAnAmmadhye'gneH prAdhAnyatvaM kArtike sarva ___ pApa vimukti varNanaJca / 526 isameM kArtika mAsa meM jitendriya vrata karatA huA snAna karatA hai vaha manuSya saba pApoM se chUTa jAtA hai| 60 mArgazIrSAdi dvAdazamAsAnnirdezadAna mahattva va0 526 mAgazIrSa ke candramA ke udaya meM suvarNa dAna kare use rUpa aura saubhAgya kA lAbha hotA hai| pauSa kI pUrNimA meM snAna aura dAna kara kapar3e deve to puSTa hotA hai| mAgha ityAdi mAsoM ke pUrNamAsI kA vrata, dAna karane se saba pApa naSTa ho jAte haiN| 61 kUpa tar3Aga khanana tadutsarga vidhAnaM, tallakSaNaJca, tannirdeza vastu dAna mahattva varNanam / 532 kUvA aura tAlAba ke dAna karanevAle saba yoniyoM meM tRpta rahatA hai| brAhmaNa ke ghara yA rAste meM vRkSa lagAne se vahI phala usake ghara meM putra rUpa se utpanna hote haiN| jo unakI chAyA meM baiThate haiM ve unake mitra aura sahAyaka hote hai| kUpa taDAga aura mandira kA jIrNoddhAra karanevAle ko naye banAne kA phala hotA hai| Page #72 -------------------------------------------------------------------------- ________________ pRSThAMka [ 56 ] adhyAya pradhAnaviSaya 62 sarvadAneSvabhaya dAna mahatva varNanam / 533 saba dAna se bar3A abhaya dAna hai| isake sAtha godAna, suvarNa, lavaNa, dhAnya, Adi dAna kA mahatva varNana AyA hai| dAna ke pAtra-guru, brAhmaNa, duhitA aura jamAi hai| . 13 dAnAdhikArI brAhmaNa lakSaNa vrnnnm| 535 dAna ke adhikArI brahmaNoM ke lakSaNa haiN| 14 gRhI kadA vanAzramI bhavettannirNayaH, AcAropadeza varNanazca / gRhasthI bAla sapheda ho jAya to vAnaprastha ko cale jAya yA pautra ho jAya to vAnaprastha ko cala deve / 65 sa kartavyatA-vAnaprasthAzrama varNanam 536 vAnaprastha meM tapasyA se zarIra ko sukhA deve| 66 sakartavyA saMnyAsAzrama varNanam / 537 tInoM AzramoM meM yajJa karane kA vidhAna aura saMnyAsAzrama kA varNana hai| 536 Page #73 -------------------------------------------------------------------------- ________________ pRSThA adhyAya pUdhAnaviSaya 67 saMnyAsInAM niyamaH, tattvAnAM vimarzaH, viSNudhyAna varNanam / 540 saMnyAsa ke niyama-usake zabda rUpa rasa ke viSayoM se haTane kA niyama, isa zarIra ko pRthivI samajho, cetanA ko AtmA samajhe, kisa saMnyAsI ko kisa vicAra se dhyAna karane kA prakAra, puruSa zabda kA viSaya, jJAna, jJeya, gamya bAna kA vicaar| 68 jagatparAyaNa nArAyaNa varNanam, aSTAGga nama skArAdi vidhAnavidhiH, vasumatI nArAyaNaM prati prArthayati / bhagavAna vAsudeva kA pRthivI meM cintana krnaa| 66 lakSmI vasudhA sambAda varNanam, lakSmI nivAsa sthAna varNanaJca / 544 542 pRthivI kA prArthanA aura pUjana, lakSmI kA nivAsa-AMvalA ke vRkSa, zaMkha, padma meM, pativratA, priyavAdinI striyoM meM lakSmI kA nivAsa hai| Page #74 -------------------------------------------------------------------------- ________________ adhyAya abhyAya pradhAnaviSaya pRSThAGka 100 vasudhAM prati nArAyaNasyoktiH, etaddharmazAstrasya / mAhAtmya varNanaJca 546 isa dharmazAstra kA mhaatmy| sambartasmRti ke pradhAna viSaya pradhAna viSaya pRSThAGka brahmacayavarNanamAcArazca, saMkSepeNa dharma varNanam 547 vAmadevAdi RSiyoM kA sambata se vinamra prazna (1-3) / dhamya deza jahAM kama saMskAra karane kA vidhAna hai (4) / brahmacarya kA vidhAna, sandhyopAsanA varNana AyA hai (5-34) / kanyAvivAhavarNanamAzaucavarNanazca, godAnamAhAtmyaM 550 vivAha prakaraNa (35-36) / azauca zuddhi (37-38) pretakarma (36) / dasaveM dina zuddhiH, ekAdaza dina zrAddha karma, dvAdaza dina zayyA dAna (45-46) / vividha dAna mahAtmya (50-65) / kanyA kA vivAha kAla (66) / dAna kA vidhAna aura pratyeka dAna kA mahAtmya (67-61) / gRhasthI kI dinacaryA (67) / Page #75 -------------------------------------------------------------------------- ________________ [ 62 ] AcAranyavahArayozca ( dinacaryA ) varNanam, vAnaprastha dharma, yatidharma, pApAnAM prAyazcittaM, surApAna prAyazcittaM, govadha prAyazcittaM, jIvahatyA prayazcittaM, agamyAgamana, duSTAnAM-niSkRti va0, aspRzya-sparza varNanam, abhakSya-bhakSye prAyazcitta varNanam / 556 vAnaprastha dharma (68-101) yati ke dharma (102-107 ) mahApApoM kI gaNanA aura pApoM kA prAyazcitta, upapApa, saMkIrNa Adi saba pApoM kA prAyazcitta (108-200) / dAna mAhAtmyamupavAsavRtaM brAhmaNabhojanamahatvaM, pApavimuktyartha ( sarvaprAyazcitta) gAyatrI mantra japa prANAyAmasya ca varNanam / 566 upavAsavrata brAhmaNa bhojana karAne kI tithiyAM (203) gAyatrI japa, prANAyAmAdi se pApamukti batalAI gaI hai (204-227) / dakSasmRti ke pradhAna viSaya adhyAya pradhAna viSaya pRSThAGka 1 AzramavarNanam / bAlyakAla meM bhakSyAbhakSya kA doSa nahIM hotA hai (1-5) / upanayana saMskAra niyamAcaraNa (6-14) / 566 Page #76 -------------------------------------------------------------------------- ________________ [ 63 ] adhyAya pradhAna viSaya pRSThAka 2 brAmamuhUrtAdinacaryAkRtya varNanam, vaidika karma gRhasthAzramaguNa varNanaJca / 571 uSA kAla se dina paryanta kAryakrama kA vidhAna dainika kArya kI sUcI (1-10) / uSA kAla meM snAna sandhyA karane kA mAhAtmya, sandhyA upasthAna varNana (11-16) / havana brahmayajJa kA samaya (2030) / dUsaroM ko bhojana dene se manuSyatA hotI hai (3035) / snAna ke prakAra (36) gRhastha ke karma vaha vibhAga jinake anusAra calane se gRhasthAzramI ucca kahalAne yogya ho (37-56). 3 gRhasthInAM navakarmavidhAnaM sukhasAdhana dharma varNanaJca 576 gRhasthI ke nava karma karane se mAnyatA (1-6) / navavikarma (10-16 ) sukha kA sAdhana dharma aura caritra batAyA hai (20-32) / 4 strodharmavarNanam / 581 sadgRhasthI pati patnI kA dhArmika prema svarga sukhavat hai| 5 bAhyAbhyantara zaucavarNanam / 583 zauca kI paribhASA tathA bAhya evaM Abhyantara zauca kA varNana Page #77 -------------------------------------------------------------------------- ________________ adhyAya pRSThAGka 586 [ 64 ] - pradhAna viSaya (1-3) / hAtha paira para kitane bAra mRttikA jala deveM, Age jala se kisa aMga ko kitanI bAra prakSAlana karanA (4-13) / 6 janmamaraNAzaucaM samAdhiyoga varNanazca 587 janma maraNa kA azauca kAla, kisa dazA meM azauca kama jyAdA hotA hai| indriyanignahamadhyAtmayogasAdhanaM tathA dva tAnubhavAdyogavikAzaM smRti mahatva varNanam / indriyoM para vijaya (1) adhyAtma yoga sAdhana aura advaita anubhava se hI yoga kA vikAza (2-54) aura dakSasmRti par3hane kA mahAtmya hai| aGgirasasmRti ke pradhAna viSaya pradhAna viSaya pRSThAGka savaprAyazcittavidhAnaM, antyajAnAM dravyamANDeSu jalapAnaM, ajJAnavazAjjalapAnaM, ucchiSTa bhojanaM nolavastradhAraNaM kRtvA dAnAdikaraNe pratyavAyaH, bhUmau nIlavapanAd dvAdazavarSa paryanta bhUmerazuddhiH, govadha prAyazcittasyanekaprakAreNa varNanam, adhyAya Page #78 -------------------------------------------------------------------------- ________________ [ 65 ] adhyAya pradhAna viSaya pRSThAGka strIzuddhivarNanaM, annabhakSaNena bhedAntara pApavarNanam, dvivivAhitAyAH kanyAyAannabhakSaNena prAyazcittam, doSayukta manuSyAnna varNanam rAjAnnaM zUdrAnnaM ca teja vIryahAsakatvaM, sUtakAnnaM malatulyaM, varNanaM miti / 561 prAyazcitta kA vidhAna, antyaja ke baratana meM pAnI pIne se sAntapana vrata batAyA hai (1-6) / ajJAna se pAnI pIne para kevala eka dina kA upavAsa batAyA hai (7) / ucchiSTa bhojana karane kA prAyazcitta batAyA hai (8-14) / nIlA vastra pahanakara bhojana dAna karane se cAndrAyaNa vrata (15-22) / jisa bhUmi para nIla kI khetI eka bAra bhI kI jAya vaha bhUmi bAraha varSa taka zuddha nahIM hotI (24) / gAya ke marane para prAyazcitta batAyA hai auSadhi yA bhojana dene se gAya mare to cauthAI prAyazcitta batAyA hai (25.28) / gopAla yA svAmI kI asAvadhAnI se zRGgAdi TUTane se gAya ke marane para bhinna bhinna prakAra kA prAyazcitta vatAyA hai (26-34 ) / rajasvalA strI kI zuddhi ( 35-42) / anna ke doSa aura jo jisakA anna khAtA hai usako usakA pApa bhI lagatA hai (43-58) / una sthAnoM kI gaNanA jahAM pAdukA pahanakara Page #79 -------------------------------------------------------------------------- ________________ pRSThAGka 568 nahIM jAnA cAhiye (56-63) / jisakA anna nahIM khAnA cAhiye usakA khA lene para cAndrAyaNa (64-65) / jo kanyA dubArA byAhI jAya usakA anna khAne se doSa (66) / jinajina kA anna Ane meM doSa ho usakA varNana (67-72) / rAjA ke anna se teja kA hrAsa, zUdra ke anna sevana se brahmacarya kA hrAsa aura sUtaka kA anna bilakula dUSita (73) / zAtAtapasmRti ke pradhAna viSaya adhyAya pradhAna viSaya 1 akRta prAyazcitta varNanam pApa karane para jo prAyazcitta nahIM karate haiM unake naraka bhogane ke bAda AgAmI janma meM pApa sUcaka kucha cihna hote haiM (1-2) / mahApAtaka ke cihna sAta janma taka rahate haiM (3) / 1 pUrvajanmAkRta prAyazcitta cinham 566 upapAtaka ke cihna pAMca janma taka, sAmAnya pApoM kA tIna janma tk| duSTa karmoM se jo roga hote haiM unakI japa, devAcana, havana Adi se zAnti kI jAtI hai (4) / pahale janma ke kiye pApa narakabhogagati ke anantara bImArI ke rUpa meM Ate haiM unakA zamana japa dAnAdi se hotA hai (5) / mahApAtakAdi se honevAle roga kuSTha, yakSmA, grahaNI, atisAra Adi hote haiM ( 6-7) / upapAtaka se zvAsa, ajIrNa Adi Page #80 -------------------------------------------------------------------------- ________________ adhyAya pradhAna viSaya pRSThAGka roga batAye haiM (8) / pApoM se honevAle kampa, citrakuSTha, puNDarIkAdi roga (8) / ati pApa se utpanna honevAle roga arza Adi (10) / ina pApa janya rogoM kA zamana karane kA upAya dAna japa Adi batAye gaye haiM ( 11-32) / 1 brAhmaNamahattva varNanam / ina pApajanya burAiyoM ke zamana karane ko brAhmaNa dvArA japa dAna Adi batAye haiN| 2 kuSThanivAraNa prayoga varNanam / 601 brahma hatyA se pANDu kuSTha Adi hote haiM unakA prAyazcitta kA vivaraNa hai (1-12) / 2 sAmavedena sarvapApa prAyazcittam / 603 govadha prAyazcitta kA vidhAna, sAmaveda pArAyaNa, (13-16) / 2 hantaka-phalAnAzAyopAya vrnnnm| 605 pitR hatyA se jo acaitanya roga hotA haiu sakA vidhAna / mAtR hatyA se jo acaitanya roga hotA hai usakA vidhAna (20-25) / bahina hatyA ke pApa kA prAyazcitta (26-35) / strIghAtI evaM rAja ghAtI ke prAyazcitta (36-42) / minna bhinna pazuoM ke vadha kA bhinna bhinna prAyazcica (43-57) / Page #81 -------------------------------------------------------------------------- ________________ [ 68 ] adhyAya pradhAna viSaya pRSThAGka 3 prakIrNarogANAM prAyazcittam 607 prakIrNa rogoM kA prAyazcitta (1-6) / surApAna Adi abhakSyabhakSaNa kA prAyazcitta (7-15) / viSa dAtA, sar3aka tor3anevAle ko roga aura prAyazcitta / garbhapAta karane se yakRta plIhA Adi roga hote haiM unake prAyazcitta, jala dhenu aura azvattha kA pUjana aura dAna karanA ( 16-16) / duSTravAdI kA aMga khaNDita ho jAtA hai (20-21) / sabhA meM pakSapAta karanevAle ko pakSAghAta roga, usakA prAyazcitta (22) / 4 kuladhvaMsakasya, steyasya ca prAyazcittam / 606 kula ko nAza karanevAle ko prameha kI bImArI aura usakA nidAna (1) / tAmbA, kAMsA, motI Adi corI karane se jo roga hote haiM usakA varNana aura prAyazcitta (2-7) / dUdha dahI Adi coranevAle ko roga usakA nidAna (8-10) / madhu corI karanevAle ko bImArI aura usakA prAyazcitta (11-12) / lohA kI corI se roga kI utpatti aura usakA prAyazcitta (14) / tela kI corI se roga aura prAyazcitta (15) / dhAtuoM ke corane se roga aura usakA prAyazcitta tathA vana, phala, pustaka, zAka, zayyA choTI vastu Page #82 -------------------------------------------------------------------------- ________________ [ 66 ] pradhAna viSaya adhyAya pRSThAGka corane se jo jo bImArI hotI hai unakA vistAra, unake zamanArtha prAyazcitta, vrata, dAna (16-16 ) / 5 agamyAgamana prAyazcittama / 613 mAtR gamana se mUtrakuSTha (liMga nAza ) roga unake zamana kA prAyazcitta aura dAna kA vidhAna (26 ) / lar3akI ke sAtha vyabhicAra karane se ratta kuSTha usakI zAnti (27) / bhaginI ke sAtha vyabhicAra karane se pItakuSTha (28) / Upara ke pApoM kA prAyazcitta vidhAna aura dAna (26-65) / bhrAtR bhAryA gamana karane se galita kuSTha hotA hai (66) aura vadhU ke pAsa gamana karane se kRSNa kuSTha hotA hai (37) (tathA caturtha adhyAya meM bhI mAtRgamana bhaginI gamana ke roga aura zAMti haiM ) ukta rogoM kA prAyazcitta aura dAna varNana hai| tapasvinI ke sAtha gamana karane se azmarI roga, (patharI rog)| rAja aura rAjaputra ko corI se mAranA, mitra meM bheda karAnevAle kA varNana, guru ko mArane se roga aura praayshcitt| choTechoTe pApoM kA varNana aura prAyazcitta tathA vrata zAnti kA vrnnn| pAMcaveM adhyAya meM mAtRgamana se lekara bhaginI Adi agamyA gamana se jo kuSTha roga asAdhya roga hote haiM unakI zAnti kA vistAra, deva pratimA, pUjana, dAna, havana Adi prAyazcitta batAyA hai| Page #83 -------------------------------------------------------------------------- ________________ [ 70 ] pradhAna viSaya abhyAya pRSThAGka 6 anucita vyavahAraphalam / 616 paJcatriMzat (paiMtIsa prakAra se marA huA pitRgati kriyA ko nahIM pAtA hai| Akasmika mRtyu bijalIpAta inako zrAddha meM lepabhuja kahA hai (1-4) / anAyAsa mRtaka kI gati na hone se ye pretAdi yoniyoM meM jAte haiM aura bAlakoM kA haraNa hotA hai (4-6) / apamRtyu se jo marate haiM unake kAraNa kauna pApa hai, jaise jo kumArI gamana kare use vyAghra mAratA hai, jo kisI ko viSa detA hai use sarpa kATatA hai, rAjA ko mAranevAle ko hAthI se mRtyu hotI hai, mitra drohI, baka vRtti vAle kI mRtyu bher3iyA se hotI hai (6-16) / agati prAyazcitta varNanam / una una pApoM kA prAyazcitta dikhAyA hai (17) / apaghAta karanevAloM kI nArAyaNabalI kA vidhAna kiyA hai (26) / ina pApoM kI zuddhi ke bhinna bhinna prakAra ke dAna batAye haiM (30-51) / // smRtisandarbha prathama bhAga kI viSaya-sUcI samApta // // zubham // Page #84 -------------------------------------------------------------------------- ________________ // zrIgaNezAya nmH|| mnusmRtiH| prathamo'dhyAyaH / manumekAgramAsInamabhigamya mhrssyH|| pratipUjya yathAnyAyamidaM vacanamabruvan // 1 bhagavan sarvavarNAnAM ythaavdnupuurvshH| antaraprabhavAnAM ca dharmAnno vaktumaIsi // 2 tvameko hyasya sarvasya vidhAnasya svymbhuvH| acintyasyAprameyasya kAryatattvArthavitprabho // 3 sa saiH pRSTastathA samyagamitaujA mhaatmbhiH| pratyuvAcAfa tAn sarvAn maharSIn zrUyatAmiti // 4. AsIdidaM tamobhUtamaprajJAtamalakSaNam / aprataya'mavijJeyaM prasuptamiva srvtH||5 tataH svayambhUbhagavAnavyakto vyaJjayannidam / mahAbhUtAdivRttaujAH praaduraasiittmonudH||6 yo'sAvatIndriyagrAhyaH sUkSmo'jyaktaH sanAtanaH / sarvabhUtamayo'cintyaH sa eva svayamuddhabhau // 7 so'bhidhyAya zarIrAta svAt simRkSurvividhAH prjaaH| apa eva sasarjAdau tAsu vIryamavAsRjat / / 8 Page #85 -------------------------------------------------------------------------- ________________ mnusmRtiH| [prathamo tadaNDamabhavada meM sahasrAMzusamaprabham / tasmin jo svayaM brahmA sarvalokapitAmahaH / / Apo narA iti protA Apo vai narasUnavaH / tA yadasyAyanaM pUrva tena nArAyaNaH smRtaHH / / 10 yattatkAraNamavyaktaM nityaM sadasadAtmakam / tadvisRSTaH sa puruSo leoke brahmati kIrtyate // 11 tasminnaNDe sa bhagavAnuSitvA parivatsaram / svayamevAtmano dhyAnAttadaNDamakarodvidhA / / 12 tAbhyAM sa zakalAbhyAM ca divaM bhUmi ca nirmame / madhye vyoma dizazcASTAvapAM sthAnaM ca zAzvatam // 13 udvabarhAtmanazcaiva manaH sadasadAtmakam / manasazcApyahaGkAramabhimantAramIzvaram / / 14 mahAntameva cAtmAnaM sarvANi triguNAni ca / viSayANAM grahItrINi zanaiH paJcendriyANi ca / / 15 teSAM tvavayavAnsUkSmAn SaNNAmapyamitaujasAm / sannivezyAtmamAtrAsu sarvabhUtAni nirmame / / 16 yanmUrtyavayavAH sUkSmAstAnImAnyAzrayanti SaT / taramAccharIramiyAhustasya mUrti manISiNaH / / 17 tadAvizanti bhUtAni mahAnti saha karmabhiH / manazcAvayavaiH sUkSmaiH sarvabhUtakRdavyayam / / 18 teSAmidaM tu saptAnAM puruSANAM mahaujasAm / sUkSmAbhyo mUrtimAtrAbhyaH saMbhavatyavyayAvyayam / / 16 Page #86 -------------------------------------------------------------------------- ________________ 3 'dhyAyaH sRSTyutpattivarNanam / AdyAdhasya guNaM tveSAmavApnoti paraH prH| yo yo yAvatithazcaiSAM sa sa tAvadguNaH smRtaH / / 20 sarveSAM tu sa nAmAni karmANi ca pRthak pRthak / vedazabdebhya evAdau pRthak saMsthAzca nirmame // 21 karmAtmanAM ca devAnAM so'sRjatprANinAM prabhuH / sAdhyAnAM ca gaNaM sUkSmaM yajJaM caiva sanAtanam / / 22 agnivAyuravibhyastu trayaM brahma sanAtanam / dudoha yajJasiddhayarthamRgyajuH sAmalakSaNam / / 23 kAlaM kAlavibhaktIzca nakSatrANi grahAMstathA / saritaH sAgarAchailAn samAni viSamANi ca / / 24 tapo vAcaM ratiJcaiva kAmaM ca krodhameva ca / sRSTiM sasarja caivemAM sraSTumicchanimAH prajAH / / 25 karmaNAM ca vivekAya dharmAdharmoM vyavecayat / dvandva rayojayaJcamAH sukhaduHkhAdibhiH prajAH // 26 aNJyo mAtrA vinAzinyo dazArdhAnAM tu yAH smRtAH / tAbhiH sArdhamidaM sarva sambhavatyanupUrvazaH / / 27 yaM tu karmaNi yasminsa nyayuGkta prathamaM prabhuH / sa tadeva svayambheje sRjyamAnaH punaH punaH / / 28 hiMsrAhiMsra mRduka re dharmAdharmAvRtAnRte / yadyasya so'dadhAtsarge tattasya svayamAvizat / / 26 yathartuliGgAnya'tavaH svayamevartuparyaye / svAni svAnyabhipadyante tathA karmANi dehinaH / / 30 Page #87 -------------------------------------------------------------------------- ________________ manusmRtiH [prathamo lokAnAM tu vivRddhayarthaM mukhabAhUrupAdataH / brAhmaNaM kSatriyaM vaizyaM zUdraM ca niravartayat // 31 dvidhA kRtvA''tmano dehamana puruSo'bhavat / ardhena nArI tasyAM sa virAjamasRjat prabhuH / / 32 tapastaptvA'sRjadyatu sa svayaM puruSo virAT / taM mAM vittAsya sarvasya sraSTAraM dvijsttmaaH|| 33 ahaM prajAH sisUkSustu tapastaptvA suduzvaram / patInaprajAnAmasRjaM maharSInAdito daza // 34 marIcimavyaGgirasau pulastyaM pulahaM kratum / pracetasaM vaziSThaM ca bhUgu nAradameva ca / / 35 ete manUMstu saptAnyAnasRjan bhUritejasaH / devAna devanikAyAMzca mahaSIMzvAmitaujasaH // 36 yakSarakSaHpizAcAMzca gandharvApsaraso'surAn / nAgAn sarpAn suparNAzca pitRRNAM ca pRthagagaNAn / / 37 vidya to'zanimeghAMzca rohitendradhanUMSi ca / ulkAnirghAtaketUMzca jyotISyuccAvacAni ca / / 38 kinnarAnavAnarAnmatsyAn vividhAMzca vihaGgamAn / pazUn mRgAnmanuSyAMzca vyAlAzcobhayatodataH // 36 kRmikITapataGgAMzca yUkAmakSikamatkuNam / sarvaM ca daMzamazakaM sthAvaraM ca pRthagvidham // 40 evametairidaM sarva manniyogAnmahAtmabhiH / yathAkarma tapoyogAt sRSTaM sthAvarajaGgamam // 41 Page #88 -------------------------------------------------------------------------- ________________ 'dhyAyaH] sRssttyutpttivrnnnm| yeSAM tu yAdRzaM karma bhUtAnAmiha kIrtitam / tattathA vo'bhidhAsyAmi kramayogaM ca janmani // 42 pazavazca mRgAzcaiva vyAlAzcobhayatodataH / rakSAMsi ca pizAcAzca manuSyAzca jraayujaaH||43 aNDajAH pakSiNaH sarpA nakA matsyAzca kacchapAH / yAni caivaM prakArANi sthalajAnyaudakAni ca // 44 svedajaM daMzamazakaM yUkAmakSikamatkuNam / USmaNazvopajAyante yaccAnyatkiMcidIdRzama // 45 udbhijjAH sthAvarAH sarve biijkaannddprrohinnH| oSadhyaH phalapAkAntA bhupusspphlopgaaH|| 46 apuSpAH phalavanto ye te vanaspatayaH smRtaaH| puSpiNaH phalinazcaiva vRkSAstUbhayataH smRtaaH|| 47 gucchagulmaM tu vividhaM tathaiva tRNajAtayaH / bIjakANDarUhANyeva pratAnA vallaya eva ca / / 48 tamasA bahurUpeNa veSTitAH karmahetunA / antaHsaMjJA bhavantyete sukhaduHkhasamanvitAH // 46 etadantAstu gatayo brahmAdyAH smudaahRtaaH| ghore'smin bhUtasaMsAre nityaM satatayAyini / / 50 evaM sarva sa sRSTvedaM mAM cAcintyaparAkramaH / Atmanyantardadhe bhUyaH kAlaM kAlena pIr3ayan // 51 yadA sa devo jAgarti tadevaM ceSTate jagat / yadA svapiti zAntAtmA tadA saMvaM nimIlati // 52 Page #89 -------------------------------------------------------------------------- ________________ mnusmRtiH| [prathamo tasmin svapati susthe tu karmAtmAnaH zarIriNaH / svakarmabhyo nivartante manazca glAnimRcchati // 53 yugapatta pralIyante yadA tasminmahAtmani / tadA'yaM sarvabhUtAtmA sukhaM svapiti nirvRtaH / / 54 tamo'yaM tu samAzritya ciraM tiSThati sendriyaH / na ca svaM kurute karma tadotkrAmati mUrtitaH / / 55 yadANumAtriko bhUtvA bIjaM sthAsnu cariSNu ca / samAvizati saMsRSTastadA mUrti vimuJcati // 56 evaM sa jAgratsvapnAbhyAmidaM sarva carAcaram / saMjIvayati cAjasra pramApayati cAvyayaH // 57 idaM zAstra tu kRtvA'sau mAmeva svayamAditaH / vidhivagrAhayAmAsa marIcyAdIMstvahaM munIn / 58 etadvo'yaM bhRguH zAstraM zrAvayiSyatyazeSataH / etaddhi matto'dhijage sarvameSo'khilaM muniH / / 56 tatastathA sa tenokto maharSirmanunA bhRguH| tAnabIdRSInsarvAn prItAtmA zrUyatAmiti / / 60 svAyambhuvasyAsya manoH SaDvaMzyA manavo'pare / sRSTavantaH prajAH svA svA mahAtmAno mahaujasaH // 61 svArociSazcottamazca tAmaso raivatastathA / cAkSuSazca mahAtejA vivasvatsuta eva ca / / 62 svAyambhuvAdyAH saptaite manavo bhUritejasaH / sve sve'ntare sarvamidamutapAdyApuzcarAcaram / / 63 Page #90 -------------------------------------------------------------------------- ________________ dhyAyaH ] sRSTya tpattivarNanam / nimeSA daza cASTau ca kASThA triMzanta tAH kalA / triMzatkalA muhUrtaH syAdahorAtraM tu tAvataH / / 64 ahorAtre vibhajate sUryo mAnuSadaivike / rAtriH svapnAya bhUtAnAM ceSTAyai karmmaNAmahaH / / 65 pitrye rAtryahanI mAsaH pravibhAgastu pakSayoH / karmmaceAsvahaH kRSNaH zuklaH svapnAya zarvarI / / 66 deve rAtryahanI varSaM pravibhAgastayoH punaH / ahastatrodgayanaM rAtriH syAdakSiNAyanam // 67 brAhmasya tu kSapAhasya yat pramANaM samAsataH / ekaikazo yugAnAM tu kramazastannibodhata // 68 catvAryAhuH sahasrANi varSANAM tat kRtaM yugam / tasya tAvacchatI sandhyA sandhyAMzazca tathAvidhaH // 66 itareSu sasandhyeSu sasandhyAMzeSu ca triSu / ekApAyena vartante sahasrANi zatAni ca // 70 yadetat parisaGkhyAtamAdAdeva caturyugam / etaddvAdazasAhasraM devAnAM yugamucyate // 71 devikAnAM yugAnAM tu sahasraM parisaGkhyayA / brahmamekamajJeyaM tAvatIM rAtrimeva ca / / 72 yugasahasrAntaM brAhmaM puNyamaharviduH / rAtrizva tAvatImeva te'horAtravido janAH // 73 tasya so'harnizasyAnte prasunaH pratibuddhayate / pratibuddhazva sRjati manaH sadasadAtmakama // 74 Page #91 -------------------------------------------------------------------------- ________________ mnusmRtiH| [prathamo manaH sRSTiM vikurute codyamAnaM sisRkSayA / AkAzaM jAyate tasmAt tasya zabdaM guNaM smRtam / / 75 AkAzAttu vikurvANAt sarvagandhavahaH zuciH / balavAn jAyate vAyuH sa vai sparzaguNo mataH / / 76 vAyorapi vikurvANAdvirociSNu tamonudam ! jyotirutpadyate bhAsvattadra paguNamucyate // 77 jyotiSazca vikurvANAdApo rasaguNAH smRtAH / adbhayo gandhaguNA bhUmirityeSA sRSThirAditaH / / 78 yat prAgadvAdazasAhasramuditaM daivikaM yugam / tadekasaptatiguNaM manvantaramihocyate / / 76 manvantarANyasaMkhyAni sargaH saMhAra eva ca / krIDannivaitat kurute parameSThI punaH punaH / / 80 catuSpAt sakalo dharmaH satyaM caiva kRte yuge| nAdharmeNAgamaH kazcinmanuSyAn prati vartate / / 81 itareSvAgamAddharmaH paadshstvvropitH|| caurikAnRtamAyAbhidharmAzcApaiti pAdazaH / / 82 arogAH sarvasiddhArthAzcaturvarSazatAyuSaH / kate tretAdiSu vaSAM vayohrasati pAdazaH / / 83 vedoktamAyurmatyAMnAmAziSazcaiva karmaNAm / phalantyanuyugaM loke prabhAvAzca zarIriNAma // 84 anye kRtayuge dhAstretAyAM dvApare pare / anye kaliyugeM nRNAM yugahAsAnurUpataH / / 85 Page #92 -------------------------------------------------------------------------- ________________ 'dhyAyaH] sRSTya tpattivarNanam / tapaH paraM kRtayuge tretAyAM jJAnamucyate / dvApare yajJamevAhunimekaM kalau yuge / / 86 / sarvasyAsya tu sargasya guptyarthaM sa mhaadyutiH| mukhavAhUrupajjAnAM pRthak kANyakalpayat / / 87 adhyApanamadhyayanaM yajanaM yAjanaM tathA / dAnaM pratigrahaJcaiva brAhmaNAnAmakalpayat // 88 prajAnAM rakSaNaM dAnamijyA'dhyayanameva ca / viSayeSvaprasaktizca kSatriyasya samAdizat / / 86 pazUnAM rakSaNaM dAnamijyA'dhyayanameva ca / vaNikpathaM kusIdazca vaizyasya kRSimeva ca / / 60 ekameva tu zUdrasya prabhuH karma samAdizat / eteSAmeva varNAnAM zuzrUSAmanasUyayA // 61 UvaM nAbhemadhyataraH puruSaH prikiirtitH| tasmAnmadhyatamaM tvasya mukhamukta svayambhUvA / / 12 uttamAGgodbhavAjyauSThyAdbrahmaNazcaiva dhAraNAt / sarvasyaivAsya sargasya dharmato brAhmaNaH prabhuH // 63 taM hi svayambhUH svAdAsyAttapastaptvA''dito'sRjat / havyakavyAbhivAhyAya sarvasyAsya ca guptaye // 14 yasyAsyena sadA'znanti havyAni tridivauksH| kavyAni caiva pitaraH kiMbhUtamadhikaM tataH / / 65 bhUtAnAM prANinaH zreSThAH prANinAM buddhijIvinaH / buddhimatsu narAH zreSThAH nareSu brAhmaNAH smRtAH / / 66 Page #93 -------------------------------------------------------------------------- ________________ - mnusmRtiH| [prathamo brAhmaNeSu tu vidvAMso vidvatasa kRtabuddhayaH / kRtabuddhiSu kartAraH kattaSu brahmavedinaH / / 67 utpattireva viprasya mUrtidharmasya zAzvatI / sa hi dharmArthamutUpanno brahmabhUyAya kalpate // 68 brAhmaNo jAyamAno hi pRthivyAmadhijAyate / IzvaraH sarvabhUtAnAM dharmakozasya guptaye // 66 sarva svaM brAhmagasyedaM yatUkiMcijagatIgatama / zreSThya nAbhijanenedaM sarva vai brAhmaNo'rhati // 100 . svameva brAhmaNo bhukta svaM vaste svaM dadAti ca / AnRzaMsyAbrAhmaNasya bhuJjate hItare janAH // 101 tasya karmavivekArthaM zeSANAmanupUrvazaH / svAyambhUvo manu/mAnidaM zAstramakalpayat / / 102 viduSA brAhmaNenedamadhyetavyaM prytntH| ziSyebhyazca pravaktavyaM samyak nAnyena kenacit // 103 idaM zAstramadhIyAno braahmnnHshNsitvrtH| manovAgdehajainityaM karmadorna lipyate // 104 punAti paktiM vazyAMzca sapta sapta parAvarAn / pRthivImapi caivemAM kRtasnAmeko'pi so'Ini // 105 idaM svasyagranaM zreSThamidaM buddhivivarddhanam / idaM yazasyamAyuSyamidaM niHzreyasaM param // 106 asmin dharmo'khilenoko guNadoSau ca karmaNAm / caturNAmapi varNAnAmAcArazcaiva zAzvataH / / 107 Page #94 -------------------------------------------------------------------------- ________________ bhyAsaH] sRSTya tpattivarNanam / AcAraH paramo dharmaH zrutyuktaH smArta eva ca / tasmAdasmin sadA yukto nityaM syAdAtmavAna dvijH||108 AcArAdvicyuto vipro na vedaphalamaznute / AcAreNa tu saMyuktaH sampUrNaphalabhAgabhavet // 106. evamAcArato dRSTvA dharmasya munayo gatim / sarvasya tapaso mUlamAcAraM jagRhuH param // 110 jagatazca samutpattiM saMskAravidhimeva ca / vratacopacAraM ca snAnasya ca paraM vidhim // 111 dArAdhigamanaM caiva vivAhAnAM ca lakSaNam / mahAyajJavidhAnaM ca zrAddhakalpaM ca zAzvatam // 112 vRttInAM lakSaNaM caiva stAtakasya vratAni ca / bhakSyAbhakSyaMca zaucazva drayANAM zuddhimeva ca // 113 strIdharmayogaM vApasyaM mokSa sanyAsameva c| . rAbazca dharmamakhilaM kAryANAM ca vinirNayam // 114 sAkSiptaznavidhAnazca dharma khIpuMsayorapi / vibhAgadharma dya taca kapaTakAnAca zodhanam // 115 vaizyazUdropacAraJca saMkIrNAnAJca sambhavam / Apadharmazca varNAnAM prAyazcittavidhi tathA // 116 saMsAragamanaM caiva trividhaM karmasambhavama / niHzreyazaM karmaNAM ca guNadoSaparIkSaNam // 117 dezadharmAnU jAnidharmAn kuladharmAMzca zAzvatAn / pApaNDANadhAzca zAstre'sminvaktavAtmanaH // 118 Page #95 -------------------------------------------------------------------------- ________________ mnusmRtiH| dvitIyo * yathedamuktavAJchAstra purA pRSTo mnurmyaa| tathaidaM yUyamapyadya mansakAzAnnivodhata // 116 iti mAnave dharmazAstra bhUguproktAyAM manusmRtyAM prthmo'dhyaayH| dvitiiyaa'dhyaayH| vidvadbhiH sevitaH sdbhinitymdvssraagibhiH|| hRdayenAbhyanujJAto yo dharmastannivodhata // 1 kAmAtmatA na prazastA na caivehaastykaamtaa| kAmyo hi vedAdhigamaH karmayogazca vaidikaH // 2 saGkalpamUlaH kAmo vai yajJAH sngklpsmbhvaaH| vratAni yamadharmAzca sarve saGkalpajAH smRtaaH||3 akAmasya kriyA kAcit dRzyate neha kahiMcit / yad yaddhi kurute kiMcit tattat kAmasya ceSTitam // 4 teSu samyagvartamAno gacchatyamaralokatAm / yathA saGkalpitAzceha sarvAn kAmAn samaznute // 5 vedo'khilo dharmamUlaM smRtizIle ca tadvidAm / AcArazcaiva sAdhUnAmAtmanastuSTireva ca // 6 yaH kazcit kasyaciddharmo manunA parikIrtitaH / sa sarvo'bhihito vede sarvajJAnamayo hi sH||7 Page #96 -------------------------------------------------------------------------- ________________ dharmatatvavicAraH / sarvaM tu samavekSyedaM nikhilaM jJAnacakSuSA / zrutipramANyato vidvAn svadharme nivizeta vai // 8 zrutismRtyuditaM dharmamanutiSThan hi mAnavaH / iha kIrtimavApnoti pretya cAnuttamaM sukham // 6 zrutistu vedo vijJeyo dharmazAstra N tu vai smRtiH / te sarvArtheSvamImAMsye tAbhyAM dharmo hi nirvabhau // 10 yo'vamanyeta te mUle hetuzAstrAzrayAdvijaH / sa sAdhubhirvahiSkAryyo nAstiko vedanindakaH || 11 vedaH smRtiH sadAcAraH svasya ca priyamAtmanaH / etacaturvidhaM prAhuH sAkSAddharmasya lakSaNam // 12 arthakAmeSvasaktAnAM dharmajJAnaM vidhIyate / 'dhyAyaH ] 13 dharma jijJAsamAnAnAM pramANaM paramaM zrutiH // 13 zrutidvadhaM tu yatra syAttatra dharmAvubhau smRtau / ubhAvapi hi tau dharmoM samyaguktau manISibhiH // 14 udite'nudite caiva samayAdhyuSite tathA / sarvathA varttate yajJa itIyaM vaidikI zrutiH / / 15 niSekAdizmazAnAnto mantrairyasyodito vidhiH / tasya zAstra 'dhikAro'smin jJa yo nAnyasya kasyacit // 16 sarasvatIdRSadvatyordevanadyoryadantaram / taM devanirmitaM dezaM brahmAvataM pracakSate ||17 tasmin deze ya AcAraH pAramparyyakramAgataH / varNAnAM sAntarAlAnAM sa sadAcAra ucyate // 18 Page #97 -------------------------------------------------------------------------- ________________ [dvitIya mnusmRtiH| kurukSetraM ca matsyAzca paMcAlAH zUrasenakAH / eSa brahmarSidezo vai brhmaavrtaadnntrH||16 etaddezaprasUtasya sakAzAdaprajanmanaH / svaM svaM caritraM zikSeran pRthivyAM sarvamAnavAH / / 20 himavadvindhyayormadhyaM yat prAgvinazanAdapi / pratyageva prayAgAca madhyadezaH prakIrtitaH / / 22 A samudrAttu ve pUrvAdA samudrAttu pazcimAt / tayorevAntaraM giryorAryAvataM vidurbudhAH / / 22 kRSNasArastu carati mRgo yatra svbhaavtH| sa zeyo yajJiyo dezo mlecchadezastvataH paraH / / 23 etAn dvijAtayo dezAn saMzrayeran prytntH| zUdrastu yasmin kasmin vA nivasevRttikarSitaH // 24 eSA dharmasya vo yoniH samAsena prkiirtitaa| sambhavazvAsya sarvasya varNadharmAn nivodhata / / 25 . . vaidikaiH karmabhiH puNyai naSekAdidvijanmanAm / kAryaH zarIrasaMskAraH pAvanaH pretya ceha ca / / 26 gArbhoMmairjAtakarmacaur3amaujInibandhanaiH / baijikaM gAbhikaM caino dvijAnAmapamRjyate // 27 svAdhyAyena tai)mestraividya nejyayA sutaiH| mahAyajJaizca yajJaizca brAhmIyaM kriyate tanuH // 28 prAGnAbhivardhanAt puMso jAtakarma vidhiiyte| mantravat prAzanaM cAsya hiraNyamadhusarpiSAm / / 26 - -- Page #98 -------------------------------------------------------------------------- ________________ jyAyaH] brahmacaryavarNanam / nAmadheyaM dazamyA tu dvAdazyAM vAsya kArayet / puNye tithau muhUrta vA nakSatre vA gugAvite // 30 maGgalyaM brAhmagasya syAt kSatriyasya balAnvitam / vaizyasya dhanasaMyukta zUdrasya tu jugupsitam / / 31 zarmavabAjhagasya syAdrAjJo rakSAsamanvitama / vaizyasya puSTisaMyuktaM zUdrasya preSyasaMyutam / / 32 strINAM sukhoyama ra vispaSTArtha manoharam / maGgalyaM dIrghavarNAntamAzIrvAdAbhidhAnavat / / 33 caturthe mAsi kartavyaM zizoniSkramaNaM gRhAt / SaSThe'nnaprAzanaM mAsi yadvaSTaM maGgalaM kule / / 34 cUDAkarma dvijAtInAM sarveSAmeva dhrmtH| prathameUde tRtIye vA kartavyaM zruticodanAt // 35 garbhASTame'nde kurvIta brAhmaNasyopanAyanam / garbhAdekAdaze rAjJI garmIttu dvAdaze vizaH / / 36 brahmavarcasakAmasya kArya viprasya paMcame / rAjJo belArthinaH SaSThe vaizyasyehArthino'STame / / 37 A Sor3azAdbrAhmaNasya sAvitrI nAtivartate / A dvAviMzAt kSatrabandhorAcaviMzateviMzaH / / 38 ata Uddha vaM trayo'pyete ythaakaalmsNskRtaaH| sAvitrIpatitA nAtyA bhavantyAryavigarhitAH / / 36 naitairapUtairvidhivadApadyapi hi karhicit / brAhmAn yaunAMzca sanvandhAnAcarebrAhmaNaH saha // 40 Page #99 -------------------------------------------------------------------------- ________________ [dvitIyo mnusmRtiH| kArNarauravavAstAni carmANi brahmacAriNaH / vasIranAnupUrkoNa zANakSaumAvikAni ca // 41 maujI trivRt samA zlakSNA kAryA viprasya mekhlaa| kSatriyasya tu maurbI jyA vaizyasya zaNatAntavI / / 42 mukhAlAbhe tu kartavyAH kushaashmntkvlvjaiH| trivRtA pranthinakena tribhiH paMcabhireva vA // 43 kArpAsamupavItaM syAdviprasyordhvavRtaM trivRt| . zaNasUtramayaM rAjJo vaizyasyAvikasautrikam / / 44 brAhmaNo bailvapAlAzI kSatriyo bATakhAdirau / pailavaudumvarau vaizyo daNDAnahanti dhrmtH|| 45 kezAntiko brAhmaNasya daNDaH kAyaH pramANataH / lalATasammito rAjJaH syAttu nAsAntiko vishH||46 bhRjavastai tu sarve syurakhaNAH saumyadarzanAH / anugakarA nRNAM sattvaco'nAgnidUSitAH / / 47 pratigRhya psitaM daNDamupasthAya ca bhAskaram / pradakSiNaM parItyAgniM caredbhakSa yathAvidhi // 48 bhavatpUrva caredbhakSamupanIto dvijottmH| bhavanmadhyAM tu rAjanyo vaizyastu bhavaduttaram // 46 mAtaraM vA svasAraM vA mAturvA bhaginI nijAm / bhikSeta bhikSA prathamaM yA cainaM nAvamAnayet // 50 samAhRtya tu tadbhakSaM yAvadannamamAyayA / nivedya gurave'znIyAdAcamya prAGmukhaH shuciH|| 51 Page #100 -------------------------------------------------------------------------- ________________ dhyAyaH] brahmacaryavarNanam / AyuSyaM prAGmukho bhukta yazasyaM dakSiNAmukhaH / / zriyaM pratyaGmukho kGkta bhRtaM bhuGkta chu daGmukhaH // 52 upaspRzya dvijo nityamannamadyAtsamAhitaH / bhuktvA copaspRzetsamyagadbhiH khAni ca saMspRzet / / 53 pUjayedazanaM nityamadyAccaitadakutsayan / dRSTvA hRSyet pramodezca pratinandeca sarvazaH / / 54 pujitaM hyazanaM nitvaM balamUrja ca yacchati / apUjitaM tu tadbhuktamubhayaM nAzayadidam // 55 .. nocchiSTa kasyaciddadyAnnAdyAccaiva tathAntarA / nacaivAtyazanaM kuryAnna cocchiSTaH kacidvajet // 56 anArogyamanAyuSyamasvayaM cAtibhojanam / apuNyaM lokavidviSTaM tasmAttatparivarjayet / / 57 brAhmaNa viprastIrthena nityakAlamupaspRzet / . kAyatraidazikAbhyAM vA na pitryeNa kadAcana / / 58 aGgaSThamUlasya tale brAhma tIrthaM pracakSate / kAyamaGga limUle'yaM devaM pitrathaM tayoradhaH // 56 . trirAcAmedapaH pUrva dviH pramRjyAttato mukham / khAni caiva spRzedadbhirAtmAnaM zira eva ca // 60 . anuSNAbhiraphenAbhiradbhistIrthena dharmavit / zaucapsuH sarvadAcAmedekAnte prAgudaGmukhaH // 61 hRdgAbhiH pUyate vipraH kaNThagAbhistu bhuumipH| vaizyo'dbhiH prAzitAbhistu zUdraH spRSTAbhirantataH // 62 Page #101 -------------------------------------------------------------------------- ________________ 18 . mnusmRtiH| [dvitIyo udgha te dakSiNe pANAvupavItyucyate dvijH| savye prAcIna AvItI nivIto kaNThasajjane // 63 mekhalAmajinaM daNDamupavItaM kamaNDalum / apsu prAsya vinaSTAni gRhNItAnyAni mantravat // 64 kezAntaH SoDaze varSe brAhmaNasya vidhIyate / rAjanyabandhoAviMze vaizyasya dvayadhike tataH // 65 amantrikA tu kAryeyaM strINAmAvRtHzeSataH / saMskArArtha zarIrasya yathAkAlaM yathAkramam // 66 vaivAhiko vidhiH strINAM saMskAro vaidikaH smRtH| patisevA gurau vAso gRhArtho'gniparikriyA // 67 eSa prokto dvijAtInAmaupanAyaniko vidhiH| utpattivyaJjakaH puNyaH karmayogaM nibodhata // 68 upanIya guru ziSyaM shikssyecchaucmaaditH| AcAramamikAyaM ca sandhyopAsanameva ca // 66 adhyeSyamANastvAcAnto yathAzAstramuddaGmukhaH / brahmAjalikRto'dhyApyo laghuvAsA jitendriyH||70 brahmArambhe'vasAne ca pAdau grAhyau guroH sdaa| saMhatya hastAvadhyeyaM sa hi brahmAJjaliH smRtaH / / 71 vyatyastapANinA kAryamupasaMgrahaNaM guroH / savyena savyaH spaSTavyo dakSiNena ca dakSiNaH // 72 adhyeSyamANaM tu gurunitykaalmtndritH| adhISva bho iti va yAdvirAmo'stviti cAramet // 73 Page #102 -------------------------------------------------------------------------- ________________ dhyAyaH] ___ brahmacaryavarNanam / brahmaNaH praNavaM kuryAdAdAvante ca srvdaa| sravatyanokRtaM pUrva parastAca vizIryati // 74 prAkkUlAn paryupAsInaH pavitraizcaiva paavitH| prANAyAmaitribhiH pUtastata oMkAramarhati / / 75. akAraJcApyukAraJca makAraJca prjaaptiH| vedatrayAnniraduhadbhUrbhuvaH svaritIti ca // 76 tribhya eva tu vedebhyaH pAdaM paadmduuduht| . tadityaco'syAH sAvitryAH parameSThI prajApatiH / / 77 etadakSarametAJca japan vyAhRtipUrvikAM / sandhyayorvedavidvipro vedapuNyena yujyate // 78 sahasrakRtvastvabhyasya vahiretatrikaM dvijH|| mahato'pyenaso mAsAttvacevAhirvimucyate // 76. etayarcA visaMyuktaH kAle ca kriyayA svyaa| brahmakSatriyaviyonirgahaNAM yAti sAdhuSu / / 80 oGkArapUrvikAstisro mhaavyaahRtyo'vyyaaH| tripadA caiva sAvitrI vizeyaM brahmaNo mukham / / 81 . yo'dhIte'hanyahanyetAM trINi vrssaannytndritH| sa brahma paramabhyeti vAyubhUtaH khamUrtimAn // 82 ekAkSaraM paraM brahma prANAyAmAH paraM tpH| sAvitryAstu paraM nAsti maunAta satyaM viziSyate // 83 kSaranti sarvA vaidikyo juhoti yjtikriyaaH| akSaraM tvakSaraM jJeyaM brahma caiva prajApatiH / / 84 Page #103 -------------------------------------------------------------------------- ________________ mnusmRtiH| [dvitIyo vidhiyajJAjapayajJo viziSTo dazabhirguNaiH / upAMzuH syAcchataguNaH sAhasro mAnasaH smRtaH // 85 ye pAkayajJAzcatvAro vidhiyajJasamanvitAH / sarve te japayajJasya kalAM nArhanti SoDazIm // 86 japyenaiva tu saMsiddhyebrAhmaNo nAtra saMzayaH / kuryAdanyanna vA kuryAnmaitro brAhmaNa ucyate / / 87 indriyANAM vicaratAM viSayeSvapahAriSu / saMyame yatnamAtiSThedvidvAn yanteva vAjinAm / / 88 ekAdazendriyANyAhuryAni pUrve manISiNaH / tAni samyak pravakSyAmi yathAvadanupUrvazaH / / 86 zrotraM tvak cakSuSI jihvA nAsikA caiva paMcamI / pAyUpasthaM hastapAdaM vAk caiva dazamI smRtA // 60 buddhIndriyANi paJcaiSAM shrotraadiinynupuurvshH| karmendriyANi paJcaiSAM pAyavAdIni pracakSate / / 11 ekAdazaM mano zeyaM svaguNenobhayAtmakam / yasmiJjite jitAvetau bhavataH paMcakau gaNau // 12 indriyANAM prasaGgena doSamRcchatyasaMzayaM / saMniyamya tu tAnyeva tataH siddhiM niyacchati // 63 na jAtu kAmaH kAmAnAmupabhogena zAmyati / haviSA kRSNavarmeva bhUya evAbhivarddhate // 64 yazcaitAnaprApnuyAtsarvAnyazcatAnkebalAMstyajet / prApaNAtsarvakAmAnAM parityAgo viziSyate // 65 Page #104 -------------------------------------------------------------------------- ________________ 'dhyAyaH] karttavyAkarttavyavarNanam / 21 na tathaitAni zakyante saMniyantumasevayA / viSayeSu prajuSTAni yathA jJAnena nityazaH / / 66 vedAsyAgazca yajJAzca niyamAzca tapAMsi ca / .. na vipraduSTabhAvasya siddhiM gacchati karhicit // 17 zrutvA spRSTvA ca dRSTvA ca bhuktvA ghrAtvA ca yo nrH| na hRSyati glAyati vA sa vizeyo jitendriyaH / / 68 indriyANAM tu sarveSAM yadya ke kSaratIndriyam / tenAsya kSarati prajJA dRteH pAtrAdivodakam // vaze kRtvendriyaprAmaM saMyamya ca manastathA / sarvAnsaMsAdhayedarthAnakSiNvanyogatastanum // 100 pUrvA sandhyAM japaMstizThet sAvitrImArkadarzanAt / pazcimAM tu samAsInaH samyagRkSavibhAvanAt // 101 pUrva sandhyAM japaMstiSThannazameno vyapohati / pazcimAM tu samAsIno malaM hanti divAkRtam // 102 na tiSThati tu yaH pUrvA nopAste yazca pazcimAma / sa zUdravadvahiSkAryaH sarvasmAdvijakarmaNaH // 103 apAM samIpe niyato naityakaM vidhimAsthitaH / sAvitrImapyadhIyIta gatvAraNyaM samAhitaH // 104 vedopakaraNe caiva svAdhyAye caiva naityake / nAnurodho'styanadhyAye homamantreSu caiva hi // 105 naityake nAstyanadhyAyo brahma satraM hi tat smRtam / brahmAhutihutaM puNyamanabhyAyavaSaT kRtam // 106 Page #105 -------------------------------------------------------------------------- ________________ mnusmRtiH| [dvitIyo yaHsvAdhyAyamadhIte'bdaM bidhinA niyataH zuciH / tasya nityaM kSaratyeSa payo dadhi ghRtaM madhu // 107 anIndhanaM bhaikSacaryAmadhaHzayyAM gurohitam / A samAvartanAtkuryAt kRtopanayano dvijH||108 AcAryaputraH zuzrUSurjJAnado dhArmikaH shuciH| AptaH zakto'rthadaH sAdhuH svo'dhyApyA daza dharmataH // 106 nApRSTaH kasyaciyAt na cAnyAyena pRcchataH / jAnannapi hi medhAvI jaDaballoka Acaret // 110 adharmeNa ca yaH prAha yazcAdharmeNa pRcchati / tayoranyataraH prati vidvaSaM vAdhigacchati // 111 dharmArtho yatra na syAtAM zuzrUSA vApi tadvidhA / tatra vidyA na vaktavyA zubhaM bIjamivoSare / / 112 vidyayaiva samaM kAmaM martavyaM brahmavAdinA / Apadyapi hi ghorAyAM na tvenAmiriNe vapet / / 113 vidyA brAhmaNametyAha sevadhiste'smi rakSa mAm / asUyakAya mAM mAdAstathA syAM vIryavattamA // 114 yameva tu zuciM vidyAniyataM brahmacAriNam / tasmai mAM brUhi viprAya nidhipAyApramAdine // 115 brahma yastvananujJAtamadhIyAnAdavApnuyAt / sa brahmasteyasaMyukto narakaM pratipadyate // 116 laukikaM vaidikaM vApi tathAdhyAtmikameva ca / AdadIta yato jJAnaM taM pUrvamabhivAdayet // 117 Page #106 -------------------------------------------------------------------------- ________________ ayAyaH] krtvyaakrttvyvrnnnm| 23 sAvitrImAtrasAro'pi varaM vipraH suyntritH| nAyantritastriodo'pi sarvAzI sarvavikrayI 118 . zayyAsane'dhyAcarite zreyasA na samAvizet / zayyAsanasthazcaivainaM pratyutthAyAbhivAdayet // 116 UrdhvaM prANA [ nAmanti yUnaH sthavira Ayati / pratyutthAnAbhivAdAbhyAM punastAnpratipadyate // 120 abhivAdanazIlasya nityaM vRddhopsevinH| catvAri saMpravarddhante AyurvidyA yazo balam / / 121 abhivAdAt paraM vipro jyAyAMsamabhivAdayan / asau nAmAhamasmIti svaM nAma parikIrtayet // 122 nAmadheyasya ye kecidabhivAdaM na jaante| tAnprAjJo'hamiti ba yAt triyaH sarvAstathaiva ca // 123 bhoH zabda kIrtayedante svasya naamno'bhivaadne| nAmnAM svarUpabhAvo hi bhobhAva RSibhiH smRtH||124 AyuSmAn bhava saumyeti vAcyo vipro'bhivAne / akArazcAsya nAmno'nte vAcyaH pUrvAkSaraH plutaH / / 125 yo na vetyabhivAdasya vipraH pratyabhivAdanam / nAbhivAdyaH sa viduSA yathA zUdrastathaiva sH||126 brAhmaNaM kuzalaM pRcchat kSatrabandhumanAmayam / vaizyaM kSemaM samAgamya zUdramArogyameva ca // 127 avAcyo dIkSito nAnA yavIyAnapi yo bhavet / bho-bhavat-pUrvakaM tvenamabhibhASeta dharmavit / / 128 . Page #107 -------------------------------------------------------------------------- ________________ mnusmRtiH| [dvitIyo parapatnI tu yA strI syAdasambandhA ca yonitaH / tAM bayAdbhavatItyevaM subhage bhaginoti ca // 126 mAtulAMzca pitRvyAMzca zvazurAnRvijo gurUn / asAvahamiti brUyAt pratyutthAya yavIyasaH // 130 mAtRSvasA mAtulAnI zvazrUratha pitRSvasA / saMpUjyA gurupatnIvat samAstA gurubhAryayA // 131 bhrAturbhAryopasaMgrAhyA savarNAhanyahanyapi / viproSya tUpasaMgrAhyA jJAtisambandhiyoSitaH // 132 piturbhaginyAM mAtuzca jyAyasyAJca svasaryapi / mAtRvavRttimAtiSThenmAtA tAbhyo garIyasI // 133 dazAbdAkhyaM paurasakhyaM paJcAbdAkhyaM kalAbhRtAm / vyabdapUrva zrotriyANAM svalpenApi svayoniSu // 134 brAhmagaM dazavarSa tu zatavarSa tu bhUmipam / pitAputrau vijAnIyAbrAhmagastu tayoH pitA // 135 vitta bandhurvayaH karma vidyA bhavati paJcamI / etAni mAnyasthAnAni garoyo yad yaduttaram / / 136 paJcAnAM triSu varNeSu bhUyAMsi guNavanti ca / yatra syuH so'tra mAnArhaH zUdro'pi dazamIM gataH // 137 cakriNo dazamIsthasya rogiNo bhAriNaH striyaaH| snAtakasya ca rAjJazca panthA deyo varasya ca // 138 teSAntu samavetAnA mAnyau snAtakapArthivau / rAjasnAtakayozcaiva snAtako nRpamAnabhAk // 136 Page #108 -------------------------------------------------------------------------- ________________ adhyAyaH] karttavyAkartavyavarNanam / upanIya tu yaH ziSyaM vedamadhyApayedvijaH / sakalpaM sarahasyaJca tamAcArya pracakSate // 140 ekadezaM tu vedasya vedAGgAnyapi vA punH| yo'dhyApayati vRttyarthamupAdhyAyaH sa ucyate // 141 niSekAdIni karmANi yaH karoti yathAvidhi / sambhAvayati cAnnena sa vipro gururucyate // 142 agnyAdheyaM pAkayajJAnagniSTomAdikAn makhAn / yaH karoti vRto yasya sa tasyatvigihocyate // 143 ya AvRNotyavitathaM brahmagA zravaNAvubhau / sa mAtA sa pitA zeyastaM na druhya t kadAcana // 144 upAdhyAyAn dazAcArya AcAryANAM zataM pitA / sahasraM tu pitRnmAtA gauraveNAtiricyate // 145 utpAdakabrahmadAtrogarIyAn brahmadaH pitA / brahmajanma hi viprasya pretya ceha ca zAzvatam // 146 kAmAnmAtA pitA cainaM yadutpAdayato mithH| saMbhUti tasya tAM vidyAdyadyonAva bhijAyate // 147 AcAryastvasya yAM jAtiM vidhivadva dapAragaH / utpAdayati sAvitryA sA satyA sA'jarA'marA // 148 alpaM vA bahu vA yasya zrutasyopakaroti yH| tamapIha guru vidyAccha topakriyayA tayA // 146 brAhmasya janmanaH kartA svadharmasya ca zAsitA / bAlo'pi vipro vRddhasya pitA bhavati dharmataH // 150 Page #109 -------------------------------------------------------------------------- ________________ mnusmRtiH| [dvitIyo adhyApayAmAsa pitRJchizurAGgirasaH kviH| putrakA iti hovAca jJAnena parigRhya tAn // 151 te tamarthamapRcchaMta devAnAgatamanyavaH / devAzcaitAn sametyocuAyyaM vaH zizuruktavAn // 152 ajJo bhavati vai bAlaH pitA bhavati mntrdH| ajJaM hi bAlamityAhuH pitetyeva tu mantradam // 153 na hAyanairna palitairna vitta na na bandhubhiH / RSayazcakrire dharma yo'nUcAnaH sa no mahAn // 154 viprANAM jJAnato jyaiSThyaM kSatriyANAM tu vIryataH / vaizyAnAM dhAnyadhanataH zUdrANAmeva janmataH // 155 na tena vRddho bhavati yenAsya palitaM shirH| yo vai yuvApyadhIyAnastaM devAH sthaviraM viduH // 156 yathA kASThamayo hastI yathA carmamayo mRgH| yazca vipro'nadhIyAnatrayaste nAma vibhrati // 157 yathA SaNDo'phalaH strISu yathA gaurgavi cAphalA / yathA cAjJe'phalaM dAnaM tathA vipro'nRco'phalaH // 158 ahiMsayaiva bhUtAnAM kAryaM zreyo'nuzAsanam / vAk caiva madhurA zlakSNA prayojyA dharmamicchatA // 166 yasya vAGmanasI zuddha samyaggutaM ca sarvadA / savai sarvamavApnoti vedAntopagataM phalam // 160 nAruntudaH syaadaato'pi na paradrohakarmadhIH / yayAsyodvijate vAcA nAlokyAM tAmudIrayet // 161 Page #110 -------------------------------------------------------------------------- ________________ 27 'dhyAyaH] kartavyAkarttavyavarNanam / sammAnAbrAhmaNo nityamudvijeta vissaadiv| . amRtasyeva cAkAGkSedavamAnasya sarvadA // 162 sukhaM hyavamataH zete sukhaJca pratibuddhayate / sukhaM carati loke'sminnavamantA vinazyati // 163 anena kramayogena saMskRtAtmA dvijaH zanaiH / gurau vasan saJcinuyAdbrahmAdhigamikaM tapaH // 164 tapovizeSaivividhairRtaizca vidhicoditH| vedaH kRtlo'dhigantavyaH sarahasyo dvijanmanA // 165 vedameva sadAbhyasyettapastapsyan dvijottamaH / vedAbhyAsyo hi viprasya tapaH paramihocyate // 166 . A haiva sa nakhAmebhyaH paramaM tapyate tpH| . yaH sragvyapi dvijo'dhIte svAdhyAyaM zaktito'nvaham // 167 yo'nadhItya dvijo vedamanyatra kurute zramam / sa jIvanneva zUdratvamAzu gacchati sAnvayaH // 168 mAturame'dhijananaM dvitIyaM maunyjibndhne| tRtIyaM yatradIkSAyAM dvijasya zruticodanAt // 166 tatra yadbrahmajanmAsya mauJjIbandhanacihnitam / tatrAsya mAtA sAvitrI pitA tvAcArya ucyate // 170 vedapradAnAdAcArya pitaraM paricakSate / na hyasmin yujyate karma kiJcidAmauJjibandhanAt // 171 nAbhivyAhArayedbrahma svadhA ninayanAdRte / zUdraNa hi samastAvadyAva_ de na jAyate // 172 Page #111 -------------------------------------------------------------------------- ________________ 28 mnusmRtiH| [dvitIyo kRtopanayanasyAsya vratAdezanamiSyate / brahmago grahaNaJcaiva krameNa vidhipUrvakam // 173 yadyasya vihitaM carma yat sUtraM yA ca mekhalA / yo daNDo yacca vasanaM tattadasya vrateSvapi // 174 sevetemAMstu niyamAn brahmacArI gurau vasan / saMniyamyendriyagrAmaM tapovRddhayarthamAtmanaH // 175 nityaM snAtvA zuciH kuryAda varSipitRtarpaNam / devatAbhyarcanaJcava samidAdhAnameva ca // 176 vaja yenmadhu mAMsaJca gandhaM mAlya rasAna striyaH / zuktAni yAni sarvANi prANinAM caiva hiMsanam / / 177 abhyaGgamaJjanAJcakSNorupAnacchatradhAraNam / kAmaM krodhaJca lobhaJca nartanaM gItavAdanam / / 178 ghtaM ca janavAdaM ca parivAda tathAnRtam / strINAM ca prekSaNAlambhamupaghAtaM parasya ca // 176 ekaH zayIta sarvatra na retaH skandayet kvacit / .. kAmAddhi skandayana reto hinasti vratamAtmanaH / / 180 svapne siktvA brahmacArI dvijaH zukramakAmataH / snAtvArkamarcayitvA triH punarmAmityUcaM japet // 181 udakumbhaM sumanaso gozakRnmRttikAkuzAn / AharedyAvadarthAni bhaikSaM cAharahazcaret / / 182 vedayajJarahInAnAM prazastAnAM svakarmasu / brahmacAryAharejhai gRhebhyaH prayato'nvaham / / 183 Page #112 -------------------------------------------------------------------------- ________________ 'dhyAyaH] karttavyAkarttavyavarNanam / guroH kule na bhikSeta na jJAtikulabandhuSu / alAbhe tvanyagehAnAM pUrva pUrva vivarjayet / / 184 sarva vApi caredgrAmaM pUrvoktAnAmasambhave / niyamya prayato vAcamabhizastAMstu varjayet / / 185 dUrAdAhRtya samidhaH saMnidhyAdvihAyasi / sAyamprAtazca juhuyAt tAbhiragnimatandritaH / / 186 akRtvA bhekSacaraNamasamidhya ca pAvakam / anAturaH saptarAtramavakIrNivrataM caret / / 187 bhaikSeNa vartayennityaM naikAnnAdI bhvedvtii| bhaikSeNa vratino vRttirupavAsasamA smRtA / / 188 vratavadda vadaivatye pitrye karmaNyarSivat / kAmamabhyarthito'znIyAt vratamasya na lupyate / / 186 brAhmaNasyaiva kamaitadupadiSTa manISibhiH / rAjanyavaizyayostvevaM naitat karma vidhIyate // 160 codito guruNA nityamapracodita eva vo / kuryAdadhyayane yatnamAcAryasya hiteSu ca // 161 zarIraM caiva vAcaJca buddhIndriyamanAMsi ca / niyamya prAJjalistiSTha dvIkSamANo gurormukham / / 162 nityamuddhRtapANiH syAt sAdhvAcAraH susaMyataH / AsyatAmiti coktaH sannAsItAbhimukhaM guroH !!163 hInAnnavastrareSaH syAt sarvadA gurusannidhau / uttiSThet prathamaM cAsya caramaM caiva saMvizet / / 164 Page #113 -------------------------------------------------------------------------- ________________ mnusmRtiH| [dvitIyo pratizravaNasambhASe zayAno na samAcaret / nAsIno na ca bhuJjAno na tiSThan na parAGmukhaH // 165 AsInasya sthitaH kuryAdabhigacchaMstu tiSThataH / pratyudgamya tvAvrajataH pazcAddhAvastu dhAvataH // 166 parAGmukhasyA bhimukho dUrasthasyaitya cAntikam / praNamya tu zayAnasya nideze caiva tiSThataH // 167 nIcaM zayyAsanaM cAsya sarvadA gurusannidhau / gurostu cakSurviSaye na yatheSTAsano bhavet / / 168 nodAharedasya nAma parokSamapi kevalam / na caivAsyAnukurvIta gatibhASitaceSTitam / / 166 guroryatra parIvAdo nindAvApi prvtte| kau~ tatra pidhAtavyau gantavyaM vA tato'nyataH // 200 parIvAdAt kharo bhavati zvA vai bhavati nindakaH / paribhoktA kRmirbhavati kITo bhavati matsarI // 201 dUrastho nArcayedenaM na kruddho nAntike striyaaH| yAnAsanasthazcaivainamavaruhyAbhivAdayet / / 202 prativAte'nuvAte ca nAsIta guruNA saha / asaMzrave caiva gurorna kiJcidapi kIrtayet / / 203 gozvoSTrayAnaprAsAdaprastareSu kaTeSu ca / AsIta guruNA sAddhaM zilAphalakanauSu ca / / 204 gurorgurau sannihite guruvavRttimAcaret / na cAnisRSTo guruNA svAngurUnabhivAdayet / / 205 Page #114 -------------------------------------------------------------------------- ________________ 'dhyAyaH] kartavyAkarttavyavarNanam / vidyAguruSvetadeva nityA vRttiH svayoniSu / / pratiSedhatsu cAdharmAnhitaM copadizatsvapi // 206 zreyaHsu guruvavRttiM nityameva samAcaret / guruputreSu cAryeSu gurozcaiva svabandhuSu // 207 bAlaH samAnajanmA vA ziSyo vA yajJakarmaNi / adhyApayangurusuto guruvanmAnamarhati / / 208 utsAdanaM ca gAtrANAM snaapnocchissttbhojne| na kuryAdguruputrasya pAdayozcAvanejanam / / 206 guruvatpratipUjyAH syuH savarNA guruyoSitaH / asavarNAstu saMpUjyAH pratyutthAnAbhivAdanaiH / / 210 abhyaMjanaM snApanaM ca gAtrotsAdanameva ca / gurupalyA na kAryANi kezAnAM ca prasAdhanam / / 211 gurupatnI tu yuvatirnAbhivAdya ha pAdayoH / pUrNaviMzativarSeNa guNadoSau vijAnatA // 212 svabhAva eSa nArINAM narANAmiha dUSaNam / ato'rthAnna pramAdyanti pramadAsu bipazcitaH / / 213 avidvAMsamalaM loke vidvAMsamapi vA punaH / pramadA hyutpathaM netu kAmakrodhavazAnugam / / 214 mAtrA svasrA duhitrA vA na viviktAsano bhavet / balavAnindriyagrAmo vidvAMsamapi karSati / / 215 kAmaM tu gurupatnInAM yuvatInAM yuvA bhuvi / vidhivadvandanaM kuryAdasAvaha miti bruvan / / 216 Page #115 -------------------------------------------------------------------------- ________________ [dvitIyo mnusmRtiH| viproSya pAdagrahaNamanvahaM cAbhivAdanam / gurudAreSu kurvIta satAM dharmamanusmaran / / 217 yathA khanan khanitreNa naro vAryAdhigacchati / tathA gurugatAM vidyAM zuzrUSaradhigacchati / / 218 muNDo vA jaTilo vA syAdathavA syaacchikhaajttH| nainaM grAme'bhinimlocet sUryo nAbhyudiyAt kvacit / / 216 taM cedabhyudiyAt sUryaH zayAnaM kaamcaartH| nimlocedvApyavijJAnAjapannupavasedinam / / 220 sUryoNa hyabhinirmuktaHzayAno'bhyuditazca yaH / prAyazcittamakurvANo yuktaH syAnmahatainasA // 221 Acamya prayato nityamubhe sandhye smaahitH| zucau deze japaM japyamupAsIta yathAvidhi / / 222 yadi strI yadyavarajaH zreyaH kiMcit samAcaret / tat sarvamAcaredyu kto yatra vAsya ramenmanaH / / 223 dharmArthAvucyate zreyaH kAmArthoM dharma eva ca / artha eveha vA zreyastrivarga iti tu sthitiH / / 224 AcAryazca pitA caiva mAtA bhrAtA ca pUrvajaH / nAtenApyavamantavyA brAhmaNena vizeSataH / / 225 AcAryo brahmaNo mUrtiH pitA mUrtiH prajApateH / mAtA pRthivyA mUrtistu bhrAtA svo mUrtirAtmanaH / / 226 yaM mAtApitarau klezaM sahete sambhave nRNAm / na tasya niSkRtiH zakyA kartuM varSazatairapi / / 227 Page #116 -------------------------------------------------------------------------- ________________ dhyAyaH] karttavyAkarttavyavarNanam / tayonitya priyaM kuryAdAcAryasya ca sarvadA / teSyeva triSu tuSTeSu tapaH sarva samApyate // 228 teSAM trayANAM zuzrUSA paramaMtapa ucyte| na tairanabhyanujJAto dharmamanya samAcaret / / 226 ta eva hi trayo lokAsta eva traya AzramAH / ta eva hi trayAM vedAsta evoktAstrayo'gnayaH / / 230 pitA vai gArhapatyo'gnirmAtAgnirdakSiNaH smRtaH / gururAhavanIyastu sAgnitretA garIyasI / / 231 triSvapramAdyannateSu trIna lokAn vijyedgRhii| dIpyamAnaH svavapuSA devavadivi modate // 232 imaM lokaM mAtRbhaktyA pitRbhaktyA tu madhyamam / guruzuzrUSayA tvevaM brahmalokaM samaznute / / 233 sarvetasyAdRtA dharmA yasyaite traya aahtaaH| anAhatAstu yasaute sarvAstasyAphalAH kriyAH / / 234 yAvatrayaste jIveyustAvannAnyaM samAcaret / teSveva nityazuzrUSAM kuryAt priyahite rataH // 235 teSAmanuparodhena pAravya yadyadAcaret / tattanivedayettebhyo manovacana karmabhiH // 236 triSveteSvitikRtyaM hi puruSasya samApyate / eSa dharmaH paraH sAkSAdupadharmo'nya ucyate // 237 zraddadhAnaH zubhAM vidyAmAdadItAvarAdapi / antyAdapi paraM dharma strIratnaM duSkulAdapi // 238 Page #117 -------------------------------------------------------------------------- ________________ [ dvitIyo mnusmRtiH| viSAdapyamRtaM grahya bAlAdapi subhASitam / amitrAdapi sadvRttamamedhyAdapi kAJcanam / / 269 striyo ratnAnyatho vidyA dharmaH zaucaM subhASitam / vividhAni ca zilpAni samAdeyAni sarvataH / / abrAhmaNAdadhyayanamApatkAle vidhIyate / anuvrajyA ca zuzrUSA yAvadadhyayanaM guroH // 241 nAbrAhmaNe gurau ziSyo vAsamAtyanti vaset / brAhmaNe cAnanUcAne kAGkana gatimanuttamAm // 242 yadi tvAtyantikaM vAsaM rocayeta guroH kule / yuktaH paricaredenamAzarIravimokSaNAt // 243 A samApteH zarIrasya yastu zuzrUSate gurum / sa gacchatyaJjasA vipro brahmaNaH sadma zAzvatam // 244 na pUrva gurave kiJcidupakurvIta dharmavit / snAsyAMstu guruNA''jJaptaH zaktyA gurvarthamAharet / / 245 kSetraM hiraNyAM gAmasvaM chatropAnahamAsanam / dhAnya zAkaJca vAsAMsi guruve prItimAvahet / / 246 AcArye tu khalu prete guruputraguNAnvite / gurudAre sapiNDe vA guruvavRttimAcaret / / 247 eteSvavidyamAneSu sthAnAsanavihAravAn / prayuJjAno'gnizuzrUSAM sAdhayeha hamAtmanaH // 248 evaJcarati yo vipro brahmacaryamaviplutaH / sagacchatyuttamasthAnaM na cehA jAyate punaH / / 246 iti mAnave dharmazAstre bhRguproktAyAM manusmRtyAM dvitIyo'dhyAyaH / / Page #118 -------------------------------------------------------------------------- ________________ 'dhyAyaH] tRtiiyo'dhyaayH| SaTtriMzadAbdikaM cayaM gurau traivedikaM vratam / tadardhikaM pAdikaM vA grahaNAntikameva vA // 1 vedAnadhItya vedau vA vedaM vA'pi yathAkramam / aviplutabrahmacaryo gRhasthAzramamAvaset // 2 taM pratItaM svadharmeNa brahmadAyaharaM pituH / sragviNaM talpa asInamarhayet prathama gavA // 3 guruNA'numataH snAtvA samAvRtto yathAvidhi / udvaheta dvijo bhAryA savarNA lakSaNAnvitAm // 4 asapiNDA ca yA mAturasagotrA ca yA pituH / dvijAtInAM sA prazastA dArakarmaNya maithunI // 5 mahAntyapi samRddhAni go'jAvidhanadhAnyataH / strIsambandhe dazaitAni kulAni parivarjayet // 6 hInakriyAM niSpuruSaM nizchando romazArzasam / kSayyAmayAvyapasmArizvitrikuSThikulAni ca // 7 nodvahet kapilAM kanyAM nAdhikAGgI na rogiNIm / nAlomikA nAtilomAM na vAcAlAM na piGgalAm / / 8 navRikSanadInAnI nAMtyaparvatanAmikAm / na pakSyahipreSyanAmnI na ca bhISaNanAmikAm / / avyaGgAGgI saumyanAmnI haMsavAraNagAminIm / / tanulomakezadazanAM mRdvaGgImudhet striyam // 10 Page #119 -------------------------------------------------------------------------- ________________ PF mnusmRtiH| [tRtIyo yasyAstu na bhavedbhAtA na vijJAyeta vA pitA / nopayaccheta tAM prAjJaH putrikAdharmazaGkayA // 11 savarNA dvijAtonAM prazastA dArakarmaNi / kAmatastu pravRttAnAmimAH syuH kramazo'varAH // 12 zUdre va bhAryA zUdrasya sA ca svA ca vizaH smRte / te ca svA caiva rAjJazca tAzca svA cAgrajanmanaH // 13 na brAhmaNakSatriyayorApadyapi hi tiSThatoH / kasmiMzcidapi vRttAnte zUdrA bhAryopadizyate // 14 hInajAtistriyaM mohAdudvahanto dvijaatyH| kulAnyeva nayantyAzu sasantAnAni zUdratAm // 15 zUdrAvedI patatyatrerutathyatanayasya ca / zaunakasya sutotpattyA tadapatyatayA bhRgoH // 16 zUdrAM zayanamAropya brAhmaNo yAtyadhogatim / janayitvA sutaM tasyAM brAhmaNyAdeva hIyate // 17 devapitryAtitheyAni tatpradhAnAni yasya tu / nAznanti pitRdevAstanna ca svarga sa gacchati // 18 vRSalIphenapItasya niHzvAsopahatasya ca / tasyAM caiva prasUtasya niSkRtina vidhIyate // 16 caturNAmapi varNAnAM pretya ceha hitAhitAn / aSTAvimAn samAsena strIvivAhAnnivodhata / / brAhmo devastathaivArSaH prAjApatyastathA''suraH / gAndharvo rAkSasazcaiva paizAcazcASTamo'dhamaH // 21 Page #120 -------------------------------------------------------------------------- ________________ 'dhyAyaH] vivAhakarmavarNanam / yo yasya dho varNasya guNadoSau ca yasya yau| tadvaH sarva pravakSyAmi prasave ca guNA'guNAn // 22 SaDAnupUrvyA viprasya kSatrasya caturo'varAn / viTzUdrayostu tAneva vidyAdvAnna rAkSasAn // 23 caturo brAhmaNasyAdyAnprazastAnkavayo viduH| rAkSasaM kSatriyasyaikamAsuraM vaizyazUdrayoH / / 24 paMcAnAMtu trayo dhA dvAvadhamyau~ smRtAviha / paizAcazcAsurazcaiva na kartavyau kadAcana / / 25 pRthak pRthagvA mizrau vA vivAhau pUrvacoditau / gAndharvo rAkSasazcaiva dhamyauM kSatrasya tau smRtau // 26 AcchAdya cArcayitvA ca zrutazIlavate svayaM / AhUya dAnaM kanyAyA bAjho dharmaH prakIrtitaH / / 27 yajJe tu vitate samyagRtvije karma kurvate / alaGkRtya sutAdAnaM devaM dharma pracakSate // 28 ekaM gomithunaM dva vA varAdAdAya dharmataH / kanyApradAnaM vidhivadArSo dharmaH sa ucyate // 26 sahobhau caratAM dharmamiti vAcAnubhASya ca / kanyApradAnamabhyarcya prAjApatyo vidhiH smRtaH // 30 jJAtibhyo draviNaM dattvA kanyAyai caiva zaktitaH / kanyA'pradAnaM svAcchandyAdAsuro dharma ucyate // 31 icchayA'nyonyasaMyogaH kanyAyAzca varasya ca / gAndharvaH sa tu vijJeyo maithunyaH kAmasambhavaH // 32 Page #121 -------------------------------------------------------------------------- ________________ 38 mnusmRtiH| [ tRtIyo hatvA chittvA ca bhittvA ca krozantI rudatoM gRhAt / prasahya kanyAharaNaM rAkSaso vidhirucyate // 33 suptAM mattAM pramattAM vA raho yatropagacchati / sa pApiSTho vivAhAnAM paizAcazcASTamo'dhamaH / / 34 adbhireva dvijAprayANAM kanyAdAnaM vishissyte| itareSAM tu varNAnAmitaretarakAmyayA / / 35 yo yasyaiSAM vivAhAnAM manunA kIrtito gunnH| sarva zRNuta taM viprAH samyak kIrtayatto mama // 36 . daza pUrvAn parAn vaMzyAnAtmAnaM caikaviMzakam / bAmIputraH sukRtakRnmocayatyenasaH pitRRn // 37 devoDhAjaH sutazcaiva sapta sapta parAvarAn / ArSoDhAjaH sutastrIM strIna SaT SaT kAyoDhajaH sutaH / / 37 brAhmAdiSu vivAheSu caturvevAnupUrvazaH / brahmavarcasvinaH putrA jAyante ziSTasammatAH // 36 rUpasattvaguNopetA dhanavanto yazasvinaH / paryAptabhogA dharmiSThA jIvanti ca zataM samAH / / 40 itareSu tu ziSTeSu nuzaMsAnRtavAdinaH / jAyante durvivAheSu brahmadharmadviSaH sutAH // 41 aninditaH strIvivAhairanindyA bhavati prjaa| ninditairninditA nRNAM tasmAnnindyAn vivarjayet / / 42 pANigrahaNasaMskAraH svrnnaasuupdishyte|| asavarNAsvayaM jJeyo vidhirudvAhakarmaNi // 43 Page #122 -------------------------------------------------------------------------- ________________ 'dhyAyaH] vivAhakarmavarNanam / zaraH kSatriyayA grAhyaH pratodo vaizyakanyayA / vasanasya dazA prAhyA zUdrayotkRSTavedane // 44 RtukAlAbhigAmI syAt svadAranirataH sadA / parvavajaM brajecnAM tavrato ratikAmyayA // 45 bhUtuH svAbhAvikaH strINAM rAtrayaH Sor3aza smRtAH / caturbhiritaraiH sArddha mahobhiH sdvigrhitH||46 tAsAmAdyAzcatasrastu ninditaikAdazI ca yaa| trayodazI ca zeSAstu prazastA daza rAtrayaH / / 47 yugmAsu putrA jAyante striyo'yugmAsu rAtriSu / tasmAdyugmAsu putrArthI saMvizadAtave striyam // 48 pumAn puso'dhike zukra strI bhavatyadhike striyAH / same'pumAn pustriyo vA kSINe'lpe ca viparyayaH / / 46 nindyAsvaSTAsu cAnyAsu striyo rAtriSu varjayan / brahmacAryeva bhavati yatra tatrAzrame vasan // 50 na kanyAyAH pitA vidvAn gRhNIyAcchulkamaNvapi / gRhNanchulkaM hi lobhena syAnaro'patyavikrayI // 51 strIdhanAni tu ye mohAdupajIvanti bAndhavAH / nArIyAnAni vastraM vA te pApA yAntyadhogatim // 52 ArSe gomithunaM zulka kecidAhuma'Saiva tat / / alpo'pyevaM mahAn vA'pi vikrayastAvadeva saH / / 53 yAsAM nAdadate zulkaM jJAtayo na sa vikrayaH / arhaNaM tat kumArINAmAnRzaMsyaJca kevalam // 54 Page #123 -------------------------------------------------------------------------- ________________ [tRtIyo mnusmRtiH| pitRbhirdhAtRbhizcaitAH ptibhirdevraistthaa| pUjyA bhUSayitavyAzca bahukalyANamIpsubhiH // 55 yatra nAryastu pUjyante ramante tatra devtaaH| yatraitAstu na pUjyante sarvAstatrAphalAH kriyAH // 56 zocanti jAmayo yatra vinazyatyAzu tat kulam / na zocanti tu yatratA varddhate taddhi sarvadA // 57 jAmayo yAni gehAni zapantyaprati pUjitAH tAni kRtyAhatAnIva vinazyati samantataH // 58 tasmAdetAH sadA pUjyA bhUSaNAcchAdanAzanaiH / bhUtikAmainarairnityaM satkAreSUtsaveSu ca // 56 santuSTo bhAryayA bhartA bharnA bhAryA tathaiva ca / yasminneva kule nityaM kalyANaM tatra vai dhruvam // 60 yadi hi strI na roceta pumAMsaM na pramodayet / apramodAt punaH puMsaH prajanaM na pravartate // 61 striyAM tu rocamAnAyAM sarva tadrocate kulam / tasyAM tvarocamAnAyAM sarvameva na rocate // 62 kuvivAhaiH kriyAlopairvedAnadhyayanena ca / kulAnyakulatAM yAnti brAhmaNAtikrameNa ca // 63 zilpena vyavahAreNa zUdrApatyaizca kevalaiH / gobhirazvaizca yAnaizca kRSyA rAjopasevayA // 64 ayAjyayAjanaizcaiva nAstikyena ca karmaNAm / kulAnyAzu vinazyanti yAni hInAni mantrataH / / 65 Page #124 -------------------------------------------------------------------------- ________________ 'dhyAyaH gRhasthasya pnycmhaayjnyaaH| mantratastu samRddhAni kulAnyalpadhanAnyapi / kulasaMkhyAca gacchanti karSanti ca mahadyazaH // 66 vaivAhike'sau kurvIta gRhya karma yathAvidhiH / paJcayajJavidhAnaM ca paktiM cAnvAhikI gRhI // 67 paMca sUnA gRhasthasya cullI peSaNyupaskaraH / kaNDanI codakumbhazca badhyate yAstu bAhayan // 68 tAsAM krameNa sarvAsAM niSkRtyathaM maharSibhiH / paMcaklapsA mahAyajJAH pratyahaM gRhamedhinAm / / 66 adhyApanaM brahmayajJaH pitRyajJastu tarpaNam / homo devo balibhauMto nRyajJo'tithipUjanam / / 70 paMcatAn yo mahAyajJAna hApayati zaktitaH / sa gRhe'pi vasannityaM sUnAdoSairna lipyate // 71 devatAtithibhRtyAnAM pitRNAmAtmanazca yH| na nirvapati paMcAnAmucchvasana sa jIvati / / 72 ahutaM ca hutaM caiva tathA prahutameva c| brAmapaM hutaM prAzitaM ca pazcayajJAn pracakSate / / 73 japo'huto huto homaH prahuto bhautiko baliH / brAhmatha hutaM dvijAprathArcA prAzitaM pitRtarpaNam / / 74 svAdhyAye nityayuktaH syAhave caiveha karmaNi / daivakarmaNi yukto hi vibhatIdaM carAcaram // 75 agnau prAstAhutiH samyagAdityamupatiSThate / AdityAjAyate vRSTikRSTa ranna tataH prajAH // 76 Page #125 -------------------------------------------------------------------------- ________________ mnusmRtiH| [tRtIyo yathA vAyu samAzritya vartante srvjntvH| . tathA gRhasthamAzritya vartante sarva AzramAH / / 77 yasmAttrayo'pyAzramiNo jJAnenAna na cAnvaham / gRhasthenaiva dhAryante tasmAjjyeSThAzramo gRhIm / / 78 sa sandhAryaH prayatnena svrgmkssymicchtaa| sukhaM cehecchatA nityaM yo'dhAryo durvalendriyaiH // 76 RSayaH pitaro devA bhUtAnyatithayastathA / AzAsate kuTumvibhyastebhyaH kArya vijAnatA 180 svAdhyAyenAca yetarSInhomairdevAnyathAvidhi / pitRJchAddhazca nRnanna bhUtAni balikarmaNA / / 81 kuryAdaharahaH zrAddhamannAdya nodakena vaa| payomUlaphalairvApi pitRbhyaH prItimAvahan / / 82 . ekamapyAzayedvipraM pitrarthe pAMcayajJike / na caivAtrAzayet kaMcidvazvadevaM prati dvijam / / 83 vaizyadevasya siddhasya gRhya 'sau vidhipUrvakam / .. AbhyaH kuryAi vatAbhyo brAhmaNo homamanvaham / / 84 agneH somasya caivAdau tayozcaiva samastayoH / vizvebhyazca va devebhyo dhanvantaraya eva ca / / 85 kuhU caivAnumatyai ca prajApataya eva ca / sahadyAvApRthivyozca tathA sviSTakRte'ntataH / / 86 evaM samyagdhavihu tvA sarvadikSu pradakSiNam / indrAntakAppatIndubhyaH sAnugebhyo baliM haret / / 87 Page #126 -------------------------------------------------------------------------- ________________ 43 'dhyAyaH] vaishvdevvliH| marudbhya iti tu dvAri kSipedapsvadbhaya itypi| . vanaspatibhya ityevaM musalolUkhale haret // 88 ucchIrSake zriyai kuryAdbhadrakAlyai ca pAdataH / brahmavAstosyapatibhyAM tu vAstumadhye baliM haret / / 86 vizvebhyazcaiva devebhyo balimAkAza utkSipet / divAcarebhyo bhUtebhyo naktaMcAribhya eva ca // 60 pRSThavAstuni kurvIta valiM sarvAnabhUtaye / pitRbhyo valizaSaM tu sarva dakSiNato haret / / 61 zunAM ca patitAnAM ca zvapacAM pAparogiNAm / vAyasAnAM kRmINAM ca zanakainirvapedbhuvi / / 12 evaM yaH sarvabhUtAni brAhmaNo nityamarcati / sa gacchati paraM sthAnaM tejomUrtiH patharjunA // 63 kRtvaitadvalikamavamatithiM pUrvamAzayet / / bhikSAM ca bhikSave dadyAdvidhivadbrahmacAriNe // 64 yat puNyaphalamAnoti gAM datvA vidhivadguroH / tat puNyaphalamApnoti bhikSAM datvA dvijo gRhI / / 65 bhikSAmapyudapAtraM vA satkRtya vidhipUrvakam / .. vedatattvArthaviduSe brAhmaNAyopapAdayet / / 66 . nazyanti havyakavyAni narANAmavijAnatAm / bhasmAbhUteSu vipreSu mohAhatAni dAtRbhiH // 67. vidyAtapaH samRddha Su hutaM vipramukhAgniSu / nistArayati durgAcca mahatazcaiva kilviSAt / / 68 . Page #127 -------------------------------------------------------------------------- ________________ [tRtIyo mnusmRtiH| saMprAptAya tvatithaye prddyaadaasnodke| annacaiva yathAzakti saMskRtya vidhipUrvakam // 66 zilAnapyuJchato nityaM paMcAgnInapi juhvataH / sarva sukRtamAdatte brAhmaNo'narcito vasan // 100 tRNAni bhUmirudakaM vAk caturthI ca sUnRtA / etAnyapi satAM gehe nocchidyante kadAcana // 101 ekarAtraM tu nivasannatithihyahmaNaH smRtH| anityaM hi sthito yasmAttasmAdatithirucyate // 102 naikagrAmINamatithiM vipraM sAGgatikaM tathA / upasthitaM gRhe vidyAdbhAryA yatrA'nayo'pi vA // 103 upAsate ye gRhasthAH parapAkamabuddhayaH / tena te pretya pazutA vrajantyannAdidAyinAm / / 104 apraNodyo'tithiH sAyaM sUryoDho gRhmedhinaa| kAle prAptAstvakAle vA nAsyAnaznan gRhe vaset // 105 na vai svayaM tadaznIyAdatithiM yanna bhojayet / dhanyaM yazasyamAyuSyaM svayaM vA'tithipUjanam // 106 AsanAvasathau zayyAmanuvrajyAmupAsanam / uttameSUttamaM kuryAdIne hInaM same samam / / 107 naizvadeve tu nivRtte yadyanyo'tithirAvrajet / tasyApannaM yathAzakti pradadyAnna valiM haret / / 108 na bhojanArtha sve vipraH kulagotre nivedayet / .. bhojanAyaM hi te zaMsanvAntAzItyucyate budhaiH // 106 Page #128 -------------------------------------------------------------------------- ________________ 'dhyAyaH] / atithivarNanam / na brAhmaNasya tvatithihe rAjanya ucyate / vaizyazUdrau sakhA caiva jJAtayo gurureva ca // 110 yadi tvatithidharmeNa kSatriyo gRhamAvrajet / bhuktavatsu ca vipreSu kAmaM tamapi bhojayet // 111 vaizyazUdrAvapi prAptau kuttumve'tithidhrminnau| bhojayet saha bhRtyaistAvAnRzaMsyaM prayojayan // 112 itarAnapi sakhyAdIn saMprItyA gRhamAgatAn / prakRtyAnnaM yathAzakti bhojayet saha bhAryayA / / 113 suvAsinIH kumArIzca rogiNo garbhiNI:striyaH / atithibhyo'tra evaitAn bhojayedavicArayan 114 adattvA tu ya etebhyaH pUrva bhukta'vicakSaNaH / sa bhuJjAno na jAnAti zvagRdhra jNgdhimaatmnH||115 bhuktavatsvatha vipreSu sveSu bhRtyeSu caivahi / bhuJjIyAMtAM tataH pazcAdavaziSTatu dampati / / 116 devAnRSInmanuSyAMzca pitRRn gRhyAzca devatAH / pUjayitvA tataH pazcAdgRhasthaH zeSabhugbhavet // 117 aghaM sa kevalaM bhuGkta yaH pacatyAtmakAraNAt / yajJaziSTAzanaM hya tat satAmanna vidhIyate // 118 rAjavisnAtakagurUn priyazvazuramAtulAn / arhayenmadhuparkeNa parisaMvatsarAt punaH // 116 rAjA ca zrotriyazcaiva yajJakarmaNyupasthite / madhuparkeNa saMpUjyau na tvayajJa iti sthitiH // 120 Page #129 -------------------------------------------------------------------------- ________________ mnusmRtiH| [ tRtIyo sAyaMtvannasya siddhasya patnyamantraM valiM haret / vaizvadevaM hi nAmaitat sAyaM prAtarvidhIyate // 121 pitRyajJaM tu nivartya viprazcandrakSaye'gnimAna / . piNDAnvAhAryakaM zrAddhaM kuryAnmAsAnumAsikam // 122 pitRRNAM mAsikaM zrAddhamanvAhArya vidurbudhAH / taccAmiSeNa kartavyaM prazastena prayatnanaH // 123 / tatra ye bhojanIyAH syurye ca vA dvijottamAH / yAvantazcaiva yaizcAnnaistAnpravakSyAmyazeSataH // 124 dvau deve pitRkArye trinekaikamubhayatra vA / bhojayetasusamRddho'pi na prasajata vistare // 125 sakriyAM dezakAlau ca zauca brAhmaNa sampadaH / paJcatAnavistaro hanti tasmAnneheta vistaram / / 126 prathitA pretakRtyaiSA pitryaM nAma vidhukSaye / tasmin yuktasyaiti nityaM pretakRtyaiva laukikI // 127 zrotriyAyaiva deyAni havyakavyAni dAtRbhiH / arhattamAya viprAya tasmai dattaM mahAphalam // ekaikamapi vidvAMsaM deve pitrye ca bhojayet / puSkalaM phalamApnoti nAmantrajJAnbahUnapi // 126 . dUrAdeva parIkSeta brAhmaNaM vedapAragam / tIthaM taddhavyakavyAnAM pradAne so'tithiH smRtaH // 130 sahasra hi sahasrANAmanRcAM yatra bhuJjate / ekastAna mantravit prItaH sarvAnahati dharmataH // 131 Page #130 -------------------------------------------------------------------------- ________________ 'dhyAyaH] shraaddhvrnnnm| jJAnotkRSTAya deyAni kavyAni ca havIMSi ca / na hi hastAvamRgdigdhau rudhireNaiva zuddhathataH // 132 sAvato asate. prAsAn hvykvyessvmntrvit| " tAvato asate pretya dIptazUlaSTaya yoguDAn / / 133 jJAnaniSThA dvijAH kecit taponiSThAstathApare / tapaHsvAdhyAyaniSThAzca karmaniSThAstathApare // 134 . jJAnaniSTheSu kavyAni pratiSThApyAni yatnataH / havyAni tu yadhAnyAyaM sarveSveva caturvapi / / 135 azrotriyaH pitA yasya putraH syAdvadapAragaH / azrotriyo vA putraH syAt pitA syAdapAragaH // 136 jyAyAMsamanayovidyAt yasya syAcchotriyaH pitaa| mantrasaMpUjanAthaM tu satkAramitaro'rhati // 137 na zrAddha bhojayenmitraM dhanaiH kAryo'sya saMgrahaH / nAriM na mitraM yaM vidyAttaM zrAddha bhojayedvijam / / 138 yasya mitrapradhAnAni zrAddhAni ca havIMSi ca / tasya pretya phalaM nAsti zrAddhaSu ca haviHSu ca // 136 yaH saGgatAni kurute mohAcchAddhana mAnavaH / sa svargAccyavate lokAcchAddhamitro dvijAdhamaH / / 140 sambhojanI sAbhihitA paizAcI dakSiNA dvijaiH / ihaivAste tu sA loke gaurandhevaikavezmani // 141 yatheriNe bIjamutvA na vaptA labhate phalam / tathA'nRce havirdattvA na dAtA labhate phalam // 142 Page #131 -------------------------------------------------------------------------- ________________ [tRtIyo mnusmRtiH| dAtRna pratigrahItazca kurute phlbhaaginH| viduSe dakSiNA dattvA vidhivat pretya ceha ca // 143 kAmaM zrAddha'rcayenmitraM nAbhirUpamapi tvarim / dviSitA hi havirbhuktaM bhavati pretya niSphalam // 144 yatnena bhojayecchrAddha bahva,caM veda pAragam / zAkhAntagamathAdhvaryu chandogantu samAptikam / / 145 eSAmanyatamo yasya bhuJjIta shraaddhmcitH| pitRNAM tasya tRptiH syAcchAzvatI sAptapauruSI // 146 eSa vai prathamaH kalpaH pradAne havyakavyayoH / anukalpastvayaM jJeyaH sadA sadbhiranuSThitaH / / 147 mAtAmahaM mAtulazca svastrIyaM zvazuraM gurum / dauhitraM viTUpati bandhumRtvigyAjyau ca bhojayet // 148 na brAhmaNaM parIkSeta daive karmaNi dharmavit / pitrye karmaNi tu prApta parIkSeta prayatnataH // 146 ye stenapatitaklIvA ye ca nAstikavRttayaH / tAn havyakavyayorviprAnananminurabUvIt // 150 jaTilaM cAnadhIyAnaM durbalaM kitavaM tthaa| yAjayanti ca ye pUrgA stAMzca zrAddha na bhojayet // 151 cikitsakAn devalakAna mAMsavikrayiNastathA / vipaNena ca jIvanto vAH syurhavyakavyayoH 152 preSyo grAmasya rAjJazca kunakhI zyAvadantakaH / pratiroddhA gurozcaiva tyaktA nirvAdhuSistathA // 153 Page #132 -------------------------------------------------------------------------- ________________ 'dhyAyaH] zrAddhavarNanam .. yakSmI ca pazupAlazca parivettA niraakRtiH|| brahmaviT parivittizca gaNAbhyantara eva ca // 154 kuzIlavo'vakIrNI ca vRSalIpatireva c| . paunarbhavazca kANazca yasya copapatigRhe // 155 bhRtakAdhyApako yazca bhRtkaadhyaapitstthaa| zUdraziSyo guruzcaiva vAgduSTaH kuNDagolakau // 156 . akAraNe parityaktA mAtApitrorgurostathA / bAma yaunaizca sambandhaiH saMyogaM patitargataH // 157 .. agAradAhI garadaH kuNDAzI somvikryii| samudrayAyI vandI ca tailikaH kuTakArakaH // 158 pitrA vivadamAnazca kitavo mdypstthaa| pAparogyabhizastazca dAmbhiko rasavikrayI // 156 dhanuHzarANAM kartA ca yazcAna didhiSUpatiH / mitra gdha tavRttizca putrAcAryastathaiva ca // 160 .. bhrAmarI gaNDamAlI ca zvitryatho pizunastathA / unmatto'ndhazca vAH syurvedanindaka eva ca // 161 hastigozvoSTradamako nakSatrairyazca jIvati / .. pakSiNAM poSako yazca yuddhAcAryastathaiva ca // 162 srotasAM bhedako yazca teSAM cAvaraNe rtH| gRhasambezako dUto vRkSAropaka eva ca // 163 zvakroDI zyenajIvI ca kanyAdUSaka eva ca / hiMsro vRSalavRttizca gaNAnAM caiva yAjakaH // 164 Page #133 -------------------------------------------------------------------------- ________________ mnusmRtiH| [tRtIyo AcArahInaH klIvazca nityaM yaacnkstthaa| .. kRSijIvI zlIpadI ca sadbhinindita eva ca // 165 aurabhriko mAhiSikaH prpuurvaaptistthaa| pretaniryA (pa) takazcaiva varjanIyAH prayatnataH // 166 etAn vigarhitAcArAnapAGkta yAn dvijAdhamAn / dvijAtipravaro vidvAnubhayatra vivarjayet // 167 bAhmagastvanadhIyAnastRNAgniriva zAmyati / tasmai havyaM na dAtavyaM na hi bhasmani hUyate / / 168 apaGktyadAne yo dAturbhavatyUcaM phlodyH| daive haviSi pitrye vA taM pravakSyAmyazeSataH // 166 avatairyadvijairbhuktaM privetraadibhistthaa| apAMkta yairyadanyaizca tadva rakSAMsi bhuJjate // 170 dArAgnihotrasaMyogaM kurute yo'paje sthite / parivettA sa vijJeyaH parivittistu pUrvajaH // 171 parivittiH parivettA yayA ca parividyate / sarve te narakaM yAnti dAtRyAjakapaMcamAH // 172 bhrAtuma tasya bhAryAyAM yo'nurajyeta kaamtH|| dharmegApi niyuktAyAM sa jJeyo didhiSUpatiH // 173 paradAreSu jAyete dvau sutau kuNDagolako / patyau jIvati kuNDaH syAnmRte bhartari golakaH // 174 tau tu jAtau parakSetre prANinau pretya ceha ca / dattAni havyakavyAni nAzayete pradAyinAm / / 175 Page #134 -------------------------------------------------------------------------- ________________ dhyAyaH] zrAddhavarNanam apAtyo yAvataH pattiyAn bhuJjAnAnanupazyati / tAvatAM na phalaM tatra dAtA prApnoti vAlizaH / / 176 vIkSyAndho navateH kANaH SaSTaH zvitrI zatasya tu / pAparogI sahasrasya dAturnAzayate phalam / / 177 yAvataH sNspRshednggaahmnnaanychuudryaajkH| ... tAvatAM na bhave tuH phalaM dAnasya paurtikam // 178 vedavicApi viprozya lobhAt kRtvA pratigraham / vinAzaM vrajati kSipramAmapAtramivAmbhasi // 176 somavikrayiNe viSThA bhiSaje pUyazoNitam / naSTa devalake dattamapratiSThaM tu vAdhuMSau 180. .. yattu vANijake dattaM neha nAmutra tadbhavet / bhasmanIva hutaM havyaM tathA pauna ve dvije // 181 . itareSu tvapAMGktyeSu yathoddiSTeSvasAdhuSu / . medo'sRGamAMsamajAsthi vadantyannaM manISiNaH // 182 apAGktyopahatA paGktiH pAvyate yairdvijottmaiH| tAnnivodhata kAsyena dvijAgyAna paktipAvanAn // 183 agrathAH sarveSu vedeSu sarvapravacaneSu ca / zrotriyAnvayajAzcaiva vijJeyAH pngktipaavnaaH||184 triNAciketaH paMcAgnistrisuparNaH ssddnggvit|. brahmadeyAtmasantAno jyeSThasAmaga eva ca // 185 vedArthavit pravaktA ca brahmacArI shsrdH| zatAyuzcaiva vijJeyA brAhmaNAH paMktipAvanAH / / 186 Page #135 -------------------------------------------------------------------------- ________________ [tRtIyoM mnusmRtiH| pUrvedyu raparedhurvA zrAddhakarmaNyupasthite / nimantrayIta tryavarAnsamyagviprAnyathoditAn / / 187 nimantrito dvijaH pitrye niyatAtmA bhavet sadA / na ca chandAMsyadhIyIta yasya zrAddhaM ca tadbhavet / / 188 nimantritAnhi pitara upatiSThanti tAn dvijAn / vAyuvaccAnugacchanti tathAsInAnupAsate // 186 ketitastu yathAnyAyaM havyakavye dviottamaH / kathaJcidapyatikrAmanpApaH sUkaratAM brajet // 160 Amantritastu yaH zrAddha vRSalyA saha modate / dAturyad duSkRtaM kiMcittat sarva pratipadyate / / 161 akrodhanAH zaucaparAH satataM brahmacAriNaH / nyastazastrA mahAbhAgAH pitaraH pUrvadevatAH // 162 yasmAdutpattireteSAM sarveSAmapyazeSataH / ye ca yairupacaryAH syurniyamaistAnnivodhata // 163 manohiraNyagarbhasya ye marIcyAdayaH sutAH / teSAmRSINAM sarveSAM putrAH pitRgaNAH smRtAH // 164 virATsutAH somasadaH sAdhyAnAM pitaraH smRtAH / agnidhvAttAzca devAnAM mArIcA lokavizrutAH // 165 daityadAnavayakSANAM gandharvoragarakSasAm / suparNakinnarANAM ca smRtA varhiSado'trijAH // 166 . somapA nAma viprANAM kSatriyANAM havirbhujaH / vaizyAnAmAjyapA nAma zUdrANAM tu sukAlinaH // 167 Page #136 -------------------------------------------------------------------------- ________________ 'dhyAyaH] . zrAddhavarNanam somapAstu kaveH putrA haviSmanto'GgiraH sutAH / pulastyasyAjyapAH putrA vasiSThasya sukAlinaH / / 168 agnidagdhAnagnidagdhAnkAvyAnbarhiSadastathA / anagniSvAttAzca saumyAMzca viprANAmeva nirdizet // 166 ya ete tu gaNA mukhyAH pitRNAM parikIrtitAH / teSAmapIha vijJeyaM putrapautramanantakam // 200 RSibhyaH pitaro jAtAH pitRbhyo devdaanvaaH| . devebhyastu jagatsavaM caraM sthANvanupUrvazaH // 201 rAjatairbhAjanaireSAmatho vA raajtaanvitaiH| .. vAryapi zraddhayA dattamakSayAyopakalpate // 202 devakAryAdvijAtInAM pitRkArya viziSyate / daivaM hi pitRkAryasya pUrvamApyAyanaM smRtam / / 203 teSAmArakSabhUtaM tu pUrva deva niyojayet / rakSAMsi hi vilumpanti zrAddhamArakSavarjitam / / 204 daivAdyantaM tadIheta pitrAdyantaM na tadbhavet / pitrAdyantaM tvIhamAnaH kSipraM nazyati sAnvayaH // 205 zuciM dezaM viviktaM ca gomayenopalepayet / dakSiNApravaNazca va prayatnenopapAdayet // 206 avakAzeSu cokSeSu nadItIreSu caiva hi / viviktaSu ca tuSyanti dattena pitaraH sadA // 207 AsaneSUpaklupteSu vahiSmatsu pRthak pRthak / upaspRSTodakAnasamyagviAMstAnupavezayet / / 208 Page #137 -------------------------------------------------------------------------- ________________ [tRtIyoM mnusmRtiH| upavezya tu tAnviprAnAsaneSvajugupsitAn / gandhamAlyaiH surabhibhirarcayeha vapUrvakam // 206 teSAmudakamAnIya sapavitrAMstilAnapi / agnaukuryAdanujJAto brAhmaNo brAhmaNaiH saha / / 210 agneH somayamAbhyAM ca kRtvApyAyanamAditaH / havirdAnena vidhivatpazcAtsantarpayet pitRRn // 211 agnyabhAve tu viprasya pANAvevopapAdayet / yo hyagniH sa dvijovipremantradarzibhirucyate // 212 akrodhanAnsuprasAdAnvadantyetAnpurAtanAH / lokasyApyAyane yuktAJchrAddhadevAndvijottamAn // 213 apasavyamagnau kRtvA sarvamAvRtparikramam / apasavyena hastena nirvapedudakaM bhuvi // 214 trIstu tasmAddhaviHzeSAt piNDAnkRtvA samAhitaH / audakenaiva vidhinA nirvapeddakSiNAmukhaH // 215 nyupya piNDAMstatastAMstu prayato vidhipUrvakam / teSu darbheSu taM hastaM nimajyAlle pabhAginAm // 216 'AcamyodakparAvRtya trirAyamya zanairasUn / SaDmRtazca namaskuryApitRneva ca mantravin // 217 udakaM ninayeccheSaM zanaiH piNDAntikepunaH / avajighraJca tAnpiNDAnyathAnyuprAnsamAhitaH / / 218 piNDebhyastvalpikAM mAtrAM samAdAyAnupUrvazaH / tAnaiva viprAnAsInAtivadhivatpUrvamAzayet // 216 Page #138 -------------------------------------------------------------------------- ________________ 'dhyAyaH] zrAddhavarNanam dhriyamANe tu pitari pUrveSAmeva nirvapet / vipravadvApi taM zrAddhaM svakaM pitaramAzayet // 220 pitA yattya nivRttaH syAjjIveccApi pitAmahaH / pituH sa nAma saGkIrtya kIrtayetprapitAmaham // 221 pitAmaho vA tacchAddhaM bhunyjiitetybrviinmnuH| kAmaM vA samanujJAtaH svayameva samAcaret // 222 teSAM dattvA tu hasteSu sapavitraM tilodakam / tatpiNDA prayaccheta svadhaiSAmastviti bruvan / / 223 pANibhyAM tUpasaMgRhya svayamannasya vardhitam / viprAMtike pitRndhyAyaJchanakairupanikSipet / / 224 . ubhayohamtayormuktaM ydnnmupniiyte| tadvipralumpantyasurAH sahasA duzcetasaH // 225 guNAMzca sUpazAkAdyAn payo dadhi ghRtaM madhu / vinyasetprayataH pUrva bhUmAveva samAhitaH // 226 bhakSyaM bhojyaM ca vividhaM mUlAni ca phalAni c| . hRdyAni caiva mAMsAni pAnAni surabhINi ca // 227 upanIya tu tatsarvaM zanakaiH susamAhitaH / pariveSayeta prayato guNAnsarvAnpracodayan // 228... nAsramApAtayejAtu na kupyennAnRtaM vadet / na pAdena spRzedannaM na caitadavadhUnayet // 226 asaM gamayati pretAn koporInanRtaM zunaH / pAdasparzastu rakSAMsi duSkRtInavadhUnanam // 230 Page #139 -------------------------------------------------------------------------- ________________ 56 manusmRtiH / yadyadroceta viprebhyastattaddadyAdamatsaraH / brahmodyAzca kathAH kuryAtpitRRNAmetadIpsitam // 231 svAdhyAyaM zrAvayetpitrye dharmazAstrANi caiva hi / AkhyAnAnItihAsAMzca purANAni khilAni ca // 232 harSayedbrAhmaNAMstuSTo bhojayecca zanaiH zanaiH / annAdyanAsanvaitAnguNaizca paricodayet // 233 vratasthamapi dauhitraM zrAddha yatnena bhojayet / kutapaM cAsanaM dadyAttilaizca vikirenmahIm // 234 trINi zrAddha pavitrANi dauhitraH kutapastilAH / trINi cAtra prazaMsanti zaucamakrodhamatvarAm // 235 atyuSNaM sarvamanna syAdbhuJjIraMste ca vAgyatAH / na ca dvijAtayo brUyurdAtrA pRSTAhavirguNAn ||236 yAvaduSNaM bhavatyannaM yAvadaznanti vAgyatAH / pitarastAvadaznanti yAvannokA havirguNAH // 237 yadveSTitazirA bhuGkta e yadbhuGkta e dakSiNAmukhaH / sopAnatkazca yadbhukta e tadvai rakSAMsi bhuJjate // 238 cANDAlazca varAhazca kukkuTaH zvA tathaiva ca / rajasvalA ca SaNDhazca nekSerannaznato dvijAn ||236 home pradAne bhojye ca yadebhirabhivIkSyate / debe haviSi pitrye vA tadgacchratyayathAtatham 240 ghrANena zUkaro hanti pakSavAtena kukuTaH / zvA tu dRSTinipAtena sparzenAvaravarNajaH || 241 [ tRtIyo Page #140 -------------------------------------------------------------------------- ________________ 'dhyAyaH zrAddhavarNanam khaJjo vA yadi vA kANo dAtuH preSyo'pi vA bhavet / hinAtiriktagAtro vA tamapyapanayetpunaH // 242 brAhmaNaM bhikSukaM vA'pi bhojanArthamupasthitam / brAhmaNairabhyanujJAtaH zaktitaH pratipUjayet // 243 sArvavaNikamannAdya sannIyAplAvya vAriNA / samutsRjedbhuktavatAmagrato vikirana bhuvi // 244 asaMskRtapramItAnAM tyAginAM kulayoSitAm / ucchiSTaM bhAgadheyaM syAdarbheSu vikirazca yaH // 245 uccheSaNaM bhUmigatamajihmasyAzaThasya ca / dAsavargasya taliye bhAgadheyaM pracakSate // 246 . AsapiNDakriyAkarma dvijAteH saMsthitasya tu / adaivaM bhojayecchrAddhaM piNDamekaM tu nirvapet // 247 sahapiNDakriyAyAM tu kRtAyAmasya dharmataH / anayaivAvRtA kArya piNDanirvapaNaM sutaiH // 248 zrAddhaM bhuktvA ya ucchiSTaM vRSalAya prayacchati / sa mUDho narakaM yAti kAlasUtramavAkzirAH // 246 zrAddhabhuga vRSalItalpaM tadaharyo'dhigacchati / tasyA purISe taM mAsaM pitarastasya zerate // 250 pRSTvA svaditamityevaM tRpnaanaacaamyetttH| AcAntAMzcAnujAnIyAdabhito ramyatAmiti // 251 svadhA'stvityeva taM va yunA'hmaNAstadanantaram / . svadhAkAraH parA hyAzIH sarveSu pitRkarmasu // 252 Page #141 -------------------------------------------------------------------------- ________________ [tRtIyo mnusmRtiH| tato bhuktavatAM teSAmannazeSaM nivedayet / . yathA brU yustathA kuryAdanujJAtastato dvijaiH // 253 pitrye svaditamityevaM vAcyaM goSThe tu suzRtam / sampannamityabhyudaye daive rucitamityapi // 254 aparAhnastathA darbhA vAstusampAdanaM tilAH / sRSTiSTirdvijAzcAgyAH zrAddhakarmasu sampadaH // 255 darbhAH pavitraM pUrvAhno haviSyANi ca sarvazaH / pavitraM yacca pUrvoktaM vijJeyA havyasampadaH // 256 munyannAni payaH somo mAMsaM yaccAnupaskRtam / akSAralavaNaM caiva prakRtyA havirucyate // 257 visajye brAhmaNAMstAMstu prayato vidhipUrvakam / dakSiNAM dizamAkAMkSanyAcetemAnbarAnpitRRn // 258 dAtAro no'bhivarddhantAM vedAH santatireva ca / zradvA ca no mAvyagamadvahudeyaM ca no'sviti // 256 evaM nirvapaNaM kRtvA piNDAMstAstadanantaram / gAM vipramajamagniM vA prAzayedapsu vA kSipet // 260 piNDanirvapaNaM kecitpurastAdeva kurvate / vayobhiH khAdayantyanye prakSipantyanale'psu vA // 261 pativratA dharmapatnI pitRpUjanatatparA / madhyamaM tu tataH piNDamadyAtsamyak sutArthinI // 262 AyuSmantaM sutaM sUte yazomedhAsamanvitam / dhanavantaM prajAvantaM sAttvikaM dhArmikaM tathA // 263 Page #142 -------------------------------------------------------------------------- ________________ 'dhyAyaH] zrAddhavarNanam prakSAlya hastAvAcamya jJAtiprAyaM prakalpayet / jJAtibhyaH satkRtaM datvA bAndhavAnapi bhojayet // 264 uccheSaNaM tu tastiSThedyAvadviprA visarjitAH / tato gRhavaliM kuryAditi dharmo vyavasthitaH / / 265 haviryaccirarAtrAya yaccAnantyAya kalpate / pitRbhyo vidhivadattaM tat pravakSyAmyazeSataH // 266 tilaiIhiyavairmAradbhirmUlaphalena vA / dattana mAsaM tRpyanti vidhivatpitaro nRNAm / / 267 dvau mAsau matsyamAMsena trIn mAsAn hAriNena tu / auraNAtha caturaH zAkunenAtha paMca vai // 268 SaNmAsAMchAgamAMsena pArvatena ca sapta vai| aSTAvaNeya mAMsena rauraveNa navaiva tu // 266 dazamAsAMstu tRpyanti varAhamahipAmipaiH / zazakUrmayostu mAMsena mAsAnekAdazava tu // 27 saMvatsare tu gavyena payasA pAyasena ca / bANasasya mAMsena tRptiAdazavArSikI // 271 kAlazAkaM mahAzalkAH khaGgalohAmipaM madhu / AnantyAyaiva kalyante munyannAni ca sarvazaH // 272 yatkicinmadhunA mizraM pradadyAttu trayodazIm / tadapyakSayameva syAdvarSAsu ca maghAsu ca // 273 api naH sa kule bhUyAdyo no dadyAttrayodazIm / pAyasaM madhusarpiA prAzchAye kuJjarasya ca / / 274 Page #143 -------------------------------------------------------------------------- ________________ [tRtIyo mnusmRtiH| yadyaddadAti vidhivat samyak shrddhaasmnvitH| tattat pitRNAM bhavati paratrAnantamakSayam // 275 kRSNapakSe dazamyAdau barjayitvA caturdazIm / zrAddha prazastAstithayo yathaitA na tathetarA // 276 yukSu kurvan dinaH Su sarvAnkAmAnsamaznute / ayukSu tu pitRRna sarvAnprajAM prApnoti puSkalAm // 277 yathA caivAparaH pakSaH pUrvapakSAdviziSyate / tathA zrAddhasya pUrvAhnAdaparAhno viziSyate // 278 prAcInAvItinA samyagapasavyamatandriNA / pitryamA nidhanAtkArya bidhivadarbhapANinA // 276 rAtrau zrAddhaM na kurvIta rAkSasI kIrtitA hi saa| sandhyayorubhayozcaiva sUrya caibAcirodite // 280 anena vidhinA zrAddhaM triladasyaha nirvapet / hemantagrISmavarSAsu pAJcayajJikamanvaham // 281 na paitRyajJiyo homo laukike'nau vidhIyate / na darzana vinA zrAddhamAhitAgnerdvijanmanaH // 282 yadeva tarpayatyadbhiH pitRnnAtvA dvijottamaH / tenaiva kRtsnamApnoti pitRyajJakriyAphalam // 283 vasU-vadanti vai pitRRn rudrAMzcaiva pitAmahAn / prapitAmahAMstathAdityAn zrutireSA sanAtanI // 284 vidhasAzI bhavannityaM nityaM vAmRtabhojanaH / vighaso bhuktazeSaM tu yajJazeSaM tathAmRtam // 285 Page #144 -------------------------------------------------------------------------- ________________ 'dhyAyaH] gRhasthAzramavarNanam - etadvo'bhihitaM sarva vidhAnaM paanycyjnyikm|| dvijAtimukhyavRttInAM vidhAnaM zrUyatAmiti // 286 iti mAnave dharmazAstre bhRguproktAyAM manusmRtyAM tRtIyo'dhyAyaH / cturtho'dhyaayH| atha gRhasthAzrama varNanam / caturthamAyuSo bhAgamuSitvA''dya gurau dvijaH / dvitIyamAyuSo bhAgaM kRtadAro gRhe vaset // 1 adroheNaiva bhUtanAmalpadroheNa vA punH| . yA vRttistAM samAsthAya vipro jIvedanApadi // 2 yAtrAmAtraprasiddhayarthaM svaiH karmabhiragarhitaH / aklezena zarIrasya kurvIta dhanasaMcayam // 3 bhRtAmRtAbhyAM jIvettu mRtena pramRtena vaa| satyAnRtAbhyAmapivA na zvavRttyA kadAcana // 4 RtamuJchazilaM jJeyamamRtaM syAdayAcitam / mRtaM tu yAcitaM bhaikSapramRtaM karSaNaM smRtam // 5 satyAnRtaM tu vANijyaM tena caivApi jIvyate / sebA zvavRttirAkhyAtA tasmAt tA parivarjayet // 6 kusUladhAnyako vA syAt kumbhIdhAnyaka eva vA / tryahaikiko vA'pi bhavedazvastanika eva vA // 7 Page #145 -------------------------------------------------------------------------- ________________ mnusmRtiH| [caturtho caturNAmapi catepAM dvijAnAM gRhmedhinaam| jyAyAna paraHparo jJeyo dharmato lokajittamaH // 8 SaT kamako bhavatyeSAM tribhiranyaH prabartate / dvAbhyAmekazcaturthastu brahmasatreNa jIvati // 6 vartayaMzca ziloJchAbhyAmagnihotraparAyaNaH / iSTIH pArvAyaNAntIyAH kevalA nirvapet sadA // 10 na laukavRttaMvartata vRttihetoH kathaJcana / ajihmAmazaThAM zuddhAM jIvebrAhmaNajIbikAm // 11 santoSaM paramAsthAya sukhArthI saMyato bhavet / santoSamUlaM hi sukhaM duHkhamUlaM biparyayaH // 12 ato'nyatamayA vRttyA jIvaMstu snAtako dvijaH / svAyuSyayazasthAni bratAnImAni dhArayet // 13 vedoditaM svakaM karma nityaM kuryAdatandritaH / taddhi kurvan yathAzakti prApnoti paramAM gatim // 14 nehetArthAn prasaGgana na viruddha na krmnnaa| na vidya (kalpa ) mAneSvartheSa nAAmapi yatastataH // 15 indriyArtheSu sarvaSu na prasajyeta kAmataH / atiprasaktiJcateSAM manasA sannivartayet // 16 sarvAlparityajedarthAn svAdhyAyasya virodhinaH / yathA tathAdhyApayaMstu sA hyasya kRtakRtyatA // 17 vayasaH karmaNo'rthasya zrutasyAbhijanasya ca / veSavAg buddhisArUpyamAcaranvicarediha // 18 Page #146 -------------------------------------------------------------------------- ________________ 'dhyAya ] gRhasthAzramavarNanam buddhivRddhikarANyAzu dhanyAni ca hitAni ca / nityaM zAstrANyavekSeta nigamAMzcaiva vaidikAn // 16 yathA yathA hi puruSaH zAstraM samadhigacchati / tathA tathA vijAnAti vijJAnaM cAsya rocate // 20 RSiyajJa devayajJa bhUtayajJaM ca srvdaa|| nRyajJa pitRyajJaM ca yathAzakti na hApayet // 21 etAneke mahAyajJAnyajJazAstravido janAH / anIhamAnAH satatamindriyeSveva juhvati // 22 vAcyeke juhvati prANaM prANa vAcaM ca sarvadA / vAci prANe ca pazyanto yajJanirvRttimakSayAm // 23 jJAnenaivApare viprA yajante taimakhaiH sdaa| jJAnamUlAM kriyAmeSAM pazyanto jJAnacakSuSA // 24 agnihotraM ca juhuyAdAdyante dyu nizoH sadA / darzana cArdhamAsAnte paurNamAsena caiva hi // 25 sasyAnte navasasyeSTyA tatharvante dvijo'dhvaraiH / pazunA tvayanAnte tu samAnte saumikarmakhaiH // 26 nAniSTvA navazasyeSTyA pazunA cAgnimAn dvijaH / navAnnamayAnmAMsaM vA dIrghamAyurjijIviSuH // 27 navenAnaciMtA hyasya pazuhavyena cAgnayaH / prANAnevAttumicchanti navAnnAmiSagardhinaH // 28 AsanArAnazayyAbhiradbhirmUlaphalena vaa| nAsya kazcidvasedgehe zaktito'narcito'tithiH // 26 Page #147 -------------------------------------------------------------------------- ________________ mnusmRtiH| [caturthoM pASaNDino vikarmasthAnvaiDAlabratikAJchazaThAn / haitukAnbakavRttIMzca vAGmAtreNApi nArcayet // 30 vedavidyAvratasnAtAJchrotriyAn gRhamedhinaH / pUjayeddhavyakavyena viparItAMzca varjayet // 31 zaktito'pacamAnebhyo dAtavyaM gRhamedhinA / saMvibhAgazca bhUtebhyaH kartavyo'nuparodhataH // 32 rAja to dhanamanvicchetsaMsIdannotakaH kSudhA / yAjyAntevAsinorvA'pi na tvanyata iti sthitiH // 33 na sIdesnAtako vipraH kSudhA zaktaH kathaMcana / na jIrNamalavadvAsA bhavezca vibhave sati // 34 klamakezanakhazmazrurdAntaH zuklAmvaraH shuciH| svAdhyAye caitra yuktaH syAnnityamAtmahiteSu ca // 35 vaiNavIM dhArayedyaSTiM sodakaM ca kamaNDaluma / yajJopavItaM vedaM ca zubhe raukme ca kuNDale // 36 nekSetodyantamAdityaM nAstaM yAntaM kadAcana / nopasRSTaM na bAristhaM na madhyaM nabhaso gatam // 37 na laGghayedvatsatantrI na pradhAvecca varSati / na codake nirIkSeta svarUpamiti dhAraNA // 38 mRdaM gAM daivataM vipraM ghRtaM madhu catuSpatham / pradakSiNAni kurvIta prajJAtAMzca vanaspatIn // 36 nopagacchetpramatto'pi striyamArtavadarzane / samAna zayane caiva na zayIta tayA saha // 40 Page #148 -------------------------------------------------------------------------- ________________ 'dhyAyaH ] gRhasthAzramavarNanam / rajasA'bhiplutAM nArI narasya yupgbchtH| prajJA tejo balaM cakSurAyuzcaiva prahIyate // 41 tAM vivarjayatastasya rajasA samabhiplutAm / prajJA tejo balaM cakSurAyuzcaiva pravardhate // 42 nAznIyAdbhAryayA sAdha nainAmIkSeta cAznatIm / kSuvatoM jRmbhamANAM vA na cAsInAM yathAsukham // 43 nAJjayantI svake netre na cAbhyaktAmanAvRtAm / na pazyetprasavantI ca tejaskAmo dvijottamaH // 44 . nAnnamadyAdekavAsA na namaH snAnamAcaret / na mUtraM pathi kurvIta na bhasmani na gobraje // 45 na phAlakRSTa na jale na cityAM na ca parvate / na jIrNadevAyatane na valmIke kadAcana // 46 na sasatveSu garteSu na gacchannApi ca sthitaH / na nadItIramAsAdya na ca parvatamastake // 47 vAyvagnivipramAdityamapaH pazyaMstathaiva gAH / na kadAcana kurvIta viNmUtrasya visarjanam / / 48 tiraskRtyocaretkASThaloSThapatratRNAdi ca / niyamya prayato vAcaM saMbItAGgo'vaguNThitaH // 46 mUtrocArasamutsarga divA kuryAdudaGmukhaH / dakSiNAbhimukho rAtrau sandhyayozca yathA divA // 50 chAyAyAmandhakAre vA rAtrAvahani vA dvijH| yathAsukhamukhaH kuryAtprANabAdhabhayeSu ca // 51 Page #149 -------------------------------------------------------------------------- ________________ [caturthoM mnusmRtiH| pratyagni pratisUyaM ca pratisomodakadvijam / pratigAM prativAtaM ca prajJA nazyati mehataH // 52 nAgni mukhenopadhamennagnAM nekSeta ca striyam / nAmadhyaM prakSipedagnau na ca pAdau pratApayet // 53 adhasta nopadadhyAJca na cainamabhilaGghayet / na cainaM pAdataH kuryAnna prANAvAdhamAcaret // 54 nAznIyAt sandhivelAyAM na gacchennApi saMvizet / na caiba pralikhedbhUmiM nAtmano'paharesrajam // 55 nApsu mUtraM purISaM vA SThIvanaM vA samutsRjet / / amevyaliptamanyadvA lohitaM vA viSANi vA // 56 naikaH svapyAcchnya gehe zreyAMsaM na prabodhayet / nodazyayA'bhibhASeta yajJaM gacchanna caavRtH||57 agnyagAre gabAM goSThe brAhmaNAnAM ca sannidhau / svAdhyAye bhojane caiva dakSiNaM pANimuddharet // 58 na vArayedgAM dhayantIM na cAcakSIta kasyacit / na divIndrAyudhaM dRSTvA kasyacidarzayedbudhaH / / 56 nAdhArmike vasenAme na vyAdhibahule bhRzam / naikaH prapadyatAdhvAnaM na ciraM parvate vaset // 60 na zUdrarAjye nivasennAdhArmikajanAvRte / na pASaNDigaNAkrAnte nopasRTe'ntyajainubhiH // 61 na bhuJjItoddha,tasnehaM nAtisauhityamAcaret / nAtiprage nAtisAyaM na sAyaM prAtarAzitaH // 62 Page #150 -------------------------------------------------------------------------- ________________ 'dhyAyaH] gRhasthAzramavarNanam / na kurvIta vRthAceTAM na vAryaJjalinA pivet| / notsaGga bhakSayedbhakSyAnna jAtu syAt kutUhalI // 63 na nRtyennaiva gAyecca na vAditrANi vAdayet / nAsphoTayena ca veDena ca rakto birAvayet // 64 na pAdau dhAvayetkAMsye kadAcidapi bhAjane / na bhinnabhANDe bhuJjIta na bhAvapratidUSate // 65 upAnahau ca vAsazca dhRtamanyairna dhArayet / upavItamalaGkAraM sa karakameva ca // 66 nAvinItairbrajeddha yainaM ca kSudvathAdhipIDitaH / na bhinnazRGgAkSikhurairna bAladhivirUpitaiH // 67 vinItaistu brajennityamAzugairlakSaNAnvitaiH / vargarUpopasaMpanna : pratodenAkSipanbhRzam // 68 bAlAtapaH pretadhUmo vajyaM bhinnaM tathA''sanam / na cchindyAnnakharomANi dantairnotpATayennakhAn // 66 na mRlloSThaM ca mRdunIyAnna chindyAkarajaistRNam / na karma niSphalaM kuryAnnAyatyAmasukhodayama / / 70 loSThamardI tRNacchedI nakhakhAdI ca yo naraH / sa vinAzaM bajatyAzu sUcako'zucireva ca // 71 na vigRhya kathAM kuryAdvahirmAlyaM na dhArayet / gavAM ca yAnaM pRSThena sarvathaiva vigarhitam // 72 advAreNa ca nAtIyAdgrAmaM vA vezma vA vRtam / rAtrau ca vRkSamUlAni dUrataH parivarjayet / / 73 Page #151 -------------------------------------------------------------------------- ________________ - mnusmRtiH| [caturtho nArdIvyetkadAcittu svayaM nopAnahau haret / zayanastho na bhuJjIta na pANisthaM na cAsane / / 74 sarvaM ca tilasambaddha nAdyAdastamiteravau / na ca namaH zayIteha na cocchiSTaH kacivrajet / / 75 ArdrapAdrastu bhuJjota nAI pAdastu saMvizet / Ardra pAdastu bhuJjAno dIrghamAyuravApnuyAt / / 76 acakSurviSayaM durga na prapadya ta kahiMcit / na viNamUtramudIkSeta na vAhubhyAM gadI taret / / 77 adhitiSThenna kezAMstu na bhasmAsthikapAlikAH / na kArpAsAsthi na tuSAndIrghamAyujijIviSuH // 78 na saMvaseJca patitairna cANDAlaina pulkasaiH / na mUrkha valiptaizca nAntyairnAntyAvasAyibhiH / / 76 na zUdrAya matiM dadyAnnocchiSTa na haviSkRtam / na cAsyopadizeddhama na cAsya vratamAdizat / / 80 yo hyasya dharmamAcaSTa yazcaivAdizati vratam / sosaM'vRtaM nAma tamaH saha tenaiva majati / / 81 na saMhatAbhyAM pANibhyAM kaNDUyedAtmanaH shirH| na spRzecca taducchiSTo na ca snAyAdvinA tataH / / 82 kezagrahAna prahArAMzca zirasyetAn vivarjayet / ziraH snAtazca tailena nAGga kiJcidapi spRzet / / 83 na rAjJaH pratigRhNIyAdarAjanyaprasUtitaH / sUnAcakradhvajavatAM vezenaiva ca jIvatAm // 84 Page #152 -------------------------------------------------------------------------- ________________ 'dhyAyaH] gRhasthAzramavarNanam / dazasUnAsamaM cakra dazacakrasamo dhvajaH / dazadhvajasamo vezo dazavezasamo nRpaH / / 85 dazasUnAsahasrANi yo bAhayati saunikaH / tena tulyaH smRto rAjA ghorastasya pratigrahaH / / 86 yo rAjJaH pratigRhNAti lubdhsyocchaastrvrtinH| sa paryAyeNa yAtImAnnarakAnekaviMzatim // 87 tAmisramandhatAmisra mahArauravarauravau / narakaM kAlasUtraM ca mahAnarakameva ca // 88 saMjIvanaM mahAvIciM tapanaM sampratApanam / saMhAtaM ca sakAkolaM kuDmalaM pUtimRttikam / / 86 lohazaMkumRjISaM ca panthAnaM zAlmalI nadIm / asipatravanaM caiva lohadArakameva ca // 60 etadvidanto vidvAMso brAhmaNA brahmavAdinaH / na rAjJaH pratigRhNanti pretya zreyo'bhikAMkSiNaH // 61 brAhma muhUrte buddhathata dharmArthoM cAnucintayet / kAyaklezAMzca tanmUlAn vedatattvArthameva ca // 12 utyAyAvazyakaM kRtvA kRtazaucaH samAhitaH / pUrvA sandhyAM japaMstiSThet svakAle cAparAM cirN|| 63 RSayo dIrghasandhyatvAddIrghamAyuravApnuyuH / prajJAM yazazca kiti ca brahmavarcasameva ca // 64 zrAvaNyAM prauSThapadyAM vA'pyupAkRtya yathAvidhi / yuktazchadAsyadhIyIta mAsAnvipro'rdhapaMcamAn / / 65 Page #153 -------------------------------------------------------------------------- ________________ 70 mnusmRtiH| [caturtho puSye tu cchandasAM kuryAdvahirutsarjanaM dvijH| mAghazuklatya vA prApte pUrvAhna prathame'hani / / 66 yathAzAstraM tu kRtvaivamutsarga chaMdasAM vahiH / viramet pakSiNI rAtriM tadevaikamaharnizaM // 17 ata UrdhvaM tu chandAMsi zukleSu niyataH paThet / vedAGgAni ca sarvANi kRSpakSeSu sampaThet // 68 nAvispaSThamadhIyIta na zUdrajanasannidhau / na nizAnte parizrAnto brAhmAdhItya punaH svapet / / 66 yathoditena vidhinA nityaM chandaskRtaM paThet / brahmandaskRtaM caiva dvijo yukto hyanApadi / / 100 imAnnityamanadhyAyAnadhIyAno vivarjayet / adhyApanaM ca kurvANaH ziSyANAM vidhipUrvakaM / / 101 karNazrave'nile rAtrau divA paaNshusmuuhne|| etau varSAsvanadhyAyAvadhyAyazAH pracakSate // 102 vidyutstanitavarSeSu maholkAnAM ca saMplave / AkAlikamanadhyAyameteSu manurakhavIt / / 103 etAMstvamyuditAn vidyAt yadA prAduSkRtAmiSu / tadA vidyAdanadhyAyamanRtau cAbhradarzane // 104 nirghAte bhUmicalane jyotiSAM copasarjane / etAnAkAlikAnvidyAdanadhyAyAnRtAvapi // 105 prAduSkRteSvamiSu tu vidya tstanitani svane / sajyotiH syAdanadhyAyaH zeSe rAtrau yathA divA // 106 Page #154 -------------------------------------------------------------------------- ________________ 71 'dhyAyaH] gRhasthAzramavarNanam / nityAnadhyAya eva syAgrAmeSu nagareSu c| . dharmanaipuNyakAmAnAM pUtagandhe ca sarvazaH // 107 antargatazave grAme vRSalasya ca sannidhau / anadhyAyo rudyamAne samavAye janasya ca // 108 udake madhyarAtre ca viNmUtrasya visrjne| ucchiSTaH zrAddhabhukcaiva manasA'pi na cintayet // 106 pratigRhya dvijo vidvAnekoddiSTaniketanaM / vyahaM na kIrtayedbrahma rAjJo rAhozca sUtake // 110 yAvadekAnudiSTasya gandho lepazca tiSThati / viprasya viduSo dehe tAvadbrahma na kIrtayet // 111 zayAnaH prauDhapAdazca kRtvA caivAvasathikAm / / nAdhIyItAmiSaM jagdhvA sUtakAnnAdyameva ca // 112 nIhAre vANazabde ca sandhyayoreva cobhyoH| . amAvAsyAcaturdazyoH paurNamAsyaSTakAsu ca // 113 amAvAsyA guru hanti ziSyaM hanti cturdshii| brahmASTakApaurNamAsyau tasmAttAH parivarjayet // 114 pAMzuvarSe dizAM dAhe gomAyuvirute tathA / zrakharoSTra ca ruvati paGktau ca na paThedvijaH / / 115 nAdhIyIta zmazAnAnte prAmAnte govraje'pi vA / vasitvA maithunaM vAsaH zrAddhikaM pratigRhya ca // 116 prANi vA yadi vA'prANi yatkiJcicchAddhikaM bhavet / tadAlabhyApyanadhyAyaH pANyAsyo hi dvijaH smRtaH // 117 Page #155 -------------------------------------------------------------------------- ________________ 72 ___ mnusmRtiH| [caturtho caurairupaplute gAme saMbhrame caagnikaarite| AkAlikamanadhyAyaM vidyAt sadbhuteSu ca // 118 upAkarmaNi cotsarge trirAtraM kSepaNaM smRtaM / aSTakAsu tvahorAtramRtvantAsu ca rAtriSu // 116 nAdhIyItAzvamArUho na vRkSa na ca hastinam / na nAvaM na kharaM noSTra neriNastho na yAnagaH // 120 na vivAde na kalahe na senAyAM na saGgare / na bhuktamAtre nAjINe na vamitvA na zuktake // 121 atithiM cAnanujJApya mArute vAti vA bhRzam / rudhire ca sa te gAtrAcchastreNa ca parikSate // 122 sAmadhanAvRgyajuSI nAdhIyIta kadAcana / vedasyAdhItya vA'pyantamAraNyakamadhItya ca // 123 Rgvedo devadaivayo yajurvedastu mAnuSaH / sAmavedaH smRtaH pitrystsmaattsyaashucirdhniH||124 etadvidanto vidvAMsastrayIniSkarSamanvaham / kramazaH pUrvamabhyasya pazcAdvedamadhIyate / / 125 pazumaNDukamArjArazvasarpanakulAkhubhiH / antarAgamane vidyAdanadhyAyamaharnizam // 123 dvAveva varjayenniyamanadhyAyau prayatnataH / svAdhyAyabhUmiM cAzudvAmAtmAnaM cAzuciM dvijaH // 127 amAvAsyAmaSTamI ca paurNamAsI caturdazIm / brahmacArI bhavennityamapyatau snAtako dvijaH / / 128 Page #156 -------------------------------------------------------------------------- ________________ 'dhyAyaH] gRhasthAzramavarNanam / na snAnamAcaredbhuktvA nAturo na mhaanishiH| na vAsobhiH sahAjalaM nAvijJAte jalAzaye // 126 devatAnAM guro rAjJaH snAtakAcAryayostathA / nAkrAmet kAmatazchAyAM vabhra No dIkSitasya ca // 130 madhyaMdine'rdharAtre ca zrAddhaM bhulavA ca sAmiSam / sandhyayorubhayozcaiva na seveta catuSpathama // 131 udvartanamapasnAnaM viNmUtre raktameva c|| zleSmaniSThya tavAntAni nAdhiniSThettu kAmataH / / 132 vairiNaM nopaseveta sahAyaM caiva vairiNaH / adhArmika taskaraM ca parasyaiva ca yoSitam / / 133 na hIdRzamanAyuSyaM loke kiJcana vidyate / yAdRzaM puruSasyeha paradAropasevanam / / 134 kSatriyaM caiva sarpa ca brAhmaNaM ca bahuzrutam / nAvamanyetaM vai bhUSNuH kRzAnapi kadAcana // 135 etatrayaM hi puruSa nidda hedavamAnitama / tasmAdetattrayaM nityaM nAvamanyeta buddhimAn // 136 nAtmAnamavamanyeta puurvaabhirsmRddhibhiH| AmRtyoH zriyamanbicchenainAM manyeta durlabhAm // 137 satyaM brUyAtpriyaM brUyAnnabrUyAtsatyamapriyam / priyaM ca nAnRtaM brUyAdeSa dharmaH sanAtanaH // 138 bhadraMbhadramiti brUyAdbhadramityeva vA vadet / zuSkavairaM vivAdaM ca na kuryAtkenacit saha // 136 Page #157 -------------------------------------------------------------------------- ________________ 74 [caturtho mnusmRtiH| nAtikalyaM nAtisAyaM nAtimadhyaM dine sthite| nAjJAtena samaM gacchetlaiko na vRSalaiH shH||140 hInAGgAnatiriktAGgAn vidyAhInAna vayo'dhikAn / rUpadraviNahInAMzca jAtihInAMzca nAkSipet // 141 na spRzetpANinocchiSTo vipro gobrAhmaNAnalAn / na cApi pazyedazuciH svastho jyotirgaNAndivi // 142 spRSTvaitAnazucinityamadbhiH prANAnupaspRzet / gAtrANi caiva sarvANi nAbhiM pANitalena tu // 143 anAturaH svAni khAni na spRshednimitttH| romANi ca rahasyAni sarvANyeva vivarjayet // 144 maGgalAcArayukta syAtprayatAtmA jitendriyaH / japecca juhuyAccaiva nityamagnimatandritaH // 145 maGgalAcArayuktAnAM nityaM ca prayatAtmanAm / japatAM juhUtAM caiva vinipAto na vidyate // 146 vedamevAbhyase (jape) nnityaM yathAkAlamatandritaH / saM ghasyAhuH paraM dharmamupadharmo'nya ucyate // 147 vedAbhyAsena satataM zaucena tapasaiva ca / adroheNa ca bhUtAnAM jAtiM smarati pauvikIma // 148 pauvikI saMsmaran jAtiM brahma bAbhyasyate dvijaH / brahmAbhyAsena cAjasamanantaM sukhamaznute // 146 sAvitrAn zAntihomAMzca kuryAt parvasu nityazaH / pitRzcaivASThakAsvarcennityamanvaSTakAsu ca // 150 Page #158 -------------------------------------------------------------------------- ________________ dhyAyaH gRhasthAzramavarNanam / dUrAdAvasathAnmUtraM dUrAt pAdAvasecanam / ucchiSTAnna niSekaM ca dUrAdeva samAcaret // 151 maitraM prasAdhanaM snAnaM dantadhAvanamaJjanam / pUrvAhna eva kurvIta devatAnAM ca pUjanam // 152 daivatAnyabhigacchettu dhArmikAMzca dvijottamAn / IzvaraM caiva rakSArtha gurUneva ca parvasu // 153 abhivAdayevRddhAMzca dadyAccaivAsanaM svakam / kRtAJjalirupAsIta gacchataH pRSThato'nviyAt // 154 zrutismRtyuditaM samyanivaddhaM sveSu karmasu / dharmamUlaM niSaveta sadAcAramatandritaH / / 155 AcArAllabhate hyAyurAcArAdIpsitAH prajAH / AcArAddhanamakSayyamAcAro hantyalakSaNam // 156 durAcAro hi puruSo loke bhavati ninditaH / duHkhabhAgI ca satataM vyAdhito'lpAyureva ca // 157 sarvalakSaNahIno'pi yaH sadAcAravAnnaraH / . zraddadhAno'nasUyazca zataM varSAmi jIvati // 158 yadyat paravazaM karma tattadyanena varjayet / yadyadAtmavasaM tu syAttattatseveta yatnataH // 156 sarva paravazaM duHkhaM sarvamAtmavazaM sukham / etadvidyAt samAsena lakSaNaM sukhaduHkhayoH // 160 yat karma kurvato'sya syAt pritosso'ntraatmnH| tad prayatnena kurvIta biparItaM tu barjayet // 161 Page #159 -------------------------------------------------------------------------- ________________ mnusmRtiH| [caturthoM AcArya ca pravaktAraM pitaraM mAtaraM gurum / na hiMsyAd brAhmaNAn gAMzca sAzcaiva tapasvinaH / / 162 nAstikyaM vedanindAM ca devatAnAM ca kutsanam / dveSaM dambhaM (stambha) ca mAnaM ca krodhaM taikSNyaM ca varjayet // 163 parasya daNDaM nodyacchet ddho nainaM (naiva.) nipAtayet / anyatra putrAcchidhyAdvA ziSTyartha tADayettu tau // 164 brAhmaNAyAvaguyaiva dvijAtirvadhakAmyayA / zataM varSANi tAmisra narake parivartate // 165 tADayitvA tRNenApi saMrambhAnmatipUrvakam / ekaviMzatimAjAtIH pApayonipu jAyate // 166 ayudhyamAnasyotpAdya brAhmaNasyAmRgaGgataH / duHkhaM sumahadApnoti pretyAprAjJatayA naraH // 167 zoNitaM yAvataH pAsUnsaMgRhNAti mahItalAt / tAvato'ndAnamutrAnyaiH zoNitotpAdako'dyate // 168 na kadAcidvije tasmAdvidvAnavaguredapi / na tADayettaNenApi na gAtrAtsrAvayedasRk // 166 adhArmiko naro yo hi yasya cApyanRtaM dhanam / hiMsAratizca yo nityaM nehAsau sukhamedhate // 170 na sIdannapi dharmeNa mano'dharme niveshyet| . adhArmikANAM pApAnAmAzu pazyan viparyayam // 171 nAdharmazcarito loke sadyaH phalati gaurikha / zanairAvartya mAnastu karturmUlAni kRntati // 172 Page #160 -------------------------------------------------------------------------- ________________ LOL 'dhyAyaH] gRhasthAzramavarNanam / yadi nAtmani putreSu na cetsutreSu naptRSu / na tveva tu kRto'dharmaH karturbhavati niSphalaH // 173 adharmaNaidhate tAvattato bhadrANi pazyati / tataH sapatnAn jayati samUlastu vinazyati // 174 satyadharmAryavRtteSu zauce caivA ramet sadA / ziSyAMzca ziSyAddharmeNa vAgvAhUdarasaMyataH // 175 parityajadarthakAmau yo syAtAM dharmavarjitau / dharma cApyasukhodakaM lokavi (saM) krUTameva ca // 176 na pANipAdacapalo na netracapalo'nRjuH / na syAdvAkcapalazcaiva na paradrohakarmadhIH // 177 yenAsya pitaro yAtA yena yAtAH pitaamhaaH| tena yAyAt satAM mArga tena gacchannariSyate // 178 RtvikpurohitAcAryairmAtulAtithisaMzritaH / bAlavRddhAturaivaidya mA'tisambandhivAndhavaiH / / 176 mAtApitRbhyAM jAmIbhirdhAtrA putreNa bhAryayA / duhitrA dAsavargeNa vivAdaM na samAcaret // 180 etairvivAdAn saMtyajya sarvapApaiH pramucyate / ebhirjitaizca jayati sarva lokAnimAngRhI / / 181 AcAryo brahmalokezaH prAjApatye pitA prbhuH| atithistvindralokezo devalokasya ctvijH||182 jAmayo'psarasAM loke vaizvadevasya vAndhavAH / sambandhino hyapAM loke pRthivyAM mAtRmAtulau // 183 Page #161 -------------------------------------------------------------------------- ________________ - [caturtho mnusmRtiH| AkAzezAstu vijJeyA baalvRddhkRshaaturaaH| bhrAtA jyeSThaH samaH pitrA bhAryA putra svakA tanuH / / 184 chAyA svo dAsavargazca duhitA kRpaNaM param / tasmAdetairadhikSiptaH sahetAsaMjvaraH sadA // 185 pratigrahasamartho'pi prasaGga tatra varjayet / pratigraheNa hyasyAzu brAhma tejaH prazAmyati // 186 na dravyANAmavijJAya vidhiM dhayaM pratigrahe / prAjJaH pratigrahaM kuryAdavasIdannapi kSudhA // 187 hiraNyaM bhUmimazvaM gAmannaM vAsastilAn ghRtam / pratigRhNannavidvAMstu bhasmIbhavati dAruvat / / 188 hiraNyamAyurannaM ca bhUgauzcApyoSatastanum / azvazcakSuratvacaM vAso ghRtaM tejastilAH prajAH / / 186 atapAstvanadhIyAnaH pratigraharucirdvijaH / ambhasyazmaplaveneva saha tenaiva majati // 160 tasmAdavidvAnvibhiyAdyasmAttasmAtpratigrahAt / svalpakenApyavidvAn hi paGka gauriva sIdati // 161 na vAryapi prayacchettu vaiDAlatike dvije / na vaka vratike vipre (pApe ) nAvedavidi dharmavit // 162 triSvapyeteSu dattaM hi vidhinA'pyarjitaM dhanam / dAturbhavatyanAya paratrAdAtureva ca // 163 yathA plavenaupalena nimanjatyudake taran / tathA nimajato'dhastAdajJau dAtRpratIcchakau // 164 Page #162 -------------------------------------------------------------------------- ________________ 'dhyAyaH] gRhsthaashrmvrnnnm| dharmadhvajI sadAlubdhazchAmiko lokadambhakaH / vaiDAlabatiko jJeyo hiMsraH sarvAbhisandhakaH // 165 adhodRSTineMskRtikaH svArthasAdhanatatsaraH / zaTho mithyAvinItazca vakabatacaro dvijaH // 166 ye vakabratino viprA ye ca mArjAraliGginaH / te patantyandhatAmisra tena pApena karmaNA // 167 na dharmasyApadezena pApaM kRtvA brataM caret / bratena pApaM pracchAdya kurvan srozUdradambhanam / / 168 pratyeha cehazA viprA gadyante brahmavAdibhiH / chadmanA caritaM yacca brataM rakSAMsi gacchati // 166 aliGgI liGgiveSeNa yo vRttimupajIvati / sa liGginAM haratyenastiryagyonau ca jAyate / / 200 parakIyanipAneSu na snAyAddhi kadAcana / nipAnakartuH snAtvA tu duSkRtAMzena lipyate / / 201 yAnazayyAsanAnyasya kUpodyAnagRhANi ca / adattAnyupayuJjAna enasaH syAtturIyabhAk // 202 nadISu devakhAteSu tar3AgeSu saraHsu ca / snAnaM samAcarennityaM gataprasravaNeSu ca // 203 yamAnseveta satataM na nityaM niyamAnbudhaH / yamAnpatatyakurvANoniyamAnkevalAn bhajana // 204 nAzrotriyatate yajJe grAmayAjikRte tathA / striyA klIvena ca hute bhuJjIta brAhmaNaH kacit / / 205 Page #163 -------------------------------------------------------------------------- ________________ mnusmRtiH| [caturthoM azlIka (la) metatsAdhUnAM yatrajuhvatyamI haviH / pratIpametaddevAnAM tasmAttatparivarjayet / / 206 mattA ddhAturANAM ca na bhuJjIta kadAcana / kezakoTAvapannaMca padA spRSTaM ca kAmataH // 270 bhrUNaghnAvekSitaM caiva saMspRSThaM cApyudakyayA / patatriNA'valIDhaM ca zunA saMspRSTameva ca / / 208 gavA cAnnamupAghrAtaM ghuSTAnnaca vizeSataH / gaNAnnaM gaNikAnnaM ca viduSA ca jugupsitam / / 206 stenagAyanayozcAnnaM takSNorvAdhuSikasya ca / dokSitasya kadaryasya baddhasya nigaDasya ca // 210 abhizastasya SaNDhasya puMzcalyA dAmbhikasya ca / zuktaM paryuSitaM caiva zUdrasyocchiSTameva ca / / 211 cikitsakasya mRgayoH karasyocchiSTabhojinaH / uprAnnaM sUtikAnnaM ca paryAcAntamanirdezam / / 212 anarcitaM vRthAmAMsamavIrAyAzca yoSitaH / dviSadannaM nagaryannaM patitAnnamavakSutam / / 213 pizunAnRtinozvAnnaM kratuvikrayiNastathA / zailuSatunnavAyAnnaM kRtaghnasyAnnameva ca // 214 kArasya niSAdasya raGgAvatarakasya ca / suvarNakarturvaNasya zastravikrayiNastathA / / 2 15 zvavatAM zauNDikAnAM ca cailaniNejakasya ca / raJja (raja ) kasya nRzaMsasya yasya copapatigRhe / / 216 Page #164 -------------------------------------------------------------------------- ________________ 'dhyAyaH] gRhasthAzramavarNanam / mRSyanti ye copapatiM strIjitAnAM ca sarvazaH / anirdazaM ca pretAnnamatuSTikarameva ca // 217 rAjAnnaM teja Adatte zUdrAnna brahmavarcasam / AyuH suvarNakArAnnaM yazazcarmAvakartinaH // 218 kArukAnnaM prajA hanti balaM nirNejakasya ca / gaNAnnaM gaNikAnnaJca lokebhyaH parikRntati // 216 pUyaM cikitsakasyAnnaM puMzcalyAstvannamindriyam / viSThAvAdhuSikasyAnnaM zastravikrayiNo malam // 220 ya ete'nye tvabhojyAnnAH kramazaH parikIrtitAH / teSAM tvagasthiromANi vadantyannaM manISiNaH // 221 bhukttvA'to'nyatamasyAnnamamatyA kSapaNaM vyaham / matyA bhuktvA''caretkRcchU retoviNamUtrameva ca / / 222 nAdyAcchUdrasya pakvAnnaM vidvAnazrAddhino dvijH| AdadItAmamevAsmAdavRttAvekarAtrikam / / 223 zrotriyasya kadaryasya vadAnyasya ca vAdhuSaH / mImAMsitvobhayaM devAH samamannamakalpayan / / 224 tAn prajApatirAhaitya mA kRDhvaM viSamaM samam / zraddhApUtaM vadAnyasya hatamazraddhayetarat / / 225 zraddhayeSTaM ca pUrtaM ca nityaM kuryAdatandritaH / zraddhAkRte hyakSaye te bhavataH svAgatairddhanaiH // 226 dAnadharma niSeveta nityamaiSTikapaurtikam / parituSTena bhAvena pAtramAsAdya zaktitaH / / 227 Page #165 -------------------------------------------------------------------------- ________________ 0 mnusmRtiH| [caturthA yatkicidapi dAtavyaM yAcitenAnasUyayA / utpatsyate hi tatpAtraM yattArayati sarvataH / / 228 vAridastRptimApnoti sukhamakSayamannadaH / tilapradaH prajAmiSTAM dIpadazcakSuruttamam / / 226 bhUmido bhUmimApnoti dIrghamAyurhiraNyadaH / gRhadoprathANi vezmAni rUpyadorUpamuttamam / / 230 vAsodazcandrasAlokyamazvisAlokyamazvadaH / anaDuhaH zriyaM puSTAM godo badhnasya viSTapam / / 231 yAnazayyAprado bhaaryaamaishvrymbhyprdH| dhAnyadaH zAzvataM saukhyaM brahmado brahmasASTitAm / / 232 sarveSAmeva dAnAnAM brahmadAnaM viziSyate / vAryannagomahIvAsastilakAMcana sarpiSAm / / 233 yena yena tu bhAvena yadyaddAnaM prayacchati / tattattenaiva bhAvena prApnoti pratipUjitaH // 234 yo'ciMtaM pratigRhNAti dadAtyarcitameva vA / tAbubhau gacchataH svarga narakaM tu viparyaye // 235 na vismayeta tapasA vadediSTvA ca nAnRtam / nArto'pyapavadedviprAnna datvA parikIrtayet / / 236 yajJo'nRtena kSarati tapaH kSarati vismayAt / AyurviprApavAdena dAnaM ca parikIrtanAt // 237 dharma zanaiH saMcinuyAdvalmIkamiva puttikaaH| paralokasahAyArthaM sarvabhUtAnyapIDayan // 238 Page #166 -------------------------------------------------------------------------- ________________ 'dhyAyaH] gRhasthAzrama (dharma) vrnnnm| 83 nAmutra hi sahAyArtha pitA mAtA ca tiSThataH / na putradArA na jJAtidharmastiSThati kevalaH / / 236 ekaH prajAyate jantureka eva pralIyate / eko'nubhuGkte sukRtameka eva ca duSkRtam // 240 mRtaM zarIramutsRjya kASThaloSThaMsamaM kSitau / vimukhA bAndhavA yAnti dharmastamanugacchati / / 241 tasmAddharma sahAyArthaM nityaM sNcinuyaacchnaiH| dharmeNa hi sahAyena tamastarati dustaram / / 242 dharmapradhAnaM puruSaM tapasA hatakilvaSam / paralokaM nayatyAzu bhAsvantaM svazarIriNam // 243 uttamaihattamairnityaM smbndhaanaacretsh| ninISuH kulamutkarSamadhamAnadhamAMstyajet / / 244 uttamAnuttamAngacchanhInAnhInAJcavarjayan / brAhmaNaH zreSThatAmeti pratyavAyena zUdratAm / / 245 dRDhakArI mRdurdAntaH karAcArairasaMvasan / ahiMsro damadAnAbhyAM jayetsvarga tathAvrataH // 246 edhodakaM mUlaphalamannamabhyudyataM ca yt| sarvataH pratigRhNIyAnmadhvathAbhayadakSiNAm // 247 AhRtAbhyudyatAM bhikSAM purastAdapracoditAm / mene prajApatihyAmapi duSkRtakarmaNaH // 248 nAznanti pitarastasya dazavarSANi paMca ca / na ca havyaM vahatyagniryastAmabhyavamanyate // 246 Page #167 -------------------------------------------------------------------------- ________________ mnusmRtiH| [caturtho zayyAM gRhAnkuzAngandhAnapaH puSpaM maNIndadhi / dhAnA matsyAnpayo mAMsaM zAkaM caiva na nirNadet / / 250 gurubhRtyAMzcojihIrSannaciMSyandevatAtithIn / sarvataH pratigRhNIyAnna tu tRpyetsvayaM tataH / / 251 guruSu tvabhyatIteSu vinA vA taigRhe vasan / Atmano vRttimanvicchan gRhNIyAtsAdhutaH sadA / / 252 ArthikaH kulamitraM ca gopAlo dAsanApitau / ete zUdreSu bhojyAnnA yazcAtmAna nivedayet / / 253 yAdRzo'sya bhavedAtmA yAdRzaM ca cikIrSitam / yathA copacaredenaM tathA''tmAnaM nivedayet / / 254 yo'nyathA saMtamAtmAnamanyathA satsu bhASate / sa pApakRttamo loke stena AtmApahArakaH / / 255 vAcyA niyatAH sarve vAGamUlA vAgviniHsRtAH / tAM tu yaH stenayedvAcaM sa sarvasteyakRnnaraH / / 256 maharSipitRdevAnAM gatvA''nRNyaM yathAvidhi / putre sarva samAsajya vasenmAdhyasthyamAsthitaH / / 257 ekAkI cintayennityaM vivikte hitamAtmani / ekAkI cintayAno hi paraM zreyo'dhigacchati / / 258 eSoditA gRhasthasya vRttiviprasya shaashvtii| snAtakabatakalpazca sattvavRddhikaraH zubhaH / / 256 anena vipro vRttena vartayan vedazAstravit / ... vyapetakalmaSo niyaM brahmaloke mahIyate / / 260 iti mAnave dharmazAstre bhRguproktAyAM manusmRtyAM caturtho'dhyAyaH / / Page #168 -------------------------------------------------------------------------- ________________ udhyAyaH] pnycmo'dhyaayH| tatrAdau - abhakSyavarNanamAhazrutvaitAnRSayo dharmAn snAtakasya yathoditAn / idamUcurmahAtmAnamanalaprabhavaM bhRgum / / 1 evaM yathoktaM viprANAM svadharmamanutiSThatAm / kathaM mRtyuH prabhavati vedazAsvabidA prabho // 2 sa tAnuvAca dharmAtmA maharSInmAnavo bhRguH / zrUyatAM yena doSeNa mRtyurviprAJjighAMsati / / 3 anabhyAsena vedAnAmAcArasya ca vajanAt / AlasyAdannadoSAca mRtyurviprAJjighAMsati / 4 lazunaM gRJjanaM caiva palANDu kavakAni ca / abhakSyANi dvijAtInAmamadhyaprabhavAni ca // 5 lohitAn vRkSaniryAsAn brazcanaprabhavAMstathA / zelaM gavyaM ca peyUSaM prayatna na vivarjayet // 6 vRthAkRsarasaMyAvaM pAyasApUpameva c| anupAkRtamAMsAni devAnnAni havIMSi ca / / 7 anirdazAyA goH kSIramauSTramaikazaphaM tathA / AvikaM sandhinIkSIraM vivatsAyAzca go payaH // 8 AraNyAnAM ca sarveSAM mRgANAM mAhiSaM vinA / strIkSIraM caiva vAni sarvazuktAni caiva hi // dadhi bhakSyaM ca zukteSu sarva ca dadhisambhavam / yAni caivAbhiSUyante puSpamUlaphalaiH zubhaiH / / 10 Page #169 -------------------------------------------------------------------------- ________________ mnusmRtiH| [paJcamo kravyAdaH zakunIn sAMstathA grAmanivAsinaH / anirdiSTAMzcaikazaphAMSTiTTibhaM ca vivarjayet // 11 kalaviGka plavaM haMsaM cakrAhva prAmakukkuTam / sArasaM rajjudAlaM ca dAtyUhaM zukasArike / / 12 pratudAn jAlapAdAMzca koyaSTinakhaviSkirAn / nimajatazca matsyAdAn saunaM ballUrameva ca // 13 bakaM caiva balAkAM ca kAkolaM khaMjarITakam / matsyAdAn viDvarAhAMzca matsyAneva ca sarvazaH / / 14 yo yasya mAMsamaznAti sa tanmAMsAdaucyate / / matsyAdaH sarvamAMsAdastasmAnmatsyAnvivarjayet // 15 pAThInarohitAvAdyau niyuktI havyakavyayoH / rAjIvAH siMhatuNDAzca sazalkAzcaiva sarvazaH // 16 na bhakSayedekacarAnajJAtAMzca mRgadvijAn / bhakSyeSvapi samuddiSTAn sarvAn paMcanakhAMstathA // 17 zvAvidhaM zalyakaM godhAM khaDga kUrmazazAMstathA / bhakSyAn pnycnkhessvaahurnussttraaNshcaiktodtH|| 18 chatrAkaM viDvarAhaM ca lazunaM grAmakukkuTam / palANTuM gRJjanaM caiva matyA jagdhdhA patedvijaH / / 16 amatyaitAni SaDjagdhvA kRccha sAntapanaM caret / yaticAndrAyaNaM vApi zeSeSUpavasedahaH // 20 saMvatsarasyaikamapi caretkRcchU dvijottmH| . ajJAtamuktazuddhayarthaM jJAtasya tu vizeSataH / / 21 Page #170 -------------------------------------------------------------------------- ________________ 'dhyAyaH] abhakSyavarNanam / yajJArthaM brAhmaNairbadhyAH prazastA mRgpkssinnH| bhRtyAnAM caiva vRttyarthamagastyo hyAcaratpurA // 22 vabhUvurhi puroDAzA bhakSyANAM mRgapakSiNAm / purANeSvapi yajJeSu brahmakSatrasaveSu ca // 23 yatkicitsnehasaMyuktaM bhakSyaM bhojyamagarhitam / tatparyuSitamapyAdya habizeSaM ca yadbhavet // 24 cirasthitamapi tvAdyamasnehAktaM dvijAtibhiH / yavagodhUmajaM sarva payasazcaiva vikriyA // 25 etaduktaM dvijAtInAM bhkssyaabhkssymshesstH| mAMsalyAtaH pravakSyAmi vidhiM bhakSaNavarjane // 26 prokSitaM bhakSayenmAMsaM brAhmaNAnAM ca kAmyayA / yathAvidhi niyuktastu prANAnAmeva cAtyaye // 27 prANasyAnnamidaM sarva prajApatirakalpayat / sthAvaraM jaGgamaM caiva sarvaprANasya bhojanam / / 28 carANAmannamacarA dNssttrinnaampydNssttrinnH| ahastAzca sahastAnAM zUrANAM caiva bhIravaH // 26 nAttA duvyatyadannAdyAn prANino'hanyahanyapi / dhAtraiva sRSTA hyAdyAzvaprANino'ttAra eva ca // 30 yajJAya jagdhiAMsasyetyeSa devo vidhiH smRtaH / ato'nyathApravRttistu rAkSasovidhirucyate // 31 krItvA svayaM vA'pyutpAdya paropakRtameva vA / devAn pitRRzcArcayitvA khAdanmAMsaM na duSyati // 32 Page #171 -------------------------------------------------------------------------- ________________ [paJcamo mnusmRtiH| nAdyAdavidhinA mAMsaM vidhijJo'nApadi dvijH| jagdhvA hyavidhinA mAMsaM pretya (pretaH) tairadyate'vazaH / / 33 na tAdRzaM bhavatyeno mRgahanturdhanArthinaH / yAdRzaM bhavati pretya vRthAmAMsAni khAdataH / / 34 niyuktastu yathAnyAyaM yo mAMsaM nAtti mAnavaH / sa pretya pazutAM yAti sambhavAnekaviMzatim // 35 asaMskRtAnpazUnmantrairnAdyAdvipraH kadAcana / mantraistu saMskRtAnadyAcchAzvataM vidhimAsthitaH // 36 kuryAdvRtapazu saGga kuryApiSTapazu tthaa| natveva tu vRthA hantuM pazumicchet kadAcana // 37 yAvanti pazuromANi tAvat kRtvoha mAraNam / vRthApazudhnaH prApnoti pretya janmani janmani // 38 yajJArthaM pazavaH sRSTAH svayameva sayambhuvA / yajJasya bhUtyai sarvasya tasmAdyajJe badho'badhaH // 36 oSadhyaH pazavo vRkSAstiryaJca pakSiNastathA / yajJArthaM nidhanaM prAptAH prApnuvantyucchritIH punaH // 40 madhuparke ca yajJe ca pitRdevatakarmaNi / atraiva pazavo hiMsyA nAnyatretyabravInmanuH // 41 eSvartheSu pazUna hiMsan vedtttvaarthvidvijH| AtmAnaM ca pazuJca vagamayatyuttamAM gatim / / 42 gRhe gurAvaraNye vA nivasannAtmavAndvijaH / nAvedavihitAM hiMsAmApadyapi samAcaret // 43 Page #172 -------------------------------------------------------------------------- ________________ bhakSyAbhakSyavarNanam yA vedavihitA hiMsA niyatA'smiMzvarAcare / ahiMsAmeva tAM vidyAdvedAddharmo hi nirvabhau // 44 yo'hiMsakAni bhUtAni hinastyAtmasukhecchayA / sa jIvaMzca mRtazcaiva na kvacit sukhamedhate // 45 yo bandhanabadhaklezAn prANinAM na cikIrSati / sa sarvasya hitaprepsuH sukhamatyantamaznute ||46 yadhyAyati yatkurute ratiM vadhnAti yatra ca / tadavApnotyayatnana yo hinasti na kiMcana // 47 nAkRtvA prANinAM hiMsAM mAMsamutpadyate kacit / na ca prANibadhaH svaryastasmAnmAMsaM vivarjayet // 48 samutpattiM ca mAMsasya badhabandhau ca dehinAm / prasamIkSya nivarteta sarvamAMsasya bhakSaNAt // 46 na bhakSayati yo mAMsaM vidhiM hitvA pizAcavat / sa loke priyatAM yAti vyAdhibhizca na pIDyate // 50 anumantA vizasitA nihantA krayavikrayI / saMskartA copahartA ca khAdakazceti ghAtakAH / / 51 svamAMsaM paramAMsena yo vardhayitumicchati / anabhyarcya pitRRndevAMstato'nyo nAstyapuNyakRtat / / 52 varSe varSe'zvamedhena yo yajeta zataM samAH / mAMsAni ca na khAdedyastayoH puNyaphalaM samam // 53 phalamUlAzanairmedhyairmunyannAnAM ca bhojanaiH / na tatphalamavApnoti yanmAMsaparivarjanAt // 54 'dhyAyaH ] 86 Page #173 -------------------------------------------------------------------------- ________________ mnusmRtiH| [paJcamo mAM sa bhakSayitA'mutra yasya mAMsamihAmyaham / etanmAMsasya mAMsatvaM pravadanti manISiNaH // 55 na mAMsabhakSaNe doSo na madya na ca maithune / pravittireSA bhUtAnAM nivRttistu mahAphalA 56 / / pretazuddhiM pravakSyAmi dravyazuddhiM tathaiva ca / caturNAmapi varNAnAM yathAvadanupUrvazaH / / 57 dantajAte'nujAte ca kRtacUDe ca saMsthite / azuddhA bAndhavAH sarve sUtake ca tathocyate // 58 dazAhaM zAvamAzaucaM sapiNDeSu vidhIyate / arvAk saMcayanAdasthnAM tryahamekAhameva ca // 56 sapiNDatA tu puruSa saptame vinivartate / samAnodakabhAvastu janmanAmnoravedane // 60 yarthadaM zAvamAzaucaM sapiNDeSu vidhIyate / janane'pyevameva syAnipuNaM zuddhimicchatAm // 61 sarveSAM zAvamAzaucaM mAtApitrostu sUtakam / sUtakaM mAtureva syAdupaspRzya pitA zuciH / / 62 nirasya tu pumAJchukramupaspRzyaiva zudhyati / vaijikAdabhisambandhAdanurudhyAdacaM vyaham // 63 ahnA cakena rAtryA ca trirAtraireva ca tribhiH| zavaspRzo vizudhyanti vyahAdudakadAyinaH // 64 guroH pretasya ziSyastu pitRmedhaM samAcaran / pretAhAraiH samaM tatra dazarAtroNa zudhyati // 65 Page #174 -------------------------------------------------------------------------- ________________ 'dhyAyaH] pretazuddhivarNanam / 61 rAtribhirmAsatulyAbhirgarbhasrAve vizudhyati / rajasyuparate sAdhvI mAnena strI rajasvalA // 66 mRNAmakRtacUDAnAM vizuddhi:zikI smRtA / nivRttamuNDakAnAM tu trirAtrAcchuddhiriSyate // 67 mana dvivArSikaM pretaM nidadhyurbAndhavA vahiH / alaGkRtya zucau bhUmAvasthisaMcayanAhate // 68 nAsya kAryo'gnisaMskAro na ca kAryodakakriyA / maraNye kASThavattyaktvA kSapetatryahameva ca // 66 nAtrivarSasya kartavyA bAndhavairudakakriyA / mAtadantasya vA kuryunnAmni vA'pi kRte sati / / 70 sAmacAriNyekAhamatIte kSapaNaM smRtam / janmanyekodakAnAM tu trirAtrAcchuddhiriSyate / / 71 strINAmasaMskRtAnAM tu vyahAcchudhyanti bAndhavAH / yathoktenaiva kalpena zudhyanti tu sanAbhayaH / / 72 akSAralabaNAnnAH syu nimajjeyuzca te vyaham / mAMsAzanaM ca nAzmIyuH zayIraMzca pRthaka kSitau // 73 sannidhAveSa vai kalpaH zAvAzaucasya kIrtitaH / asannidhAvayaM jJeyo bidhiH sambandhivAndhavaiH / / 74 vigataM tu videzastha zRNuyAdyo hyanirdazam / yaccheSaM dazarAtrasya tAvadevAzucirbhavet / / 75 atikrAnte dazAhe ca trirAtramazucirbhavet / saMvatsare vyatIte tu spRSTvaivApo vizuSyati // 76 Page #175 -------------------------------------------------------------------------- ________________ [paJcamo mnusmRtiH| nirdazaM jJAtimaraNaM zrutvA putrasya janma ca / savAsA jalamApnutya zuddho bhavati mAnavaH // 77 bAle dezAntarasthe ca pRthak piNDe ca saMsthite / savAsA jalamAplutya sadya eva vizudhyati // 78 antaIzAhe cetsyAtAM punamaraNajanmanI / tAvasyAdazucivipro yAvattatsyAdanirdazam // 76 trirAtramAhurAzaucamAcArya saMsthite sati / tasya putre ca patnyAM ca divArAtramiti sthitiH / / 80 zrotriye tUpasampanne trirAtramazucirbhavet / mAtule pakSiNI rAtri ziSyatvigbAndhaveSu ca // 81 prete rAjani sajyotiryasya syAdviSaye sthitaH / azrotriye tvahaH kRtsnamanUcAne tathA gurau // 82 zuddhyedviprodazAhena dvAdazAhena bhuumipH| vaizyaH paJcadazAhena zUdro mAsena zudhyati // 83 na varddha yedaghAhAni pratyUhenAgnipu kriyaaH| na ca tatkarma kurvANaH sanAbhyo'pyazucirbhavet // 84 divAkIrtimudakyAM ca patitaM sUtikAM tathA / zavaM tatspRSTinaM caiva spRSTvA snAnena zudhyati / / 85 Acamya prayato nityaM jpedshucidrshne| saurAnmantrAnyathotsAhaM pAvamAnIzca zaktitaH // 86 nAraM spRSTvA'sthi sasnehaM snAtvA vipro vizudhyati / Acamyaiva tu niHsnehaM gAmAlabhyArkamIkSya vA // 87 Page #176 -------------------------------------------------------------------------- ________________ 'dhyAyaH] pretazuddhivarNanam AdiSTI nodakaM kuryAdAvratasya samApanAt / samApte tUdakaM kRtvA trirAtreNaiva zudhyati // 88 vRthAsaGkarajAtAnAM pravrajyAsu ca tiSThatAm / AtmanastyAginAM caiva nivartetodakakriyA // 86 pASaNDamAzritAnAM ca carantInAM ca kAmataH / garbhabhartR duhAM caiva surApInAM ca yoSitAm // 60 AcArya svamupAdhyAyaM pitaraM mAtaraM gurum / nihatya tu bratI pretAnna bratena viyujyate / / 11 dakSiNena mRtaM zUdra puradvAreNa niharet / pazcimottarapUrvastu yathAyogaM dvijanmanaH // 62 na rAjJAmaghadoSo'sti bratinAM na ca satriNAm / aindra sthAnamupAsInA brahmabhUtA hi te sadA // 63 rAjJo mAhAtmike sthAne sadyaHzaucaM vidhIyate / prajAnAM parirakSArthamAsanaM cAtra kAraNam / / 64 DimvAhavahatAnAM ca vidya tA pArthivena ca / gobrAhmaNasya caivArthe yasya cecchati pArthivaH / / 65 somAgnyarkAnilendrANAM vittAppatyoryamasya ca / aSTAnAM lokapAlAnAM vapurdhArayate nRpaH // 66 lokezAdhiSThito rAjA nAzyAzaucaM vidhIyaye / / zaucAzaucaM hi mAnAM lokebhyaHprabhavApyayau / / 67 udyatairAhave zastraiH kSatradharmahatasya ca / sadyaH santiSThate yajJastathA''zaucamiti sthitiH // 68 Page #177 -------------------------------------------------------------------------- ________________ mnusmRtiH| [paJcamo vipraH zudhyatyapaH spRSTvA kSatriyo vAhanAyudham / vaizyaH pratodaM razmInvA yaSTiM zUdraH kRtakriyaH / / 66 etadvo'bhihitaM zaucaM sapiNDeSu dvijottamAH / asapiNDeSu sarveSu pretazuddhiM nivodhata // 100 asapiNDaM dvijaM pretaM vipro nihatya bandhuvat / vizudhyati trirANa mAturAptAMzca bAndhavAn // 101 yadyannamatti teSAM tu dazAhenaiva zudhyati / anadannannamahava na cettasmingRhe vaset // 102 anugamyecchayA pretaM jJAtimajJAtimeva ca / snAtvA sacailaM spRSTvAgni ghRtaM prAzya vizudhyati // 103 na vipraM sveSu tiSThatsu mRtaM zUdraNa nAyayet / asvaryA hyAhutiH sA syAcchUdrasaMsparzadUSitA // 104 jJAnaMtapognirAhAro mRnmano vAyupAJjanam / vAyuH karmArkakAlau ca zuddha kartRNi dehinAm // 105 sarveSAmeva zaucAnAmarthazaucaM paraM smRtam / yo'rthe zucihi sa zucirna mRdvArizuciH zuciH // 106 kyAntyA zuddhayanti vidvAMso dAnenAkAryakAriNaH / pracchannapApA japyena tapasA vedavittamAH // 107 mRttoyaiH zudhyate zodhyaM nadI vegena zuddhayati / rajasA strI manoduSTA sanyAsena dvijottamaH // 108 adbhirgAtrANi zudhyanti manaH satyena zudhyati / vidyAtapobhyAM bhUtAtmA buddhirjJAnena zudhyati / / 106 Page #178 -------------------------------------------------------------------------- ________________ 'dhyAyaH dravyazuddhivarNanam / eSa zaucasya vaH proktaH zarIrasya vinirnnyH| nAnAvidhAnAM dravyANAM zuddha zRNuta nirNayam / / 110 taijasAnAM maNInAM ca sarvasyAzmamayasya ca / bhasmanA'dbhimadA caiva zuddhiruktA mniissibhiH||111 vilepaM kAMcanaM bhANDamadbhireva vizudhyati / abjamazmamayaM caiva rAjataM cAnupaskRtam // 112 apAmagnezca saMyogAddha raupyaM ca nirbabhau / tasmAttayoH svayonyaiva nirNako gunnvttrH||113 tAmrAyaH kAMsyaraityAnAM trapuNaH sIsakasya ca / zaucaM yathArha kartavyaM kssaaraamlodkvaaribhiH||114 dravANAM caiva sarveSAM zuddhirutpavanaM smRtam / prokSaNaM saMhatAnAM ca dAravANAM ca takSaNam / / 115 mArjanaM yajJapAtrANAM pANinA yajJakarmaNi / camasAnAM grahANAM ca zuddhiH prakSAlanena tu // 116 carUNAM ukta vANAM ca zuddhiruSNena vAriNA / sphyazUrpazakaTAnAM ca musalolUkhalasya ca // 117 adbhistu prokSaNaM zaucaM bahUnAM dhAnyavAsasAm / prakSAlanena tvalpAnAmadbhiH zaucaM vidhIyate // 118 cailavaccarmaNAM shuddhivedlaanaaN tathaiva ca / zAkamUlaphalAnAM ca dhAnyavacchaddhiriSyate // 116 kauzeyAvikayorUSaiH kutapAnAmariSTakaiH / zrIphalairaMzupaTTAnAM kSaumANAM gaurasarSapaiH // 120 Page #179 -------------------------------------------------------------------------- ________________ 6 mnusmRtiH| [paJcamo naumavacchaGkazRGgANAmasthidantamayasya ca / zuddhirvijAnatA kAryA gomUtreNodakena vA // 121 prokSaNAttaNakASThaM ca palAlaM caiva zudhyati / mArjanopAJjanaivezma punaH pAkena mRNmayam / / 122 madya maMtraH purISairvA STIvanaiH puuyshonnitaiH| saMspRSThaM naiva zuddhayata punaH pAkena mRNmayam // 123 sammArjanopAJjanena sekenollekhanena ca / gavAM ca parivAsena bhUmiH zuddhayati paMcabhiH / / 124 pakSijagdhaM gavA ghrAtamavadhUtamavakSutam / dUSitaM kezakITaizca mRtprakSepeNa zuddhayati // 125 yAvannApaityamedhyAktAdgandholepazca ttkRtH| tAvanmRdvAri cAdeyaM sarvAsu dravyazuddhiSu / / 126 trINi devAH pavitrANi brAhmaNAnAmakalpayan / adRSTamadbhirnirNiktaM yacca vAcA prazasyate // 127 ApaH zuddhA bhUmigatA vaitRSNyaM yAsu gorbhavet / avyAptAzcedamadhyena gandhavarNarasAnviAH // 128 nityaM zuddhaH kAruhastaH paNye yacca prasAritam / brahmacArigataM bhaikSyaM nityaM medhyamiti sthitiH // 126 nityamAsyaM zuci strINAM zakuniH phlpaatne| prasrave ca zucirvatsaH zvA mRgagrahaNe shuciH||130 zvabhihatasya yanmAMsaM zuci tanmanurabravIt / kravyAdbhizca hatasyAnyaizcaNDAlAdyazca dasyubhiH // 131 Page #180 -------------------------------------------------------------------------- ________________ 'dhyAyaH] zarIrazuddhivarNanam / UrdhvaM nAbheryAni khAni tAni medhyAni srvshH| yAnyadhastAnyamedhyAni dehAccaiva malAzcyutAH // 132 makSikA viSazchAyA gaurazvaH sUryarazmayaH / rajo bhUrvAyuragnizca sparze medhyAni nirdizet // 133 viNmUtrotsargazuddhayarthaM mRdvaaryaadeymrthvt| .. daihikAnAM malAnAM ca zuddhiSu dvAdazasvapi / / 134 vasA zukramasRGamajjAmUtraviTyANakarNaviT / zleSmAzrudUSikAsvedo dvAdazaite nRNAM malAH // 135 ekA liGga gude tisrastathaikatra kare daza / ubhayoH sapta dAtavyA mRdaH zuddhimabhIpsatA // 136 etacchaucaM gRhasthAnAM dviguNaM brahmacAriNAm / triguNaM syAdvanasthAnAM yatInAM tu caturguNam / / 137 . kRtvA mUtraM purISaM vA khAnyAcAnta upaspRzet / vedamadhyeSyamANazca annamaznaMzca sarvadA // 138 trirAcAmedapaH pUrva dviH pramRjyAttatomukham / zArIraM zaucamicchanhi strI zUdrastu sakRtsakRt // 136 zUdrANAM mAsikaM kAyaM vapanaM nyAyavartinAm / vaizyavacchaucakalpazca dvijocchiSTaM ca bhojanam // 140 nocchiSTaM kurvate mukhyA vigruSo'Gga patanti yaaH| na zmabhUNi gatAnyAsyaM na dantAntaradhiSThitam / / 141 spRzanti vindavaH pAdau ya AcAmayataH parAn / bhaumikaiste samA jJeyA na tairAprayatobhavet // 142 Page #181 -------------------------------------------------------------------------- ________________ manusmRtiH [paJcamo ucchiSTena tu saMspRSTo dravyahastaH kathaMcana / anidhAyaiva tadravyamAcAntaH zucitAmiyAt / / 143 vAntoviriktaH snAtvA tu ghRtaprAzanamAcaret / AcAmedeva bhuktvAnnaM snAnaM maithuninaH smRtam // 144 suptvA kSutvA ca bhuktvA ca niSThovyoktvA'nRtAni ca / pItvA'po'dhyeSyamANazca AcAmetprayato'pi san / / 145 eSa zaucavidhiH kRtsno dravyazuddhistathaiva ca / ukto vaH sarvavarNAnAM strINAM dharmAnnivodhata // 146 bAlayA vA yuktyA vA vRddhayA vA'pi yoSitA / na svAtantryeNa kartavya kiMcitkArya gRheSvapi // 147 bAlye piturvaze tiSThatpANigrAhasya yauvane / putrANAM bhartari prete na bhajestrI svatantratAm / / 148 pitrA bharnA sutairvA'pi necchedvirahamAtmanaH / eSAM hi viraheNa strI gardA kuryAdubhe kule // 146 sadA prahRSTayA bhAvyaM gRhakAryeSu dakSayA / susaMskRtopaskarayA vyaye cAmuktahastayA // 150 yasmai dadyAtpitA tvenAM bhrAtA vAnumate pituH / taM zuzrUSeta jIvantaM saMsthitaM ca na lajayet / / 151 maGgalArtha svastyayanaM yajJazcAsAM prajApateH / prayujyate vivAhe tu pradAnaM svAmyakAraNam // 152 anRtAvRtukAle ca mantrasaMskArakRtpatiH / sukhasya nityaM dAteha paraloke ca yogitaH / / 153 Page #182 -------------------------------------------------------------------------- ________________ 'dhyAyaH] strIdharmavarNanam / vizIlaH kAmavRtto vA guNairvA privrjitH| upacaryaH striyA sAdhyA satataM devavatpatiH // 154 nAsti strINAM pRthagyajJo na vrataM nApyupoSitam / patiM zuzrUSate yena tena svarge mahIyate // 155 pANigrAhasya sAdhvI strI jIvato vA mRtasya vA / patilokamabhIpsantI nAcaretkiMcidapriyam / / 156 kAmaM tu kSapayeha he puSpamUlaphalaiH shubhaiH| na tu nAmApi gRhNIyAtpatyau prete parasya tu // 157 AsItAmaraNAtkSAntA niyatA brahmacAriNI / yo dharma ekapatnInAM kAkuntI tamanuttamam / / 158 anekAni sahasrANi kumArabrahmacAriNAm / divaM gatAni viprANAmakRtvA kulasantatim // 156 mRte bhartari sAdhvI strI brahmacarye vyavasthitA / svarga gacchatyaputrA'pi yathA te brahmacAriNaH / / 160 apatyalobhAdyA tu strI bhartAramatibartate / seha nindAmavApnoti paralokAca hIyate // 161 nAnyotpannA prajAstIha na caanysyprigrhe| na dvitIyazca sAdhvInAM kacidbhartopadizyate // 162 patiM hitvApakRSNaM svamutkaSTaM yA nissevte| nindya va sA bhavelloke parapUrveti cocyate // 163 vyabhicArAttubhartuHstrI loke prApnoti nindyatAm / zRgAlayoni prApnoti pAparogaizca pIDyate // 164 Page #183 -------------------------------------------------------------------------- ________________ 1.00 mnusmRtiH| [ SaSTho patiM yA nAbhicarati mnovaagdehsNytaa| . . sA bhartR lokamApnoti sadbhiH sAdhvIti cocyate // 165 anena nArIvRttena mnovaagdehsNytaa| ihAprayAM kIrtimApnoti patilokaM paratra ca // 166 evaM vRttAM savarNA strI dvijAtiH pUrvamAriNIm / dAhodagnihotreNa yajJapAtraizca dharmavit // 167 bhAryAyai pUrvamAriNyai dattvAgnInantyakarmaNi / punardArakriyAM kuryAtpunarAdhAnameva ca // 168 anena vidhinA nityaM paMca yajJAna hApayet / dviyIyamAyuSo bhAgaM kRtadAro gRhe vaset // 166 iti mAnave dharmazAstre bhRguproktAyAM manusmRtyAM zaucavidhiH pnycmo'dhyaayH|| SaSTho'dhyAyaH / athAdau- vAnaprasthavarNanam / evaM gRhAzrame sthitvA vidhivatsnAtako dvijaH / vane vasettu niyato yathAvadvijitendriyaH / / 1 gRhasthastu yadA pazyedvalIpalitamAtmanaH / apatyasyaiva cApatyaM tadAraNyaM samAzrayet / / 2 Page #184 -------------------------------------------------------------------------- ________________ 101 phuyAyaH] vAnaprasthavarNanam / saMtyajya grAmyamAhAraM sarva caiva paricchadam / putreSu bhAryA nikSipya vanaM gacchetsahaiva vA // 3 agnihotraM samAdAya gRhya cAgniparicchadam / grAmAdaraNyaM niHsRtya nivasenniyatendriyaH / / 4 munyanna vividharmadhyaH zAkamUlabhalena vaa| etAneva mahAyajJAnivapedvidhipUrvakam // 5 vasIta carma cIraM vA sAyaM snAyAtprage tathA / jaTAzca vibhRyAnnityaM zmazrulomanakhAni ca // 6 yadbhakSyaM syAttato dadyAdvaliM bhikSAM ca zaktitaH / ammUlaphalabhikSAbhirarcayedAzramAgatAn / 7 svAdhyAye nityayuktaH syAddAntomaitraH samAhitaH / dAtA nityamanAdAtA sarvabhUtAnukampakaH / / 8 vaitAnikaM ca juhuyAdagnihotrI yathAvidhi / darzamaskandayanparva paurNamAsaM ca yogataH / / mRkSeSTayAgrayaNaM caiva cAturmAsyAni cAharet / turAyaNaM ca kramazo dAkSasyAyanameva ca // 10 vAsantazAradairmadhyermunyannaH svayamAhRtaiH / puroDAzAMzcarUMzcaiva bidhivanirvapetpRthak / / 11 devatAbhyastu taddhutvA vanyaM medhyataraM haviH / zeSamAtmani bhuJjIta lavaNaM ca svayaM kRtam / / 12 sthalajaudakazAkAni puSpamUlaphalAni ca / medhyavRkSodbhavAnyadyAtsnehAMzca phalasaMbhavAn / / 13 Page #185 -------------------------------------------------------------------------- ________________ mnusmRtiH| [SaSThI varjayenmadhu mAMsaM ca bhaumAni kavakAni ca / bhUstRNaM zikaM caiva zleSmAtakaphalAni ca // 14 tyajedAzvayuje mAsi munyannaM pUrvasaMcitam / jIrNAni caiva vAsAMsi zAkamUlaphalAni ca // 15 na phAlakRSThamaznIyAdutsRSTamapi kenacit / nagrAmajAtAnyArto'pi mUlAni(puSpANi) ca phalAni ca // 16 agnipakkAzano vA syAtkAlapakkabhugeva vA / azmakuTTo bhavedvApi dantolUkhaliko'pi vA / / 17 sadyaHprakSAlako vA syAnmAsasaMcayiko'pi vaa| SaNmAsanicayo vA syAtsamAnicaya eva vA // 18 naktaM cAnna samaznIyAdivA vAhatya zaktitaH / caturthakAliko vA syAtsyAdvApyaSTamakAlikaH // 16 cAndrAyaNavidhAnairvA zaklakRSNe ca vartayet / pakSAntayo'pyaznIyAdyavAgU kathitA sakRt / / 20 puSpamUlaphalairvApi kebalairvatayetsadA / kAlapakka svayaM zIrgavaikhAnasamate sthitaH / / 21 bhUmau viparivartata tiSThedvA prapadairdinam / sthAnAsanAbhyAM biharetsavaneSUpayannapaH / / 22 prISme paMcatapAstu syAdvarSAsvabhrAbakAzikaH / ArdravAsAstu hemante kramazo vardhayaMstapaH / / 23 upaspRzaM striSavaNaM pitRndevAMzca tarpayet / tapazcaraMzcAgrataraM zoSayedda hamAtmanaH / / 24 Page #186 -------------------------------------------------------------------------- ________________ 'dhyAyaH] vAnaprasthavarNanam / 103 agnInAtmani vaitAnAntsamAropya yathAvidhi / anagniraniketaH syAnmunirmUlaphalAzanaH / / 25 aprayatnaH sukhArtheSu brahmacArI dharAzayaH / zaraNeSvamamazcaiva vRkSamUlaniketanaH // 26 tApaseSveva vipreSu yAtrikaM bhaikSamAharet / gRhamedhiSu cAnyeSu dvijeSa vanavAsiSu // 27 grAmAdAhRtya vA'znIyAdaSTau grAsAnvane vasan / pratigRhya puTenaiva pANinA zakalena vA // 28 etAzcAnyAzca seveta dIkSA vipro bane vasan / vividhAzcaupaniSadIrAtmasaMsiddhaye zrutIH // 26 RSibhirbrAhmagaizcaiva gRhasthaireva sevitaaH| vidyAtapovivRddhayartha zarIrasya ca zuddhaye // 30 aparAjitAM vA''svAya brajeMdizamajihmagaH / A nipAtAccharIrasya yukto vAryanilAzanaH // 31 AsAM maharSicaryANAM tyaktvA'nyatamayA tanum / vItazokabhayo vipro brahmaloke mahIyate // 32 vaneSu tu vihRtyaivaM tRtIyaM 'bhaagmaayussH| caturthamAyuSo bhAgaM tyaktvA saGgAnparivrajet // 33 AzramAdAzramaM gatvA hutahomo jitendriyaH / bhikSAvaliparizrAntaH pravrajan pretya vardhate // 34 RNAni trINyapAkRtya mano mokSe nivezayet / anapAkRtya mokSa tu sevamAno brajatyadhaH / / 35 Page #187 -------------------------------------------------------------------------- ________________ 104 mnusmRtiH| SaSTho adhItya vidhivadvedAsutrAMzcotpAdya dhrmtH| iSTvA ca zaktito yajJairmano mokSe nivezayet // 36 anadhItya dvijo vedAnanutpAdya tathA sutAn / aniSTvA caiva yajJaizca mokSamicchan vrajatyadhaH // 37 prAjApatyAM nirujyeSTiM sarvavedasadakSiNAm / AtmanyagnInsamAropya brAhmaNaH pravrajedgRhAt / / 38 yo dattvA sarvabhUtebhyaH pravrajatyabhayaM gRhAt / tasya tejomayA lokA bhavanti brahmavAdinaH // 36 yasmAdaNvapi bhUtAnAM dvijAnnotpadyate bhayam / tasya dehAdvimuktasya bhayaM. nAsti kutazcana / / 40 AgArAdabhiniSkrAntaH pavitro pacito muniH / samupoDheSu kAmeSu nirapekSaH paribrajet / / 41 eka eva carennityaM siddhayarthamasahAyavAn / siddhimekasya saMpazyanna jahAti na hIyate // 42 anagniraniketaH syAdgrAmamannArthamAzrayet / upekSako'saGkupuko (sAMcayiko) munirbhAvasamAhitaH / / 43 kapAlaM vRkSamUlAni kucailamasahAyatA / samatA caiva sarvasminnetanmuktasya lakSaNam / / 44 nAbhinandeta maraNaM nAbhinandeta jIvitam / kAlameva pratIkSeta nirvezaM bhRtako yathA / 45 dRSTipUtaM nyasetpAdaM vastrapUtaM jalaM pivet / satyapUtAM vadevAcaM manaHpUtaM samAcaret / / 46 Page #188 -------------------------------------------------------------------------- ________________ 'dhyAyaH] sNnyaasvrnnnm| ativAdAMstitikSeta nAvamanyeta kaJcana / na cemaM dehamAzritya vairaM kurvIta kenacit // 47 krudhyantaM na pratikra dhvedAkraSTaH kuzalaM vadet / saptadvArAvakIrNA ca na vAcamanRtAM vadet // 48 adhyAtmaratirAsIno nirapekSo nirAmiSaH / Atmanaiva sahAyena sukhArthI vicarediha // 46 na cotpAtanimittAbhyAM na nakSatrAGgavidyayA / nAnuzAsanavAdAbhyAM bhikSAM lipseta karhicit // 50 na tApasaiAhmaNairvA vayobhirapi vA zrabhiH / AkIrNa bhikSukairvA'nyairAgAramupasaMbajet / / 51 kluptakezanakhazmazruH pAtrI daNDI kusumbhavAn / vicarenniyato nityaM sarvabhUtAnyapIDayan / / 52 ataijasAni pAtrANi tasya syunivraNAni ca / teSAmadbhiH smRtaM zaucaM camasAnAmivAdhvare / / 53 alAbu dArupAtraM ca mRNmayaM vaidalaM tathA / etAni yatipAtrANi manuH svAyambhuvo'bravIt // 54 ekakAlaM caredbhakSa na prasajjata vistre| bhaikSe prasakto hi yatirviSayeSvapi sajati // 55 vidhUme sannamusale vyaGgAre bhuktvjjne| vRtte zarAvasampAte bhikSAM nityaM yatizcaret // 56 alAbhe na viSAdI syAllAbhe caiva na harSayet / prANayAtrikamAtraH syAnmAtrAsaGgAdvinirgataH / / 57 Page #189 -------------------------------------------------------------------------- ________________ 106 mnusmRtiH| [SaSTho abhipUjitalAbhAMstu jugupsetaiva srvshH| abhipUjitalAbhaizca yatirmukto'pi badhyate // 58 alpAnnAbhyavahAreNa rahaHsthAnAsanena ca / hriyamANAni viSayairindriyANi nivartayet / / 56 indriyANAM nirodhena rAgadveSakSayeNa ca / ahiMsayA ca bhUtAnAmamRtattvAya kalpate // 60 avekSeta gatInUNAM karmadoSasamudbhavAH / niraye caiva patanaM yAtanAzca yamakSaye // 61 viprayogaM priyazcaiva saMyogaM ca tthaa'priyaiH| jarayA cAbhibhavanaM vyAdhibhizcopapIDanam // 62 dehAdutkramagaM ca.smAtpunargarbhe ca sambhavam / yonikoTisahasraSu satIzcAsyAntarAtmanaH // 63 adharmaprabhavaM caiva du khayogaM zarIriNAm / dharmArthaprabhavaM caiva sukhasaMyogamakSayam // 64 sUkSmatAM cAnvakSeta yogena paramAtmanaH / deheSu ca samutpattimuttameSvadhameSu ca // 65 bhUSito'pi careddharma yatra tatrAzrame rataH / samaH sarveSu bhUteSu na liGga dharmakAraNam // 66 phalaM katakavRkSasya yadyAyambuprasAdakam / na nAmagrahaNAdeva tasya vAri prasIdati / / 67 saMrakSaNArthaM jantUnAM rAtrAvahani vA sadA / zarIrasyAtyaye caiva samIkSya vasudhAM caret // 68 Page #190 -------------------------------------------------------------------------- ________________ 107 dhyAyaH] saMnyAsavarNanam / ahnA rAtryA ca yAJjantUnhinasyajJAnato yatiH / teSAM snAtvA vizuddhayarthaM prANAyAmAn SaDAcaret // 6 // prANAyAmA brAhmaNasya trayo'pi vidhivatkRtAH / vyAhRtipraNavairyuktA vijJeyaM paramaMtapaH // 70 dahyante dhyAyamAnAnAM dhAtUnAM hi yathA malAH / tathendriyANAM dahyante doSAH prANasya nigrahAt / / 71 prANAyAmairdahedoSAndhAraNAbhizca kilviSam / pratyAhAreNa saMsargAndhyAnenAnIzvarAnguNAn // 72 uccAvacetu bhUteSu durjeyAmakRtAtmabhiH / dhyAnayogena saMpazyedgatimasyAntarAtmanaH / / 73 samyagdarzanasampannaH karmabhirna nibadhyate / darzanena vihInastu saMsAraM pratipadyate / / 74 ahiMsayendriyAsaGgavaidikazcaiva karmabhiH / tapasazcaraNaizcograuH sAdhayantIha tatpadam // 75 asthisthUNaM snAyuyutaM mAMsazoNitalepanam / cauvanaddhaM durgandhi pUrNa mUtrapurISayoH // 76 jarAzokasamAviSTaM rogAyatanamAturam / rajasvalamanityaM ca bhUtAvAsamimaM tyajet / / 77 nadIkUlaM yathA vRkSo vRkSaM vA zakuniryathA / tathA tyajanniA dehaM kRcchAdvAhAdvimucyate // 78 priyeSu sveSu sukRtamapriyeSu ca duSkRtam / visRjya dhyAnayogena brahmAbhyeti sanAtanam / / 76 Page #191 -------------------------------------------------------------------------- ________________ [SaSTho 108 ___mnusmRtiH| yadA bhAvena bhavati sarvabhAveSu niSpRhaH / tadA sukhamavApnoti pretya ceha ca zAzvatam / / 80 anena vidhinA sAtyaktvA saGgAJchanaiHzanaiH / sarvadvandvavinirmukto brahmaNyevAvatiSThate // 81 dhyAnikaM sarvamevaitadyadetadabhizabditam / na hyanadhyAtmavikazcikriyAphalamupAznute // 82 adhiyajJaM brahma japedAdhidaivikameva ca / AdhyAtmikaM ca satataM vedAntAbhihitaM ca yat / / 83 idaM zaraNamajJAnAmidameva. vijAnatAm / idamanvicchatA svargamidamAnantyamicchatAm / / 84 anena kramayogena parivrajati yo dvijaH / sa vidhUyeha pApmAnaM paraM brahmAdhigacchati / / 85 eSa dharmo'nuziSTho vo yatInAM niyatAtmanAm / vedasaMnyAsikAnAM tu karmayogaM nibodhata // 86 brahmacArI gRhasthazca vAnaprastho yatistathA / ete gRhasthaprabhavAzcatvAraH pRthagAzramAH / / 87 sarve'pi kramazastvete yathAzAstra niSevitAH / yathoktakAriNaM vipraM nayanti paramAM gatim / / 88 sarveSAmapi caiteSAM vedasmRti (zruti) vidhAnataH / gRhastha ucyate zreSThaH sa trInetAnvibhati hi // yathA nadInadAH sarve sAgare yAnti saMsthitim / tathaivAzramiNaH sarve gRhasthe yAnti saMsthitim // 60 Page #192 -------------------------------------------------------------------------- ________________ adhyAyaH] saMnyAsadharmavarNanam / / 106 caturbhirapi caivaitainityamAzramibhirdvijaiH / dazalakSaNako dharmaH sevitavyaH prayatnataH / / 61 dhRtiHkSamA damo'steyaM shaucmindriynigrhH| dhIvidyA satyamakrodho dazakaM dharmalakSaNam // 62 daza lakSaNAni dharmasya ye viprAH samadhIyate / adhItya cAnuvartante te yAnti paramAM gatim / / 63 dazalakSaNakaM dhrmmnutisstthnsmaahitH| vedAntaM vidhivaccha tvA saMnyasedanRNo dvijaH // 64 saMnyasya sarvakarmANi karmadoSAnapAnudan / niyato vedamabhyasya putraizvarye sukhaM vaset / / 15 evaM saMnyasya karmANi svakAryaparamo'spRhaH / saMnyAsenApahatyainaH prApnoti paramAM gatim / / 66 eSa vo'bhihito dharmo brAhmaNasya cturvidhH| puNyo'kSayaphala: pretya rAjJAM dharma nibodhataH / / 67 iti mAnave dharmazAstre bhRguproktAyAM manusmRtyAM SaSTho'dhyAyaH / -0*0 Page #193 -------------------------------------------------------------------------- ________________ 110 mnusmRtiH| [sAmo sptmo'dhyaayH| athAdau- rAjyazAsanadharmavarNanam / rAjadharmAnpravakSyAmi yathAvRtto bhvennRpH| sambhavazca yathA tasya siddhizca paramA yathA / / 1 brAhma prApta na saMskAraM kSatriyeNa yathAvidhi / sarvasyAsya yathAnyAyaM kartavyaM parirakSaNam // 2 arAjake hi loke'smin sarvato vidrute bhayAt / rakSArthamasya sarvasya rAjAnamasRjatprabhuH // 3 indrAnilayamArkANAmagnezca varuNasya ca / candravittezayozcaiva mAtrA nihatya zAzvatIH // 4 yasmAdeSAM surendrANAM mAtrAbhyo nirmito nRpaH / tasmAdabhibhavatyeSa sarvabhUtAni tejasA / / 5 tapatyAdityavaccaiSa cakSuSi ca manAMsi ca / na cainaM bhuvi zaknoti kazcidapyabhivIkSitum / / 6 so'gnirbhavati vAyuzca so'rkaH somaH sa dharmarAT / sa kuveraH sa varuNaH sa mahendraH prabhAvataH // 7 bAlo'pi nAvamantavyo manuSya iti bhUmipaH / mahatI devatA hyaSA nararUpeNa tiSThati / / 8 ekameva dahatyagnirnaraM durupasarpiNam / kulaM dahati rAjAgniH sapazudravyasaMcayam // 6 kArya so'vekSya zaktiJca dezakAlau ca tattvataH / kurute dharmasiddhayartha vizvarUpaM punaH punaH // 10 Page #194 -------------------------------------------------------------------------- ________________ 'dhyAyaH] rAjyazAsanadharmavarNanam / 111 yasya prasAde padmA zrIvijayazca parAkrame / mRtyuzca vasati krodhe sarvatejomayo hi saH // 11 taM yastu dveSTi saMmohAtsa vinazyatyasaMzayam / tasya hyAzu vinAzAya rAjA prakurute manaH // 12 tasmAddharma yamiSTeSu sa vyavasyennarAdhipaH / aniSTaM cApyaniSTeSu taM dharma na vicAlayet / / 13 tasyArthe sarvabhUtAnAM gotAraM dharmamAtmajam / brahmatejomayaM daNDamasRjatyUrvamIzvaraH / / 14 tasya sarvANi bhUtAni sthAvarANi carANi ca / bhayAdbhogAya kalpante svadharmAnna calanti ca / / 15 taM dezakAlau zaktiM ca vidyAM cAvekSya tattvataH / yathArhataH sampraNayennareSvanyAyavartiSu / / 16 sa rAjA puruSodaNDaH sa netA zAsitA ca sH| caturNAmAzramANAM ca dharmasya pratibhUH smRtaH // 17 daNDaH zAsti prajAH sarvA daNDa evAbhirakSati / daNDaH supteSu jAgarti daNDaM dharma vidurbudhAH / / 18 samIkSya sa dhRtaH samyak sarvA raJjayati prajAH / asamIkSya praNItastu vinAzayati sarvataH // 16 yadi na praNayedrAjA daNDaM dnnddyssvtndritH| zUle masyAnivApakSyandurbalAnbalavattarAH / / 20 adyAtkAkaH puroDAzaM zvA'valihyAddhavistathA / svAmyaM ca na syAtkasmiMzcitpravartatAdharottaram / / 21 Page #195 -------------------------------------------------------------------------- ________________ 112 mnusmRtiH| [saptamo sarvo daNDajito loko durlabho hi zucirnaraH / daNDasya hi bhayAtsarvaM jagadbhogAya kalpate / / 22 devadAnavagandharvA rakSAMsi ptgorgaaH| te'pi bhogAya kalpante daNDenaiva nipIDitAH / / 23 duSyeyuH sarvavarNAzca bhidya rensarvasetavaH / sarvalokaprakopazca bhaveddaNDasya vibhramAt / / 24 yatra zyAmo lohitAkSo daNDazcarati pApahA / prajAstatra na muhyanti netA cetsAdhu pazyati // 25 tasyAhuH sampraNetAraM rAjAnaM satyavAdinam / samIkSyakAriNaM prAjJaM dharmakAmArthakovidam / / 26 . taM rAjA praNayansamyak trivargeNAbhivardhate / kAmAtmA (kAmAndho) viSamaH kSudro daNDenaiva nihanyate // 27 daNDo hi sumahattejo durdharazvAkRtAtmabhiH / dharmAdvicalitaM hanti nRpameva sabAndhavam / / 28 tato durga ca rASTra ca lokaM ca sacarAcaram / antarikSagatAMzcaiva munIndevAMzca pIDayet / / 29 so'sahAyena mUr3hena lubdhenaakRtbuddhinaa| na zakyo nyAyato netuM saktena viSayeSu ca // 30 zucinA satyasandhena yathAzAstrAnusAriNA / praNetuM zakyate daNDaH susahAyena dhImatA // 31 svarASTra nyAyavRttaH syAbhRzadaNDazca zatruSu / suhRtsvajihmaH snigdheSu brAhmaNeSa kSamAnvittaH // 32 Page #196 -------------------------------------------------------------------------- ________________ 'dhyAyaH] rAjyazAsanadharmavarNanam / evaM vRttasya nRpateH zilocchanApi jIvataH / vistIryate yazo loke tailavindurivAmbhasi // 33 atastu viparItasya nRpterjitaatmnH| saMkSipyate yazo loke ghRtavindurivAmbhasi // 34' sve stre dharme niviSTAnAM sarveSAmanupUrvazaH / varNAnAmAzramANAM ca sajA sRSTo'bhirakSitA // 35 tena yadyatsabhRtyena kartavyaM rakSatA prajAH / tattadvo'haM pravakSyAmi yathAvadanupUrvazaH // 36 brAhmaNAnparyupAsIta prAtarutthAya pArthivaH / traividhavRddhAnviduSastiSThatteSAM ca zAsane // 37 vRddhAMzca nityaM seveta viprAnvedavidaH zucIn / vRddhasevI hi satataM rakSobhirapi pUjyate // 38 tebhyo'dhigacchadvinayaM vinItAtmA'pi nityshH| vinItAtmA hi nRpatirna vinazyati kahiMcit / / 36 bahavo'vinayAnaSTA rAjAnaH sapari (prahAH) cchadAH / vanasthA api rAjyAni vinayAtpratipedire // 40 veno vinaSTo'vinayAnahuSazcaiva pArthivaH / sudAH paijavanazcaiva sumukho nimireva ca // 41 . pRthustu vi.nayAdrAjyaM prAptavAnmanureva c| . kuverazca dhanaizcarya brAhmaNyaM caiva gAdhijaH // 42 vidyabhyastrayI vidyAhaNDanItiM ca zAzvatIm / AnvIkSikI cAtmavidyAM vArtArambhAMzca lokataH // 43 8 Page #197 -------------------------------------------------------------------------- ________________ 114 mnusmRtiH| [ saptamo indriyANAM jaye yogaM samAtiSThehivAnizam / jitendriyo hi zaknoti vaze sthApayituM prajAH / / 44 daza kAmasamutthAni tathASTau krodhajAni ca / vyasanAni durantAni prayatna na vivarjayet / / 45 kAmajeSu prasakto hi vyasaneSu mahIpatiH / biyujyate'rthadharmAbhyAM krodhajeSvAtmanaiva tu // 46 mRgayA'kSo divAsvapnaH parivAdaH khiyo madaH / tauryatrikaM vRthATyA ca kAmajo dazako gaNaH // 47 paizunyaM sAhasaM droha iAsUyArtha dUSaNam / vAgdaNDajaM ca pAruSyaM krodhajo'pi gaNo'STakaH / / 48 dvayorapyetayormUlaM yaM sarve kavayo viduH / taM yatnena jayellobhaM tajjAvetAvubhau gaNau // 46 pAnamakSAH striyazcaiva mRgayA ca yathAkramam / etatkaSTatamaM vidyAzcatuSkaM kAmaje gnne||50 daNDasya pAtanaM caiva vAkpAruSyArthadUSaNe / krodhaje'pi gaNe vidyAtkaSTametatrikaM sadA // 51 saptakasyAsya vargasya srvtraivaanussngginnH| pUrva pUrva gurutaraM vidyAdvyasanamAtmavAn // 52 vyasanasya ca mRtyozca vyasanaM kaSTamucyate / vyasanyadho'dho brajati svaryAtyavyasanI mRtaH // 53 maulAJchAstravidaH zUrAMpalabdhalakSAnkulodgatAn / sacivAnsapta cASTau vA kurvIta suparIkSitAn / / 54 Page #198 -------------------------------------------------------------------------- ________________ 'bhyAyaH] rAjyazAsanadharmavarNanam 115 api yatsukaraM karma tadapyekena duSkaram / vizeSato'sahAyena kiM nu rAjyaM mahodayam // 55 taiH sAddhaM cintayennityaM sAmAnyaM sandhivigraham / sthAnaM samudayaM guptiM labdhaprazamanAni ca // 56 teSAM svaM svamabhiprAyamupalabhya pRthak pRthak / samastAnAM ca kAryeSu vidadhyAddhitamAtmanaH / / 57 sarveSAM tu viziSTena brAhmaNena vipazcitA / ' maMtrayetparamaM maMtraM rAjA pADguNya saMyutam / / 58 nityaM tasminsamAzvamtaH sarvakAryANi nikSipet / tena sAddhaM vinizcitya tataH karma samArabhet // 56 anyAnapi prakurvIta zucInprAjJAnavasthitAn / samyagarthasamAhartRnamAtyAnsuparIkSitAn // 60 nivartatAsya yAvadbhiritikartavyatA nRbhiH / tAvato'tandritAndakSAnprakurvIta vicakSaNAn // 61 teSAmarthe niyuJjIta zUrAndakSAnkulodgatAn / zucInAkarakarmAnte bhIrUnantanivezane // 62 dUtaM caiva prakurvIta sarvazAstravizAradam / iGgitAkAraceSTajJaM zuciM dakSa kulodgatam // 63 anuraktaH zucirdakSaH smRtimAndezakAlavit / vapuSmAnvItabhIrvAgmI dUto rAjJaH prazasyate // 64 amAtye daNDa Ayatto daNDe vainayikI kriyA / nRpatau koSarASTra ca dUte sandhiviparyayau // 65 gA / . Page #199 -------------------------------------------------------------------------- ________________ 116 [ saptamo mnusmRtiH| dUta eva hi sandhatte bhinattyeva ca saMhatAna / dUtastatkurute karma bhidyante yena mAnavAH // 66 saM vidyAdasya kRtyeSu niguuddhenggitcessttitaiH| AkAramiGgitaM cetrAM bhRtyeSu ca cikIrSitam // 67 budhvA ca sarva tatvena pararAjacikIrSitam / tathA prayatnamAtiSThedyathA''tmAnaM na pIDayet // 68 jAGgalaM satyasampannamAryaprAyamanAvilam / ramyamAnatasAmantaM svAjIvyaM deAmAvaset // 66 dhanurdurga mahIdurgamabdurga vArthameva vaa|| mRdurga giridurga yA samAzritya vasetpuram // 70 sarveNa tu prayatna na giridurga samAzrayet / eSAM hi bAhuguNyena giridurga viziSyate // 71 zrINyAdyAnyAzritAsteSAM mRggrtaashryaapsraaH| trINyuttarANi kramazaH pravaGgamanarAmarAH // 72 yathA durgAzritAnetAnnApahiMsanti zatravaH / tathA'rayo na hiMsanti nRpaM durgasamAzritam / / 73 ekaH zataM yodhayati prakArastho dhanurdharaH / zataM dazasahasrANi tasmAddurga vidhIyate // 74 tatsyAdAyudhasampannaM dhanadhAnyena baahnaiH| brAhmaNaiH zilpibhiryantrairyavasenodakena ca // 75 tasya madhye suparyApta kArayedgRhamAtmanaH / guptaM sarvartukaM zubhra jalavRkSa samanvitam // 76 Page #200 -------------------------------------------------------------------------- ________________ adhyAyaH rAjyazAsanadharmavarNanam / tadadhyAsyodvahedbhAryA savarNA lakSaNAnvitAm / kule mahati saMbhUtAM hRdyAM rUpaguNAnvitAm / / 77 purohitaM ca kurvIta vRNuyAdeva ctvijH| te'sya gRhyANi karmANi kuryuvaitAnikAni ca // 78 yajeta rAjA kratubhirbibidharAptadakSiNaiH / dharmArtha caiva viprebhyo dadyAdbhogAndhanAni ca // 76 sAMvatsarikamAptazca rASTrAdAhArayedvalim / syAcAmnAyaparo loke varteta pitRvannRSu / / 80 adhyakSAnvividhAnkuryAttatra tatra vipazcitaH / te'sya sarvAgyavekSerannRNAM kAryANi kurvatAm // 81 AvRttAnAM gurukulAdviprANAM pUjakobhavet / nRpANAmakSayo hyeSa nidhiLajho'bhidhIyate // 82 na taM stenA na cAmitrA haranti na ca nazyati / tasmAdrAjJA nidhAtavyo brAhmaNeSvakSayo nidhiH // 83 na skandati na cyavate na vinazyati kahiMcit / variSThamagnihotrebhyo brAhmaNasya mukhe hutam / / 84 samamabrAhmaNe dAnaM dviguNaM. brAhmaNabruve / / prAdhIte (AcArye) zatasAhasramanantaM vedapArage // 85 pAtrasya hi vizeSeNa zraddadhAnatayaiva c| alpaM vA bahu vA pretya dAnasya phalamaznute // 86 samottamAdhamai rAjA tvAhUtaH pAlayanprajAH / na nivarteta saMgrAmAtkSAtraM dharmamanusmaran // 87 Page #201 -------------------------------------------------------------------------- ________________ 118 [saptamo mnusmRtiH| saMgrAmeSvanivartitvaM prajAnAM caiva pAlanam / zuzrUSA brAhmaNAnAM ca rAjJAM zreyaskaraM param / / 88 . AhaveSu mitho'nyonyaM jighAMsanto mahIkSitaH / yudhyamAnAH paraM zakyA svarga yAntyaparAGmukhAH / / 86 na kUTairAyudhairhanyAdhudhyamAno raNe ripUn / na karNibhirnApi digdhairnAgnijvalitatejanaiH / / 60 na ca hanyAtsthalArUDhaM na klIvaM na kRtAJjalim / na muktakezaM nAsInaM na tavAsmIti vAdinam / / 61 na supta na visannAhaM na nagnaM na nirAyudham / nAyudhyamAnaM pazyantaM na pareNa samAgatam // 62 nAyudhavyasanaprApta nAtaM nAtiparikSatam / na bhItaM na parAvRttaM satAM dharmamanusmaran // 63 yastu bhItaH parAvRttaH saMgrAme hanyate paraiH / bharturyaduSkRtaM kiMcittatsarva pratipadyate // 64 yaccAsya sukRtaM kiMcidamutrArthamupArjitam / bhartA tatsarvamAdatte parAvRttahatasya tu // 65 rathAzvaM hastinaM chatraM dhanaM dhAnyaM pazUstriyaH / sarvadravyANi kutyaM ca yo yajayati tasya tat // 66 rAjJazca dadya rudvAramityeSA vaidakI zrutiH / rAjJA ca sarvayodhebhyo dAtavyamapRthagjitam // 67 eSo'nupaskRtaH prokto yodhadharmaH sanAtanaH / asmAddharmAnna cyaveta kSatriyo natraNe ripUn // 68 Page #202 -------------------------------------------------------------------------- ________________ 'dhyAyaH] raajyshaasndhrmvrnnnm| 116 alabdhaM caiva lipseta labdhaM rkssetprytntH| rakSitaM vaddha yezcaiva vRddha pAtreSu nikSipet // 88 etaccaturvidhaM vidyaatpurussaarthpryojnm|| asya nityamanuSThAnaM samyakkuryAdatandritaH // 100 alabdhamicchedaNDena labdhaM rkssedvekssyaa| rakSitaM vardhayevRddhathA vRddhaM pAgeSu nikSipet // 101 nityamudyatadaNDaH syAnnityaM vivRtapauruSaH / nityaM saMvRtasaMvAryo nityaM chidrAnusAryareH // 102 nityamudyatadaNDasya kRtsnamudvijate jagat / . tasmAtsarvANi bhUtAni daNDenaiva prasAdhayet // 103 amAyayaiva varteta na kathaJcana mAyayA / budhyetAriprayuktAM ca mAyAM nityaM susaMvRtaH // 104 nAsya chidraM parovidyAdvidyAcchidraM parasya tu / gRhekUrma ivAGgAni rakSedvivaramAtmanaH // 105 bakavacintayedAnsihavaJca parAkramet / vRkavacAvalumpeta zazavaca viniSpatet // 106 evaM vijayamAnasya ye'sya syuH pripNthinH| tAnAnayedvazaM sarvAnsAmAdibhirupakramaiH // 107 yadi te tu na tiSTheyurupAyaiH prathamaitribhiH / daNDenaivaprasahyatAMzchanakairvazamAnayet // 108 sAmAdInAmupAyAnAM caturNAmapi pnndditaaH| sAmadaNDau prazaMsanti nityaM rASTrAbhivRddhaye // 106 Page #203 -------------------------------------------------------------------------- ________________ [ sapramo mnusmRtiH| yathoddharati nirdAtA kakSa dhAnyaM ca rakSati / tathA rakSennRpo rASTra hanyAca paripanthinaH // 110 mohAdrAjA svarASTra yaH karSayatyanavekSayA / so'cirAdmazyate rAjyAjjIvitAca sabAndhavaH // 111 zarIrakarSaNAtprANAH kSIyante prANinAM yathA / tathA rAjJAmapi prANAH zrIyante rASTrakarSaNAt // 112 rASTrasya saMgrahe nityaM vidhAnamidamAcaret / susaMgRhItarASTro hi pArthivaH sukhamedhate // 113 dvayostrayANAM paJcAnAM madhye gulmamadhiSThitam / tathA grAmazatAnAM ca kuryAdrASTrasya saMgraham // 114 grAmasyAdhipatiM kuryAddazagrAmapati tthaa| biMzatIzaM zatezaM ca sahasrapatimeva ca // 115 grAmadoSAnsamutpannAnyAmikaH zanakaiH svayam / zaMsegrAmadazezAya dazezo viMzatIzine // 116 viMzatIzastu tatsavaM zatezAya nivedayet / zaMsegrAmazatezastu sahasrapataye svayam // 117 yAni rAjapradeyAni pratyahaM grAmavAsibhiH / annapAnendhanAdIni grAmikastAnyavApnuyAt // 118 dazI kulaM tu bhuJjIta viMzI paJca kulAni ca / grAmaM grAmazatAdhyakSaH sahasrAdhipatiH puram // 116 teSAM grAmyANi kAryANi pRthakAryANi caiva hi / rAjJo'nyaH sacivaH snigdhastAni pazyedatandritaH // 120 Page #204 -------------------------------------------------------------------------- ________________ 'dhyAyaH] rAjyazAsanadhamavarNanam / nagare nagare caikaM kuryAtsarvArthacintanam / ucaiHsvAnaM ghorarUpaM nakSatrANAmiva graham / / 121. sa tAnanuparikrAmetsarvAneva sadA svayam / . teSAM vRttaM pariNayetsamyagrASTraSu taccaraiH // 122 rAjJo hi rakSAdhikRtAH pararavAdAyinaH zaThAH / bhRtyA bhavanti prAyeNa tebhyorakSe dimAH prajAH // 123 ye kAryikebhyo'rthameva gRhNIyuH paapcetsH| teSAM sarvasvamAdAya rAjA kuryAtpravAsanam // 124 rAjakarmasu yuktAnAM strINAM preSyajanasya ca / pratyahaM kalpayevRtti sthAnakarmAnurUpataH // 125 / paNo deyo'vakRSThasya SaDutkRSThasya vetanam / pANmAsikastathAcchAdo dhAnyadroNastu mAsikaH // 126 krayavikrayamadhyAnaM bhaktaM ca saparivyayam / yogakSemaM ca samprekSya vaNijo dApayetkarAn // 127 yathA phalena yujyeta rAjA kartA ca karmaNAm / tathAvekSya nRpo rASTra kalpayetsatataM karAn / / 128 yathAlpAlpamadatyAdya vAryokovatsaSaTpadAH / tathAlpAlpo grahItavyo rASTrAdrAjJAdikaH karaH // 126 paJcAzadbhAMga Adeyo rAjJA pazuhiraNyayoH / dhAnyAnAmaSThamo bhAgaH SaTo dvAdaza eva vA / / 130 AdadItAtha SaDbhAgaM dumAMsamadhusarpiSAm / gaMdhauSadhirasAnAM ca puSpamUlaphalasya ca // 131 Page #205 -------------------------------------------------------------------------- ________________ 122 mnusmRtiH| [saptamo patrazAkatRNAnAM ca vaidalasya ca carmaNAm / mRNmayAnAM ca bhANDAnAM sarvasyAzmamayasya ca // 132 niyamANo'pyAdadIta na rAjA zrotriyAtkaram / na ca kSudhA'sya saMsIdecchotriyo viSaye vasan // 133 yasya rAjJastu viSaye zrotriyaH sIdati kssudhaa| tasyApi tatkSudhA rASTramacireNaiva sIdati // 134 zrutavRtte viditvAsya vRttiM dhA prakalpayet / saMrakSetsarvatazcainaM pitAputramivaurasam // 135 saMrakSyamANo rAjJA yaM kurute dharmamanyaham / tenAyurvardhate rAjJo draviNaM rASTrameva ca // 136 yatkiMcidapi varSasya dApayetkarasaMjJitam / vyavahAreNa jIvantaM rAjA rASTra pRthagjanam // 137 kArukAchilpinazcaiba zUdrAMzcAtmopajIvinaH / ekaikaM kArayetkarma mAsi mAsi mahIpatiH // 138 nocchindyAdAtmano mUlaM pareSAM caatitRssnnyaa| ucchindanhyAtmano mUlamAtmAnaM tazca pIDayet // 136 tIkSNazcaiva mRduzca syAtkAyaM vIkSya mahIpatiH / tIkSNazcaiva mRduzcaiva rAjA bhavati saMmataH // 140 amAtyamukhyaM dharmajJaM prAjJaM dAntaM kulodgavam / sthApayedAsane tasminkhinnaH kAryekSaNe nRNAm // 141 evaM sarva vidhAyedamitikartavyamAtmanaH / yuktazcaitrApramattazca parirakSedimAH prajAH // 142 Page #206 -------------------------------------------------------------------------- ________________ 'dhyAyaH] rAjyazAsanadharmavarNanam / 123 vikrozantyo yasya rASTrAddhi yante dasyubhiH prajAH / saMpazyataH sabhRtyasya mRtaH sa na tu jIvati // 143 kSatriyasya paro dharmaH prajAnAmeva pAlanam / nirdiSTaphalabhoktA hi rAjA dharmeNa yujyate // 144 utthAya pazcime yAme kRtazaucaH samAhitaH / hutAgnibrAhmaNAMzcA>> pravizetsa zubhAM sabhAm // 145 tatra sthitaH prajAH sarvAH pratinandha visarjayet / visRjya ca prajAH sarvA mantrayetsaha mantribhiH // 146 giripRSTha samAruhya prAsAdaM vA rahogataH / araNye niHzalAke vA mantrayedavibhAvitaH // 147 yasya mantraM na jAnanti samAgamya pRthagjanAH / sa kRtstrAM pRthivIM bhuGkte kozahIno'pi pArthivaH // 148 aDamUkAndhabadhirAMstairyagyonAnvayotigAn / sImlecchavyAdhitavyaGgAnmantrakAle'pasArayet // 146 bhindantyavamatA mantraM tairyagyonAstathaiva ca / striyazcaiva vizeSeNa tasmAttatrAitobhavet // 150 madhyandine'rdharAtre vA vizrAnto vigataklamaH / cintayeddharmakAmArthAnsAdhaM taireka eva vA // 151 parasparaviruddhAnAM teSAM ca samupArjanam / anyAno sanpradAnaM ca kumArANAM ca rakSaNam // 152 dUtasampreSaNaM caiva kAryazeSaM tathaiva ca / annapurapracAraM ca kraNidhInAM ca ceSTitam // 153 Page #207 -------------------------------------------------------------------------- ________________ 124 mnusmRtiH| [ saptamo kRtsnaM cAlavivaM karma paJcavarga ca tttvtH| . anurAgAparAgau ca pracAra maNDalasya ca // 154 madhyamasya pracAraM ca vijigISozca ceSTitam / ur3AsInapracAraM ca zatrozcaiva prayatnataH // 155 etAH prakRtayo mUlaM maNDalasya smaastH| aSTau cAnyAH samAkhyAtA dvAdazaiba tu tAH smRtAH // 156 amAtyarASTradurgArthadaNDAkhyAH paJca cAparAH / pratyekaM kathitA hyetAH saMkSepeNa dvisaptatiH // 157 anantaramari vidyAdarisevinameva ca / areranantaraM mitramudAsInaM tayoH param // 158 taansrvaanbhisNddhyaatsaamaadibhirupkrmH| vyastaizcaiva samastaizca pauruSeNa nayena ca // 156 saMdhi ca vigrahaM caiva yAnamAsanameva ca / dvaidhIbhAvaM saMzrayaM ca SaDguNAMzcintayetsadA // 160 AsanaM caiva yAnaM ca sandhi vigrahameva ca / kArya vIkSya prayuJjIta dvadhaM saMzrayameva ca // 161 saMdhiM tu dvividhaM vidyAdrAjA vigrahameva ca / ubhe yAnAsane caiva dvividhaH saMzrayaH smRtaH // 162 samAnayAnakarmA ca viparItastathaiva c| sadA vAyatisaMyuktaH sandhi yo dvilakSaNaH // 163 svayaMkRtazca kAryamakAle kAla eva vA / mitrasya caivApakRte dvividho vigrahaH smRtaH // 164 Page #208 -------------------------------------------------------------------------- ________________ 'dhyAyaH] raajyshaasndhrmvrnnnm| ekAkinazcAtyayike kArya prApta yhcchyaa| saMhatasya ca mitreNa dvividhaM yAnamucyate // 165 . kSINasya caiva kramazo devAtpUrvakRtena kaa| mitrasya cAnurodhena dvividhaM smRtamAsanam // 166 valasya svAminazcaiva mitiH kAryArthasiddhaye / dvividhaM kIya'te dvaidhaM SADguNyaguNavedibhiH // 167 arthasampAdanAthaM ca pIDyamAnasya shtrubhiH| .. sAdhuSu vyapadezAtha dvibidhaH saMzrayaH smRtH||168 yadAvagacchedAyatyAmAdhikya dhruvmaatmnH| tadAve cAlpiko pIDAM tadA sandhi samAzrayet // 266 yadA prahRSTA manyeta sarvAstu prakRtIbhRzam / : atyucchritaM tathA''tmAnaM tadA kurvIta vigraham // 170 yadA manyeta bhAvena hRSTaM puSTa balaM svakam / parasya viparItaM ca tadA yAyAdripu prati // 171 yadA tu syAtparikSINo vAhanena valena ca / tadA''sIta prayatnena zanakaiH sAntvayanarIn // 172 manyetAriM yadA rAjA sarvathA balavattaram / tadA dvidhA balaM kRtvA sAdhayetkAryamAtmanaH // 173 yadA parabalAnAM tu gamanIyatamo bhavet / tadA tu saMzrayekSipraM dhArmikaM balinaM nRpam // 174 nigrahaM prakRtInAM ca kuryAdyo'ribalasya ca / upaseveta taM nityaM sarvayatnarguru yathA // 175 Page #209 -------------------------------------------------------------------------- ________________ 126 mnusmRtiH| [saptamo yadi tatrApi sampazyehoSaM saMzrayakAritam / suyuddhameva tatrApi nirvizaGkaH samAcaret / / 176 sarvopAyaistathA kuryAnnItijJaH pRthivIpatiH / yathA'syAbhyadhikA na syumitrodAsInazatravaH // 177 AyatiM sarvakAryANAM tadAtvaM ca vicArayet / atItAnAM ca sarveSAM guNadoSau ca tatvataH // 178 AyatyAM guNadoSajJastadAve kSipranizcayaH / atIte kAryazeSajJaH zatrubhirnAbhibhUyate // 176 yathainaM nAbhisandadhyumitrodAsInazatravaH / tathA savaM saMvidadhyAdeSa sAmAsiko nayaH // 180 yadA tu yAnamAtiSTha darirASTra prati prbhuH| .. tadA'nena vidhAnena yAyAdaripuraM zanaiH / / 181 mArgazIrSa zubhe mAsi yAyAdyAtrAM mahIpatiH / phAlgunaM vA'tha caitra vA mAsau prati yathAbalam // 182 anyeSvapi tu kAleSu yadA pazyeddhRvaM jayam / tadA yAyAdvigRhyeva vyasane costhite ripoH // 183 kRtvA vidhAnaM mUle tu yAtrikaM ca yathAbidhi / upagRhyAspadaM caiva cArAnsamyagvidhAya ca / / 184 saMzodhya tribidhaM mArga SaDvidhaM ca balaM svkm|| sAmparAyikakalpena yAyAdaripuraM zanaiH / / 185 zatrusevini mitre ca gUDhe yuktataro bhavet / gatapratyAgate caiva sa hi kaSTataro ripuH // 186 Page #210 -------------------------------------------------------------------------- ________________ 'dhyAyaH] raajyshaasndhrmvrnnnm| 127 daNDavyUhena tanmArga yAyAttu zakaTena vaa| varAhamakarAbhyAM vA sUcyA vA garuDena vA // 187 yatazca bhayamAzaGkattato vistArayedvalam / padmana caiva vyUhena nivezeta sadA svayam // 188 senApatibalAdhyakSo sarvadikSu nivezayet / yatazca bhayamAzaGkAcI tAM kalpayeddizam / / 186 gulmAMzca sthApayedAptAnkRtasaMjJAnsamantataH / sthAne yuddha ca kushlaanbhiiruunvikaarinnH||160 saMhatAnyodhayedalpAnkAmaM vistArayedvahUn / sUcyA vatraNa caivaitAnJyUhena vyUhya yodhayet // 161 syandanAzvaiH same yuddhaya danUpe nau dvipaistathA / vRkSagulmAvRte cApairasicarmAyudhaiH sthale // 112 kaurukSetrAMzca matsyAMzca pazcAlAJchUrasenajAn / dIrghAlla~cUMzcaiva narAnapAnIkeSu yojayet // 163 praharSayedvalaM vyUhya tAMzca samyakparIkSayet / ceSTAzcaiva vijAnIyAdarInyodhayatAmapi / uparudhyArimAsIta rASTra cAsyopapIDayet / dUSayecAsya satataM yavasAnodakendhanam // 165 bhindyAccaiva taDAgAni prAkAraparikhAstathA / samavaskandayeccainaM rAtrau vitrAsayettathA // 166 upajapyAnupajapedbudhyetaiba ca taskRtam / yukte ca deve yudhyeta jayaprepsurapetabhIH // 167 Page #211 -------------------------------------------------------------------------- ________________ 128 mnusmRtiH| .... [saptamo sAmnA dAnena bhedena samastairathavA pRthak / kjeituM prayatetAriM na yuddha na kadAcana / / 168 anityo vijayo yasmAddazyate yudhymaanyoH| parAjayaztra saMgrAme tasmAddhaM vivarjayet // 166 trayANAmapyupAyAnAM pUrvoktAnAmasambhave / tathA yudhyeta saMpanno vijayeta ripUnyathA // 200 jitvAsampUjayeddavAnbrAhmaNAMzcaiva dhArmikAn / pradadyAparihArArtha khyApayedabhayAni ca // 201 sarveSAM tu viditvaiSAM samAsena cikIrSitam / sthApayettatra tadvaMzyaM kuryAca samayakriyAm // 212 pramANAni ca kurvota teSAM dhAnyathoditAn / ratnazca pUjayedenaM pradhAnapuruSaiH saha // 203 AdAnamapriyakaraM dAnaM ca priykaarkm| abhIpsitAnAmarthAnAM kAlayuktaM prazasyate // 204 sarva karmedamAyattaM vidhAne daivamAmuSe / ... tayordaivamacintyaM tu mAnuSe vidyate kriyA // 205 saha vA'pi vrajedya ktaH sandhi kRtvA prayatnataH / mitraM hiraNyaM bhUmi vA sampazyaMtrividhaM phalaMm / / 206 pANigrAhaM ca saMprekSya tathA''krandaM ca mnnddle| mitrAdathApyamitrAdvA yAtrAphalamavApnuyAt // 207 hiraNyabhUmisaMprAptyA pArthivo 'ma tthaidhte| .. yathA mitraM dhruvaM labdhvA kRzamapyAyatikSamam // 208 Page #212 -------------------------------------------------------------------------- ________________ 126 'dhyAyaH] rAjyazAsanadharmavarNanam / dharmajJaM ca kRtajJaM ca tuSTaprakRtimeva ca / anuraktaM sthirArambhaM laghumitraM prazasyate // 206 prAjhaM kulInaM zUraM ca dakSaM dAtArameva ca / kRtajJa dhRtimantaM ca kaSTamAhurariM budhAH // 210 AryatA puruSajJAnaM zauyaM krunnveditaa| sthaulalakSyaM ca satatamudAsInaguNodayaH // 211 / kSemyAM sasyapradAM nityaM pshuvRddhikriimpi| parityajennRpo bhUmimAtmArthamavicArayan // 212 ApadarthaM dhanaM rakSedArAnakSeddhanairapi / AtmanaM satataM rakSeddArairapi dhanairapi // 213 saha sarvAH samutpannAH prasamIkSyApado bhRshm| saMyuktAMzca viyuktAMzca sarvopAyAnsRjedbudhaH // 214 upetAramupeyaM ca sarvopAyAMzca kRtsnshH| etattrayaM samAzritya prayatetArthasiddhaye / 215 evaM sarvamidaM rAjA saha saMmantrya mantribhiH / vyAyamyAplutya madhyAhna bhoktumantaHpuraM vizet // 216 tatrAtmabhUtaiH kAlaurahAryaH paricArakaiH / suparIkSitamannAdyamadyAnmaurbiSApahaiH // 217 viSana(rudauragadaizcAsya sarvavyANi (zodhayet yojayet / viSaghnAni ca ratnAni niyato dhArayetsadA // 218 parIkSitAH striyazcainaM vyajanodakadhUpanaiH / veSAbharaNasaMzuddhAH spRzeyuH susamAhitAH // 216 Page #213 -------------------------------------------------------------------------- ________________ . mnusmRtiH| [saptamo evaM prayatnaM kurvIta yaanshyyaasnaashne| . snAne prasAdhane caiva sarvAlaGkArakeSu ca // 220 bhuktavAnviharezcaiva strIbhirantaHpure sh| vihRtya tu yathAkAlaM punaH kAryANi cintayet // 221 alaGka tazca saMpazyedAyudhIyaM punrjnm| vAhanAni ca sarvANi zastrANyAbharaNAni ca // 222 sandhyAM copAsya zRNuyAdantarvezmani zastrabhRt / rahasyAkhyAyinAM caiva praNidhInAM ca ceSTitam / / 223 gatvA kakSAntaraM tvanyatsamanujJApya taM janam / pravizedbhojanArthaM ca strIvRto'ntaHpuraM punaH // 224 tatra bhuktvA punaH kiMcittUryaghoSaiH prhrssitH| saMvizettu yathAkAlamuttiSThecca gataklamaH // 225 etadvidhAnamAtiSThedarogaH pRthiviiptiH| asvasthaH sarvametattu bhRtyeSu viniyojayet // 226 iti mAnave dharmazAstre bhRguproktAyAM manusmRtyAM rAjyazAsanadharmavarNananAma saptamo'dhyAyaH // 7 Page #214 -------------------------------------------------------------------------- ________________ 'dhyAyaH raajdhrmdnnddvidhaanvrnnnm| aSTano'dhyAyaH raajdhrmdnnddvidhaanvrnnnm| ... vyavahArAndidRkSustu brAhmaNaiH saha paarthivH| mantrImantribhizcaiva vinItaH pravizatsabhAm // 1 tatrAsInaH sthito vA'pi pANimudyamya dakSiNam / vinItaveSAbharaNaH pazyetkAryANi kAryiNAm // 2 pratyahaM dezadRSTaizca zAstradRSTaizca hetubhiH / . aSTAdazasu mArgeSu nibaddhAni pRthaka pRthak // 3 teSAmAdyamRNAdAnaM nikssepo'svaamivikryH| sambhUya ca samutthAnaM dattasyAnapakarma ca // 4 vetanasyaiva cAdAnaM saMvidazca vytikrmH| krayavikrayAnuzayo vivAdaH svAmipAlayoH // 5. sImAvivAdadharmazca pAruSye dnnddvaacike| steyaM ca sAhasaM caiva strIsaMgrahaNameva ca // 6 strIpuMdharmo vibhAgazca ghatamAhvaya eva c| padAnyaSTAdazaitAni byavahArasthitAviha // 7 eSu sthAneSu bhUyiSThaM vivAdaM caratAM nRNAm / dharma zAzvatamAzritya kuryAtkAryavinirNayam // 8 Page #215 -------------------------------------------------------------------------- ________________ 132 manusmRtiH / [ aSTamo yadA svayaM na kuryAttu nRpatiH kAryadarzanam / tadA niyujyAdvidvAMsaM brAhmaNaM kAryadarzane // so'sya kAryANi saMpazyetsabhyaireva tribhirvRtaH / sabhAmeva pravizyAmayAmAsInaH sthita eva bA / / 10 yasmindeze niSIdanti viprA vedavidastrayaH / rAjJazcAdhikRto vidvAnbrahmaNattAM sabhAM viduH // 11 dharmo viddhasvadharmeNa sabhAM yatropatiSThate / zalyaM cAsya na kRntanti viddhAstatra sabhAsadaH // 12 sabhAM vA na praveSTavyA vaktavyaM vA samaJjasam / abruvanvibruvanvA'pi naro bhavati kilviSI // 13 yatra dharmo hyadharmeNa satyaM yatrAnRtena ca / hanyate prekSamANAnAM hatAstatra sabhAsadaH // 14 dharma eva hato hanti dharmo rakSati rakSitaH / tasmAddharmo na hantavyo mA no dharmo hato'badhIt // 15 vRSo hi bhagavAndharmastasya yaH kurute hyalam / vRSalaM taM vidurdevastasmAddhamaM na lopayet // 16 eka eva suhRddharmo nidhane'pyanuyAti yaH / zarIreNa samaM nAzaM sarvamanyaddhi gacchati // 17 pAdodharmasya kartAraM pAdaH sAkSiNamRcchati / pAdaH sabhAsadaH sarvAnpAdo rAjAnamRcchati // 18 rAjA bhavatyanenAstu mucyante ca sabhAsadaH / eno gacchati kartAraM nindArho yatra nindyate // 16 # Page #216 -------------------------------------------------------------------------- ________________ 'dhyAyaH] raajdhrmdnnddvidhaanvrnnnm| '133 jAtimAtropajIvI vA kAmaM syAdvAhmaNabruvaH / dharmapravaktA nRpatena tu zUdraH kathaMcana // 20 yasya zUdrastu kurute rAjJo dharmavivecanam / taya sIdati tadrASTra paGke gauriva pazyataH // 21 yadrASTra zUdrabhUyiSThaM nAstikAkrAntamadvijam / vinazyatyAzu tatkRtsnaM durbhikSavyAdhipIDitam / / 22 dharmAsanamadhiSThAya saMvItAGgaH samAhitaH / praNamya lokapAlebhyaH kAryadarzanamArabhet // 23 arthAnarthAvubhau buddhvA dharmAdharmI ca kevalau / varNakrameNa sarvANi pazyetkAryANi kAryiNAm // 24 vAya vibhAvayelliGgarbhAvamantargataM nRNAm / svaravarNeGgitAkAraizcakSuSA ceSTitena ca // 25 AkArairiGgitargatyA ceTayAM bhASitena ca / netravaktravikAraizca gRhyate'ntargataM manaH // 26 bAladAyAdikaM rikyaM tAvadAjAnupAlayet / yAvatsa syAtsamAvRtto yAbadvA'tItazaizavaH // 27 vazA'putrAsu caivaM syAdrakSaNaM niSkulAsu ca / pativratAsu ca strISu vidhavAsvAturAsu ca // 28 jIvantInAM tu tAsAM ye taddhareyuH svabAndhavAH / tAJchiSyAcauradaNDena dhArmikaH pRthivIpatiH // 26 praNaTasvAmikaM rikthaM rAjA tryabdaM nidhApayet / akivyabdAddharetsvAmI pareNa nRpatiharet // 30 Page #217 -------------------------------------------------------------------------- ________________ . TaNDamahati // 32 ..... 134 . mnusmRtiH| [aSTamo mamedamiti yo bruyAtso'nuyojyo ythaavidhi| . saMvAdya rUpasaMkhyAdInsvAmI tadravyamarhati // 31 avedayAno naSTasya dezaM kAlaM ca tattvataH / vaNaM rUpaM pramANaM ca tatsamaM daNDamarhati // 32 AdadItAtha SaDbhAgaM prnnssttaadhigtaannRpH| dazamaM dvAdazaM vA'pi satAM dharmamanusmaran // 33. pranaSTAdhigataM dravyaM tiSThedya ktairadhiSThitam / .. yAMstatra caurAngRhNIyAttAtrAjebhena ghAtayet // 34 mamAyamiti yo brUyAnnidhiM satyena mAnavaH / tasyAdadIta SaDbhAgaM rAjA dvAdazameva vA // 35 anRtaM tu vadandaNDyaH svavittasyAMzamaSTamam / tasyaiva vA nidhAnasya saMkhyAyAlpIyasI kalAm // 36 vidvAMstu brAhmaNo dRSTvA pUrvopanihitaM nidhim / azeSato'pyAdadIta sarvasyAdhipatirhi saH // 37 yaM tu pazyennidhiM rAjA purANaM nihitaM kSitau / tasmAdvijebhyo dattvA'rdhamadha koze pravezayet // 38 nidhInAM tu purANAnAM dhAtUnAmeva ca kSitau / ardhabhArakSaNAdrAjA bhUmeradhipatihi saH // 36 dAtavyaM sarvavarNebhyo rAjJA caurairha taM dhanam / rAjA tadupayuJjAnazcaurasyApnoti kilviSam // 40 jAtijAnapradAndharmAnchaNIdhamAzca dharmavit / samIkSya kuladharmazca svadharma pratipAdayet / / 41 Page #218 -------------------------------------------------------------------------- ________________ 'dhyAyaH] raajdhrmdnnddvidhaanvrnnnm| svAni karmANi kurvANA dUre santo'pi mAnavAH / priyA bhavanti lokasya sve sve karmaNyavasthitAH // 42 notpAdayetsvayaM kAyaM rAjA nApyasya puruSaH / na ca prApitamanyena grasetArtha kathaMcana // 43 yathA nayatyasRkpAtaima gasya mRgayuH padam / nayettathA'numAnena dharmasya nRpatiH padam // 44 satyamayaM ca saMpazyedAtmAnamatha sAkSiNam / dezaM rUpaM ca kAlaM ca vyavahAravidhau sthitaH / / 45 sadbhirAcaritaM yatsyAddhArmikazca dvijAtibhiH / .. taddezakulajAtInAmaviruddha prakalpayet // 46 adhamarNArthasidhyarthamuttamarNena coditaH / dApayeddhanikasyArthamadhamAdvibhAvitam // 40 yayarupAyairathaM svaM praapnuyaaduttmnnikH| taistairupAyaiH saMgRhya dApayedadhamaNikam // 48 dharmeNa vyavahAreNa chalenAcaritena ca / prayuktaM sAdhayedathaM paJcamena ghalena ca // 46 yaH svayaM sAdhayedarthamuttamo'dhamarNikAt / na sa rAjJA'bhiyoktavyaH svakaM saMsAdhayandhanam // 50 arthe'pavyayamAnaM tu kAraNena vibhAvitam / dApayeddhanikasthArtha daNDalezaM ca zaktitaH // 51 apahnave'dhamarNasya dehItyuktasya saMsadi / abhiyoktA dizezaM kAraNaM vA'nyadudizet // 52 Page #219 -------------------------------------------------------------------------- ________________ mnusmRtiH| . [aSTamo adezaM yazca dizati nirdizyApahna te ca yH| . yazcAdharottarAnAnvigItAnnAvabudhyate // 53 apadizyApadezaM ca punaryastvapadhAvati / samyakpraNihitaM cArtha pRSTaH sannAbhinandati // 54 asaMbhASye sAkSibhizca deze saMbhASate mithaH / nirucyamAnaM praznaM ca necchedyazcApi niSpatet // 55 brUhItyuktazca na brUyAduktaM ca na vibhAvayet / na ca pUrvAparaM vidyAttasmAdarthAtsa hIyate // 56 sAkSiNaH (jJAtAraH) santi metyuktvA dizetyukto dizenna yaH / dharmasthaH kAraNairetaiInaM tamiti nirdizet / / 57 abhiyoktA na ceDhyAdvandhyo daNDyazca dharmataH / na cetripakSAtprabrUyAddharma prati parAjitaH / / 58 yo yAvanihavItArthaM mithyA yAvati vA vadet / tau nRpeNa dharmajJau dApyau tadviguNaM damam // 56 pRSTo'pavyayamAnastu kRtAvastho dhanaiSiNA / tryavaraiH sAkSibhirbhAvyo nRpabrAhmaNasannidhau // 60 yAdRzA dhanibhiH kAryA vyavahAreSu sAkSiNaH / tAdRzAnsampravakSyAmi yathA vAcyamRtaM ca taiH // 61 gRhiNaH putriNo maulAH kSatraviTzUdrayonayaH / aryuktAH sAkSyamarhanti na ye kecidanApadi // 62 AptAH sarveSu varNeSu kAryAH kAryeSu sAkSiNaH / sarvadharmavido'lubdhA viparItAMstu varjayet // 63 Page #220 -------------------------------------------------------------------------- ________________ 'dhyAyaH] rAjadharmadaNDavidhAnavarNanam / nArthasambandhino nAptA na sahAyA na vairinnH| na dRSTadoSAH kartavyA na vyAdhyArtA na dUSitAH // 64 na sAkSI nRpatiH kAryoM na kaarukkushiilvau| na zrotriyo na liGgastho na saGgabhyo vinirgataH // 65 nAdhyadhIno na vaktavyo na dasyuna vikarmakRt / na vRddho na zizunaiko nAnyo na vikalendriyaH // 66 nA" na matto nonmatto na kssuttRssnnoppiidditH| na zramA" na kaamaato na kruddho nApi taskaraH // 67 strINAM sAzyaM striyaH kuryudvijAnAM sahazA dvijaaH| zUdrAzca santaH zUdrANAmantyAnAmantyayonayaH // 68 anubhAvI tu yaH kazcitkuryAtsAkSyaM vivAdinAm / antarvezmanyaraNye vA zarIrasyApi cAtyaye // 66 striyA'pyasambhave kArya bAlena sthavireNa vA / ziSyeNa bandhunA vA'pi dAsena bhRtakena vA // 70 bAlavRddhAturANAM ca sAkSyeSu vadatAM mRSA / jAnIyAdasthirAM vAcamusiktamanasAM tathA / / 71 sAhaseSu ca sarveSu steyasaMgrahaNeSu c| bAgdaNDayozca pAruSye na parIkSeta sAkSiNaH // 72 bahutvaM parigRhNIyAtsAkSidvaidhe narAdhipaH / sameSu tu guNotkRSTAnguNidvadhe dvijottamAn / / 73 samakSadarzanAtsAkSyaM zravaNAccaiva sidhyati / tatra satyaM bruvansAkSI dharmArthAbhyAM na hIyate // 74 Page #221 -------------------------------------------------------------------------- ________________ 138 mnusmRtiH| [aSTamoM sAkSI dRSTazrutAdanyadvibruvannAryasaMsadi / avAnarakamabhyeti pretya svargAzca hIyate / / 75 yatrAnibaddho'pIkSeta zRNuyAdvA'pi kiMcana / pRSTastatrApi tadvyAdyathAdRSTaM yathAzrutam // 76 eko lubdhastvasAkSI syAhvayaH zucyo'pi na striyaH / strIbuddharasthiratvAttu doSaizvAnye'pi ye vRtAH / / 77 svabhAvenaiva yatrUyustadgrAhyaM vyAvahArikam / ato yadanyadvibrU yudharmArtha tadapArthakam / / 78 sabhAntaH sAkSigaH prAptAnarthipratyarthisannidhau / prAvivAko'nuyuJjIta vidhinA'nena sAnvayan / / 76 yadvayoranayorvettha kArye'smiJceSTitaM mithaH / tadbhUta sarva satyena yuSmAkaM hyatra sAkSitA // 80 satyaM sAkSye bruvansAkSI lokAnApnotya(puSkalAn )ninditAn / iha cAnuttamAM kIrti vAgeSA brahmapUjitA / / 81 sAkSye'nRtaM vadanpAzairbadhyate vAruNaibhRzam / vivazaH zatamAjAtIstasmAtsAkSyaM vadehatam / / 82 satyena pUyate sAkSI dharmaH satyena varddhate / tasmAtsatyaM hi vaktavyaM sarvavarNeSu sAkSibhiH // 83 Atmaiva hyAtmanaH sAkSI gatirAtmA tathA''tmanaH / mA'vamaMsthAH svamAtmAnaM nRNAM sAkSi gamuttamam // 84 manyante vai pApakRto na kazcitpazyatIti naH / tAMstu devAH prapazyanti svasyaivAntarapUruSaH / / 85 Page #222 -------------------------------------------------------------------------- ________________ 'dhyAyaH] rAjadharmadaNDavidhAne-sAkSIvarNanam / 136 dyaurbhUmirApo hRdayaM candrArkAniyamAnilAH / rAtriH sandhye ca dharmazca vRttajJAH sarvadehinAm / / 86 devabrAhmaNasAnnidhye sAkSyaM pRcchedRtaM dvijAn / udaGmukhAnprAGmukhAnvA pUrvAhna vai zuciH zucIna // 87 brUhIti brAhmaNaM pRcchetsatyaM brUhIti pArthivam / govojkaaNcnevshyN zUdra sarvaistu pAtakaiH / / 88 brahmaghno ye smRtA lokA ye ca strIbAlaghAtinaH / mitradruhaH kRtaghnasya te te syurbuvato mRSA / / 86 janmaprabhRti yatkiMcitpuNyaM bhadra tvayA kRtam / tatte sarva zuno gacchedyadi brUyAstvamanyathA // 60 eko'hamasmItyAtmAnaM yastvaM kalyANa manyase / nityaM sthitaste hRdyaSa puNyapApekSitA muniH / / 11 yamo vaivasvato devo yastavaiSa hRdi sthitaH / tena cedavivAdaste mA gaGgAM mA kurUn gamaH // 62 nagno muNDaH kapAlI ca bhikSArthI kssutpipaasitH| andhaH zatrukulaM gacchedyaH sAkSyamanRtaM vadeta // 63 avAkzirAstamasyandhe kilviSI narakaM vrajet / yaH praznaM vitathaM brUyAtpRSTaH sandharmanizcaye // 64 andho matsyAnivAznAti sa naraH kaNTakaiH saha / yo bhASate'rthavaikalyamapratyakSa sabhAM gataH // 65 yasya vidvAnhi vadataH kSetrajJo nAtizaGkate / tasminna devAH zreyAMsaM loke'nyaM puruSaM viduH / / 66 Page #223 -------------------------------------------------------------------------- ________________ 140 mnusmRtiH| [aSTamo yAvato bAndhavAnyasminhanti sAkSye'nRtaM vadan / tAvataH saGghayayA tasmin zRNu saumyAnupUrvazaH / / 67 paMca pazvanRte hanti daza hanti gvaanRte| zatamazvAnRte hanti sahasraM puruSAnRte / / 68 hanti jAtAnajAtAMzca hiraNyArthe'nRtaM vadan / sarva bhUmyanRte hanti mAsma bhUmyanRtaM vadIH // 66 apsu bhUmivadityAhuH strINAM bhoge ca maithune / abjeSu caiva ratneSu sarveSvazmamayeSu ca // 100 etAndoSAnavekSya tvaM sarvAnanRtabhASaNe / yathAzrutaM yathAdRSTaM sarvamevAJjasA vada // 101 gorakSakAnvANijikAMstathA kArukuzIlavAn / praiSyAnvAdhuSikAMzcaiva viprAn zUdravadAcaret // 102 tadvadandharmato'rtheSu jAnanapyanyathA nrH| na svargAccyavate lokAdevIM vAcaM vadanti tAm // 103 zUdrabiTkSatraviprANAM ytrtoktau bhavedvadhaH / tatra vaktavyamanRtaM taddhi satyAdviziSyate // 104 vAgdaivatyaizca carubhiryajeraMste sarasvatIm / anRtasyainasastasya kurvANA niSkRti parAm // 105 kuSmANDarvA'pi juhuyAghRtamagnau yathAvidhi / udityUcA vA vAruNyA tRcenAbdaivatena vA // 106 tripakSAdabruvansAkSyamRNAdiSu naro'gadaH / taddaNaM prApnuyAtsarva dazabaMdhaM ca sarvataH / / 107 Page #224 -------------------------------------------------------------------------- ________________ jyAyaH] rAjadharmadaNDavidhAne saakssiivrnnnm| 141 yasya dRzyeta saptAhAduktavAkyasya saakssinnH| rogo'gnirjAtimaraNamRNaM dApyo damaM ca saH / / 108 asAkSikeSu tvartheSu mitho vivadamAnayoH / na vindastattvataH satyaM zapathenApi lambhayet // 106 maharSibhizca devaizca kAryArtha zapathAH kRtAH / vaziSThazcApi zapathaM zepe paijavane nRpe // 110 na vRthA zapathaM kuryAtsvalpe'pyarthe naro budhaH / vRthA hi zapathaM kurvanpretya ceha ca nazyati // 111 kAminISu vivAheSu gavAM bhakSye tathendhane / brAhmaNAbhyupapattau ca zapathe nAsti pAtakam // 112 satyena zApayedvipraM kSatriyaM vAhanAyudhaiH / gobIjakAMcanairvaizyaM zUdra sarvaistu pAtakaiH // 113 agniM vA''hArayedenamapsu cainaM nimajjayet / putradArasya vA'pyanaM zirAMsi sparzayetpRthak // 114 yamiddho na dahatyagnirApo nonmajayanti ca / na cArtimRcchati kSipraM sa jJeyaH zapathe zuciH // 115 vatsasya hyabhizastasya purA bhrAtA yavIyasA / nAgnidAha romApi satyena jagataH spRzaH // 116 yasminyasminvivAde tu kauTasAkSyaM kRtaM bhavet / tattatkAryaM nivarteta kRtaM cApyakRtaM bhavet / / 117 lobhAnmohAdbhayAnmaitrAtkAmAtnodhAttathaiva ca / ajJAnAdvAlabhAvAcca sAkSyaM vitathamucyate // 118 Page #225 -------------------------------------------------------------------------- ________________ 142 mnusmRtiH| [aSTamo eSAmanyatame sthAne yaH sAkSyamanRtaM vdet| . . tasya daNDavizeSAMstu pravakSyAmyanupUrvazaH / / 116 lobhAtsahasra daNDyastu mohAtpUrva tu sAhasam / bhayAvau madhyamau daNDyau maitrAtpUrva caturguNam // 120 kAmAdazaguNaM pUrva krodhAttu triguNaM prm| ajJAnAve zate pUrNe bAlizyAcchatameva tu / / 121 etAnAhuH kauTasAkSye proktaandnnddaanmniissibhiH|| dharmasyAvyabhicArArthamadharmaniyamAya ca // 122 kauTasAkSyaM tu kurvANAMstrInvarNAndhArmiko nRpaH / pravAsayeddaNDayitvA brAhmaNaM tu vivAsayet // 123 / daza sthAnAni daNDasya manuH svAyambhuvobravIt / triSu varNeSu yAni syurakSato brAhmaNo vrajet // 124 upasthamudaraM jihvA hastau pAdau ca pNcmm| cakSurnAsA ca karNau ca dhanaM dehastathaiva ca // 125 anubandhaM parijJAya dezakAlau ca ttvtH| sArAparAdhau cAlokya daNDaM daNDyaSu pAtayet / / 126 adharmadaNDanaM loke yazoghnaM kIrttinAzanam / asvagyaM ca paratrApi tasmAttatparivarjayet // 127 adaNDyAndaNDayanAjA daNDyAMzcaivApyadaNDayan / . ayazo mahadApnoti narakaM caiva gacchati // 128 / vAgdaNDaM prathamaM kuryAddhigdaNDaM tdnntrm| tRtIyaM dhanadaNDaM tu badhadaNDamata.param // 126 Page #226 -------------------------------------------------------------------------- ________________ dhyAyaH] dravyaparimANanirUpaNavarNanam / 143 badhenApi yadA svetAnnigrahItuM na zaknuyAt / tadeSu sarvamapyetatprayuJjIta catuSTayam / / 130 lokasaMvyavahArArthaM yAH saMjJAH prathitA bhuvi / tAmrarUpyasuvarNAnAM tAH pravakSyAmazeSataH // 131 jAlAntaragate bhAnau yatsUkSmaM dRzyate rjH| * prathamaM tatpramANAnAM trasareNuM pracakSate // 132 trasareNavo'STau vijJeyA likA parimANataH / tA rAjasarSapastisraste trayo gaurasarSapaH / / 133 sarSapAH SaT yavo madhyastriyavaM tvekkRssnnlm| paJcakRSNaliko mASaste suvarNastu SoDaza / / 134 palaM suvarNAzcatvAraH palAni dharaNaM daza / dve kRSNale samadhate vijJeyo raupyamASakaH // 135 te SoDaza syAddharaNaM purANazcaiva rAjataH / kArSApaNastu vijJa yastAnikaH kArSikaH paNaH // 136 dharaNAni daza jJayaH zatamAnastu rAjataH / catuHsauvarNiko niSko vijJa yastu pramANataH // 137 paNAnAM dve zate sArdhe prathamaH sAhasaH smRtH| madhyamaH paMca vijJa yaH sahasra veva cottamaH 138 RNe deye pratijJAte paJcakaM zatamarhati / ' apahnave tadviguNaM tanmanoranuzAsanam // 136 vasiSThavihitAM vRddhi sRjedvittavivardhinIm / azItibhAgaM gRhNIyAnmAsAdvAISikaH zate // 140 Page #227 -------------------------------------------------------------------------- ________________ 144 mnusmRtiH| [aSTamo dvikaM zataM vA gRhNIyAtsatAM dharmamanusmaran / dvikaM zataM hi gRhNAno na bhavatyardhakilviSI // 141 dvikaM trikaM catuSkaM ca paJcakaM ca zataM samam / mAsasya vRddhiM gRhNIyAdvarNAnAmanupUrvazaH / / 142 / na svevAdhau sopakAre kausIdI vRddhimApnuyAt / na cAdheH kAlasaMrodhAnnisargo'sti na vikryH||143 na bhoktavyo balAdAdhi jAno vRddhimutsRjet / mUlyena toSayecainamAdhisteno'nyathA bhavet // 144" Adhizvopanidhizcobhau na kAlAtyayamahataH / avahAryo bhavetAM tau dIrghakAlamavasthitau // 145 saMprItyA bhujyamAnAni na nazyanti kadAcana / ' dhenuruSTro bahanazvoyazca damyaH prayujyate // 146 yatkiciddazavarSANi sannidhau prekSate dhnii| bhujyamAnaM paraistUSNIM na sa tallavdhumarhati // 147 ajaDazcedapogaNDo viSaye cAsya bhujyate / bhagna tadvayavahAreNa bhoktA tadrvyamarhati // 148 AdhiH sImA bAladhanaM nikSepopanidhiH striyH| rAjasvaM zrotriyasvaM ca na bhogena praNazyati // 146 yaH svAminA'nanujJAtamAdhiM bhuGkte'vicakSaNaH / tenAvRddhirmoktavyA taraya bhogasya niSkRtiH // 150 kusIdavRddhidvaiguNyaM nAtyeti sakRdAhRtA / dhAnye sade lave vAhye nAtikrAmati pazcatAm // 151 Page #228 -------------------------------------------------------------------------- ________________ anyAyaH] raajdhrminnddvidhaanvrnnnm| kRtAnusArAdadhikA vyatiriktA na siddhayati / kusIdapathamAhustaM paJcakaM zatamarhati // 152 . nAtisAMvatsarI vRddhiM na cAdRSTI viniharet / cakravRddhiH kAlavRddhiH kAritA kAyikA ca yA // 153 bhRNaM dAtumazakto yaH kartumicchetyunaH kriyAm / sa dattvA nirjitAM vRddhi karaMNaM parivartayet // 154 adarzayitvA tava hiraNyaM parivartayet / yAvato sambhavedvaddhistAvatI dAtumarhati // 155 . cakravRddhiM samArUDho deshkaalvyvsthitH| atikrAmandezakAlau na tatphalamavApnuyAt // 156 samudrayAnakuzalA dezakAlArthadarzinaH / sthApayanti tu yAM vRddhiM sA tatrAdhigamaM prati // 157 yo yasya pratibhUstiSTheharzanAyeha mAnavaH / adarzayansa taM tasya prayacche (yatena) svadhanAdRNama // 158 prAtibhAvyaM vRthAdAnamAkSikaM saurikaM ca yat / daNDazulkAvazeSaM ca na putro dAtumaIti // 156 darzanaprAtibhAvye tu vidhiH syApUrvacoditaH / dAnapratibhuvi prete dAyAdAnapi dApayet // 160 adAtari punItA vijJAtaprakRtAvRNam / pazcAtpratibhuvi prate parIpsekena hetunA // 161 nirAdiSTadhanazvettu pratibhUH syaadlNdhnH| svadhanAdeva taddadyAnirAdiSTa iti sthitiH // 162 Page #229 -------------------------------------------------------------------------- ________________ ... mnusmRtiH| [aSTamo matsonmattAAdhyadhIna lena sthavireNA vaa| asaMbaddhakRtazcaiva vyavahAro na siddhayati // 163 satyA na bhASA bhavati yadyapi syaatprtisstthitaa| bahizcedbhASyate dharmAniyatAdvathAvahArikAt // 164 yogAdhamanavikrItaM yogdaanprtigrhm| patra vA'pyupadhiM pazyettatsavaM vinivartayet // 165 grahItA yadi naSTaH syAtkuTumbArthe kRto vyyH| dAtavyaM bAndhavaistattyAtpravibhaktairapi svataH // 166 kuTumbArthe'dhyadhIno'pi vyavahAraM yamAcaret / svadeze vA videze vA taM jyAyAnna vicAlayet // 167 balAdattaM balAdbhuktaM balAdyaJcApi lekhitama / sarvAnbalakRtAnarthAnakRtAnmanurabravIt // 168 trayaH parArthe klizyanti sAkSiNaH pratibhUH kulam / catvArastUpacIyante vizra Anyo vaNiknRpaH // 166 anAdeyaM nAdadIta parikSINo'pi pArthivaH / na cAdeyaM samRddho'pi sUkSmamapyarthamutsRjet // 170 anAdeyasya cAdAnAdAdeyasya ca varjanAt / daurbalyaM khyApyate rAjJaH sa pretyeha ca nazyati // 171 svAdAnAdvarNasaMsargAtvabalAnAM ca rakSaNAt / .. balaM saJjAyate rAjJaH sa pretyeha ca vardhate // 172 tasmAdyama iva svAmI svayaM hitvA priyApriye / vartata yAmyayA vRttyA jitakodho jitendriyaH 173 Page #230 -------------------------------------------------------------------------- ________________ 140 puNyAyaH] rAjadharmadaNDavidhAnavarNanam / yastvadharmeNa kAryANi mohAkuryAnarAdhipaH / acirAttaM durAtmAnaM vaze kurvanti zatravaH // 174 kAmakrodhau tu saMyamya yo'rthAndharmaNa pazyati / prajAstamanuvartanne samudramiva sindhavaH // 175 yaH sAdhayantaM chandena vedayeddhanikaM mRpe / sa rAjJA taJcaturbhAgaM dApyastasya ca saddhanam // 176 karmaNApi samaM kuryaadvnikaayaadhmnnikH| samo'vakRSTajAtistu dadyAcchayAstu sacchanaiH // 177 anena vidhinA rAjA mithovivadatAM nRNAm / sAkSipratyayasiddhAni kAryANi samatAM nayet / / 178 kulaje vRttasampanne dharmajJe satyavAdini / mahApakSe dhaninyAyeM nikSepaM nikSipedbudhaH // 176 yo yathA nikSipeddhaste yamarthaM yasya mAnavaH / sa tathaiva grahItavyo yathA dAyastathA grahaH // 180 yo nikSepaM yAcyamAno nikSepturna prycchti|| sa yAcyaH prAvivAkena tanikSepturasannidhau // 181 sAkSyabhAve prnnidhibhirvyorupsmnvitH|| apadezaizca saMnyasya hiraNyaM tasya tasvataH // 182 sa yadi pratipadyate yathAnyasta yathAkRtam / na tatra vidyate kiMcidyatparairabhiyujyate // 183 teSAM na dadyAdyadi tu taddhiraNyaM yathAvidhi / ubhau nigRhya dAnyaH syAditi dharmasya dhAraNA // 184 Page #231 -------------------------------------------------------------------------- ________________ 148 [aSTamo - mnusmRtiH| nikSepopanidhI nitya na deyau prtynntre| . nazyato vinipAte tAvanipAte tvanAzinau // 185 svayameva tu yo dadyAnmRtasya pratyanantare / na sa rAjJA niyoktavyo. na nikSeptuzca bandhubhiH // 186 acchalenaiva cAnvicchettamartha prItipUrvakam / vicArya tasya vA vRttaM sAmnaiva parisAdhayet // 187 nikSepeSveSu sarveSu vidhiH syAtvarisAdhane / samudre nApnuyAtkicidyadi tasmAnna saMharet // 188 caurahataM jalenoDhamagninA dagdhame vaa| ... na dadyAdyadi tasmAtta na saMharati kiMcana // 186 nikSepasyApahartAramanikSeptArameva c| sarvaipAyairanvicchecchapathaizcaiva vaidikaiH // 160 yonikSepaM nArpayati yazvAnikSipya yAcate / tAvubhau cauravacchAsyau dApyau vA tatsamaM damam // 161 nikSepasyApahartAraM tatsamaM. dApayeimam / " tathopanidhihartAramavizeSeNa pArthivaH // 162 upadhAbhizca yaH kazcitparadravyaM harennaraH / sasahAyaH sa hantavyaH prakAzaM vividharvadhaiH // 163 nikSepo yaH kRto yena yAvAMzca kulasannidhau / tAvAneva sa vizeyo vibruvandaNDamarhati // 164 mitho dAyaH kRto yena gRhIto mitha eva vaa| .. mitha eva pradAtavyo yathA dAyastathA grahaH // 165 Page #232 -------------------------------------------------------------------------- ________________ 'dhyAyaH] rAjadharmadagDavidhAne sAkSIvarNanam 146 nikSiptasya dhanasyaivaM prItyopanihitasya ca / rAjA viniyaM kuryAdakSiNvanyAsadhAriNam // 166 vikrogote parasya svaM yo'svAmI svAmyasammataH / na taM nayeta sAkSyaM tu stenamastenamAninam // 167 avahAryo bhavezvaiva sAnvayaH SaTzataM damam / . niranvayo'napasaraH prAptaH syAcaura kilviSam / / 168 asvAminA kRto yastu dAyo vikraya eva vA / akRtaH sa tu vijJeyo vyavahAre yathA sthitiH // 166 sambhogo dRzyate yatra na dRzyetAgamaH kacit / AgamaH kAraNaM tatra na sambhoga iti sthitiH / / 200 vikrayAdyo dhanaM kiMcidgRhNIyAtkulasannidhau / krayeNa sa vizuddha hi nyAyato labhate dhanam // 201 atha mUlamanAhArya prkaashkryshodhitH| adaNjyo mucyate rAjJA nASTiko labhate dhanam / / 202 nAnyadanyena saMsRSTarUpaM vikrayamarhati / na cAsAraM na ca nyUnaM na dUreNa tirohitam / / 203 anyAM ceharzayitvA-yA voDhuH kanyA pradIyate / ubhe ta ekazulkena vahedityanabInmanuH / / 204 nonmattAyA na kuSThinyA na ca yA spaSTamaithunA / pUrva doSAnabhikhyApya pradAtA daNDamahati / / 205 Rtvigyadi vRto yajJe svakarma parihApayet / tasya karmAnurUpeNa deyoM'zaH saha kartRbhiH / / 206 Page #233 -------------------------------------------------------------------------- ________________ 150 mnusmRtiH| [amo. dakSiNAsu ca dattAsu svakarma parihApayan / / kRtsnameva labhetAMzamanyenaiva ca kArayet // 207 yasmikarmaNi yAstu syuruktAH prtynggdkssinnaaH| sa eva tA AdadIta bhajeransarva eva vA // 208 rathaM hareta cAdhvaryuna hmAdhAne ca vAjinam / hotA vApi haredazvamudgAtA cApyanaH kraye // 206 sarveSAmaddhino mukhyaastdrdhenordhino'pre| tRtIyinastRtIyAMzAzcaturthIzAzca pAdinaH // 210 saMbhUya svAni karmANi kurvadbhiriha mAnavaiH / anena vidhiyogena kartavyAMzaprakalpanA // 211 dharmArtha yena dattaM syAtkasmaicidyAcate dhanam / pazcAcca na tathA tatsyAnna deyaM tasya tadbhavet / / 212 yadi saMsAdhayettattu dollobhena vA punH| rAjJA dApyaH suvarNa syAttasya steyasya niSkRtiH // 213 dattasyaiSoditA dhA ythaavdnpkriyaa| ata UrdhvaM pravakSyAmi vetanasyAnapakriyAm / / 214 bhRto'naato na kuryAdyo dAtkarma yathoditam / sa daNDyaH kRSNalAnyaSTau na deyaM cAsya vetanam / / 215 Artastu kuryAtsvasthaH sanyathAbhASitamAditaH / sadIrghasyApi kAlasya tallabhetaiva vetanam / / 216 yathoktamArtaH sustho vA yastatkarma na kArayet / naH tasya vetanaM deyamalponasyApi karmaNaH / / 217 Page #234 -------------------------------------------------------------------------- ________________ pudhyAyaH] rAjadharmadaNDavidhAne vetanadaNDavarNanam / 11 eSa dharmo'khilenokto vetanAdAnakarmaNaH / ata uvaM pravakSyAmi dharma samayabhedinAm / / 218 yo prAmadezasaGghAnAM kRtvA satyena saMvidam / visaMvadenaro lobhAttaM rASTrAdvipravAsayet / / 216 nigRhya dApayeccainaM samayavyabhicAriNam / catuHsuvarNAn paNNiSkAzchatamAnaM ca rAjatam // 220 etaddaNDavidhiM kuryAddhArmikaH pRthiviiptiH| grAmajAtisamUheSu samayavyabhicAriNAm / / 221 krItvA bikrIya vA kiMcidyasyehAnuzayo bhavet / so'ntardazAhAttadravyaM dadyAzcaivAdadIta vA // 222 pareNa tu dazAhasya na dadyAnApi dApayet / AdadAnodadaccaiva rAjJA daNDyaH zatAni SaT / / 223 yastu doSavatI kanyAmanAkhyAya prayacchati / tasya kuryAnnRpo daNDaM svayaM SaNNavatiM paNAn // 224 akanyeti tu yaH kanyAM brUyAdveSeNa mAnavaH / sa zataM prApnuyAhaNDaM tasyA doSamadarzayan / / 225 pANigrahaNikA mantrAH kanyAraveva pratiSThitAH / nAkanyAsu kacinnaNAM lumadharmakriyA hi tAH // 226 pANigrahaNikA mantrA niyataM dAralakSaNam / teSAM niSThA tu vijJeyA vidvadbhiH saptame pade // 227 yasminyasminkRte kArya yasyehAnuzayo bhavet / tamanena vidhAnena dharmya pathi nivezayet // 228 Page #235 -------------------------------------------------------------------------- ________________ mnusmRtiH| [aSTamo pazu svAminAM caiva pAlAnAM ca vyatikrame / viSAdaM sampravakSyAmi ythaavddhrmtttvtH||226 divA vaktavyatA pAle rAtrau svAmini tadgRhe / yogakSeme'nyathA cettu pAlo vaktavyatAmiyAt / / 230 gopaH kSIrabhRto yastu sa duhyAddazato varAm / gosvAmyanumate bhRtyaH sA syAtpAle'bhRte bhRtiH // 231 naSTaM vinaSTaM kRmibhiH zvahataM viSame mRtam / hInaM puruSakAreNa pradadyAtpAla eva tu // 232 vighuSya tu hRtaM caurairna pAlo dAtumarhati / yadi deze ca kAle ca svAminaH svasya zaMsati / / 233 kau~ carma ca bAlAMzca vasti snAyuM ca rocanAm / pazuzu svAminAM dadyAnmRteSvaGkAni darzayet // 234 ajAvike tu saMruddha vRkaiH pAle tvanAyati / yAM prasahya vRko hatyAtpAle tatkilviSaM bhavet / / 235 tAsAM cedavaruddhAnAM carantInAM mitho vane / yAmutluya vRko hanyAnna pAla tatra kilviSI // 236 dhanuHzataM parIhAro grAmasya syAtsamantataH / zamyApAtAstrayo vApi triguNo nagarasya tu // 237 tatrAparivRtaM dhAnyaM vihiMsyuH pazavo yadi / na tatra praNayeddaNDaM nRpatiH pazuekSiNAm / / 238 vRtiM tatra prakurvIta yAmuSTro na vilokayet / chidraM ca vArayetsarva vasUkaramukhAnugam / / 236 Page #236 -------------------------------------------------------------------------- ________________ mAyaH] rAjadharmadaNDavidhAne vetanadaNDavarNanam / 153 pathi kSetre parivRte prAmAntIye'tha vA punaH / sapAlaH zatadaNDA) vipAlAnvArayatpazUn / / 240 kSetreSvanyoSu tu pazuH sapAdaM paNamarhati / / sarvatra tu sado deyaH kSetrikasyati dhAraNA / / 241 anirdazAhAM gAM sUtAM vRSAndevapazUstayA / sapAlAnvA vipAlAnvA na daNDyAnmanurabravIt / / 242 kSetriyasyAtyo daNDo bhAgAdazaguNo bhavet / tato'daNDo bhRtyAnAmajJAnAtkSetrikasya tu // 243 etadvidhAnamAtiSTheddhArmikaH pRthivIpatiH / svAminAM ca pazUnAM ca pAlAnAM ca vyatikrame / / 244 sImAM prati samutpanna vivAde grAmayodvayoH / jyeSThe mAsi nayetsImAM suprakAzeSu setuSu // 245 sImAvRkSAMzca kurvIta nyagrodhAzvatthakiMzukAn / zAlmalonzAlatAlAMzca kSIriNazcaiva pAdapAn / / 246 gulmAnveNUMzca vividhAJchamIvallIsthalAni ca / zarAnkuJjakagulmAMzca tathA sImA na nazyati // 247 taDAgAnyudapAnAni vApyaH prasravaNAni ca / sImAsandhiSu kAryANi devatAyatanAni ca // 248 upacchannAni cAnyAni sImAliGgAni kArayet / sImAjJAne nRNAM vIkSya nityaM loke viparyayam // 246 azmano'sthIni gobaalaaNstussaanbhsmkpaalikaaH| karISamiSTakAGgArAMzcharkarA bAlukAstathA // 250. ., Page #237 -------------------------------------------------------------------------- ________________ mnusmRtiH| [aSTako yAni caivaM prakArANi kAlAdbhUmirna bhakSayot / .. tAni sandhiSu sImAyAmaprakAzAni kArayet // 251 etailiGganayetsImAM rAjA vivadamAnayoH / pUrvabhuktyA ca satatamudakasyAgamena ca // 252 yadi saMzaya eva syAlliGgAnAmapi darzane / sAkSiprayaya eva syAtsImAvAdavinirNayaH / / 253 grAmeyakakulAnAM ca samakSaM somni sAkSiNaH / praSTavyAH sImaliGgAni tayozcaiva vivAdinoH // 254 te pRSTAstu yathA brUyuH samastA sInni nizcayam / nivaghnIyAttathA sImAM sAMstAMzcaiva nAmataH // 255 zirobhiste gRhItvorvI sragviNo raktavAsasaH / sukRtaH zApitAH svaiH svainayeyuste samaJjasam / / 256 yathoktena nayantaste pUyante satyasAkSiNaH / viparItaM nayantastu dApyAH syurdvizataM damam / / 257 sAkSyabhAve tu catvAro grAmasImAntavAsinaH / sImAvinirNayaM kuryaH prayatA rAjasannidhau // 258 sAmantAnAmabhAve tu maulAnAM sImni sAkSiNAm / imAnapyanuyuJjIta puruSAnvanagocarAn / / 256 vyAdhAJchAkunikAngopAnkaivartAnmUlakhAnakAn / vyAlapAhAnunchavRttInanyAMzca vanacAriNaH / / 260 te pRSTAstu yathA brUyuH sImAsandhiSu lakSaNam / tattathA sthApayedrAjA dharmeNa grAmayordvayoH // 261 Page #238 -------------------------------------------------------------------------- ________________ 'dhyAyaH] rAjadaNDavidhAne sImAdaNDavarNanam / 155 kSetrakUpataDAgAnAmArAmasya gRhasya ca / sAmantapratyayo jJeyaH sImAsetuvinirNayaH / / 262 sAmantAzcenmRSA brUyuH seto vivadatAM nRNAm / sarve pRthakpRthagdaNDyA rAjJA madhyamasAhasam / / 263 gRhaM taDAgamArAmaM kSetraM vA bhISayA haran / zatAni paJca daNDyaH syAdajJAnAdvizato damaH // 264 sImAyAmaviSayAyAM svayaM rAjaiva dharmavit / pradizedbhUmimeteSAmupakArAditi sthitiH / / 265 eSo'khilenAbhihito dharmaH sImAvinirNaye / ata UdhaM pravakSyAmi vAkpAruSya vinirNayam / / 266 zataM brAhmaNamAkrazya kSatriyo daNDamarhati / vaizyo'yardhazataM dve vA zUdrastu badhamarhati // 267 paJcAzadbrAhmaNo daNDyaH kSatriyasyAbhizaMsane / vaizye syAdarddha paJcAzacchadre dvAdazako damaH // 268 samavarNe dvijAtInAM dvAdazaiva vyatikrame / vAdeSvavacanIyeSu tadeva dviguNaM bhavet // 266 ekajAtirdvijAtIMstu vAcA dAruNayA kSipan / jihvAyAH prApnuyAcchedaM jaghanyaprabhavo hi saH // 270 nAmajAtigrahaM tveSAmabhidroheNa kurvataH / niHkSepyo'yomayaH zakurbalannAsye dazAGgulaH // 271 dharmopadezaM darpaNa viprANAmasya kurvataH / tamAsecayettailaM vakta zrotre ca pArthivaH / / 272 Page #239 -------------------------------------------------------------------------- ________________ 156 . mnusmRtiH| [aSTama cyutaM (zrutaM ) dezaM ca jAtiM ca karma zArIrameva ca / vitathena bruvandadApyaH syAdvizataM damam / / 273 kANaM vA''yatha vA khaJjamanyaM vA'pi tathAvidham / tathyenApi bruvandApyo daNDaM kArSApaNAvaram / / 274 mAtaraM pitaraM jAyAM bhrAtaraM tanayaM gurum / AkSArayaJchataM dApyaH panthAnaM cAdadguroH / / 275 brAhma gakSastriyAbhyAM tu daNDaH kAryoM vijaantaa| brAhmaNe sAhasaH pUrvaH kSatriye tveva madhyamaH // 276 viTzUdrayorevameva svajAtiM prati tttvtH| chedavaja praNayanaM daNDasyeti vinizcayaH / / 277 eSa daNDavidhiH prokto vAkpAruSyasya tattvataH / ata UvaM pravakSyAmi daNDapAruSyanirNayam / / 278 yena kenacidaGgana hiMsyAcecchaSThamantyajaH / chettavyaM tattadevAsya tanmanoranuzAsanam / / 276 pANimudyanya daNDaM vA pANicchedanamarhati / pAdena praharankopAtpAdacchedanamaIti // 280 sahAsanamabhiprepsurukRSTasyApakRSTajaH / kaTyAM kRtAGko nirvAsyaH sphicaM vAsyAvakartayet / / 281 avaniSThIbato darpAvAvoSThau chedyennRpH| .. avamUtrayato mer3hamavazardhayato gudam / / 282 kezeSu gRhNato hastau chedayedavicArayan / pAdayordADhikAyAM ca prIvAyAM vRSaNeSu ca / / 283 Page #240 -------------------------------------------------------------------------- ________________ dhyAyaH] rAjadharmadaNDavidhAnavarNanam / tvambhedakaH zataM daNDyo lohitasya ca drshkH| .. mAMsabhettA tu paNNiSkAnpravAsyastvasthibhedaka: 284 vanaspatInAM sarveSAmupabhogo yathA yathA / tathA tathA damaH kAryo hisAyAmiti dhAraNA // 285 manuSyANAM pazUnAM ca duHkhAya prahRte sati / yathA yathA mahara khaM daNDaM kuryAttathA tathA // 286 aGgAvapIDanAyAM ca prANazoNitayostathA / . samutthAnavyayaM dApyaH sarvadaNDamathApi vA / / 287... dravyANi hiMsyAyo yasya jJAnato'jJAnato'pi vaa| sa tasyotpAdayettuSTiM rAjhe dadyAzca tatsamam / / 288 carmacArmikabhANDaSu kASThaloSThamayeSu c| mUlyAtpaJcaguNo daNDaH puSpamUlaphaleSu ca // 281 yAnasya caiva yAtuzca yAnasvAmina eva c| dazAtivartanAnyAhuH zeSe daNDo vidhIyate // 260 chinnanAsye bhagnayuge tirykprtimukhaaNgte| akSabhaGga ca yAnasya cakrabhaGga tathaiva ca // 261 chedane caiva yantrANAM yoktarazmyostathaiva ca / / Akrande cApyauhIti na daNDaM manurabravIt // 262 yatrApavartate yugyaM vaiguNyAtprAjakasya tu| tatra svAmI bhaveddaNDyo hiMsAyAM dvizataM damam / / 263 prAjakazcadbhavedAptaH prAjako daNDamarhati / yugyasthAH prAjake'nApte sarve daNDyAH zataM zatam // 264 Page #241 -------------------------------------------------------------------------- ________________ 158 mnusmRtiH| [aSThamo sa cettu pathi saMruddhaH pazubhirvA rathena vaa| pramApayetprANabhRtastatra daNDo'vicAritaH / / 265 manuSyamAraNe kSipraM cauravatkilviSaM bhavet / prANabhRtsu mahatsvadhaM gogajoSTrahayAdiSu // 266 kSudrakANAM pazUnAM tu hiMsAyAM dvizato damaH / paJcAzattu bhavedaNDaH zubheSu mRgapakSiSu // 267 gardabhAjAvikAnAM tu daNDaH syAtpAJcamASikaH / mASikastu bhaveddaNDaH zvasUkaranipAtane // 268 bhAryA putrazca dAsazca ziSyo (prepyo) bhrAtA ca sodaraH / prAptAparAdhAstADyAH syU rajjvA veNudalena vA // 266 pRSThatastu zarIrasya nottamAGga kathaMcana / ato'nyathA tu praharanprAptaH syAzcaura kilviSam / / 300 eSo'khilenAbhihito daNDapAruSyanirNayaH / stenasyAtaH pravakSyAmi vidhiM daNDavinirNaye / / 301 paramaM yatnamAtiSThetstenAnAM nigrahe nRpaH / stenAnAM nigrahAdasya yazo rASTraM ca vardhate // 302 abhayasya hi yo dAtA sa pUjyaH satataM nRpH| satraM hi vardhate tasya sadaivAbhayadakSiNam // 303 sarvato dharmaSaDbhAgo rAjJo bhavati rksstH| adharmAdapi SaDbhAgo bhavatyasya hyarakSataH // 304 yadadhIte yadyajate. yadadAti yadarcati / tasya SaDbhAgabhAprAjA samyagbhavati rkssnnaat||305 Page #242 -------------------------------------------------------------------------- ________________ bAyaH] rAjadharmavidhAne cauradaNDavarNanam 156 rakSandharmeNa bhUtAni rAjA badhyAMzca ghAtayan / yajate'haraharyajJaH sahasrazatadakSiNaiH // 306 yo'rakSanbalimAdatte karaM zulkaM ca pArthivaH / pratibhAgaM ca daNDaM ca sa sadyo narakaM brajet / / 307 arakSitAramatAraM baliSaDbhAgahAriNam / tamAhuH sarvalokasya samagramalahArakam // 308 anavekSitamaryAdaM nAstikaM vipralumpakam / arakSitAramattAraM nRpaM vidyAdadhogatim / / 306 . adhArmikaM tribhiaayainigRhiiyaatprytntH| nirodhanena bandhena vividhana baghena ca // 310 nigraheNa hi pApAnAM sAdhUnAM saMgraheNa ca / dvijAtaya ivejyAbhiH pUyante satataM nRpAH // 311 kSantavyaM prabhugA nityaM kSipatAM kAryiNAM nRNAm / bAlavRdAturANAM ca kurvatA hitamAtmanaH // 312 yaH kSiptomarSaya yAtastena svarge mahoyate / yastvaizvana kSamate narakaM tena gacchati // 313 rAjA stenena gantavyo muktakezena (dhImatA) dhAvatA / AcakSANena tatsteyamevakarmAsmi zAvi mAm // 314 skandhenAdAya muzalaM laguDaM vApi khAdiram / zaktiM cobhayatastIkSNAmAyasaM daNDameva vA // 315 zAsanAdvA vimokSAdvA stenaH steyAdvimucyate / azAsitvA tu taM rAjA stenasyApnoti kilviSam // 316 Page #243 -------------------------------------------------------------------------- ________________ . mnusmRtiH| [aSTamo? anAde bhrUNahA mArTi patyau bhaaryaapcaarinnii| . gurau ziSyazca yAjyazca steno rAjani kilviSam // 317 rAjabhiHkRta (dhRta) daNDAstu kRtvA pApAni mAnavAH / nirmalAH svargamAyAnti santaH sukRtino yathA // 318 yastu rajju ghaTaM kUpAddharedbhidyAcca yaH prapAm / . sa daNDaM prApnuyAnmASaM tacca tasminsamAharet // 316 dhAnyaM dazabhyaH kumbhebhyo harato'bhyadhikaM badhaH / zeSe'pyekAdazaguNaM dApyastasya ca taddhanam // 320 tathA dharimameyAnAM zatAdabhyadhike vadhaH / suvarNarajatAdInAmuttamAnAM ca vAsasAm 321 : paJcAzataratvabhyadhike hstcchednmissyte| zeSe kAdazaguNaM mUlyAddaNDaM prakalpayet // 322 puruSANAM kulInAnAM nArINAM ca vishesstH| mukhyAnAM caiba ratnAnAM haraNe badhamarhati // 323 mahApazUnAM haraNe zAstrANAmauSadhasya ca / kAlamAsAdya kArya ca daNDaM rAjA prakalpayet // 324 goSu brAhmaNasaMsthAsu charikA (kharikA) yAzca bhedane / pazUnAM haraNe caiva sadyaH kAryo'pAdikaH // 325 sUtrakArpAsakiyAnAM gomayasya guDasya ca / dadhnaH kSIrasya takasya pAnIya ya tRNasya ca // 326 veNuvaidalabhANDAnAM lavaNAnAM tathaiva ca / mRnmayAnAM ca haraNe mRdo bhasmana eva ca // 327 Page #244 -------------------------------------------------------------------------- ________________ 'dhyAyaH] raajdhrmdnnddvidhaanvrnnnm| 161 matsyAnAM pakSiNAM caiva tailasya ca ghRtasya c| mAMsasya madhunazcaiva yaccAnyatpazusaMbhavam // 328 anyeSAM caivamAdInAmadyAnAmodanasya c| pakkAnnAnAM ca sarveSAM tanmUlyAdviguNo damaH // 326 puSpeSu harite dhAnye gulmavallInageSu ca / anyeSvaparipUteSu daNDaH syAtpaJcakRSNalaH // 330 paripUteSu dhAnyeSu zAkamUlaphaleSu c| - niranvaye zataM daNDaH sAnvaye'rddhazataM damaH // 331 syAtsAhasaM tvanvayavatprasabhaM karma ytkRtm| niranvayaM bhavesteyaM hRttvApavyayate ca yat // 332 yastvetAnyupaklaptAni dravyANi stenayennaraH / tamAdya (taM zata) daNDayedrAjA yazcAgniM corayed haat||333 yena yena yathAGgana steno nRSu vicessttte| tattadeva harettasya pratyAdezAya pArthivaH // 334 pitA''cAryaH suhRnmAtA bhAryA putraH purohitH| nAdaNDyo nAma rAjJo'sti yaH svadharme na tiSThati // 335 kArSApaNaM bhaveddaNDyo yatrAnyaH prAkRto janaH / tatra rAjA bhaveddaNDyaH sahasramiti dhAraNA // 336 aSTApAdyaM tu zUdrasya steye bhavAti kilviSam / SoDazaiva tu vaizyasya dvAtriMzatkSatriyasya ca // 337 brAhmaNasya catuHSaSTiH pUrNa vA'pi zataM bhavet / dviguNA vA catuHSaSTistadoSaguNaviddhi saH // 338 Page #245 -------------------------------------------------------------------------- ________________ 162 mnusmRtiH| [aSTamo vAnaspatyaM mUlaphalaM dAvagnyathaM tathaiva c| tRNaM ca gobhyo grAsArthamasteyaM manurakhavIt // 336 yo'dattAdAyino hastAlliAseta brAhmaNo dhnm| yAjanAdhyApanenApi yathA ste nastathaiva saH // 340 dvijo'dhvagaH kSINavRtti-vikSu dve ca mUlake / AidAnaH parakSetrAnna daNDaM dAtumarhati // 341 asaMditAnAM saMdAtA saMditAnAM ca mokSakaH / dAsAzvarathahartA ca prAptaH syAcora kilviSam // 342 anena vivinA rAjA kurvANaH stenanigraham / yazo'sminprApnuyAlloke pretya cAnuttamaM sukham // 343 aindraM sthAnamabhiprepsuryazazcAkSayamavyayam / nopekSeta kSaNamapi rAjA sAhasikaM naram // 344 vAgduSTAttaskarAcaiva daNDenaiva ca hiNstH| sAhasasya naraH kartA vijJeyaH pApakRttamaH / / 345 sAhase vartamAnaM tu yo marSayati pArthivaH / sa vinAzaM vrajatyAzu vidveSaMcAdhigacchati // 346 na mitrakAraNAdrAjA vipulAdvA dhanAgamAt / samutsRjetsAhasikAnsarvabhUtabhayAvahAn // 347 zastraM dvijAtibhirgrAhya dharmo yatroparudhyate / dvijAtInAM ca varNAnAM viplave kAlakArite // 348 Atmanazca paritrANe dakSiNAnAM ca saGgare / strIviprAbhyupapattau ca dharmeNa ghnanna duSyati // 346 Page #246 -------------------------------------------------------------------------- ________________ pujyAyaH] rAjadharmadaNDavidhAnavarNanam / 163 guruM vA bAlavRddhau vA brAhmaNaM vA bahuzrutam / AtatAyinamAyAntaM hanyAdevAvicArayan // 350 nAtatAyivadhe doSo hanturbhavati kazcana / prakAzaM vAprakAzaM vA manyustaM manyumRcchati // 351 paradArAbhimazeSu prvRttaannRnmhiiptiH| udvejanakarairdaNDaizviyitvA pravAsayet // 352 tatsamuttho hi lokasya jAyate varNasaGkaraH / yena mUlaharo'dharmaH sarvanAzAya kalpate // 353 parasya patnyA puruSaH saMbhASAM yojayanrahaH / pUrvamAkSArito doSaiH prApnuyAtpUrvasAhasam // 354 yastvanAkSAritaH pUrvamabhibhASeta kAraNAt / na doSaM prApnuyAkiJcinna hi tasya vyatikramaH // 355 . parastriyaM yo'bhivadettIrthe'raNye vane'pi vaa| nadInAM vA'pi saMbhede sa saMgrahaNamApnuyAt // 356 upakArakriyAkeliH sparzI bhUSaNavAsasAm / saha khaTvAsanaM caiva sarva saMgrahaNaM smRtam / / 357 striyaM spRrodadeze yaH spRTovA marSayettayA / parasparasyAnumate sarva saMgrahaNaM smRtam / / 358 abrAhmaNaH saMgahaNe prANAntaM daNDamahati / caturNAmapi varNAnAM dArA rakSyatamAH sadA / / 356 bhikSukA vandinazcaiva dIkSitAH kaarvstthaa|| saMbhASaNaM saha strIbhiH kuryuraprativAritAH // 360 Page #247 -------------------------------------------------------------------------- ________________ 164 mnusmRtiH| [aSTamo na saMbhASAM parastrIbhiH pratiSiddhaH samAcaret / niSiddho bhASamANastu suvarNa daNDamarhati // 361 naiSa cAraNadAreSu vidhirnAtmopajIviSu / sajjayanti hi te nArIniMgUDhAzcArayanti ca // 362 kiMcideva tu dApyaH syAtsaMbhASAM tAbhirAcaran / preSyAsu caikabhaktAsu rahaH pratrajitAsu ca // 363 yo'kAmAM dUSayetkanyAM sa sadyo vadhamarhati / sakAmAM dUSayaMstulyo na vadhaM prApnuyAnaraH // 364 kanyAM bhajantImutkRSTaM na kiMcidapi dApayet / jaghanyaM sevamAnAM tu saMyatAM vAsayedgRhe // 365 uttamAM sevamAnastu jaghanyo vadhamahati / zulkaM dadyAtsevamAnaH samAmicchetpitA yadi // 366 abhiSahya tu yaH kanyAM kuryAdarpaNa mAnavaH / tasyAzu kA aGgulyo daNDaM cArhati SaTzatam // 367 sakAmAM dUSayaMstulyo nAGgulicchedamApnuyAt / dvizataM tu damaM dApyaH prasaGgavinivRttaye // 368 kanyaiva kanyAM yA kuryAttasyAH syAdvizato damaH / zulkaM ca dviguNaM dadyAcchiphAzcaivApnuyAddaza // 366 yA tu kanyAM prakuryAtstrI sA sadyo mauNDyamahati / aGgulyoreva vA chedaM khareNodvahanaMtathA / / 370 bhartAraM lamayedyA tu strI jJAtiguNadarpitA / tAM zvabhiH khAdayedrAjA saMsthAne bahusaMsthite // 371 Page #248 -------------------------------------------------------------------------- ________________ 'dhyAyaH] rAjadharmadaNDavidhAnavarNanam / pumAMsaM dAhayetpApaM zayane tapta Ayase / abhyAdadhyuzca kASThAni tatra dahyeta pApakRt / / 372 saMvatsarAbhizastasya duSTasya dviguNo dmH| brAtyayA saha saMvAse cANDAlyA tAvadeva tu // 373 zUdro guptamaguptaM vA dvaijAtaM varNamAvasan / aguptamaGgasarvasvI guptaM sarveNa hIyate // 374 vaizyaH sarvasyadaNDaH syaatsNvtsrnirodhtH|| sahasra kSatriyodaNDyo mauNDyaM mUtreNa cAhati // 375 brAhmaNI yadyaguptAM tu gacchetAM vaishypaarthivau| vaizyaM paJcazataM kuryAtkSatriyaM tu sahasriNam // 376 ubhAvapi tu tAveva brAhmaNyA guptayA saha / viplutau zUdravaddaNDyau dagdhavyau vA kaTAgninA // 377 sahasraM brAhmago daNDyo guptAM viprAM balAdmajan / zatAni paJca daNDyaH syAdicchantyA saha saGgataH // 378 mauNDya prANAntiko daNDo brAhmaNasya vidhIyate / itareSAM tu varNAnAM daNDaH prANAntiko bhavet // 376 na jAtu brAhmagaM hanyAtsarvapApeSvapi sthitam / rASTrAdenaM bahiHkuryAtsamagadhanamakSatam // 380 na brAhmaNabadhAdbhUyAnadharmo vidyate bhuvi / tasmAdasya vadhaM rAjA manasA'pi na cintayet // 381 vaizyazcetkSatriyAM guptAM vaizyAM vA kSatriyo brajet / yo brAhmaNyAmaguptAyAM tAvubhau daNDamahataH / / 382 Page #249 -------------------------------------------------------------------------- ________________ mnusmRtiH| [aSThamo sahasra brAhmaNo daNDaM dApyo gupte tu te vrajan / zUdrAyA kSatriyavizoH sAhasro vai bhadehamaH / / 383 kSatriyAyAmaguptAyAM vaizye paJcazataM damaH / mUtreNa mauDyamRcchettu kSatriyo daNDameva vA // 384 agupte kSatriyAvaizye zUdrAM vA brAhmaNo vrajan / zatAni paJca daNDyaH syAtsahasra tvantyajastriyam // 385 yasya stenaH pure nAsti nAnyastrIgo na duSTavAk / na sAhasikadaNDaghno sa rAjA zakralokabhAk // 386 eteSAM nigraho rAjJaH paJcAnAM viSaye svake / sAmrAjyakRtsajAtyeSu loke caiva yazaskaraH // 387 RtvijaM yastyajedyAjyo yAjyaM catviktyajedyadi / zaktaM karmaNyaduSTaM ca tayordaNDaH zataM zatam / / 388 na mAtA na pitA na strI na putrastyAgamahati / tyajannapatitAnevAjJA dapDyaH zatAni SaT // 386 AzrameSu dvijAtInAM kArye vivadatAM mithaH / na vivyAnnRpo dharma cikIrSanhitamAtmanaH // 360 yathAhametAnabhyarcya brAhmaNaiH saha pArthivaH / sAntvena prazamayyAdau svadharma pratipAdayet // 361 prativezyAnuvezyau ca kalyANe viNshtidvije| avibhAjayanvipro daNDamarhati mASakam // 362 zrotriyaH zrotriyaM sAdhuM bhUtikRtyeSvabhojayan / tadanna dviguNaM dApyo hiraNyaM caiva mASakam // 363 Page #250 -------------------------------------------------------------------------- ________________ 'dhyAyaH] rAjadhamadaNDavidhAnavarNanam / . 167 andho jaDaH pIThasI saptatyA sthavirazca yH| zrotriyeSUpakurvazca na dApyAH kenacitkaram // 364 zrotriyaM vyAdhitAttau ca bAlavRddhAvakiMcanam / mahAkulInamAyaM ca rAjA sampUjayetsadA / / 365 zAlmalIphalake zlakSNe nenijyAnnejakaH zanaiH / na ca vAsAMsi vAsobhiniharena ca vAsayet // 366 tantuvAyo dazapalaM dadyAdekapalAdhikam / atonyathA vartamAno dApyo dvAdazakaM damam // 367 zulkasthAneSu kuzalAH sarvapaNyavicakSaNAH / kuryu raghaM yathApaNyaM tato vizaM nRpo haret // 368 rAjJaH prakhyAtabhANDAni pratiSiddhAni yAni ca / tAni niharato lobhAtsarvahAraM harennRpaH / / 366 zulkasthAnaM parihAnnakAle kryvikryii| mithyAvAdI ca saMkhyAne dApyo'STaguNamatyayam // 400 AgamaM nirgamaM sthAnaM tathA vRddhikSayAbubhau / vicArya sarvapaNyAnAM kArayetkrayavikrayau / / 401 paJcarAtre paJcarAtre pakSe pakSe'thavA gate / kurvIta caiSAM pratyakSamarghasaMsthApanaM nRpaH // 402 tulA mAnaM pratImAnaM sarvaM ca syAtsulakSitam / SaTsu SaTsu ca mAseSu punareva parIkSayet // 403 paNaM yAnaM tare dApyaM pauruSo'dhapaNaM tre| . pAde pazuzca yoSicca padAdha riktakaH pumAn // 404 Page #251 -------------------------------------------------------------------------- ________________ 168 mnusmRtiH| [aSTamo bhANDapUrNAni yAnAni tArya dApyoni saartH| riktabhANDAni yatkicitpumAMsazcAparicchadAH // 405 dIrghAdhvani yathAdezaM yathAkAlaM taro bhavet / nadItIreSu tadvidyAtsamudre nAsti lakSaNam / / 406 garbhiNI tu dvimAsAdistathA pravrajito muniH| brAhmaNA liGginazcaiva na dApyAstArikaM tare // 407 yannAvi kiMciddAzAnAM vizI]tAparAdhataH / tahAzaireva dAtavyaM samAgamya svatoM'zataH // 408 eSa nauyAyinAmukto vyavahArasya nirnnyH| dAzAparAdhatastoye daivike nAsti nigrahaH // 406 vANijyaMkArayedvaizyaM kusIdaM kRSimeva c| pazUnAM rakSaNaM caiva dAsyaM zUdraM dvijanmanAm // 410 kSatriyaM caiva vaizyaM ca brAhmaNo vRttikrssitau| vibhRyAdAnRzaMsyana svAni karmANi kArayet // 411 dAsyaM tu kArayallobhAdbrAhmaNaH saMskRtAndvijAn / anicchataH prAbhavatyAdrAjJA daNDyaH zatAni SaT / / 412 zUdraM tu kArayehAsyaM krItamakrItameva vaa| dAsyAyaiva hi sRSTo'sau brAhmaNasya svayambhuvA // 413 na svAminA nisRSTo'pi zUdro dAsyAdvimucyate / nisargajaM hi tattasya kastasmAttadapohati // 414 dhvajAhRto bhaktadAso gRhajaH krItadatrimau / paitriko daNDadAsazca saptaite dAsayonayaH // 415 Page #252 -------------------------------------------------------------------------- ________________ 'dhyAyaH] rAjadharmadaNDavidhAnavarNanam / 166 bhAryA putrazca dAsazca traya evAdhanA smRtAH / yatte samadhigacchanti yasya te tasya taddhanam / / 416 visrabdhaM brAhmaNaH zUdrAda, vyopAdAnamAcaret / na hi tasyAsti kiMcitsvaM bhartu hAryadhano hi sH||417 vaizyazUdrau prayatnena svAni karmANi kArayet / tau hi cyutau svakarmabhyaH kSobhayetAmidaM jagat / / 418 ahanyahanyavekSeta karmAntAnvAhanAni c|| Ayavyayau ca niyatAvAkarAnkozameva ca // 416 evaM sarvAnimAtrAjA vyavaharAnsamApayan / vyapohya kilviSaM sarva prApnoti paramAM gatim / / 420 iti mAnave dharmazAstre bhRguproktAyAM manusmRtyAM - aSTamo'dhyAyaH // 8 nvmo'dhyaayH| atraadau-striisvaatntrymdhrmvrnnnm| puruSasya striyAzcaiva dharmya vartmani tisstthtoH| saMyoge viprayoge ca dharmAnvakSyAmi zAzvatAn // 1 asvatantrAH striyaH kAryAH puruSaH svaidivAnizam / viSayeSu ca sajantyaH saMsthApyA Atmano vaze // 2 Page #253 -------------------------------------------------------------------------- ________________ [navamo 170 mnusmRtiH| pitA rakSati kaumAre bhartA rakSati yauvane / rakSanti svavire putrA na strI svAtantryamarhati // 3 kAledAtA pitA vAcyo vaacyshcaanupynptiH| . mRte bhartari putrastu vAcyo mAturarakSitA // 4 sUkSmebhyo'pi prasaGga bhyaH striyo rakSyA vizeSataH / dvayohiM kulayoH zokamAvaheyurarakSitAH / / 5 imaM hi sarvavarNAnAM pazyanto dharmamuttamam / yatante rakSituM bhAryA bhartAro durbalA api // 6 svAM prasUtiM caritraM ca kulamAtmAnameva c| svaM ca dharma prayatnena jAyAM rakSanhi rakSati // 7 patirbhAryA saMpravizya garbho bhUtveha jAyate / jAyAyAstaddhi jAyAtvaM yadasyAM jAyate punaH // 8 yAhazaM bhajate hi strI sutaM sUte tathAvidham / tasmAtprajAvizudvayarya striyaM rakSeprayatnataH // 6 na kadhiyoSitaH zaktaH prasahya parirakSitum / etarUpAyayogaistu zakyAstAH parirakSitum // 10 arthasya saMgrahe cainAM vyaye caiva niyojayet / zauve dharmenapaktyAM ca pAriNAhyasya vekSaNe // 11 arakSitA gRhe ruddhAH purussairaankaaribhiH| AtmAnamAlanA yAstu rakSeyustAH surakSitAH // 12 pAnaM durjanasaMsargaH patyA ca virahoTanam / svapnojyagehavAsazca nArIsaMdRSaNAni SaT // 13 Page #254 -------------------------------------------------------------------------- ________________ 171 adhyAyaH] strIrakSAdharmavarNanam / naitA rUpaM parIkSante nAsAM vayasi saMsthitiH / surUpaM vA virUpaM vA pumAnityeva bhuJjate // 14 pauMzcalyAcalapittAca naiHsnehyAca svabhAvataH / rakSitA yatnato'pIha bhattadhvetA vikurvate // 15 evaM svabhAvaM jJAtvA''sAM prajApatinisargajam / paramaM yatnamAtiSThesuruSo rakSaNaM prati // 16 zayyAsanamalaGkAraM kAmaM krodhamanAryatAm / drogdhRbhAvaM kucaryA ca strIbhyo manurakalpayat // 17 nAsti strINAM kriyA mantrairiti dharme vyavasthitiH / nirindriyA hyamantrAzca striyonRtamiti sthitiH // 18 tathA ca zrutayo vayo nigItA nigameSvapi / svAlamaNyaparIkSArtha tAsAM zRNuta niSkRtoH // 16 yanme mAtA pralulubhe vicrntyptivrtaa| tanme retaH pitA vRkkAmiyasyaitannidarzanam // 20 dhyAyatyaniSTaM yatkiJcitpANigrAhasya cetasA / tasyauSa vyabhicArasya niharaH samyagucyate // 21 yAdRgguNena bharnA strI saMyujyeta yathAvidhi / tAmguNA sA bhavati samudraNeva nimragA // 22 akSamAlA vaziSThena saMyuktA'dhamayonijA / zAraGgI mandapAlena jagAmAbhyarhaNIyatAm // 23 etAzcAnyAzca loke'sminnpkRsstthprsuutyH| utkarSa yoSitaH prAptAH svaiH svairbhartR guNaiH zubhaiH // 24 Page #255 -------------------------------------------------------------------------- ________________ 172 mnusmRtiH| [navamo eSoditA lokayAtrA nityaM strIpuMsayoH zubhA / pretyoha ca sukhodarkAnprajAdharmAnnibodhata // 25 prajanAtha mahAbhAgAH pUjArhA gRhadIptayaH / striyaH zriyazca geheSu na vizeSo'sti kazcana // 26 utpAdanamapatyasya jAtasya paripAlanam / pratyahaM lokayAtrAyAH pratyakSaM strInibandhanam / / 27 apatyaM dharmakAryANi zuzrUSA ratiruttamA / dArAdhInastathA svargaH pitRNAmAtmanazca ha / / 28 patiM yA nAbhicarati manovAgdehasaMyatA / sA bhartR lokAnApnoti sadbhiH sAdhvIti cocyate // 26 vyabhicArAttu bhartuH strI loke prApnoti nindyatAm / zRgAlayoni cApnoti pAparogaizca pIDyate // 30 putraM pratyuditaM sadbhiH pUrvajaizca maharSibhiH / vizvajanyamimaM puNyamupanyAsaM nibodhata / / 31 bhartuH putra vijAnanti zrutidvaidhaM tu bhartari / AhurutpAdaka kecidapare kSetriNaM viduH / / 32 kSetrabhUtA smRtA nArI bIjabhUtaH smRtaH pumAn / kSetrabIjasamAyogAtsaMbhavaH sarvadehinAm / / 33 viziSTaM kutracidvIjaM strIyonistveva kutracit / ubhayaM tu samaM yatra sA prasUtiH prazasyate // 34 bIjasya caiva yonyAzca bIjamutkRSTamucyate / sarvabhUtaprasUtihiM bIjalakSaNalakSitA // 35 Page #256 -------------------------------------------------------------------------- ________________ 173 'dhyAyaH] strIdharmapAlanavarNanam / yAdRzaM tUpyate bIjaM kSetre kAlopapAdite / tAgrohati tattasminbIjaM svairvyaJjitaM guNaiH // 36 iyaM bhUmihi bhUtAnAM zAzvatI yonirucyate / na ca yoniguNAnkAMzcidvIjaM puSyati puTiSu // 37 bhUmAvapyekakedAre kAloptAni kRSIvalaiH / nAnArUpANi jAyante bIjAnIha svabhAvataH // 38 brIhayaH zAlayo mudgAstilA mASAstathA yavAH / yathAbIjaM prarohanti lazunAnIkSavasta yaa||36 anyadupta jAtamanyadityetannopapadyate / upyate yaddhi yadbIjaM tattadeva prarohati // 40 tatprAjJena vinItena jnyaanvijnyaanvedinaa| AyuSkAmena vaptavyaM na jAtu parayoSiti // 41 atra gAthA vAyugItAH kIrtayanti purAvidaH / yathA bIjaM na vAptavyaM puMsA paraparigrahe // 42 nazyatISuryathA viddhaH khe viddhamanuvidhyataH / tathA nazyati vai kSipraM bIjaM paraparigrahe / / 43 pRthorapImAM pRthivIM bhAryA pUrvavido viduH / sthANucchedasya kedAramAhuH zalyavato mRgam / / 44 etAvAneva puruSo yajAyAtmA prajeti h| viprAH prAhustathA caitadyo bhartA sA smRtAGganA // 45 na niSkrayavisargAbhyAM bhatturbhAryA vimucyate / evaM dharma vijAnImaH prAkprajApatinirmitam // 46 Page #257 -------------------------------------------------------------------------- ________________ 174 mnusmRtiH| [navamo sakRdaMzo nipatati sakRtkanyA prdiiyte| sakRdAha dadAmIti trINyetAni satAM sakRt / / 47 yathA go'zvoSTradAsISu mahiSya jAvikAsu ca / notpAdakaH prajAbhAgI tayaivAnyAGganAsvapi // 48 ye'kSetriNo bIjavantaH parakSetrapravApiNaH / te vai sasyasya jAtasya na labhante phalaM kacit // 46 yadanyagoSu vRSabho vatsAnAM janayecchatam / .. gominAmeva. te vatsA moghaM skanditamArSabham / / 50 tathaivAkSetriNo bIjaM prkssetrprvaapinnH|| kurvanti kSetrigAmayaM na bIjI labhate phalam / / 51 phalaM tvanabhisandhAya kSetriNAM bIjinAM tthaa| prayakSaM kSetrigAmartho biijaayonirgroysii(bliiysii)||52 kriyAbhyupagamAtvetadbIjAthaM yatpradIyate / tasyeha bhAginau dRSTau bIjI kSetrika eva ca // 53 oghavAtAhRtaM bIjaM yasya kSetre prarohati / kSetrikasyaiva tadbIjaM na vatA labhate phalam // 54 eSa dharmo gavAzvasya dAsyuSTrAjAvikasya ca / vihaGgamahiSINAM ca vijJeyaH prasavaM prati // 55 etadvaH sAraphalgutvaM bIjayonyoH prakIrtitam / ataH paraM pravakSyAmi yoSitAM dharmamApadi // 56 bhrAturyeSThasya bhAryA yA gurupalyanujasya saa| yavIyasastu yA bhAryA snuSA jyeSThasya sA smRtA // 57 Page #258 -------------------------------------------------------------------------- ________________ 'dhyAyaH] strIdharmapAlanavarNanam / jyeSTho yavIyaso bhAryA yavIyAnvA'prajastriyam / patitau bhavato gatvA niyuktAvapyanApadi // 58 devarAdvA sapiNDAdvA striyA samyaniyuktayA / prajepsitAdhigantabyA santAnasya parikSaye // 56 vidhavAyAM niyuktastu ghRtAkto vAgyato nizi / ekamutpAdayesutraM na dvitIyaM kathaJcana // 60 dvitIyameke prajanaM manyante strISu tadvidaH / anivRttaM niyogArtha pazyanto dharmatastayoH // 61 vidhavAyAM niyogArthe nivRtte tu yathAvidhi / guruvacca snuSAvacca varteyAtAM parasparam / / 62 niyuktau yo vidhi hitvA varteyAtAM tu kAmataH / tAvubhau patitau syAtAM snuSAgagurutalpagau // 63 nAnyAsminvidhavA nArI niyoktavyA dvijAtibhiH / anyasminhi niyuJjAnA dharma hanyuH sanAtanam // 64 nodvAhikeSu mantreSu niyogaH kIrtyate kacit / na vivAhavidhAyuktaM vidhavAvedanaM punaH // 65 ayaM dvijairavidvadbhiH pazudharmo vigarhitaH / manuyANAmapi prokto vene rAjyaM prazAsati // 66 sa mahomakhilAM bhuJjanAjarSipravaraH purA / varNAnAM saGkaraM cakra kAmopahatacetanaH // 67 tataH prabhRti yo mohAtpramItaratiko striyam / niyojayatyapatyArtha taM vigarhanti sAdhavaH / / 68 Page #259 -------------------------------------------------------------------------- ________________ 176 mnusmRtiH| [navamo yasyA mriyeta kanyAyA vAcA satye kRte ptiH| tAmanena vidhAnena nijo vindeta devaraH / / 66 yathAvidhyadhigamyainAM zuklavastrAM zucivratAm / mitho bhajetAprasavAtsakRtsakRdRtAvRtau / / 70 na datvA kasyacitkanyAM punardadyAdvicakSaNaH / datvA punaH prayacchanhi prApnoti puruSAnRtam // 71 vidhivatpratigRhyApi tyajetkanyAM vigarhitAm / vyAdhitAM vipraduSTAM vA chadmanA copapAditAm / / 72 yastu doSavatI kanyAmanAkhyAyopapAdayet / tasya tadvitathaM kuryAtkanyAdAturdurAtmanaH // 73 vidhAya vRttiM bhAryAyAH pravasetkAryavAnnaraH / avRttikarzitA hi strI praduSyetsthitimatyapi // 74 vidhAya proSite vRttiM jIveniyamamAsthitA / proSite tvavidhAyaiva jIvecchilpairagarhitaH / / 75 proSito dharmakAryAya pratIkSyo'STau naraH samAH / vidyArtha SaDyazo'thaM vA kAmAthaM trIstu vatsarAn // 76 saMvatsaraM pratIkSeta dviSANAM yoSitaM patiH / UvaM saMvatsarAttvenAM dAyaM hRtvA na saMvaset // 77 atikrAmetpramattaM yA mattaM rogArtameva vaa| sA trInmAsAnparityAjyA vibhUSaNaparicchadA // 78 unmataM patitaM klIbamabIjaM pAparogiNam / na tyAgo'sti dviSantyAzca na ca dAyApavartanam ||76 A Page #260 -------------------------------------------------------------------------- ________________ strIpuruSayordharmavarNanam / 177 madyapA'satya (asAdhu) vRttA ca pratikUlA ca yA bhavet / vyAdhitA vA'dhivettatryA hiMsrA'rthaghnI ca sarvadA // 80 game dazame tu mRtaprajA / ekAdaze strIjananI savastvapriyavAdinI // 81 yA rogiNI syAttu hitA saMpannA caiva zIlataH / sA'nujJApyA'dhivettavyA nAvamAnyA ca karhicit // 82 adhivinnA tu yA nArI nirgaccheduSitA gRhAt / sA sadyaH sanniroddhavyA tyAjyA vA kulasannidhau // 83 pratiSedhe pibedyA tu madyamabhyudayeSvapi / prekSAsamAjaM gacchedvA sA daNDyA kRSNalAni SaT // 84 yadi svArAzcaiva vinderanyoSito dvijAH / tAsAM varNakrameNa syAjjyeSThyaM pUjA ca vezma ca // 85. bhartuH zarIrazuzrUSAM dharmakAryaM ca naityakam / svA. svaiva kuryAtsarveSAM nAsvajAtiH kathaMcana // 86 yastu tatkArayenmohAtsajAtyA sthitayA'nyayA / yathA brAhmaNacANDAlaH pUrvadRSTastathaiva saH // 87 utkRSTAyAbhirUpAya varAya sadRzAya ca / aprAptamapi tAM tasmai kanyAM dadyAdyathAvidhi // 88 kAmamA maraNAttiSThedgRhe kanyartumatyapi / na caivainAM prayacchettu guNahInAya karhicit // 86 trINi varSANyudIkSeta kumArya tumatI satI / UrdhvaM tu kAlAdetasmAdvindeta sadRzaM patim // 60 12 'dhyAyaH ] Page #261 -------------------------------------------------------------------------- ________________ mnusmRtiH| nabamo adIyamAnA bhartAramadhigacchedyadi svayam / nainaH kizcidavApnoti na ca yaM sA'dhigacchati / / 11 alaGkAraM nAdadIta pitryaM kanyA svayaMvarA / mAtRkaM bhrAtRdattaM vA stenA syAdyadi taM haret / / 12 pitre na dadyAcchulkaM tu kanyAmRtumatI haran / sa hi svAmyAdatikrAmehatUnAM pratirodhanAt / / 63 triMzadvarSoM dvahetkanyAM hRdyA dvAdazavArSikIm / tryaSTavarSo'STavarSI vA dharme sIdati satvaraH / / 14 devadattA patirbhAyAM vindate necchayAtmanaH / tAM sAdhvI bibhRyAnityaM devAnAM priyamAcaran / / 65 prajanAtha striyaH sRSTAH santAnAthaM ca mAnavAH / tasmAtsAdhAraNo dharmaH zrutau palyA sahoditaH / / 66 kanyAyAM dattazulkAyAM mriyeta yadi zulkadaH / devarAya pradAtavyA yadi kanyA'numanyate / / 17 AdadIta na zUdro'pi zulkaM duhitaraM dadan / zulkaM hi gRhNankurute channaM duhitRvikrayam / / 68 etattu na pare cakra pare jAtu sAdhavaH / yadanyasya pratijJAya punaranyasya dIyate // 66 nAnuzuzruma jAtvetatpUrveSvapi hi janmasu / zuskasaMjJena mUlyena channaM duhitRvikrayam / / 100 anyonyasyAvyabhIcAro bhavedAmaraNAntikaH / eSa dharmaH samAsena jJeyaH strIpuMsayoH paraH / / 101 Page #262 -------------------------------------------------------------------------- ________________ 'dhyAyaH] . strIpuruSayodharmavarNanam / 16 tathA nityaM yateyAtAM strIpuMsau tuM kRtkriyau| yathA nAticaretAM tau viyuktAvitaretaram / / 102 eSa strIpuMsayorukto dharmo vo ratisaMhitaH / ApadyapatyaprAptizca dAya (dharma) bhAgaM nibodhata // 103 udhaM pituzca mAtuzca sametya bhrAtaraH samam / bhajeranpaitRkaM rikthamanIzAste hi jIvatoH // 104 jyeSTha eva tu gRhNIyAtpitryaM dhnmshesstH| zeSAstamupajIveyuryathaiva pitaraM tathA // 105 jyeSThena jAtamAtreNa putrI bhavati mAnavaH / pitRNAmanRNazcaiva sa tasmAtsarvamarhati // 106 yasminnRNaM sannayati yena cAnantyamaznute / sa eva dharmajaH putraH kAmajAnitarAnviduH // 107 piteva pAlayetputrAn jyeSTho bhrAtRnyavIyasaH / putravaJcApi varteran jyeSThe bhrAtari dharmataH // 108 jyeSThaH pUjya tamo loke jyeSThaH sdbhirgrhitH| jyeSThaH kulaM vardhayati vinAzayati vA punaH // 106 yo jyeSTho jyeSThavRttiH syAnmAteva sa piteva sH| ajyeSThavRttiryastu syAtsa saMpUjyastu bandhuvat // 110 evaM saha vaseyurvA pRthagvA dharmakAmyayA / pRthagvivardhate dharmastasmAddhA pRthakriyA // 111 jyeSThasya viMza uddhAraH sarvadravyAJca yadvaram / tato'yaM madhyamasya syAtturIyaM tu yavIyasaH // 112 Page #263 -------------------------------------------------------------------------- ________________ 180 mnusmRtiH| [ nakmo jyeSThazcaiva kaniSThazca saMharetAM yathoditam / ye'nye jyeSThakaniSThAbhyAM teSAM syAnmadhyamaM dhanam // 113 sarveSAM dhanajAtAnAmAdadItAgrathamaprajaH / yaca sAtizayaM kiMciddazatazcApnuyAdvaram // 114 uddhAro na dazasvasti saMpannAnAM svakarmasu / yatkiJcideva deyaM tu jyAyase mAnavardhanam / / 115 evaM samuddhatoddhAre samAnaMzAnprakaH payet / uddhAre'nuddha te tveSAmiyaM syAdaMzakalpanA // 116 ekAdhikaM harejjyeSSThaH putro'dhyadhaM tato'nujaH / aMzamaMzaM yavIyAMsa iti dharmo vyavasthitaH // 117 svAbhyaH svAbhyastu kanyAbhyaH pradadyu_taraH pRthak / svAtsvAdaMzAcaturbhAgaM patitAH syuraditsavaH / / 118 ajAvikaM saikazarpha na jAtu viSamaM bhajet / ajASikaM tu viSamaM jyeSThatyaiva vidhIyate // 116 yavIyAjyeSThabhAryAyAM putramutpAdayedyadi / samatatra vibhAgaH syAditi dharmo vyavasthitaH // 120 upasarjanaM pradhAnasya dharmato noppdyte| pitA pradhAnaM prajane tasmAddharmeNa taM bhajet / / 121 putraH kaniSTho jyeSThAyAM kaniSThAyAM ca pUrvajaH / kathaM tatra vibhAgaH syAditi cetsaMzayo bhavet // 122 ekaM vRSabhamuddhAraM saMhareta sa puurvjH| tato'pare' jyeSThavRSAstadUnAnAM svamAtRtaH // 123 Page #264 -------------------------------------------------------------------------- ________________ 'dhyAyaH] sampattizrAddhAvadhikAravarNanam / 181 jyeSThastu jAto jyeSThAyAM harevRSabhaSoDazAH / tataH svamAtRtaH zeSA bhajeraniti dhAraNA / / 124 sazastrISu jAtAnAM putrANAmavizeSataH / na mAtRto jyaiSThyamasti janmato jyaiThyamucyate // 125 janmajyeSThena cAhvAnaM subrahmaNyAsvapi smRtam / yamayozcaiva garbhe janmato jyeSThatA smRtA / / 126 aputro'nena vidhinA sutAM kurvIta putrikAm / yadapatyaM bhavedasyAM tanmama syAtsvadhAkaram // 127 anena tu vidhAnena purA cakra'tha putrikAH / vivRddhayartha svavaMzasya svayaM dakSaH prajApatiH // 128 dadau sa daza dharmAya kazyapAya trayodaza / somAya rAjJe satkRtya prItAtmA saptaviMzatim // 126 yathaivAtmA tathA putraH putreNa duhitA smaa| tasyAma.tmani tiSThantyAM kathamanyo dhanaM haret / / 130 mAtustu yautakaM yatsyAtkumArIbhAga eva saH / dauhitra eva ca haredaputrasyAkhilaM dhanam // 131 dauhitro hyakhilaM rikthamaputrasya piturharet / sa eva dadyAdI piNDau pitre mAtAmAhAya ca / / 132 pautradauhitrayorloke na vizeSo'sti dharmataH / tayohi mAtApitarau saMbhUtau tasya dehataH / / 133 putrikAyAM kRtAyAM tu yadi putro'nujAyate / samastatra vibhAgaH syAjjyeSThatA nAsti hi striyAH // 134 Page #265 -------------------------------------------------------------------------- ________________ 182 mnusmRtiH| [navayo / aputrAyAM mRtAyAM tu putrikAyAM kathaMcana / dhanaM tatputrikAbhartA haretaivAvicArayan // 135 akRtA vA kRtA vA'pi yaM vindetsadRzAtsutam / pautrI mAtAmahastena dadyApiNDaM hareddhanam / / 136 putreNa lokAJjayati pautraNAnantyamaznute / atha putrasya pautreNa bradhnasyApnoti viSTapam // 137 punnAmno narakAdyasmAttrAyate pitaraM sutaH / tasmAtputra iti proktaH svayameva svayambhuvA // 138 pautradauhitrayoloMke vizeSo nopapadyate / dauhitro'pi hyamutranaM saMtArayati pautravat // 136 mAtuH prathamataH piNDaM nirvatputrikAsutaH / dvitIyaM tu pitastasyAstRtIyaM tapituH pituH / / 140 upapanno guNaiH sarvaiH putro yasya tu dtrimH| sa haretaiva tadristhaM saMprApto'pyanyagotrataH / / 141 gotrarikthe janayiturna harehanimaH kacit / gotrarikthAnugaH piNDo vyapaiti dadataH svadhA / / 142 aniyuktAsutazcaiva putriNyAptazca devarAt / ubhau tau nAhato bhAgaM jArajAtakakAmajau // 143 niyuktAyAmapi pumAnAryAjAto'vidhAnataH / naivAhaH paitRkaM rikthaM patitotpAdito hi saH // 144 harettatra niyuktAyAM jAtaH putro yathaurasaH / kSetrikasya tu tadbIjaM dharmataH prasavazca saH // 145 Page #266 -------------------------------------------------------------------------- ________________ putrArthaM sampattivibhAgavarNanam / dhanaM yo vibhRyAdbhrAturnRtasya striyameva ca / so'patyaM bhrAturutpAdya dadyAttasyaiva taddhanam // 146 yA'niyuktA'nyataH putraM devarAdvA'pyavApnuyAt / kAmajarikthIyaM mithyotpanna pracakSate // 147 etadvidhAnaM vijJeyaM vibhAgasyaikayoniSu / bahvISu caikajAtAnAM nAnAstrISu nibodhata // 148 brAhmagasyAnupUrvyeNa catasrastu yadi striyaH / tAsAM putreSu jAteSu vibhAge'yaM vidhiH smRtaH // 146 kInAzo govRSo yAnamalaGkArazca vezma ca / viprasyauddhArikaM deyamekAMzazca pradhAnataH / / 150 tryaMzaM dAyAddharevipro dvAvaMzau kSatriyAsutaH / . vaizyAjaH sArdhamevAMzamaMzaM zUdrAsuto haret / / 151 sarvaM vA rikthajAtaM taddazadhA parikalpya ca / dharmyaM vibhAgaM kurvIta vidhinA'nena dharmavit // 152 caturo'zAnharedviprastrInaMzAnkSatriyAsutaH / vaizyA putro hared vyaMzamaMzaM zUdrAsuto haret // 153 yadyapi syAttu satputro (yadyaputro 'pyasatputro'pi vA bhavet / nAvikaM dazamAdadyAcchUdrAputrAya dharmataH // 154 'dhyAyaH ] 183 brAhmakSatriya vizAM zUdrAputro na rikthabhAk / yadevAsya pitA dadyAttadevAsya dhanaM bhavet // 155 samavarNA ye (vA) jAtAH sarve putrA dvijanmanAm / udAraM jyAyase datvA bhajerannitare samam // 156 Page #267 -------------------------------------------------------------------------- ________________ mnusmRtiH| [ navamo zUdrasya tu savarNaiva nAnyA bhAryA vidhIyate / tasyAM jAtAH samAMzAH syuryadi putrazataM bhavet / / 157 putrAndvAdaza yAnAha nRNAM svAyambhuvo manuH / teSAM SaDbadhudAyAdAH SaDadAyAdabAndhavAH / / 158 aurasaH kSetra jazceva dattaH kRtrima eva ca / gUDhotpanno'paviddhazca dAyAdA bAndhavAzca SaT // 156 kAnonazca sahoDhazca krotaH paunarbhavastathA / svayaM ittazca zaudrazca SaDadAyAdabAndhavAH / / 160 yAdRzaM phalamApnoti kuplavaiH santaraM jalam / tAdRzaM phalamApnoti kupuraiH saMtaraMstamaH // 161 yadya karikthinau syAtAmaurasakSetrajau sutau / yasya yasaitRkaM rikyaM sa tadgRhIta netaraH / / 162 eka evaurasaH putraH pitryasya vasunaH prabhuH / zeSANAmAnRzaMsyAthaM pradadyAttu prajIvanam / / 163 SaSThaM tu kSetrajasyAMzaM pradadyAtpaitRkAddhanAt / auraso vibhajandAyaM pitryaM paMcamameva vA / / 164 aurasakSetra jau putrau pitRristhasya bhAginau / dazApare tu kramazo gotrarikthAMzabhAginaH / / 165 spekSetre saMskRtAyAM tu svayamutpAdayeddhi yam / tamaurasaM vijAnIyAtpurva prAthamakalpikam / / 166 yastalpajaH pramotasya klIvasya vyAvitasya vA / svadharmeNa niyuktAyAM sa putraH kSetrajaH smRtaH // 167 Page #268 -------------------------------------------------------------------------- ________________ 'dhyAyaH] putrazabdasyalakSaNavarNanam / 185 mAtA pitA vA dadyAtAM yamadbhiH putramApadi / sadRzaM prItisaMyuktaM sa jJeyo datrimaH sutaH // 168 sadRzaM tu prakuryAdya guNadoSavicakSaNam / putraM putraguNairyuktaM sa vijJeyazca kRtrimaH // 166 utpadyate gRhe yasya (yastu) na ca jJAyeta kasya saH / sa gRhe gUDha utpannastasya sya yatya talpajaH // 170 mAtApitRbhyAmutsRSTaM tayoranyatareNa vA / yaM putraM parigRhNIyAdapaviddhaH sa ucyate // 171 pitRvezmani kanyA tu yaM putraM janayedrahaH / taM kAnInaM vadennAmnA voDhuH kanyAsamudbhavam / / 172 yA garbhiNI saMskriyate jJAtA'jJAtApi vA stii| boDhuH sa garbho bhavati sahoda iti cocyate / / 173 krINIyAdyatvapatyArtha mAtApitroryamantikAt / sa krItakaH sutastattya sahazo'sadRzo'pi vA / / 174 yA patyA vA parityaktA vidhavA vA svyecchyaa| utpAdayetputarbhUtvA sa paunava ucyate // 175 sA cedakSatayoniH syAdgatapratyAgatA'pi vaa| paunarbhavena bhatrI sA punaH saMskAramahati / / 176 mAtApitRvihIno yastyakto vA syAdakAraNAta / AtmAnamarpa (sparza) yedyasmai svayaM dattastu sa smRtaH // 177 yaM brAhmaNastu zadrAyAM kAmAdutpAdayetsutam / sa pArayanneva zavastasmAtpArazavaH smRtaH / / 178 Page #269 -------------------------------------------------------------------------- ________________ 186 manusmRtiH / [ navamo dAsyAM vA dAsadAsyAM vA yaH zUdrasya suto bhavet / so'nujJAto haredaMzamiti dharme vyavasthitaH // 176 kSetrajAdInsutAnetAnekAdaza yathoditAn / putrapratinidhInAhuH kriyAlopAnmanISiNaH ||180 ya ete'bhihitAH putrAH prasaGgAdanyabIjajAH / yasya te vIjato jAtAstasya te netarasya tu // 189 bhrAtRNAmekajAtAnAmekazcetputravAnbhavet / sarvAstAMstena putreNa putriNo manurabravIt // 182 sarvAsAmekapatnInAmekA cetputrigI bhavet / sarvAstAstena putreNa prAha putravatIrmanuH || 183 zreyasaH zreyaso'lAbha pApIyAnrikthamarhati / bahavazcatu sahazAH sarve rikthasya bhAginaH ||184 na bhrAtaro na pitaraH putrA rikthaharAH pituH / pitA haredaputrasya rikthaM bhrAtara eva ca / / 185 trayANAmudakaM kAryaM triSu piNDaH pravartate / caturthaH saMpradAteSAM paJcamo nopapadyate / / 186 anantaraH sapiNDAdyastasya tasya dhanaM bhavet / ata UrdhvaM sakulyaH syAdAcAryaH ziSya eva vA // 187 sarveSAmapyabhAve tu brAhmagA rikthabhAginaH / vidyAH zucayo dAntAstathA / dharmo na hIyate // 188 ahA brAhmaNadravyaM rAjJA nityamiti sthitiH / itareSAM tu varNAnAM sarvAbhAva harennRpaH // 186 Page #270 -------------------------------------------------------------------------- ________________ 'dhyAyaH] aizvaryAdhikArI putravarNanam saMsthitasyAnapatyAya sagotrAtputramAharet / tatra yadrikthajAtaM syAttattasminpratipAdayet // 160 dvau tu yo vivadeyAtAM dvAbhyAM jAtau striyA dhane / tayoryadhasya pitryaM syAttatsa gRhNIta netaraH // 161 jananyAM saMsthitAyAM tu samaM sarve sahodarAH / bhajeranmAtRkaM rikthaM bhaginyazca sanAbhayaH // 112 yAstAsAM syu duhitarastAsAmapi yathArhataH / mAtAmahyA dhanAtkiJcittadeyaM prItipUrvakam // 163 adhyagyadhyAbAhanikaM dattaJca prItikarmaNi / bhrAtRmAtRpitRprApta SaDvidhaM strIdhanaM smRtam / / 164 anvAdheyaM ca yaddattaM patyA prItena caiva yat / patyau jIvati vRttAyAH prajAyAstaddhanaM bhavet // 165 brAhmadevArSagAndharvaprAjApatyeSu yadvasu / aprajAyAmatItAyAM bhartureva tadipyate / / 166 yatvasyAH syAddhanaM dattaM vivAheSvAsurAdiSu / aprajAyAmatItAyAM mAtApitrostadiSyate // 167 striyAM tu yadbhavedvittaM pitrA dattaM kathaMcana / brAhmaNI taddharetkanyA tadapatyasya vA bhavaMta // 168 na niryAraM striyaH kuryuH kuTumbAdvahumadhyagAt / svakAdapi ca vittAddhi svasya bharturanAjJayA / / 166 patyau jIvati yaH strIbhiralaGkAro dhRto bhavet / na taM bhajerandAyAdA bhajamAnAH patanti te / / 200 Page #271 -------------------------------------------------------------------------- ________________ 188 - mnusmRtiH| [navamo anaMzau klIvapatito jAtyandhabadhirau tathA / / unmattajaDamUkAzca ye ca kecinirindriyAH / / 201 sarveSAmapi tu nyAyyaM dAtuM zaktyA manISiNA / prAsAcchAdanamatyantaM patito hyadadadbhavet / / 202 yadyarthitA tu dAraiH syAllIvAdInAM kathaMcana | teSAmutpannatantUnAmapatyaM dAyamarhati / / 203 yatkiJcitpitari prete dhanaM jyeSTho'dhigacchati / bhAgo yavIyasAM tatra yadi vidyAnupAlinaH / / 204 avidyAnAM tu sarveSAmIhAtazcaddhanaM bhavet / samastatra vibhAgaH syAdapiya iti dhAraNA // 205 vidyAdhanaM tu yadyasya tattasyaiva dhanaM bhavet / maitramaudvAhikaM caiva mAdhuparkikameva ca // 206 bhrAtRRNAM yastu neheta dhanaM zaktaH strakarmaNA / sa nirbhAjyaH svakAdaMzAtkiJcihattopajIvanam / / 207 anupaghnanpitadravyaM zrameNa yadupA (jitam ) jayet / svayamohitalabdhaM tannAkAmo dAtumarhati // 208 paitRkaM tu pitA dravyamanavAptaM yadApnuyAt / na tatsutrairbhajetsArdhamakAmaH svayamarjitam / / 206 vibhaktAH saha jIvanto vibhajeranpunaryadi / samastatra vibhAgaH syAjyaiSThyaM tatra na vidyate // 210 yeSAM jyeSThaH kaniSTho vA hIyetAMzapradAnataH / niyetAnyataro vApi tasya bhAgo na lupyate / / 211 Page #272 -------------------------------------------------------------------------- ________________ 186 'dhyAyaH] aizvaryAdibhoktubhAgavarNanam sodaryA vibhajeraMstaM sametya sahitAH samam / bhrAtaro ye ca saMsRSTA bhaginyazca sanAbhayaH / / 212 yo jyeSTho vinikurvIta lobhAdbhAtRnyavIyasaH / so'jyeSThaH syAdabhAgazca niyantavyazca rAjabhiH // 213 sarva eva vikarmasthA nAhanti bhrAtaro dhanam / na cAdattvA kaniSThebhyo jyeSThaH kurvIta yautakam / / 214 bhrAtRNAmavibhaktAnAM yadyutthAnaM bhavetsaha / na putrabhAgaM viSamaM pitA dadyAtkathaMcana / / 215 Urdhva vibhAgAjAtastu pitryameva hareddhanam / saMsRSTAstena vA ye syurvibhajeta sa taiH saha / / 216 anapatyasya putrasya mAtA dAyamavApnuyAt / mAtaryapi ca vRttAyAM piturmAtA hareddhanam // 217 mRNe dhane ca sarvasminpravibhakte yathAvidhi / pazcAd dRzyeta yatkiJcittatsavaM samatAM nayet / / 218 vastraM patramalakAraM kRtAnnamudakaM triyaH / yogakSemaM pracAraM ca na vibhAjyaM pracakSate // 216 ayamukto vibhAgo vaH putrANAM ca kriyAvidhiH / kramazaH kSetrajAdInAM ghatadharma nibodhata / / 220 dya taM samAhvayaM caiva rAjA rASTrAnivArayet / rAjAntakaraNAvetau dvau doSau pRthivIkSitAm / / 221 prakAzametattAskayaM yadde vnsmaahvyo| tayonityaM pratIghAte nRpatiryatnavAnbhavet / / 222 Page #273 -------------------------------------------------------------------------- ________________ mnusmRtiH| [navamo aprANibhiryatkriyate talloke dyUtamucyate / prANibhiH kriyate yastu sa vijJeyaH samAhvayaH / / 223 cUtaM samAhvayaM caiva yaH kuryAtkArayeta vA / tAnsarvAndhAtayedrAjA zUdrAMzca dvijaliGginaH // 224 kitavAnkuzIlavAn rAnpASaNDasthAMzca mAnavAn / vikarmasthAna zauNDikAMzca kSipraM nirvAsayetpurAt // 225 ete rASTra vartamAnA rAjJaH pracchannataskarAH / vikarmakriyayA nityaM bAdhante bhadrikAH prajAH / / 226 dyUtametatpurA kalpe dRSTaM vairakaraM mahat / tastAdya taM na seveta hAsyArthamapi buddhimAn // 227 pracchannaM vA prakAzaM vA taniSaveta yo naraH / tasya daNDavikalpaH syAdyayeSThaM nRpatestathA / / 228 kSatraviTazUdrayonistu daNDaM dAtumazaknuvana / AnRNyaM karmaNA gacchedvipro dadyAcchanaiH zanaiH / / 226 strIbAlonmattavRddhAnAM daridrANAM ca rogiNAm / ziphAviilarajjbAdya vidadhyAMnRpatidamam / / 230 ye niyuktAstu kAryeSu hanyuH kAryANi kAryiNAm / dhanoSmaNA pacyamAnAstAniHsvAnkArayennRpaH // 231 kUTazAsanakazca prakRtInAM ca dUSakAn / strIbAlabrAhmaNaghnAMzca hanyAhiTsevinastathA / / 232 tIritaM cAnuziSTaM ca yatra kacana yadbhavet / kRtaM taddhamato vidyAnna tadbhUyo nivartayet // 233 Page #274 -------------------------------------------------------------------------- ________________ anakada 'dhyAyaH] anekdnnddvrnnnm| 161 amAtyAH prADvivAko vA yatkuyuH kAryamanyathA / tatvayaM nRpatiH kuryAttaMsahasraJca daNDayet / / 234 brahmahA ca surApazca steyI ca gurutalpagaH / ete sarve pRthAjJeyA mahApAtakino narAH // 235 caturNAmapi caiteSAM prAyazcittamakurvatAm / zArIraM dhanasaMyuktaM daNDaM dhayaM prakalpayet / / 236 gurutalpe bhagaH kAryaH surApAne surAdhvajaH / steye ca zvapadaM kArya brahmahaNyazirAH pumAn // 237 asaMbhojyA hyasaMyAjyA asaMpAThyA(vigahitA:)vivAhinaH / careyuH pRthivIM dInAH sarvadharmabahiSkRtAH // 238 jJAtisambandhibhistvete tyaktavyAH kRtalakSaNAH / nirdayA nirnamaskArAstanmanoranuzAsanam // 236 prAyazcittaM tu kurvANAH sarve (pUrva) varNA yathoditam / nAGkathA rAjJA lalATe syurdApyAstUttamasAhasam / / 240 Agassu brAhmaNasyaiva kAryo madhyamasAhasaH / bivAsyo vA bhavedrASTrAtsadravyaH saparicchadaH // 241 itare kRtavantastu pApAnyetAnyakAmataH / sarvazvahAramarhanti kAmatastu pravAsanam // 242 nAdadIta nRpaH sAdhumahApAtakino dhanam / AdadAnastu tallobhAttena doSeNa lipyate // 243 apsu pravezya taM daNDaM varuNAyopapAdayet / zrutavRttopapanne vA brAhmaNe pratipAdayet / / 244 Page #275 -------------------------------------------------------------------------- ________________ 162 mnusmRtiH| [navamo Izo daNDasya varuNo rAjJAM daNDadharo hi saH / IzaH sarvasya jagato brAhmaNo vedapAragaH // 245 yatra varjayate rAjA pApakRdbhayo dhanAgamam / tatra kAlena jAyante mAnavA dIrghajIvinaH // 246 niSpadyate ca zasyAni yathoptAni vizAM pRthak / bAlAzca na pramIyante vikRtaM na ca jAyate // 247 brAhmaNAnbAdhamAnaM tu kAmAdavaravarNajam / hanyAJcitraibaMdhopAyairudvejanakarairnRpaH // 248 yAvAnabadhyasya bace tAvAnbadhyasya mokSaNe / adharmo nRpatedRSTo dharmastu viniyacchataH // 246 udito'yaM vistAzo mitho vivadamAnayoH / aSTAdazasu mArgeSu vyavahArasya nirNayaH // 250 evaM dhANi kAryANi samyakkurvanmahIpatiH / dezAnalabdhAMllipaseta labdhAMzca paripAlayet // 251 samyaniviSTadezastu kRtadurgazca zAzvataH / kaNTakoddharaNe nityamAtiSTedyanamuttamam / / 252 rakSaNAdAryavRttAnAM kaNTakAnAM ca zodhanAt / narendrAstridivaM yAnti prajApAlanatatparAH // 253 azAsaMstaskarAnyastu baliM gRhNAti pArthivaH / tasya prakSubhyate rASTra svargAcca parihIyate // 254 nirbhayaM tu bhavedyasya rASTra bAhubalAzritam / tasya tadvardhate nityaM sicyamAna iva drumaH // 255 Page #276 -------------------------------------------------------------------------- ________________ 'dhyAyaH rAjadharmadaNDavarNanam / 163 dvividhAMstaskarAnvidyAtparadravyApahArakAn / prakAzAMzcAprakAzAMzca cAracakSurmahIpatiH // 256 prakAzavaMcakAsteSAM nAnApaNyopajIvinaH / pracchannavaJcakAstvete ye stenATavikAdayaH // 257 utkocakAzcopadhikA vaJcakAH kitvaastthaa| maGgalAdezavRtta raca bhadraprekSaNikaiH saha // 258 asamyakAriNazcaiva mahAmAtrAzcikitsakAH / zilpopacArayuktAzca nipuNAH paNyayoSitaH // 256 evamAdyAnvijAnIyAtprakAzAllokakaNTakAn / nigUDhacAriNazcAnyAnanAyonAryaliGginaH // 260 tAnviditvA sucaritairguTaistatkarmakAribhiH / cAraizcAnekasaMsthAnaH protsAdya vazamAnayet // 261 teSAM doSAnabhikhyApya sve sve karmaNi tattvataH / kurvIta zAsanaM rAjA samyaksArAparAdhataH // 262 na hi daNDAhate zakyaH kartuM pApavinigrahaH / stenAnAM pApabuddhInAM nibhRtaM caratAM kSitau // 263 sabhA prapApUpazAlAvezamadyAnnavikrayAH / catuSpathAzcaityavRkSAH samAjAH prekSaNAni ca // 264 jIrNodyAnAnyaraNyAni kArukAvezanAni c| zUnyAni cApyagArANi vanAnyupavanAni ca // 265 evaM vidhAnnRpo dezAngulmaiH sthAvarajaGgamaH / taskarapratiSedhArtha cAraizcApyanucArayet // 266 maayaa| Page #277 -------------------------------------------------------------------------- ________________ [ navamo manusmRtiH / tatsahAyairanugatai nAkarmapravedibhiH / vidyAdutsAdayecaiva nipugaiH pUrvataskaraiH // 267 bhakSyabhojyopadezaizca brAhmaNAnAM ca darzanaiH / zauryakarmApadezaizca kuryusteSAM samAgamam / / 268 ye tatra nopasayurmUlapraNihitAzca ye| tAnprasahya nRpo hanyAtsa mitrajJAtibAndhavAn / / 266 na hoDhena vinA cauraM ghAtayeddhA maiko nRpaH / sahoDhaM sopakaraNaM ghAtayedavicArayan // 270 grAmeSvapi ca ye kecicaurANAM bhaktadAyakAH / bhANDAvakAzadAzcaiva sarvAstAnapi ghAtayet / / 271 rASTraSu rakSAdhikRtAnsAmantAMzcaiva coditAn / . abhyAghAteSu madhyasthAna ziSyAccaurAniva drutam // 272 yazcApi dharmasamayAtpracyuto dhrmjiivnH| daNDenaiva tamapyoSetsvakAddharmAddhi vicyutam / / 273 grAmaghAte hitAbhaGga pathi moSAbhidarzane / zaktito nAbhidhAvanto nirvAsyAH saparicchadAH // 274 rAjJaH kozApahattazca prAtikUlyeSvasthitAn / ghAtayedvividhairdaNDairarINAM copajApakAn // 275 sandhi bhitvA tu ye caurya rAtrau kurvanti taskarAH / teSAM chitvA nRpo hastau tIkSNe zUle nivezayet // 276 aGgulIgranthibhedasya chedayetprathame rhe| dvitIye hastacaraNau tRtIye vadhamarhati // 277 Page #278 -------------------------------------------------------------------------- ________________ . "pAdA 'dhyAyaH] raajdhrmdnnddvrnnnm| 165 agnidAnbhaktadAzcaiva tathA shstraavkaashdaan| .. saMnidhAtUMzca moSasya hanyAccauramivezvaraH / / 278 taDAgabhedakaM hanyAdapsu zuddhavadhena vaa| yadvA'pi pratisaMskuryAddApyasUttamasAhasam // 276 koSThAgArAyudhAgAradevatAgArabhedakAn / hastyazvarathahatUMzca hanyAdevAvicArayan // 280 yastu pUrvaniviSTasya taDAgasyodakaM haret / AgamaM vApyapAM bhidyAtsa dApya pUrvasAisam // 281 samutsRjedrAjamArge yastvamedhyamanApadi / sa dvau kArSApaNau dadyAdamedhyaM cAzu zodhayet // 282 Apadgato'thavA vRddhA garbhiNI bAla eva vA / paribhASaNamahanti taca zodhyamiti sthitiH // 283 cikitsakAnAM sarveSAM mizyApracaratAM dmH| . amAnuSeSu prathamo mAnuSeSu tu madhyamaH // 284 saMkramadhvajayaSTInAM pratimAnAM ca bhedkH| pratikuryAcca tatsarvaM paJca dadyAcchatAni ca // 285 adUSitAnAM dravyANAM dUSaNe bhedane tthaa| ... maNInApavedhe ca daNDaH prathamasAhasaH // 286 . samaihi viSamaM yastu caredvai mUlyato'pi vaa| samApnuyAimaM pUrva naro madhyamameva vA // 287 bandhanAni ca sarvANi rAjamArge nivezayet / duHkhitA yatra dRzyaranvikRtAH pApakAriNaH // 288 Page #279 -------------------------------------------------------------------------- ________________ 166 mnusmRtiH| [navamo prAkArasya ca bhettAraM parikhANAM ca pUrakam / dvArANAM caiva bhaktAraM kSiprameva pravAsayet // 286 abhicAreSu sarveSu karttavyo dvizato damaH / mUlakarmaNi cAnAptaiH kRtyAsu vividhAsu ca / / 260 abIjavikrayI caiva bIjotkraSTA tathaiva ca / maryAdAbhedakazcaiva vikRtaM prApnuyAdvadham // 261 sarvakaNTakapApiSThaM hemakAraM tu pArthivaH / pravarttamAnamanyAye chedaye (khaNDazaH) lavazaH kSuraiH / / 262 sItAdravyApaharaNe zastrANAmauSadhasya ca / kAlamAsAdya kArya ca rAjA daNDaM prakalpayet / / 263 syAmyamAtyau puraM rASTra kozadaNDau suhRttathA / sapta prakRtayo hyetAH saptAGga rAjyamucyate // 264 saptAnAM prakRtInAM tu rAjyasyAsAM yathAkramam / pUrva pUrva gurutaraM jAnIyAdvayasanaM mahat // 265 saptAGgasyeha rAjyasya viSTabdhasya tridaNDavat / anyonyaguNavaizeSyAnna kiJcidatiricyate // 266 teSu teSu tu kRtyeSu tattadaGga viziSyate / yena yatsAdhyate kArya tattasmin zreSThamucyate / / 267 cAreNotsAhayogena kriyayaiva ca karmaNAm / svazakti parazaktiM ca nityaM vidyaa(nmhiiptiH)tpraatmnoH||268 pIDanAni ca sarvANi byasanAni tathaiva ca / Arabheta tataH kArya saMcintya gurulAghavam // 26 // Page #280 -------------------------------------------------------------------------- ________________ 'dhyAyaH] rAjJaH dharmapAlanavarNanam / Arabhetaiva karmANi zrAntaH zrAntaH punaH punaH / karmANyArabhamANaM hi puruSa zrIniSevate // 300 kRtaM tretAyugaM caiva dvAparaM kalireva ca / rAjJo vRttAni sarvANi rAjA hi yugamucyate // 301 kaliH prasupro bhavati sa jApravAparaM yugam / karmasvabhyudyatastretA vicaraMstu kRtaM yugam // 302 indrasyArkasya vAyozca yamasya varuNasya ca / candrasyAgneH pRthivyAzca tejovRttaM nRpazcaret // 303 vArSikAMzcaturo mAsAnyathendro'bhipravarSati / tathAbhivarSevaM rASTra kAmairindravrataM caran // 304 aSTau mAsAmyathAdityastoyaM harati razmibhiH / tathA haretkaraM rASTrAnityamatrataM hi tat // 305 pravizya sarvabhUtAni yathA carati maarutH| tathA cAraiH praveSTavyaM bratametaddhi mArutam // 306 yathA yamaH priyadveSyo prApte kAle niyacchati / tathA rAkSA niyantacyA prajAstaddhi yamabratam // 307 varuNena yathA pAzairbaddha evaabhidRshyte|| tathA pApAnigRhNIyAdrUtametaddhi vAhaNam // 308 paripUrNa yathA candraM dRSTvA hRSyanti mAnavAH / tathA prakRtayo yasminsa cAndravratiko nRpaH / / 306 pratApayuktastejasvI nityaM syAtpApakarmasu / duSTasAmantahiMsrazca tadAgneyaM vrataM smRtam // 310 Page #281 -------------------------------------------------------------------------- ________________ 168 , mnusmRtiH| [navamo yathA sarvANi bhUtAni dharA dhArayate samam / tathA sarvANi bhUtAni vibhrataH pArthivaM bratam // 311 etairupAyairanyaizca yukto nitymtndritH| stenAnAjA nigRhNIyAsvarASTra paraeva ca // 312 parAmaNyApadaM prApto brAhmaNAnna prakopayet / te hyenaM kupitA hanyuH sadyaH sabalavAhanam / / 313 yaiH kRtaH sarvabhakSo'gnirapeyazca mahodadhiH / kSayI cApyAyitaH somaH ko na nazyeprakopyatAn / / 314 lokAnanyAnsRjeyurye lokapAlAMzca kopitaaH| devAnkuryuradevAMzca kaH kSiNvaMstAnsamRdhnuyAt // 315 yAnupAzritya tiSThanti lokA devAzca sarvadA / brahma caiva dhanaM yeSAM ko hiMsyAttAjijIviSuH // 316 avidvAMzcaiva vidvAMzca brAhmaNo daivataM mahat / praNItazcApraNItazca yathAmidaivataM mahat // 317 zmazAneSvapi tejasvI pAvako naiva duSyati / hUyamAnazca yajJeSu bhUya evAbhivardhate // 318 evaM yadyapyaniSTeSu vartante sarvakarmasu / sarvathA brAhmaNAH pUjyAH paramaM daivataM hi tat // 316 kSatrasyAtipravRddhasya brAhmaNAnprati srvshH| brahma va sanniyantR syAtkSatraM hi brahmasaMbhavam / / 320 adbhayo'gnibrahmataH kSatramazmano lohamutthitam / teSAM sarvatragaM tejaH svAsu yoniSu zAmyati // 321 Page #282 -------------------------------------------------------------------------- ________________ 'dhyAyaH] varNAnAM karmavidhivarNanam / nAbrahma kSatramRdhnoti nAkSatraM brahma vardhate / brahma kSatraM ca saMpRktamiha cAmutra vardhate // 322 dattvA dhanaM tu viprebhyaH sarvadaNDasamutthitam / putra rAjyaM samA (sAdya) sRjya kurvIta prAyaNaM raNe // 323 evaM caransadA yukto rAjadharmeSu pArthivaH / hiteSu caiva lokasya sarvAnbhRtyAnniyojayet // 324 eSo'khilaH karmavidhirukto rAjJaH sanAtanaH / imaM karmavidhiM vidyAtkramazo vaizyazUdrayoH // 325 vaizyastu kRtasaMskAraH kRtvA dAraparigraham / vArtAyAM nityayuktaH syAtpazUnAM caiva rakSaNe // 326 prajApatihi vaizyAya sRSTvA paridade pazUn / brAhmagAya ca rAjJe ca sarvAH paridade prajAH // 327 na ca vaizyasya kAmaH syAnna rakSeyaM pazuniti / vaizye cecchati nAnyena rakSitavyAH kathaMcana // 328 maNimukAprabAlAnAM lohAnAM tAMtavasya ca / gandhAnAM ca rasAnAM ca vidyAdabalAbalam // 326 bIjAnAmupriviJca syAtkSetradoSaguNasya ca / mAnayogaM ca jAnIyAttulAyogAMzca sarvazaH // 330 sArAsAraM ca bhANDAnAM dezAnAM ca guNAguNAn / lAbhAlAbhaM ca paNyAnAM pazUnAM parivardhanam // 331 bhRtyAnAM ca bhRti vidyAdbhASAzca vividhA nRNAm / dravyANAM mAnayogAMzca krayavikrayameva ca // 332 Page #283 -------------------------------------------------------------------------- ________________ 200 dazamo mnusmRtiH| dharmeNa ca dravyavRddhAvAtiSThedyanamuttamam / dadyAcca sarvabhUtAnAmannameva prayatnataH // 333 viprANAM vedaviduSAM gRhasthAnAM yazasvinAm / zuzrUSaiva tu zUdrasya dharmo naiHzreyasaH param / / 334 shucirutkRssttshushruussumRduvaagnhNkRtH|| brAhmaNApAzrayo nityamutkRSTAM jAtimaznute // 335 eSo'nApadi varNAnAmuktaH karmavidhiH zubhaH / Apadyapi hi yasteSAM kramazastannibodhata // 336 iti mAnave dharmazAstre bhRguproktAyAM manusmRtyAM navamo'yAyaH // 6 // dshmo'dhyaayH| athAdau-varNAnAM bhedAntaravivekavarNanam / adhIyIraMstrayo varNAH svakarmasthA dvijaatyH| prabrUyAbrAhmaNastveSAM netarAviti nizcayaH // 1 sarveSAM brAhmaNo vidyAdvRttyupAyAnyathAvidhi / prabeyAditarebhyazca svayaM caiva tathA bhavet / / 2 Page #284 -------------------------------------------------------------------------- ________________ 'dhyAyaH] vrnnbhedaantrenn-tvnekvrnn-vrnnnm| 201 vaizeSyAtprakRtizreSThyAnniyamasya ca dhaarnnaat| . saMskArasya vizeSAcca varNAnAM brAhmaNaH prabhuH // 3 brAhmaNaH kSatriyo vaizyastrayo varNA dvijAtayaH / caturtha ekajAtistu zUdro nAsti tu paMcamaH // 4 sarvavarNeSu tulyAsu patnISvakSatayoniSu / Anulomyena saMbhUtA jAtyA jJeyAsta eva te // 5 strISvanantarajAtAsu dvijairutpAditAnsutAn / sadRzAneva tAnAhurmAtRdoSavigahitAn // 6 anantarAsu jAtAnAM vidhireSa sanAtanaH / dvayakAntarAsu jAtAnAM dhayaM vidyAdimaM vidhim // 7 brAhmaNAdvaizyakanyAyAmaMbaSTho nAma jAyate / niSAdaH zUdrakanyAyAM yaH pArazava ucyate // 8 kSatriyAcchUdrakanyAyAM karAcAravihAravAn / kSatrazUdravapurja tu syo nAma prajAyate // 6 vipratya triSu varNeSu nRpatervarNayordvayoH / vaizyasya varNe caikasminSaDete'pasadAH smRtAH // 10 kSatriyAdviprakanyAyAM sUto bhavati jAtitaH / vaizyAnmAgadhavaidehI rAjaviprAGganAsutau // 11 zadrAdAyogavaH kSattA caNDAlazcAdhamo nRNAm / vaizyarAjanyaviprAsu jAyante varNasaGkarAH // 12 ekAntare tvAnulomyAdaMbaSThograu yathAsmRtau / kSattRvaidehako tadvatprAtilomye'pi janmani // 13 Page #285 -------------------------------------------------------------------------- ________________ 202 mnusmRtiH| [darAno putrA ye'nantarastrIjAH krameNoktA dvijanmanAm / tAnanantaranAnastu mAtRdoSAnacakSate // 14 prAmaNAduprakanyAyAmAvRtI nAma jAyate / AbhIro'mbaSThakanyAyAmAyogavyoM tu dhigvaNaH // 15 Ayogavazva kSattA ca caNDAlazvAdhamo nRNAm / prAtilomyena jAyante zUdrAdapasadAkhayaH // 16 vaizyAnmAgadhavaidehI kSatriyAtsUta eva tu| pratIpamete jAyante pare'pyapasadAtrayaH / / 17 jAto niSAdAcchUdrAyAM jAtyA bhavati pukkasaH / zUdrAjAto niSAdyAM tu sa vai kukkuTakaH smRtH||18 kSatturjAtastathogrAyAM zrapAka iti kIrtyate / vaidehakena tvambaSThayAmutpanno veNa ucyate // 16 dvijAtayaH savarNAsu janayantyavratAMstu vAn / tAnsAvitrIparibhraTAntrAtyAniti vinirdizet / / 20 brAtyAttu jAyate viprAtyApAtmA bhRjakaNTakaH / AvantyabATadhAnau ca puSpadhaH zaikha eva ca // 21 jhallo mallazca rAjanyAdvAtyAllicchivireva c| naTazca karaNazcaiva khaso draviDa eva ca // 22 vaizyAttu jAyate brAtyAtsudhanvAcArya eva ca / kAruSazca vijanmA ca maitraH svAsvata eva ca / / 23 vyabhicAreNa varNAnAmavedyAvedanena ca / svakarmaNAM ca tyAgena jAyante vrnnsngkraaH||24 Page #286 -------------------------------------------------------------------------- ________________ 203 prayAbaH] vrnnbhedaantrenn-svnekvrnn-vrnnnm| sArthabonayo ye tu prakhilomAnulomajAH / anyonyavyatiSaktAzca tAnpravakSyAmbazeSataH // 25 sulo baidehakazcaiva caNDAlazca narAdhamaH / magadhaH attujAtizca tathA'yogava eva ca // 26 ete baTsadRzAnvarNAcanayanti svayoniSu / mAtRjAtyAH prasUyante pravarAsu ca yoniSu / / 27 yathA trayANAM varNAnAM dvayorAtmA'sya jAyate / AnantaryAtvayonyAM tu tathA vAhyeSyapi kramaH // 28 te cApi vAhyAnsubahUM stato'pyadhikadUSitAn / parasparasya dAreSu janayanti vigahitAn / / 26 yathaiva zUdro brAhmaNyAM vAhyaM jantuM prasUyate / tathA bAhyataraM bAhyazcAturvarNya prasUyate / / 30 pratikUlaM vartamAnA vAhyA. vAhyatarAnpunaH / hInA hInAnprasUyante varNanpazcadarzava tu // 31 prasAdhanopaMcArajJamadAsaM dAsyajIvanam / sairandhra vAgurAvRttiM sUte dasyurayogave / / 32 maitreyakaM tu vaideho mAdhUka saMprasUyate / nRnprazaMsatyajasraM yo ghaNTAtADo'ruNodaye // 33 niSAdo mArgavaM sUte dAsaM naukarmajIvinam / kaivartamiti meM prAhurAryAvartanivAsinaH // 34 mukhavasabhRtsu nArISu gahitAlAzanAsu ca / apalAyovIvete jAtihInAH pavanayaH / / 35. Page #287 -------------------------------------------------------------------------- ________________ 204 mnusmRtiH| - [dazamo kArAvaro niSAdAttu carmakAraM prsuuyte| vaidehikAdandhramedau vahirghAmapratiyau // 36 cANDAlApANDusopAkastvaksAravyavahAravAn / AhiNDiko niSAdena vaidehyAmeva jAyate // 37 cANDAlena tu sopAko mUlavyasanavRttimAn / pulkasyAM jAyate pApaH sadA sajjanagarhitaH // 38 niSAdatrI tu caNDAlAtputramantyAvasAyinam / zmazAnagocaraM sUte bAhyAnAmapi garhitam // 36 saGkare jAtayassvetAH pitRmAtRpradarzitAH / pracchannA vA prakAzA vA veditavyAH svakarmabhiH // 40 sajAtijAnantarajAH SaTsutA dvijadharmiNaH / zUdrANAM tu sadharmANaH sarve'padhvaMsajAH smRtAH // 41 tapovIjaprabhAvastu te gacchanti yuge yuge| utkarSa cApakaSaM ca manuvyeSviha jnmtH||42 zanakaistu kriyAlopAdimAH kSatriyajAtayaH / vRSalatvaM gatA loke brAhmaNA (tikrameNa) darzanena ca / / 43 puNDrakAzcor3adraviDAH kAmbojA yavanAH zakAH / pAradApalavAzcInAH kirAtA daradAH khazAH // 44 mukhabAhUrupajAnAM yA loke jAtayo vahiH / mlecchavAcazcAryavAcaH sarve te dasyavaH smRtAH / / 45 ye dvijAnAmapasadA ye cApadhvaMsajAH smRtAH / te ninditairvartayeyurdvijAnAmeva karmabhiH / / 46 ... Page #288 -------------------------------------------------------------------------- ________________ 205 abhyAyaH] anekavarNavarNanam / sUtAnAmazvasArathyamamvaSThAnAM cikitsinam / .. vaidehakAnAM svIkArya mAgadhAnAM vaNikapathaH / / 47 matsyaghAto niSAdAnAM tvaSTistvAyogavasya ca / . medAndhracuJcumadgUnAmAraNyapazuhiMsanama / / 48. . . kSatrumapukkasAnAM tu vilauko vadhabandhanam / ..... dhigvaNAnAM carmakArya veNAnAM bhANDavAdanam / / 46 caityadmazmazAneSu zaileSUpavaneSu c| baseyurete vijJAtA vartayantaH svakarmabhiH / / 50 caNDAlazvapacAnAM tu bahirgAmAtpratizrayaH / apapAtrAzca kartavyA dhanameSAM zvagardabham / / 51 vAsAMsi mRtacailAni bhinnabhANDeSu bhojanam / kArNAyasamalaGkAraH parivajyA ca nityazaH / / 52 na taiH samayamanvicchetpuruSo dharmamAcaran / vyavahAro mithasteSAM vivAhaH sadRzaiH saha // 53 annameSAM parAdhInaM deyaM syAdbhinnabhAjane / rAtrau na vicareyusta grAmeSu nagareSu ca // 54 . divA careyuH kAryAthaM cihnitA rAjazAsanaiH / abAndhavaM zavaM caiva nihareyuriti sthitiH / / 55 badhyAMzca hanyuH satataM yathAzAstraM nRpaajnyyaa| badhyavAsAMsi gRhNIyuH zayyAzcAbharaNAni ca // 56 varNApetamavijJAtaM naraM kaluSayonijam / / AyarUpamivAnArya karmabhiH svairvibhAvayet / / 57 .. Page #289 -------------------------------------------------------------------------- ________________ 206 anAryatA niSThuratA karatA nisskriyaatmtaa| .. purva vyAyansIha loke kalupayonijam / / 58 . pitra vA bhajate zIlaM mAturvobhayameva kaa| na kavacana duryAniH prakRti kA niyacchati HE kule mukhye'pi jAtasya yasya syAdyonisaharaH / saMzrayatyeva tacchIlaM maro'lpamapi vA bahu // 60 yatra yete paridhvaMsAjjAyante varNadRSakAH / rASTrIyaiH saha tadrASTra kSiprameva vinazyati // 61 brAhmaNArthe gavArthe vA dehtyaago'nupskRtH| .. strIbAlA(bhyava)bhyupapattau ca bAhyAnAM siddhikAraNam // 62 ahiMsA satyamasteyaM shaucmindriynigrhH| .. etaM sAmAsikaM dharma cAturvarNya'bravInmanuH // 63 zUdrAyAM brAhmaNAjAtaH zreyasA cetprjaayte| azreyAn zreyasI jAti gacchatyA saptamAdhugAt / / 64 zUdro brAhmaNatAmeti brAhmaNazcaiti shuudrtaam| kSatriyAjAtamevaM tu vidyAdvaizyAttathaiva ca // 65 anAryAyAM samutpanno brAhmaNAttu yadRcchayA / brAhmaNyAmapyanAryAttu zreyastvaM veti (kasya) cadbhavet // 66 jAto nAryAmanAryAyAmAryAdAyaryo bhavedguNaiH / jAto'pyanAryAdAryAyAmanArya iti nizcayaH / / 60 tAbubhAvagyasaMskAryAviti dharmo vyvkhitH| . vaiguNyAjanmataH pUrva uttaraH pratilomataH / / 68 / Page #290 -------------------------------------------------------------------------- ________________ F caturvarNAnAM kRtivrnnnm| 207 suvIjaM caiva sukSetre jAtaM sampabate ythaa| tathA''ryAjAta AryAyaryA sarva saMskAramahati // 6. bIjameke prazaMsanti kSetramanye manISiNaH / bIjakSetre tathaivAnye tatreyaM tu vyavakhitiH 110 akSetre bIjamutsRSTamantaraiva vinazyati / abIjakamapi kSetraM kevalaM svaNDilaM bhavet / / 71 yasmAdvIjaprabhAveNa timjA rupayo'bhavan / pUjitAzca prazastAzca tasmAdvIja (viziSyate) prazasyate / / 72 anAryamAryakarmANamArya cAnAryakarmiyam / sampracAryAbravIddhAtA na samau nAsamAviti / / 73 brAhmagA brahmayonisthA ye svakarmaNyatrasitAH / te samyagupajIveSuH SaTakarmANi yathAkramam / / 74 adhyApanamadhyayanaM yajanaM yAjanaM tthaa| dAnaM pratiprahazcaiva SaTkarmANyaprajanmanaH / / 75 SaNNAM tu karmaNAmasya troNi karmANi jIvikA / yAjanAdhyApane caiva vizuddhAcca pratigrahaH // 76 trayo dharmA nivartante brAhmaNAkSatriyaM prti| adhyApanaM yAjanaM ca tRtIyazca pratimahaH / / 77 vaizyaM prati tathaivaite nivartaraniti sthitiH / na to prati hitAndharmAtmanurAha prajApatiH / / 78 zanAkhabhRtvaM kSatrasya vaNipazukRSirvizaH / AjIvanAthaM dharmastu dAnamadhyayanaM yajiH ||76 Page #291 -------------------------------------------------------------------------- ________________ 208 mnusmRtiH| [dazamo vedAbhyAso brAhmaNasya kSatriyasya ca rakSaNam / vArtAkamaiva vaizyasya viziSTAni svakarmasu // 80 ajIvaMstu yathoktena brAhmaNaH svena krmnnaa| jIvekSatriyadharmeNa sa hyasya pratyanantaraH // 81 ubhAbhyAmapyajIvaMstu kathaM syAditi cedbhavet / . kRSigorakSamAsthAya jIvedvezyasya jIvikAm / / 82 vaizyavRttyApi jIvaMstu brAhmaNaH kSatriyo'pi vaa| hiMsAprAyAM parAdhInAM kRSi yatnena varjayet // 83 kRSi sAdhviti manyante sA vRttiH sadvigahiMtA / bhUmi bhUmizayAMzcaiva hanti kASThamayomukham // 84 idaM tu vRttivaikalyAttyajato dharmanaipuNam / viTpaNyamudra toddhAraM vikrayaM vittavardhanam / / 85 sarvAn rasAnapoheta kRtAnnaM ca tilaiH saha / azmano lavaNaM caiva pazavo ye ca mAnuSAH / / 86 sarva ca tAntavaM raktaM zANaumAkkiAni ca / api cetsyuraraktAni phalamUle tathauSadhIH / / 87 apaH zastraM viSaM mAMsaM somaM gandhAMzca srvshH| kSIraM kSaudraM dadhi ghRtaM tailaM madhu guDaM kuzAn / / 88 AraNyAMzca pazUnsarvAndaSTriNazca vayAMsi ca / madyaM nIlI ca lAkSAM ca sarvAMzcaikazaphAMstathA / / 89 kAmamutpAdya kRSyAM tu svayameva kRssiiblH| vikrINIta tilAn zuddhAndharmArthamacirasthitAn // 60 Page #292 -------------------------------------------------------------------------- ________________ 'dhyAyaH] vRttijIvikavarNanam / 206 bhojanAbhyaJjanAdAnAdyadanyatkurute tilaiH / kRmibhUtaH zvaviSThAyAM pitRbhiH saha majati // 61 sadyaH patati mAMsena lAkSayA lavaNena ca / jyaheNa zUdro bhavati brAhmaNaH kSIravikrayAt / / 12 itareSAM tu paNyAnAM vikrayAdiha kAmataH / brAhmaNaH saptarAtreNa vaizvabhAvaM niyacchati // 63 rasA rasainimAtavyA na tveva lavaNaM rasaiH / kRtAnnaM cAkRtAnnena (kRtAnnena) tilA dhAnyena ttsmaaH||64 jIvedetena rAjanyaH sarveNApyanayaM gataH / na tveva jyAyasI vRttimabhimanyeta karhicit // 65 yo lobhAdadhamo jAtyA jIvedutkRSTakarmabhiH / taM rAjA nirdhanaM kRtvA kSiprameva prabAsayet / / 66 . varaM svadharmo viguNo na pArakyaH svnusstthitH| . paradharmeNa jIvanhi sadyaH patati jAtimaH // 17 vaizyo'jIvansvadharmeNa zUdravRttkA'pi vartayet / . anAcarannakAryANi nivarteta ca zaktimAn // 68 azaknuvaMstu zuzrUSAM zUdraH kartu dvijanmanAm / putradArAtyayaM prApto jIvelkApakakarmabhiH // 66 yaiH karmabhiH pracaritaiH zuzrUSyante dvijAtayaH / tAni kArukakarmANi zilpAni vividhAni ca // 100 vaizyavRttimanAtiSThanbrAhmaNaH skhe pathi sthitH| . avRttikarSitaH sIdannimaM dharma samAcaret / / 101 14 Page #293 -------------------------------------------------------------------------- ________________ [samo mnusmRtiH| sarvavaH pratigRhIyAbAmaNatvanayaM gtH|| pavitraM duSyatItyevadarmato nopapadyate // 102 nAdhyApanAdyAjanAdvA garhitAdvA pratimahAt / boSo bhavati viprANAM jvalanAmbusamA hi te // 103 jIvitAtyayamApanno yo'nnamati yata (tata) stataH / AkAzamiva paGkana na sa pApena lipyate // 104 ajIgataH sutaM hantumupAsabubhukSitaH / na cAlipyata pApena kSutpratIkAramAcaran / / 105 zvamAMsamicchannArto'ttuM dharmAdharmavicakSaNaH / prANAnAM parirakSArtha vAmadevo na liptavAn / / 106 bharadvAjaH kSudhAtastu saputro vijane vne| bahIrgAH pratijagrAha vRdhostakSNo mahAtapAH // 107 kSudhAtazcAttumabhyAgAdvizvAmitraH zvajAghanIm / caNDAlahastAdAdAya dharmAdharmavicakSaNaH // 108 pratigrahAdyAjanAdvA tayaivAdhyApanAdapi / pratigrahaH pratyavaraH pretya viprasya garhitaH // 106 yAjanAdhyApane nityaM kriyete saMskRtAtmanAm / pratigrahastu kriyate zUdrAda yantyajanmanaH / / 110 japahomarapaityeno yAjanAdhyApanaiH kRtam / pratigrahanimittaM tu tyAgena tapasaiva ca // 111 zilobchamAyAdIta vipro'jIvanyatastataH / pratimahAcchilaH zreyAMtato'pyunchaH prazasyate // 112 Page #294 -------------------------------------------------------------------------- ________________ bhavAH vRttijIvikavarNanam / sIdatiH kupyamicchadvidhanaM vA pRthivIpatiH / yAvyaH syAttAtaviradisaMsthAgamahati // 113 akRtaM ca kRtAkSetrAdaurajAkkimeva c| hiravaM dhAnyamannaM ca pUrva pUrvagdoSavat // 114 sapta visAgamA dhA dAyo lAbhaH krayo jyH| prayogaH karmayogazca satpratigraha eva ca // 115 vidyo zilpaM bhRtiH sevA gorakSyaM vipaNiH kRSiH / dhRtibhakSaM kusIdaM ca daza jIvanahetavaH / / 116 brAhmaNaH kSatriyo vApi vRddhiM naiva prayojayet / kAmaM tu khalu dharmArtha dadyAtpApIyase'lpikAm // 117 caturthamAdadAno'pi kSatriyo bhAgamApadi / prajA rakSanparaM zaktayA kilviSAtpratimucyate // 118 svadharmo vijayastasya nAhave syAtparAGmukhaH / zastreNa vaizyAdrakSitvA dharmyamAhArayedalim // 116 dhAnye'STamaM vizAM zulkaM vizaM kArSApaNAbaram / karmopakaraNAH zUdrAH kAravaH zilpinastathA // 120 zUdrastu vRttimAkAGkankSatramArAdhayediti / dhaninaM kA'pyupArAdhya vaizyaM zUdro jijIviSet / / 121 svargArthamubhayArtha vA viprAnArAdhayettu sH| jAtabrAhmaNazabdasya sA ghasya kRtakRtyatA // 122 viprasevaiva zudrasya viziSTaM karma kIrtyate / yadato'jyaddhi kurute vaktyasya niSphalam / / 123 Page #295 -------------------------------------------------------------------------- ________________ 212 manusmRtiH / prakalpyA tasya tairvRttiH svkuttumbaadythaahtH| ... zaktiM cAvekSya dAkSyaM ca bhRtyAnAM ca parigraham / / 124 ucchiSTamanna dAtavyaM jIrNAni vasanAni ca / / pulAkAzcaiva dhAnyAnAM jorNAzcaiva paricchadAH // 125 na zUdre pAtakaM kiJcinna ca saMskAramahati / ... nAsyAdhikAro dharmo'sti na dharmAtpratiSedhanam // 126 dharmepsavastu dharmajJAH satAM vRtta (dharma) manuSThitAH / mantraka (ja) jyaM na duSyanti prazaMsA prA nuvanti ca // 127 yathA yathA hi sadvRttamAtiSThatyanasUyakaH / tathA tathemaM cAmuM ca lokaM prApnotyaninditaH / / 128 zaktenApi hi zUdreNa na kAryo dhanasaMcayaH / zUdro hi dhanamAsAdya brAhmaNAneva bAdhate // 126 ete caturNA varNAnAsApaddharmAH prakIrtitAH / yAnsamyaganutiSThanto brajanti paramAM gatim / / 130 eSa dharmavidhiH kRtsnazcAturvarNyasya kiirtitH| ataH paraM pravakSyAmi prAyazcittavidhi zubham / / 131 iti mAnave dharmazAstre bhRguproktAyAM manusmRtyAM - . dazamo'dhyAyaH / / 10 / / . -0*0 Page #296 -------------------------------------------------------------------------- ________________ 'dhyAyaH]. prAyazcittavarNanam / 213 ekAdazo'dhyAyaH / atha dharmapratirUpakavarNanam / sAntAnikaM yakSyamANamadhvagaM sArvavedasam / gurvarthaM pitRmAtrathaM svAdhyAyAyuMpatApinaH // 1 na vai tAnnAtakAnvidyAdbrAhmaNAndharmabhikSukAn / niHsvebhyo deyametebhyo dAnaM vidyAvizeSataH / / 2 / / etebhyo hi dvijAgrayebhyo deyamanna sdkssinnm| itarebhyo vahirvedi kRtAnnaM deyamucyate // 3 sarvaratnAni rAjA tu yathArha pratipAdayet / brAhmaNAnveda viduSo yajJArthaM caiva dakSiNAm / / 4. kRtadAro'parAndArAnbhikSitvA yo'dhigacchati / ratimAtraM phalaM tasya dravyadAtustu santatiH // 5 dhanAni tu yathAzakti vipreSu pratipAdayet / veda vitsu vivikteSu pretya svarga samaznute // 6 yasya traivArSikaM bhaktaM paryApta bhRtyvRttye| adhikaM vA'pi vidyata sa somaM pAtumarhati // 7 ataH svalpIyasi dravye yaH somaM pivati dvijaH / sa pItasomapUrvo'pi na tasyApnoti tatphalam / / 8 zaktaH parajane dAtA vajane duHkhajIvini / madhvApAto viSAsvAdaH sa dharmapratirUpakaH / / Page #297 -------------------------------------------------------------------------- ________________ 214 mnusmRtiH| bhRtyAnAmuparodhena yatkarotyordhvadehikam / sadbhaktyasukhodakaM jIvatazca mRtasya ca // 10 yajJazcetpratiruddhaH svAhekenAGgena yjvnH| brAhmaNasya vizeSeNa dhArmike sati rAjani // 11 yo vaizyaH syAbahupazuhInakraturasomapaH / kuTumbAttasya tadravyamAharedyajJasiddhaye / / 12 AharettrINi vA dve vA kAma zUdrasya vezmanaH / na hi zUdrasya yajJeSu kazcidasti parigrahaH // 13 yo'nAhitAgniH zatagurayajvA (yajJa:) ca sahasraguH / tayorapi kuTumbAbhyAmAharedavicArayan / / 14 AdAnanityAcAdAturAharedaprayacchataH / tathA yazojya prayate dharmazcaiva pravarSate // 15 tathaiva saptame bhakte bhaktAni SaDanaznatA / azvasta vidhAnena hartavyaM hInakarmaNaH / / 16 khalArakSetrAdagArAdvA yato vApyupalabhyate / AkhyAtavyaM tu tattasmai pRcchate yadi pRcchati / / 17 brAhmaNasvaM na hartavyaM kSatriyeNa kadAcana / dasyuniSkriyayostu svamajIvanhartumarhati / / 18 yo'sAdhubhyo'rthamAdAya sAdhubhyaH saMprayacchati / sa kRtvA plavamAtmAnaM saMtArAyati tAvubhau // 16 yaddhanaM yajJazIlAnAM devasvaM tadvidurbudhAH / ayamvanAM tu yadvitamAsurava saducyate 20 Page #298 -------------------------------------------------------------------------- ________________ yAcaH] devAdvidhana haratItiphalavarNanam / 215 na tasmindhArayeddaNDaM dhArmikaH pRthiviiptiH| kSatriyasya hi bAlisyAbAbagaH sIdati kSudhA / / 21 tasya bhRtyajanaM jJAtvA svkuttumbaanmhiiptiH| zrutazIle ca vijJAya vRtti dhA prakalpayet / / 22 kalpayitvA'sya vRttiM ca rakSedenaM samatataH / rAjA hi dharmaSaDbhAgaM tasmAtprApnoti rakSitAt / / 23 na yajJArthaM dhanaM zUdrAdvipro bhikSeta kahicit / yajamAno hi bhikSitvA caNDAlaH pretya jAyate // 24 yajJArthamarthaM bhikSitvA yo na sarva prayacchati / sa yAti bhAsatAM vipraH kAkatAM vA zataM samAH // 25 devasvaM brAhmaNasvaM vA lobhenopahinasti yH| sa pApAtmA pare loke gRdhrocchiSTena jIvati // 26 iSTiM vaizvAnarI nityaM nirvpedbdpryye| klamAnAM pazusomAnAM niSkRtyarthamasambhave // 27 Apatkalpena yo dharma kurute'nApadi dvijH| sa nApnoti phalaM tasya paratreti vicAritam // 28 vizvaizca devaiH sAdhyaizca brAhmaNeca maharSibhiH / Apatsu maraNAhItairviveH pratinidhiH kRtaH // 26 prabhuH prathamakalpasva yo'nukalpena vrtte| na sAmparAyikaM tasya durmaterSiyate phalam // 30 na brAhmaNo vedayeta kizcidrAjani dharmavit / svavIryeNaiva vAJchiSyAmmAnavAnapakAriNaH // 31 Page #299 -------------------------------------------------------------------------- ________________ - mnusmRtiH| [ekAdazo svavIryAdrAjavIryAzca svavIyaM balavattaram / tasmAtsvenaiva vIryeNa nigRhNIyAdarIndvijaH // 32 zrutIratharvAGgirasIH kRryAdityavicArayan / vAkzastraM vai brAhmaNasya tena hanyAdarIndvijaH // 33 kSatriyo vAhuvIryeNa taredApadamAtmanaH / dhanena vaizyazUdrau tu japahomairdvijottamaH // 34 vidhAtA zAsitA vaktA maitro brAhmaNa ucyate / tasmai nAkuzalaM bayAna zuSkAM giramIrayet / / 35 na vai kanyA na yuvatIrnAlpavidyo na bAlizaH / hotA syAdagnihotrasya nA? nAsaMskRtastathA / / 36 narake hi patantyete jubantaH sa ca yasya tat / tasmAdvaitAnakuzalo hotA syAdvedapAragaH // 37 prAjApatyamadatvA'zvamagnyAdheyasya dakSiNAm / anAhitAgnirbhavati brAhmago vibhave sati / / 38 puNyAnyanyAni kurvIta zraddadhAno jitendriyaH / na tvalpadakSiNairyajJairyajete ha kathaMcana // 36 indriyANi yazaH svargamAyuH kIrti prajAH pazUn / hantyalpadakSiNo yajJastasmAnnAlpadhano yajet / / 40 agnihotryapavidhyAgnInbrAhmaNaH kAmakArataH / cAndrAyagaM carenmAsaM borahatyAsamaM hi tat / / 41 ye shuudraaddhigmyaarthmgnihotrmupaaste| Rtvijaste hi zadrANAM brahmavAdiSu garhitAH / / 42 Page #300 -------------------------------------------------------------------------- ________________ naam| 'dhyAyaH steyaphalavarNanam / teSAM satatamajJAnAM vRSalAmnyupasevinAm / padA mastakamAkramya dAtA durgANi sattaret / / 43 akurvanvihitaM karma ninditaM ca samAcaran / prasa (janni) ktazcendriyArtheSu prAyazcittIyate naraH // 44 akAmataH kRte pApe prAyazcittaM vidurbudhAH / kAmakArakRte'pyAhureke zruti nidarzanAt / / 45 akAmataH kRtaM pApaM vedAbhyAsena zuddhapati / kAmatastu kRtaM mohAtprAyazcittaiH pRthagvidhaiH // 46 prAyazcittIyatAM prApya daivAtpUrvakRtena vA / naM saMsarga vrajetsadbhiH prAyazcitte kRte dvijaH / / 47 iha duzcaritaiH kecitkecityUrvakRta (kRtaH) stathA / prApnuvanti durAtmAno narA rUpaviparyayam // 48 suvarNacauraH kaunakhyaM surApaH zyAvadantatAm / brahmahA kSayarogitvaM dauzvayaM gurutalpagaH // 46 pizunaH pautinAsikya sUcakaH pUtivaktRtAm / dhAnyacauro'GgahInatvamAtirakyaM tu mizrakaH / / 50 annahartAmayAvitvaM maukyaM vAgapahArakaH / vastrApahArakaH zvavyaM paGgutAmazvahArakaH / / 51 dopahartA bhavedAndhaH kANo nirvApako bhavet / hiMsayA vyAdhibhUyastvaM sphIto'nyasyabhimarSakaH / / 52 evaM karmavizeSeNa jAyante sadvigahitAH / jaDamUkAndhabadhirA vikRtAkRtayastathA // 53 Page #301 -------------------------------------------------------------------------- ________________ 218 mnusmRtiH| [ekAdazo caritavyamato nityaM prAyazcittaM vizuddhaye / ninyaihi lakSaNairyuktA jAyante'niSkRtainasaH // 54 brahmahatyA surApAnaM steyaM gurvaGganAgamaH / mahAnti pAtakAnyAhuH saMsargazcApi taiH saha // 55 anRtaM ca samutkarSe rAjagAmi ca paizunam / gurozvAlI kanibandhaH samAni brahmahatyayA / / 56 brahmobhAtA vedanindA kauTasAkSyaM suhRdvadhaH / garhitAnAdyayorjagdhiH surApAnasamAni SaT // 57 nikSepasyApaharaNaM narAzvarajatasya ca / bhUmivajramaNInAM ca rummasteyasamaM smRtam / / 58 retaH sekaH svayonIpu kumArISvantyajAmu ca / sakhyuH putratya ca strISu gurutalpasamaM viduH // 56 govadho'yAjyasaMyAjyaM pAradAryAtmavikrayAH / gurumAtRpitRtyAgaH svAdhyAyAgnyoH sutasya ca // 60 parivittitAnuje'nUDhe parivedanameva ca / tayordAnaM ca kanyAyAstayoreva ca yAjanam // 61 kanyAyA dRpaNaM caiva vAdhuSyaM vratalopanam / taDAgArAmadArANAmapatyasya ca vikrayaH // 62 brAtyatA bAndhavatyAgo bhRtyAdhyApanameva ca / bhRtAccAdhyayanAdAnamapaNyAnAM ca vikrayaH // 63 sarvAkareSvadhokAro mahAyantrapravartanam / / hiMsauSadhInAM tyAjIvo'bhicAro mUlakarma ca // 64 Page #302 -------------------------------------------------------------------------- ________________ 'dhyAyaH] praayshcittvrnnnm| 216 indhanArthamazuSkANAM dvamANAmavapAtanam / AtmAthaM ca kriyArambho ninditAnnAdanaM tathA // 65 anAhitAgnitA steymRgaanaamnpkriyaa| asacchAstrAvigamanaM kauzIlavyasya ca kriyA // 66 dhAnyakuyapazusteyaM madyapatroniSevaNam / strIzUdravikSatravadho nAstitya copapAtakam // 67 brAhmaNasya rujaH kRtyaM vAtira yamadyayoH / / jaihmaya ca maithunaM puMsi jAtibhraMzakaraM smRtam / / 68 kharAzvoSTramRgebhAnAmajAvikavadhastathA saGkarIkaraNaM jJeyaM mInAhima hiSasya ca // 66 ninditebhyo dhanAdAnaM vANijyaM zUdrasevanam / apAtrIkaraNaM jJeyamasatyasya ca bhASagam / / 70 kRmikITavayohatyA madya (anugata) saMspRSTabhojanam / phalaidhaH kusumasteyamadhairya ca malAvaham / / 71 etAnyenAMsi sarvAgi yathoktAni pRthak pRthak / yairyavratairapohyante tAni samyanibodhata ! // 72 brahmahA dvAdazasamAH kuTI kRtvA vane vaset / bhaikSAzyAtmavizudravyathaM kRtvA zavazirodhvajam / / 73 lakSyaM zastrabhRtAM vA syAdvidupAmicchayAtmanaH / prAsyedAtmAnamagnau vA samiddhaM triravAkzirAH / / 74 yajeta vA'zvamedhena svarjitA gosavena vaa| abhijidvizvajidbhayAM vA trivRtAgniSTutA'pi vA / / 75 Page #303 -------------------------------------------------------------------------- ________________ 220 manusmRtiH / [ ekAdazo japanvAnyatamaM vedaM yojanAnAM zataM vrajet / brahmahatyApanodAya mitabhuniyatendriyaH // 76 sarvasvaM vedaviduSe brAhmaNAyopapAdayet / dhanaM vA jIvanAyAlaM gRhaM vAsaH paricchadam // 77 haviSyabhugvA'nusaretpratisrotaH sarasvatIm / japedvA niyatAhArastrirve vedasya saMhitAm // 78 kRtavApano nivasedaprAmAnte gobraje'pi vA / Azrame vRkSamUle vA gobrAhmaNahite rataH // 76 trAhmaNArthe gavArthe vA sadyaH ( samyak ) prANAnparityajet / mucyate brahmahatyAyA gotA gorbrAhmaNasya ca // 80 vyavaraM pratiroddhA vA sarvastramavajitya vA / viprasya tannimitte vA prANAlAbhe'pimucyate // 81 evaM dRDhavrato nityaM brahmacArI samAhitaH / samApta dvAdaze varSe brahmahatyAM vyapohati // 82 ziSTvA vA bhUmidevAnAM naradevasamAgame / svameo'vabhRthasnAto hayamedhe vimucyate // 83 dharmasya brAhmaNo mUlamagraM rAjanya ucyate / tasmAtsamAgame teSAmenovikhyApya zudhyati // 84 brAhmaNaH sambhavenaiva devAnAmapi daivatam / pramANaM caiva lokasya brahmAtrai hi kAraNam ||85 teSAM vedavido brUyustrayo'pyenaH suniSkRtim / sA teSAM pAvanAya syAtpavitraM viduSAM hi cAkU // 86 Page #304 -------------------------------------------------------------------------- ________________ 'dhyAyaH] praayshcittvrnnnm| ato'nyatamamAsthAya vidhi vipraH samAhitaH / brahmahatyAkRtaM pApaM vyapohatyAtmavattayA // 87 hatvA garbhamavijJAtametadeva brataM caret / rAjanyavaizyau cejAnAvAtreyImeva ca striyam / / 88 uktvA caivAnRtaM sAkSye pratirudraya (rabhya) guruM tathA / apahRsya ca nikSepaM kRtvA ca strIsuhRdvadham / / 86 iyaM vizuddhiruditA pramApyAkAmato dvijam / kAmato brAhmaNavadhe. niSkRtina vidhIyate / / 10 surAM pItvA dvijo mohAdagnivarNA surAM pivet / tayA sa kAye nirdagdhe mucyate kilviSAttataH / / 6 gomUtramanivarNa vA pibedudakameva vaa| payo ghRtaM vA''maraNAdgozakRdrasameva vA / / 12 kaNAnvA bhakSayedabdaM piNyAkaM vA sakRgnizi / surApAnApanutyartha bAlavAsA jaTI dhvjii||63 surAM vai malamannAnAM pApmA ca malamucyate / tasmAdbrAhmaNarAjanyau vaizyazca na surAM pibet / / 14 gauDI paiSTI ca mAdhvI ca vijJeyA trividhA surA / yathaivaikA tathA sarvA na pAtavyA dvijottamaiH / / 65 yakSarakSaH pizAcAnnaM madyaM mAMsaM surAsavam / tadbrAhmaNena nAttavyaM devAnAmaznatA haviH / / 66 amedhye vA patenmatto vaidikaM vApyudAhared / akAryamanyatkuryAdvA brAhmaNo madamohataH // 17 Page #305 -------------------------------------------------------------------------- ________________ 222 mnusmRtiH| [ekAdazo yasya kAyagataM brahma madyenAplAvyate sakRt / tasya vyapaiti brAhmaNyaM zUdratvaM ca sa gacchati // 68 eSA vicitrA'bhihitA surApAnasya niSkRtiH / ata UvaM pravakSyAmi suvarNasteyaniSkRtim / / 66 suvarNasteyakRdvipro rAjAnamabhigamya tu| svakarma khyApayanbrayAnmAM bhavAnanuzAstviti // 100 gRhItvA musalaM rAjA sakRdvanyAttu taM svayam / vadhena zudhyati steno brAhmaNastapasaiva tu||101 tapasA'panunutsustu suvarNasteyajaM malam / cIravAsA dvijo'raNye carebrahmahaNojatam / / 102 etairRtairapoheta pApaM steyakRtaM dvijH| gurustrIgamanIyaM tu bratairebhirapAnudet / / 103 gurutalyabhibhASyainastalpe svpyaadyomye| sUrmI jvalantIM vAzliSyenmRtyunA sa vizuddhayati // 104 svayaM vA ziznavRSaNAvutkRyAdhAya cAJjalau / naitI dizamAtiSThedAnipAtAdajihnagaH // 105 khadAGgI cIravAsA vA zmazrulo vijane vane / prAjApatyaM caretkRcchamabdamekaM samAhitaH / / 106 cAndrAyaNaM vA trInmAsAnabhyasyenniyatendriyaH / haviSyeNa yavAgvA vA gurutalpApanuttaye // 107 etairRtairapoheyurmahApAtakino malam / upapAtakinaratvevamebhirnAnAvidhairRtaiH // 108 Page #306 -------------------------------------------------------------------------- ________________ prAyazcittavarNanam / upapAtakasaMyukto goghno mAsaM yavAnpivet / kRtavApo vasedgoSThe carmaNA tena saMvRtaH // 106 caturthakAlamaznIyAdakSa ralavaNaM mitam / gomUtreNAcaretsnAnaM dvau mAsau niyatendriyaH ||110 divAnugacchedgAstAstu tinnUrdhvaM rajaH pibet / zuzrUSitvA namaskRtya rAtrau vIrAsano vaset // 111 tiSThantISvanutiSThettu brajantISvapyanuvrajet / AsInAsu tathAsono niyato vItamatsaraH // 112 AturAmabhizastAM vA caukhyAghrAdibhirbhayaiH / SdhyAyaH ] 223 patitAM paGkalagnAM vA sarvopAyai ( sarvaprANa) vimocayet // 113 uSNe varSati zIte vA mArute vApi (vAti) vA bhRzam / na kurvItAtmanastrANaM gorakRtvA tu zaktitaH // 114 Atmano yadi vA'nyeSAM gRhe kSetre'thavA khale / bhakSayanta na kathayetpivantaM caiva vatsakam // 115 anena vidhinA yastu goghno gAmanugacchati / sa gohatyAkRtaM pApaM tribhirmAsairvyapohati // 116 vRSabhaikAdazA gAzca dadyAtsucaritatrata / avidyamAne sarvasvaM vedaviddbhyo nivedayet // 117 etadeva vrataM kuryurupapAtakino dvijAH / avakIrNiva (jaM)jyaM zuddhayarthaM cAndrAyaNamathApi vA // 118 avakIrNI tu kANena gardabhena catuSpathe / pAkayajJavidhAnena yajeta nirRrti nizi // 116 Page #307 -------------------------------------------------------------------------- ________________ 224 [ ekAdazI manusmRtiH / hutvA'gnau vidhivaddhomAnantatazca sametyRcA / vAtendra guruvahnInAM juhuyAtsarpiSA''hutIH // 120 kAmato retasaH sekaM vratasthasya dvijanmanaH / atikramaM vratasyAhurdharmajJA brahmavAdinaH / / 121 mArutaM puruhUtaM ca guruM pAvakameva ca / caturo vratino'bhyeti brAhmaM tejo'vakIrNinaH // 122 etasminnenasi prApte vasitvA gardabhAjinam / saptAgAzcaredvaiza svakarma parikIrtayan || 123 tebhyo labdhena bhaikSeNa vartayannekakAlikam / upaspRzaM striSavaNaM tvabdena sa vizuddhayati // 124 jAtibhraMzakaH karma kRtvA'nyatamamicchayA / caretsatipanaM kRcchraM prAjApatyamanicchayA // 125 saGkarApAtrakRtyAsu mAsaM zodhanamaindavaH / malinIkaraNIyeSu taptaH syAdyAvakairuyaham ||126 turIyo brahmahatyAyAH kSatriyasya badhe smRtaH / vaizyesemAMza vRttasthe zUdre jJeyastu SoDazaH // 127 akAmatastu rAjanyaM vinipAtya dvijottamaH / vRSabhaikasahasrA gAM dadyAtsucaritavrataH // 128 vyabdaM caredvA niyato jaTI brahmahaNo vratam / vasandUratare grAmAdvRkSamUlaniketanaH // 126 etadeva caredabdaM prAyazcittaM dvijottamaH / pramApya vaizyaM vRttasthaM dadyAcaikazataM gavAm // 130 Page #308 -------------------------------------------------------------------------- ________________ dhyAyaH] prAyazcisavarNanam / etadeva brataM kRtsnaM SaNmAsAnzUnhA caret / vRSamaikAdazA vApi dacAdvinAtha gAH sitAH / / 131 mArjArakulau hatvA cAvaM maNDUkameva ca / zvagobolUkakAkAMzca zUdrahatyAvrataM careta // 132 payaH pitrizatraM vA yojanaM vA'cano brajet / upazelsakanyAM vA sUkaM bA'ndaivataM japet // 133 abhriM kAyasI davAtsavaM hatvA dvijottamaH / palAlamArakaM paNDe saisakaM caikamAyakam // 134 ghRtakumbhaM varAhe tu tiladroNaM tu titirii| zuke dvihAknaM kasaM kauMcaM hatvA vikyAm // 135 hatvA haMsaM balAkAM ca baLa bahiNameva ca / vAvaraM zyenamAsau ca sparzayedvAhaNAma mAm // 936 vAso dadyAdayaM hatvA paMca nIlAnyapAnAjam / ajameSAvanar3AhaM kharaM hatvaikahAyanam / / 137 kravyAdAMstu mRgAnhatvA dhenuM dadyAtpayasvinIm / akravyAdAnvatsatarImuSTraM hatvA tu kRSNalam / / 138 jInakAmukabastAvInpRkmdadyAdvizuddhaye / caturNAmapi varNAnAM nArIhatvA'navasthitAH // 136 dAnena vadhaniNekaM sAdInAmazaknuvan / ekaikazazcaretkRcha dvijaH pApApanuttaye // 140 asthimatAM tu satvAnAM sahasrasva pramApaNe / pUNe cAnasvanasthnAM tu zUdrahatyAvrataM caret // 141 Page #309 -------------------------------------------------------------------------- ________________ 226 manusmRtiH / [ ekAdazo kiMcideva tu viprAya dadyAdasthitAM vadhe / anasthanAM caiva hiMsAyAM prANAyAmena zuddhayati / / 142 phaladAnAM tu vRkSANAM chedane japyamRkzatam / gulmatrallIlatAnAM ca puSpitAnAM ca vIrudhAm // 143 annAdyajAnAM sattvAnAM rasajAnAM ca sarvazaH / phalodbhavAnAM ca vRtaprAzo vizodhanam // 144 kurajAnAmoSadhInAM jAtAnAM ca svayaM vane / vRthAlambhe'nugacchedrAM dinamekaM payovrataH // 145 etairvratairapohyaM syaadeno| hasAsamudbhavam / jJAnAjJAnakRtaM kRtsnaM zRNutAnAdyabhakSa ge || 146 ajJAnAdvAruNIM pItvA saMskAreNaiva zudrayati / matipUrvamanirdezyaM prANAntikamiti sthitiH // 140 apaH surAbhAjanasthA madyabhANDasthitAstathA / paJcarAtra pivetpItvA zaGkhapupItaM payaH || 148 spaSTrA datvA ca madirAM vidhivatpratigRhya ca / zUdrocchiAzca pItvA''paH kuzavAri pivetyaham // 146 brAhmaNastu surApasva gandhamAghrAya somapaH / prANAnapsu trirAyabhya ghRtaM prAzya vizudhyati // 150 ajJAnAlAzya vinU susaMsTameva ca / punaH saMskAramaInti trayo vargA dvijAtayaH || 151 ari mekhalArust bhaikSyacaryA vratAni ca / nivartate dvijAtInAM punaH saMskArakarmaNi // 152 Page #310 -------------------------------------------------------------------------- ________________ adhyAyaH] prAyazcittavarNanam / abhojyAnAM tu bhuktA''nna strIzUdrocchiTameva ca / jagdhA mAMsamabhakSyaJca saptarAtra yavAnpibet // 153 zuktAni ca kaSAyAMzca pItvA mevyAnyapi dvijaH / tAvadbhavatyaprayato yAvattanna vrajatyadhaH // 154 viDvarAhakharoTrANAM gomAyo kpikaakyoH| prAzya mUtrapurISANi dvijazcAMdrAyaNaM caret / / 155 zuSkANi bhuktA mAMsAni bhaumAni kavakAni ca / ajJAtaM caiva sUnAsvametadeva vrataM caret // 156 kravyAdasUkaroSTrANAM kukkuTAnAM ca bhakSaNe / narakAkakharANAM ca taptakRLU vizodhanam / / 157 mAsikAnnaM tu yo'znIyAdasamAvartako dvijH| sa trINyahAnyupavasedekAhaM codake vaset // 158 brahma (vrata) cArI tu yo'znIyAnmadhu mAMsaM kathaMcana / sa kRtvA prAkRtaM kRLU vratazeSa samApayet // 156 viDAlakAkAkhUcchiSTaM jagdhvAzvanakulasya ca / kezakITAvapannaM ca pibedbrahmasuvarcalAm // 160 abhojyamanna nAttavyamAtmanaH zuddhimicchatA / ajJAnabhuktaM tUttAya zodhyaM vApyAzu zodhanaiH // 161 . eSo'nAdyAdanasyokto vratAnAM vividho vidhiH / steyadoSApahartRNAM vratAnAM zrUyatAM vidhiH // 162 dhAnyAnadhanacauryANi kRtvA kaamaadvijottmH| sajAtIyagRhAdeva kRcchrAbdena vizudhyati // 163 Page #311 -------------------------------------------------------------------------- ________________ 228 mnusmRtiH| [ekAdazo manuyANoM tu haraNe strINAM kSetragRhasya ca / kUpavArojalAnAM ca zudrizcAndrAyaNaM smRtam / / 164 dravyANAmalpasArANAM steyaM kRtvAnyavezmani / baretsAlapanaM kRcch tanniryAtyAtmazuddhaye // 165 bhakSmabhojyApaharaNe yAnazayyAsanastha ca / puSpamUlaphalAnAM ca paJcagavyaM vizodhanam // 166 tRNakASTaQmANAM ca zuSkAnava guDasya ca / celacamAmiSANAM ca trirAtraM syAdabhojanam / / 167 maNimuktApravAlAnAM tAnasya rajatasya c| athaH kAMsyopalAnAM ca dvAdazAhaM kaNAnatA // 168 kArpAsakITajorNAnAM dvizaphaika (khurasya) zaphasya ca / pakSigandhauSadhInAM ce rajjvAzcaiva tryahaM pyH||166 etairRtairapoheta pApaM stevakRtaM dvijH| agamyAgamanIyaM tu bratairebhirapAnudet // 170 gurutalpavrataM kuryAdretaH siktvA svayoniSu / sakhyuH putrasya ca strISu kumArISvantyajAsu ca // 171 paitRSvaseyIM bhaginI svasrIyAM mAtureva c| mAtuzca bhrAtu(stanayA~) rAptasya gatvA cAndrAyaNaM caret // 172 etAsti trastu bhAryAthai nopayacchettu buddhimAn / jJAtitanAnupeyAstAH patati chupayannadhaH // 173 amAnupopu puruSa udakyAyAmayoniSu / retaH siktvA jale caiva kRcchU sAntapanaM caret // 174 Page #312 -------------------------------------------------------------------------- ________________ 221 'dhyAyaH] agamyAgamyavarNanam / maithunaM tu samAsevya puMsi yopiti vA dvijaH / goyAne'psu divA caiva savAsAH sAnamAcaret // 175 cANDAlAntyastriyo gatvA bhuktvA ca pratigRhya c| patatyajJAnato vipro jJAnAtsAmyaM tu gacchati // 176 vipraduSTAM triyaM bhartA nirandhyAdekavezmani / yatpuMsaH paradAreSu tacainAM cArayedvatam / / 177 sA cetunaH praduSyettu sdRshenopmntritaa| kaccha cAndrAyaNaM caiva tadasyAH pAvanaM smRtam // 178 yatkarotyekarAtreNa vRssliisevnaadvijaiH| tadbhakSabhugjapannityaM tribhirbarSeLapohati // 176 eSA pApakRtAmuktA caturNAmapi niSkRtiH / patitaiH samprayuktAnAmimAH zRNuta niSkRtoH // 180 saMvatsareNa patati patitena sahAcaran / yAjanAdhyApanAdyaunAnna tu yAnAsanAzanAt // 181 yo yena patitenaiSAM saMsarga yAti mAnavaH / sa tasyaiva vrataM kuryAttasaMsargavizuddhaye // 182 patitasyodakaM kArya sapiNDaindhirbahiH / nindite'hani sAyAhna jJAya'tvimgurusannidhau // 183 dAsI ghaTamapAM pUrNa paryasyepretAtpadA / ahorAtramupAsIranazaucaM bAndhavaiH saha // 184 nivarteraMzca tasmAttu sambhASaNa sahAsane / dAyAdyasya pradAnaM ca yAtrA caiva hi laukikI / / 185 Page #313 -------------------------------------------------------------------------- ________________ 230 mnusmRtiH| [ekAdazo jyeSThatA ca nivarteta jyeSThAvApyaM ca yaddhanaM / jyeSThAMzaM prApnuyAJcAsya yavIyAnguNato'dhikaH // 186 prAyazcitte tu carite pUrNakumbhamapAM nabaM / senaiva sAdhaM prAsyeyuH snAtvA puNye jalAzaye // 187 sa tvapsu taM ghaTaM prAsya pravizya bhavanaM svakaM / sarvANi jJAtikAryANi yathApUrvaM samAcaret // 188 etadeva vidhiM kuryAdyoSitsu patitAsvapi / vastrAnapAnaM deyaM tu baseyuzca gRhAntike // 186 enasvibhiranirNiktairnArthaM kiJcitsahAcaret / kRtanirNejanAM zcaitAnna jugupseta karhicit // 160 bAlaghnAMzca kRtaghnAMzca vizuddhAnapi dhrmtH| zaraNAgatahantazca strIhantazca na saMvaset // 161 yeSAM dvijAnAM sAvitrI nAnUcyeta yathAvidhi / tAMzcArayitvA trInkRcchAnyathAvidhyupanAyayet // 162 prAyazcittaM cikIrSanti vikarmasthAstu ye dvijAH / brahmaNA ca parityaktAsteSAmadhyeta dAdizet // 163 yaddahitenArjayanti karmaNA brAhmaNA dhanam / tasyotsargeNa zudhyanti japyena tapasaiva ca // 164 japi vA trINi sAvitryAH sahasrANi samAhitaH / mAsaM goSThe payaH pItvA mucyate'satpratigrahAt // 165 upavAsakRzaM taM tu gobrajApunarAgatam / praNataM paripRccheyuH sAmyaM saumyecchasIti kim // 166 Page #314 -------------------------------------------------------------------------- ________________ 22 'dhyAyaH] praayshcittvrnnnm| satyamuktvA tu vipreSu vikireghavasaM gavAm / gobhiH pravartite tIrthe kuryustasya parigraham // 167 brAtyAnA yAjanaM kRtvA pareSAmantyakarma ca / abhicAramahInaM ca tribhiH kRcchaya'pohati // 168 zaraNAgataM parityajya vedaM viplAvya ca dvijH| saMvatsaraM yavAhArastatpApamapasedhati // 166 zvazRgAlakharairdaSTo grAmyaiH kravyAdbhireva ca / narAzvoSTravarAhaizca prANAyAmena zudhyati // 200 SaSThAnnakAlatA mAsaM saMhitAjapa eva vaa| homAzca zAkalA nityamapAMtyAnAM vizodhanam / / 201 uSTrayAnaM samAruhya kharayAnaM tu kAmataH / snAtvA tu vipro digvAsAH prANAyAmena zudhyati // 202 vinA'girapsu vA'pyAtaH zArIraM sanniSevya ca / sacailo vahirAplutya gAmAlabhya vizuddhati / / 203 vedoditAnAM nityAnAM karmaNAM samatikrame / snAtakAtalope ca prAyazcittamabhojanam // 204 huMkAraM brAhmagasyoktvA tvaMkAraM ca griiysH| snAtvA'naznannaH zeSamabhivAdya prasAdayet / / 205 tADayitvA tRNenApi kaNThe vAbadhya vAsasA / vivAde vA vinirjitya praNipatya prasAdayet // 206 avarya tvandarAtaM sahasramabhihatya ca / jighAMsayA brAhmaNasya narakaM pratipadyate // 207 Page #315 -------------------------------------------------------------------------- ________________ mnusmRtiH| [ekAdazo zoNitaM yAvataH pAsUnsaMgRhNAti mhiitle| sAvantyabdasahasrANi taskartA narakaM brajet) vaset / / 208 avagUrya caretkRcchamatikRcchaM nipAtane / kacchAtikancho kurvIta vizsyotpAdya zoSitam / / 206 anuktaniSkatInAM tu pASAnAmapanuttaye / zaktiM cAvekSya pApaM ca prAyazcittaM prakalpayet / / 210 yairabhyupAyairenAMsi mAnavo vyapakarSati / tAnyo'bhyupAyAnvakSyAmi devarSipitRsevitAn // 211 dhyahaM prAtasmyahaM sAyaM vyahamadyAdayAcitam / jyahaM paraM ca nAznIyAtrAjApatyaM carandvijaH // 212 gomUtraM gomayaM kSIraM dadhi sarpiH kuzodakam / ekarAtropavAsazca kRcchaM sAntapanaM smRtam // 213 ekaikaM grAsamaznIyAtvyahANi trINi pUrvavat / vyahaM copakseintyamatikRSchu carandvijaH // 214 tA kRcchre caranviSo jalakSIraghRtAnilAn / prativyahaM pibeduSNAnsakRtsnAyI samAhitaH // 215 yatAtmanopramattasya dvAdazAhamabhojanam / parAko nAma kRccho'yaM sarvapApApanodanaH // 216 ekai hrAsayetpiNDaM kRSNe zumle ca vardhayet / upaspRzaMtriSavaNametavAndrAyaNaM smRtam // 217 etameva vidhiM kRtsnamAcaredyavamadhyame / zuklapakSAdiniyatazcaraMzcAndrAyaNaM vratam // 218 Page #316 -------------------------------------------------------------------------- ________________ prAyazcittavarNanam 233 aSTAvaSTau samaznIyApiNDAnmadhyandine sthite / niyatAtmA haviSyAzI yaticAndrAyaNaM caran // 216 caturaH prAtaraznIyAtpiNDAnvipraH samAhitaH / caturo'stamite sUrya zizucAndrAyaNaM smRtam / / 220 yathAkathaMcitpiNDAnAM tisrozItIH samAhitaH / mAsenAznanhaviSyasya candrasyati salokatAm / / 221 etaddrAstathAdityA vasavazvAcarantratam / sarvAkuzalamokSAya marutazca maharSibhiH // 222 mahAvyAhRtibhihomaH kartavyaH svayamanvaham / ahiMsA satyamakrodhamArjavaM ca samAcaret / / 223 trirahastrinizAyAM ca savAsA jalamAvizet / strIzUdrapatitAMzcaiva nAbhibhASeta kahiMcit / / 224 sthAnAsanAbhyAM viharedazakto'dhaH zayIta vaa| brahmacArI vratI ca syAdgurudevadvijArcakaH / / 225 sAvitrI ca japennityaM pavitrANi ca zattitaH / sarveSveva vrateSvevaM prAyazcittArthamAdRtaH // 226 etaivijAtayaH zodhyA vratairAviSkRtainasaH / anAviSkRtapApAMstu mantromaizca zodhayet / / 227 khyApanenAnutApena tapasAdhyayanena c| pApakRnmucyate pApAttathA dAnena cApadi / 228 yathA yathA naro'dharma svayaM kRtvA'nubhASate / tathA tathA tvacevAhistenAdharmeNa mucyate / / 226 Page #317 -------------------------------------------------------------------------- ________________ 234 mnusmRtiH| [ekAdazo yathA yathA manastasya duSkRtaM karma garhati / tathA tathA zarIraM tattenAdharmeNa mucyate // 230 kRtvA pApaM hi santapya tasmAtpApAtpramucyate / naivaM kuryA punariti nivRtyA pUyate tu saH // 231 evaM saMcintya manasA pretya karmaphalodayam / manovAGamUrtibhinityaM zubhaM karma samAcaret / / 232 ajJAnAdyadi vA jJAnAtkRvA karma vigarhitam / tasmAdvimuktimanvicchandvitIyaM na samAcaret / / 233 yasminkarmaNyasya kRte manasaH syAdalAghavam / tasmiMstAvattapaH kuryAdyAvattuSTikaraM bhavet // 234 tapomUlamidaM sarva daivamAnuSakaM sukham / tapomadhyaM budhaiH proktaM tapo'ntaM vedadarzibhiH / / 235 brAhmaNasya tapo jJAnaM tapaH kSatrasya rakSaNam / vaizyasya tu tapo vArtA tapaH zUdrasya sevanam / / 236 RSayaH saMyatAtmanaH phalamUlAnilAzanAH / tapasaiva prapazyanti trailokyaM sacarAcaram / / 237 auSadhAnyagado (gadA) vidyA daivI ca vividhA sthitiH / tapasaiva prasiddhayanti tapasteSAM hi sAdhanam // 238 yastaraM yadurApaM yadurga yaJca duSkaram / / sarva tat tapasA sAdhyaM tapo hi duratikramam // 236 mahApAtakinazcaiva zeSAcA kAryakAriNaH / tapasaiva sutaptena mucyante kilviSAttataH // 240 Page #318 -------------------------------------------------------------------------- ________________ 235 'dhyAyaH] tpmhttvphlvrnnnm| kITAzcAhipataGgAzca pazavazca vayAMsi ca / khAvarANi ca bhUtAni divaM yAnti tapobalAt / / 241 yatkiJcidenaH kurvanti manovAGmUrti (karma) bhirjanAH / tatsarvaM nirdahantyAzu tapasaiva tapodhanAH / / 242 tapasaiva vizuddhasya brAhmaNasya divaukasaH / ijyAzca pratigRhNanti kAmAnsaMvardhayanti ca / / 243 prajApatiridaM zAstraM tapasaivAsRjatprabhuH / tathaiva vedAnRSayastapasA pratipedire / / 244 itye (yade) tattapaso devA mahAbhAgyaM pracakSate / sarvasyAsya prapazyantastapasaH puNya (mudbhavam) muttamam / / 245 vedAbhyAso'nvahaM zaktyA mahAyajJakriyAkSamA / nAzayantyAzu pApAni mahApAtakajAnyapi / / 246 yathaidhastejasA vahniH prAptaM nirdahati kSaNAt / tathA jJAnAgninA pApaM sarva dahati vedavit / / 247 ityetadenasAmuktaM prAyazcittaM yathAvidhi / ata udhvaM rahasyAnAM prAyazcittaM nivodhata / / 248 savyAhRtipragavakAH prANAyAmAstu SoDaza / api bhrUNahaNaM mAsAtyunantyaharahaH kRtAH / / 246 kautsaM japtvApa ityetadvAsiSThaM ca pratItyucama / mAhitraM zudravatyazca surApo'pi vizudhyati // 250 sakRjaptvA'sya vAmIyaM zivasaGkalpameva ca / apahRtya suvaNaM tu kSaNAdbhavati nirmalaH // 251 Page #319 -------------------------------------------------------------------------- ________________ mnusmRtiH| [ekAdazo havISyAntIyamabhyasya na tamaM ha itIti c| japitvA pauruSaM sUtaM mucyate gurutalgaH / / 252 enasAM sthUlasUkSmANAM cikIrSannapanodanam / avetvRcaM japedabdaM yatkiJce imitIti kA // 253 pratigRhyApratigrAhyaM bhuktA cAnaM vigarhitam / japaMstaratsamandIyaM pUyate mAnavastryahAt / / 254 somAraudraM tu banAH samAmadhyasya zudhyati / sravanyAmAcarannAnamaryamNAmiti ca tRcam / / 255 abdArthamindramityetadenasvI saptakaM japet / aprazastaM tu kRvA'psu mAsamAsIta bhaikSabhuk // 256 mantraiH zAkalahomIyairabdaM hutvA ghRtaM dvijaH / sugurvapyapahantyeno japtvA vA nama iyacam // 257 mahApAtakasaMyukto'nugacchedrAH smaahitH| abhyasthAbdaM pAvamAnobhaikSAhAro vizudhyati / / 258 araNye kA nirabhyasya prayato vedasaMhitAm / mucyate pAtakaH sarvaiH parAkaiH zodhitanibhiH // 256 vyahaM tUpaksedhuktaliraho'bhyupayannapaH / mucyate pAtakaiH sarvailipitvA'ghamarSaNam / / 260 yathAzvamedhaH RturAT sarvapApApanodanaH / tathA'yamarpaNaM sUktaM sarvapApApanodanam / / 261 hatvA lokAnapImAMkhInaznamapi yatastataH / RgvedaM dhArayanvipro nainaH prApnoti kiJcana / / 262 Page #320 -------------------------------------------------------------------------- ________________ prAyazcittavarNanam / aksaMhitA nirabhyasya yajuSAM cA samAhitaH / sAmnAM vA sarahasyAnAM sarvapApaiH pramucyate / / 263 yathA mahAhradaM prAya kSitaM loSTaM vinazyati / tathA duzcaritaM sarva vede trivRti majati // 264 ico bajUMSi cAcAni sAmAni vividhAni ca / eSa zeyalidvado tho vedainaM sa vedavit / / 265 AdyaM yatyakSaraM brahma yo ysminprvisstthitaa| sa gukho'nvastrikado yastaM veda sa vedavit / / 266 iti mAnave dharmazAstre bhaguproktAyAM manusmutyAmekAdazo'dhyAyaH / / 11 dvAdazo'dhyAyaH athedAnI karmaNAMzubhAzubhaphalavarNanam / cAturvarNyasya kRtsro'yamukto dharmastvayA'nagha / karmaNAM phalanirvatti zaMsa nastattvataH parAm / / 1 sa tAnuvAca dharmAtmA maharSI mAnavo bhRguH / asva sarva zRNuta karmayogasya nirNayam / / 2 Page #321 -------------------------------------------------------------------------- ________________ 238 [dvAdazo mnusmRtiH| zubhAzubhaphalaM karma manovAgdehasambhavam / kamajA gatayo nRNAmuttamAdhamamadhyamAH // 3 tasyeha trividhasyApi tryadhiSThAnasya dehinaH / dazalakSaNayuktasya mano vidyAtpravartakam / / 4 paradravyeSvabhidhyAnaM manasA'niSTacintanam / vitathAbhinivezazca trividhaM karma mAnasam / / 5 pAruSyamanRtaM caiva paizunyaM cApi srvshH| asaMbaddhapralApazca vAGmayaM syAJcaturvidham // 6 adattAnAmupAdAnaM hiMsA caivAvidhAnataH / paradAropasevA ca zArIraM trividhaM smRtam // 7 mAnasaM manasaivAyamupabhukte zubhAzubham / vAcA vAcA kRtaM karma kAyenaiva ca kAyikam / / 8 zarIrajaiH karmadoSairyAti sthAvaratAM nrH| vAcikaiH pakSimRgatAM mAnasairanyajAtitAm / / vAgadaMDo'tha manodaNDaH kAyadaNDastathaiva ca / yasyaite nihitA buddhau tridaNDIti sa ucyate // 10 tridaNDametannikSipya sarvabhUteSu mAnavaH / kAmakrodhau susaMyamya tataH siddhiM nigacchati // 11 yo'syAtmanaH kArayitA taM kSetrajJa pracakSate ! yaH karoti tu karmANi sa bhUtAtmocyate budhaiH / / 12 jIvasaMjJo'ntarAtmAjnyaH sahajaH sarvadehinAM / yena vedayate sarva sukhaM duHkhaM ca janmasu // 13 Page #322 -------------------------------------------------------------------------- ________________ 236 'dhyAyaH] karmaNAM zubhAzubhaphalavarNanam / tAvubhau bhUtasaMpRktau mahAnkSetrajJa eva ca / uccAvaceSu bhUteSu sthitaM taM vyApya tiSThataH // 14 asaMkhyA mUrtayastatya niSpatanti zarIrataH / uccAvacAni bhUtAni satataM ceTayanti yAH // 15 paJcabhya eva bhUtebhyaH (mAtrAbhyaH) pretya duSkRtinAM nRNAm / zarIraM yAtanArthIyamanyadutpadyate dhruvam // 16 tenAnubhUya tA yAmIH zarIreNeha yAtanAH / tAsveva bhUtamAtrAsu pralIyante vibhaagshH||17 so'nubhUyAsukhodarkAndoSAnviSayasaGgajAn / vyapetakalmaSo'bhyeti tAvevobhI mahaujasau // 18 to dharma pazyatastasya pApaM cAtandritau saha / yAbhyAM prApnoti saMpRktaH pratyeha ca sukhAsukham // 16 yathAcarati dharma sa prAyazo'dharmamalpazaH / taireva cAvRto bhUtaiH svarge sukhamupAznute // 20 yadi tu prAyazo'dharma sevate dharmamalpazaH / tairbhUtaiH sa parityakto yAmIH prApnoti yAtanAH / / 21 yAmostA yAtanAH prApya sa jIyo vItakalmaSaH / tAnyeva paJcabhUtAni punarapyeti bhAgazaH / / 22 etA dRSTA'sya jIvasya gatIH svenaiva cetasA / dharmato'dharmatazcaiva dharme dadhyAtsadA mnH||23 sattvaM rajastamazcaiva trInvidyAdAtmano guNAn / yairvyApyemAnsthito bhAvAnmahAnsarvAnazeSataH / / 24 Page #323 -------------------------------------------------------------------------- ________________ 240 mnusmRtiH| [dvAdazo yo yadeSAM guNo dehe saaklvenaatiricyte| sa tadA tara gaprAyaM taM karoti zarIriNam / / 25 satvaM jJAnaM tamo'jJAnaM rAgadveSau rajaH smRtaM / etadvacAptimadeteSAM sarvabhUtAzritaM vapuH // 26 satra batnItisaMyuktaM kiMcidAtmani lakSayet / prazAntamiva zuddhAbhaM sattvaM tadupadhArayet / / 27 yattu duHkhasamAyuktamaprItikaramAtmanaH / tadrajoprati vidyAtsatavaM haI dehinAm / / 28 yattu svAnmohasaMyuktamavyaktaviSayAtmakam / apravarNamavijJeyaM tamastadupadhArayet / / 26 trayANAmapi caiteSAM guNAnAM baH phalodayaH / abayo mabhyo jaghanyazca taM pravakSAmyazeSataH // 30 vedAbhyAsastapozAnaM zaucamindriyanigrahaH / dharmakriyA'tmacintA ca sAttvika guNalakSaNam // 31 ArambharucitAryamasatkAryaparigrahaH / vilyopasevA cAjasraM rAjasaM guNalakSaNam / / 32 lomaH svapno'dhRtiH krauyaM nAstika milavacitA / yAciSNulA pramAddha tAmasaM guSalakSaNam / / 33 trayAnAmapi cate guNAnAM triSu tiSThatAm / idaM sAmAsikaM hoyaM kramazo guNalakSaNam / / 34 yatkarma kRtvA kuvaMzca kariSyaMzcaiva lajjati / soyaM viduSA sarva tAmasaM guNalakSaNam / / 35 Page #324 -------------------------------------------------------------------------- ________________ 241 'dhyAya ] karmaNAM zubhAzubhaphalavarNanam / yenAsminkarmaNA loke khyAtimicchati puSkalAm / na ca zocatyasampattau tadvizeyaM tu rAjasam // 36 yatsarveNecchati jJAtuM yanna lajati cAcaran / yena tuSyati cAtmA'sya tatsattvaguNalakSaNam // 37 tamaso lakSaNaM kAmo rajasastvartha ucyate / sattvasya lakSaNa dharmaH zreSThayameSAM yathottaram // 38 yena yAMstu gugenaiSAM sNsaaraanprtipdyte| tAnsamAsena vakSyAmi sarvasyAsya yathAkramam // 36 devatvaM sAttvikA yAnti manuSyatvaM ca raajsaaH| tiryaktvaM tAmasA nityamityeSA trividhA gatiH // 40 trividhA trividhaiSA tu vijJeyA gauNikI gatiH / adhamA madhyamAgyA ca krmvidyaavishesstH||41 sthAvarAH kRmikITAzca matsyAH sarpAH sakacchapAH / pazavazca mRgAzcaiva jaghanyA tAmasI gtiH||42 hastinazca turaGgAzca zUdrA mlecchAzca grhitaaH| siMhA vyAghrA varAhAzca madhyamA tAmasI gatiH // 43 cAraNAzca suparNAzca puruSAzcaiva daambhikaaH| rakSAMsi ca pizAcAzca tAmasIvRttamA gtiH||44 jhallA mallA naTAzcaiva puruSAH zastravRttayaH / dyUtapAnaprasaktAzca jaghanyA rAjaso gtiH||45 rAjAnaH kSatriyAzcaiva rAjJAM caiva purohitaaH| vAdayuddhapradhAnAzca madhyamA rAjasI gatiH / / 46 Page #325 -------------------------------------------------------------------------- ________________ 242 mnusmRtiH| [ dvAdazo gandharvA guhyakA yakSA vibudhAnucarAzca the| tathevApsarasaH sarvA rAjasIvRttamA gatiH // 47 tApasA yatayo viprA ye ca vaimAnikA gaNAH / nakSatrANi ca daityAzca prathamA sAttviko gatiH / / 48 yajvAna RSayo devA vedA jyotIMSi btsraaH| pitarazcaiva sAdhyAzca dvitIyA sAttvikI gatiH // 46 brahmA vizvasRjo dharmo mahAnavya kameva ca / uttamA sAttvikImetAM gatimAhurmanISiNaH // 50 eSa sarvaH samuddiSTastri:prakArasva karmaNaH / trividhastrividhaH kRtsnaH saMsAraH sArvabhautikaH / / 51 indriyANAM prasaGgena dharmasyAsevanena ca / pApAnsaMyAnti saMsArAnavidvAMso narAdhamAH / / 52 yo yAM yoni tu jIvo'yaM yena yeneha krmnnaa| kramazo yAti loke'smiMstattatsarvaM niyodhata // 53 bahUnvarSagaNAndhorAnarakAnprApya tatkSayAt / saMsArAnpratipadyante mahApAsakinastvimAn // 54 zvasUkarakharoSTrANAM go'jAvimRgapakSiNAm / caNDAlapukkasAnAM ca brahmahA yonimRcchati / / 55 kRmikITapataGgAnAM viDbhujAM caiva pakSiNAm / hiMsrANAM caiva sattvAnAM surApo brAhmaNo vrajet / / 56 lUtAhisaraTAnAM ca tirazvAM cAmbucAriNAm / hiMsrANAM ca pizAcAnAM steno vipraH sahasrazaH / / 57 Page #326 -------------------------------------------------------------------------- ________________ 'dhyAyaH] kRtakarmaphalavarNanam / 243 tRNagulmalatAnAM ca krayAdAM daMSTriNAmapi / krUrakarmakRtAM caiva zatazo gurutalpagaH // 58 hiMsrA bhavanti kravyAdAH kRmayo'medhyabhakSiNaH / parasparAdinaH stenAH pretA'ntyastrIniSeviNaH // 56 saMyoga patitairgatvA parasyaiva ca yoSitam / apahRtya ca vipratvaM bhavati brhmraaksssH||60 maNimuktAprabAlAni hRtvA lobhena maanvH|. vivadhAni ca ratnAni jAyate hemakata Su // 61 dhAnyaM hRtvA bhavatyAkhuH kAMsyaM haMso jalaM plvH| madhu daMzaH payaH kAko rasaM zvA nakulo ghRtam // 62 mAMsaM gRdhro vapAM madgustailaM tailapakaH khagaH / cIrIvAkastu lavaNaM balAkA zakunirdadhi // 63 kauzeyaM tittirihatvA kSaumaM hatvA tu durduraH / kArpAsatAntavaM krauJco modhA gAM vAmagudo guDam // 64 chucchundarIH zubhAngandhAnpatrazAkaM tu bahiNaH / zvAvitkRtAnnaM vividhamakRtAnna tu zalyakaH // 65 bako bhavati hRtvA'gniM gRhakArI hyupaskaram / raktAni hRtvA vAsAMsi jAyate jiivjiivkH||66 vRko mRgebhaM vyAghro'zvaM phalamUlaM tu markaTaH / strImRkSaH stokako vAri yAnAnyuSTaH pazUnajaH / / 67 yadvA tadvA paradravyamapahatya blaanrH| avazyaM yAti tiryaktvaM jagdhvA caivAhutaM haviH // 68 Page #327 -------------------------------------------------------------------------- ________________ 244 mnusmRtiH| [ dvAdazo triyo'pyetena kalpena hRtvA doSamavApnuyuH / eteSAmeva jantUnAM bhAryAtvamupayAnti taaH||66 svebhyaH svebhyastu karmabhyazcyutA varNA hyanApadi / pApAnsaMsRtya saMsArAnpreSyatAM yAnti (dasyuSu) zatruSu / / 70 vAntAzyulkAmukhaH preto vipro dharmAtsvakAccyutaH / amedhyakuNapAzI ca kSatriyaH kUTapUtanaH / / 71 maitrAkSijyotikaH preto vaizyo bhavati pUyabhuk / cailAzakazca bhavati zUdro dharmAtsvakAccyutaH // 72 yathA yathA niSevante viSayAnviSayAtmakAH / tathA tathA kuzalatA teSAM teSUpajAyate // 73 te'bhyAsAtkarmaNAM teSAM pApAnAmalpabuddhayaH / saMprApnuvanti duHkhAni tAsu tAsviha yoniSu / / 74 tAmisrAdiSu cogreSu narakeSu vivartanam / asipatravanAdIni bandhanacchedanAni ca // 75 vividhAzcaiva saMpIDAH kAkolUkaizca bhakSaNam / karambhabAlukAtApAnkumbhIpAkAMzca dAruNAn / / 76 saMbhavAMzca viyonISu duHkhaprAyAsu nityazaH / zItAtapAbhighAtAMzca vividhAni bhayAni ca / / 77 asakRdgarbhavAseSu vAsaM janma ca dAruNam / bandhanAni ca kaSTAni parapreSyatvameva ca // 78 bandhupriyaviyogAMzca saMvAsaM caiva durjanaH / dravyArjanaM ca nAzaM ca mitrAmitrasya cArjanam // 76 Page #328 -------------------------------------------------------------------------- ________________ 'dhyAyaH] kRtakarmaphalavarNanam / 245 jarAM caivApratIkArA vyAdhibhizcopapIDanam / klezAMzca vividhAtAMstAnmRtyumeva ca durjayam / / 80 yAdRzena tu bhAvena yadyat karma niSevate / tAdRzena zarIreNa tattatphalamupAznute / / 81 eSa sarvaH samudiSTaH karmaNAM vaH phalodayaH / naiHzreyasakaraM karma viprasyedaM nibodhata // 82 vedAbhyAsastapojJAnamindriyANAM ca saMyamaH / ahiMsA gurusevA ca niHzreyasakaraM param / / 83 sarveSAmapi caiteSAM zubhAnAmiha karmaNAm / kiMcicche yaskarataraM karmoktaM puruSaM prati // 84 sarveSAmapi caiteSAmAtmajJAnaM paraM smRtam / taddhayaprayaM sarvavidyAnAM prApyate hyamRtaM tataH // 85 SagNAmeSAM tu pUrveSAM karmaNAM pretya ceha ca / zreyaskarataraM jJeyaM sarvadA karma vaidikam // 86 vaidike karmayoge tu sarvANyetAn yazeSataH / antarbhavanti kramazastasmiMstasminkriyAvidhau // 87 sukhAbhyudayikaM caiva naiHzreyasikameva ca / pravRttaM ca nivRttaM ca dvividhaM karma vaidikam / / 88 iha cAmutra vA kAmyaM pravRttaM karma kIyate / / niSkAmaM jJAtapUrva tu nivRttamupadizyate // 86 pravRttaM karma saMsevyaM devAnAmeti sAmyatAm / nivRttaM sevamAnastu bhUtAnyetyeti paJca vai // 60 Page #329 -------------------------------------------------------------------------- ________________ 246 mnusmRtiH| [dvAdazo sarvabhUteSu cAtmAnaM sarvabhUtAni cAtmani / samaM pazyannAtmayAjI svArAjyamadhigacchati // 91 yathoktAnyapi karmANi parihAya dvijottamaH / AtmajJAne zame ca syAdvedAbhyAse ca yatnavAn // 62 etaddhi janmasAphalyaM brAhmaNasya vizeSataH / prApyatatkRtakRtyo hi dvijo bhavati nAnyathA / / 63 pitRdevamanuSyANAM vedazcakSuH sanAtanam / azakyaM cAprameyaM ca vedazAstramiti sthitiH / / 64 yA vedavAhyAH zrutayo (smRtayo) yAzca kAzca kudRSTayaH / sarvAstA niSphalAH pretya tamoniSThA hi tAH smRtAH // 65 utpadyante vinazyanti(vanteca)yAnyato'nyAnikAnicit / tAnyakkiAlikatayA niSphalAnyanRtAni ca / / 66 cAturvaNyaM trayo lokAzcatvArazcAzramAH pRthak / bhUtaM bhavadbhaviSyaM ca sarvaM vedAtprasidhyati // 67 zabdaH sparzazca rUpaM ca raso gandhazca pNcmH| vedAdeva prasUyante prasUtirguNakarmataH / / 68 vibharti sarvabhUtAni vedazAstraM sanAtanam / tasmAdetatparaM manye yajantorasya sAdhanam / / 66 sainApatyaM ca rAjyaM ca daNDanetRtvameva ca / sarvalokAdhipatyaM ca vedazAstravidahati // 100 yathA jAtabalo vahnirdahatyAnapi dumAn / tathA dahati vedajJaH karmajaM dossmaatmnH||101 Page #330 -------------------------------------------------------------------------- ________________ syAyaH] dharmanirNayakartRkapuruSavarNanam / / vedazAstrArthatattvajJo yatra tatrAzrame vasan / ihaiva loke tiSThansa brahmabhUyAya kalpate // 102 ajJebhyo pranthinaH zreSThA pranthi yo dhAriNo varAH / dhAribhyo jJAninaH zreSThA jJAnibhyo vyavasAyinaH // 103 / tapo vidyA ca viprasya niHzreyasakaraM param / tapasA kilviSaM hanti vidyayA'mRtamaznute // 104 pratyakSaM cAnumAnaM ca zAstraM ca vividhAgamama / trayaM suviditaM kArya dharmazuddhimabhIpsatA // 105 ASaM dharmopadezaM ca vedshaastraavirodhinaa| yastaNAnusaMdhatte sa dharma veda netrH||106 naiHzreyasamidaM karma ythoditmshesstH| mAnavasyAsya zAstrasya rahasyamupadekSyate (dizyate) // 107 anAmnAteSu dharmeSu kathaM syAditi cedbhavet / yaM ziSTA brAhmaNA brUyuH sa dharmaH syAdazaGkitaH / / 108 dharmeNAdhigato yaistu vedaH sprivRhnnH| te ziSTA brAhmaNA jJeyAH zrutipratyakSahetavaH // 106 dazAvarA vA pariSadyaM dharma parikalpayet / tryavarA vApi vRttasthA taM dharma na vicAlayet / / 110 vidyo hetukastI nairukto dharmapAThakaH / trayazcAzramiNaH pUrva pariSatsyAhazAvarA // 111 Rgvedavidyajurvicca sAmavedavideva ca / tryavarA pariSajJayA dharmasaMzayanirNaye // 112 Page #331 -------------------------------------------------------------------------- ________________ 248 mnusmRtiH| [dvAdazo eko'pi vedaviddharma yaM vyavasyedvijottamaH / sa vijJeyaH paro dharmo nAjJAnAmudito'yutaH // 113 avratAnAmamantrANAM jAtimAtropajIvinAm / sahasrazaH sametAnAM pariSatvaM na vidyate // 114 yaM vadanti tamobhUtA mUrkhA dharmamatadvidaH / tatpApaM zatadhA bhUtvA tadvaktRnanugacchati / / 115 etadvo'bhihitaM sarvaM niHzreyasakaraM param / asmAdapracyuto vipraH prApnoti paramAM gatim / / 116 evaM sa bhagabAndevo lokAnAM hitakAmyayA / dharmasya paramaM guhyaM mamedaM sarvamuktavAn // 117 sarvamAtmani saMpazyetsaccAsacca samAhitaH / sarva hyAtmani saMpazyannAdharme kurute matim (manaH) // 118 Atmaiva devatAH sarvAH sarvamAtmanyavasthitam / AtmA hi janayatyeSAM karmayogaM zarIriNAm // 116 khaM sannivezayetveSu ceSTanasparzane'nilam / paktiyoH paraM tejaH snehe'po gAM ca mUrtiSu // 120 manasIndu dizaH zrotre krAnte viSNu bale haram / vAcyagniM mitramutsarge prajane ca prajApatim // 121 prazAsitAraM sarveSAmaNIyAMsamaNorapi / rukmAbhaM svapnadhIgamyaM vidyAttaM puruSa param // 122 etameke vadantyagniM manumanye prajApatim / indrameke pare prANamapare brahma zAzvatam // 123 Page #332 -------------------------------------------------------------------------- ________________ 246 'dhyAyaH] dharmanirNayakartRkapuruSavarNanam / eSa sarvANi bhUtAni paJcabhirvyApya mUrtibhiH / janmavuddhikSayanityaM saMsArayati cakravat // 124 evaM yaH sarvabhUteSu pazyatyAtmAnamAtmanA / sa sarvasamatAmetya brahmAbhyeti paraM padam // 125 ityetanmAnavaM zAstra bhRguproktaM paThandvijaH / bhavatyAcAravAnnityaM yatheSTAM prApnuyAdgatim / / 126 iti mAnave dharmazAstre bhaguproktAyAM manusmRtyAM dvaadsho'dhyaayH|| manusmRtiH smaaptssaa| zubhaM bhavatu / -:*: Page #333 -------------------------------------------------------------------------- ________________ // zrIH // * nAradIyamanusmRtiH * / / zrIgaNezAya nmH| athAdau-vyavahAradarzanavidhiH / manuH prajApatiryasminkAle rAjyamabUbhujat / dharmakatAnAH puruSAstadAsan satyavAdinaH // 1 naSTe dharme manuSyeSu vyavahAraH prklpitH| draSTA ca vyavahArANAM rAjA daNDadharaH kRtaH / / 2 likhitaM sAkSiNazcAtra dvau vidhI sampravartitau / sandigdhArthavizuddhayarthaM dvayorvivadamAnayoH // 3 sottaro'nuttarazcaiva sa vijJayo dvilkssnnH| sottaro'bhyadhiko yatra vilekhApUrvakaH pnnH||4 vivAde sottarapaNe dvayoryastatra hIyate / sa paNaM svakRtaM dApyo vinayaM ca parAjaye / / 5 sArastu vyavahArANAM pratijJA samudAhRtA / taddhAnau hIyate vAdI taraMstAmuttaro bhavet // 6 Page #334 -------------------------------------------------------------------------- ________________ vyvhaardrshnvidhiH| kulAni zreNayazcaiva gaNAzcAdhikRtA nRpaH / pratiSThA vyavahArasya gurveSAmuttarottaram / / 7 sa catuSpAJcatuH sthAnazcatuH sAdhana eva ca / caturhitazcaturvyApI catuSkArIti kIrtyate // 8 aSTAGgo'STAdazapadaH zatazAkhastathaiva ca / triyoniyabhiyogazca dviAro dvigatistathA / dharmazca vyavahArazca caritraM rAjazAsanam / catuSpAbyavahAro'yamuttaraH pUrvabAdhakaH / / 10 tatra satye sthito dharmo vyavahArastu sAkSiSu / caritraM pustakaraNe rAjAjJAyAM tu zAsanam / / 11 sAmAdhupAyasAdhyatvAccatuH sAdhana ucyate / caturNAmAzramANAM ca rakSaNAtsa caturhitaH // 12 kartR natho sAkSiNazca sabhyAtrAjAnameva ca / vyApnoti pAdazo yasmAcaturvyApI tataH smRtaH // 13 dharmasyArthasya yazaso lokapaktastathaiva ca / caturNA karaNAdeSAM catuSkArI prakIrtitaH // 14 rAjA sapuruSaH sabhyAH zAstraM gaNakalekhakau / hiraNyamagnirudakamaSThAGgaH sa udAhRtaH // 15 RNAdAnaM hyupanidhiH sambhUyotthAnameva c| dattasya punarAdAnamazuzrUSAbhyupetya ca / / 16 vetanasyAnapAkarma tathaivAsvAmivikrayaH / vikrIyAsampradAnaM ca krItvAnuzaya eva ca / / 17 Page #335 -------------------------------------------------------------------------- ________________ naardiiymnusmRtiH| samayasyAnapAkarma vivAdaH kSetrajastathA / strIpuMsayozca sambandho dAyabhAgo'tha sAhasam // 18 vAkpAruSyaM tathaivoktaM daNDapAruSyameva ca / dyUtaM prakIrNakaM caivetyaSTAdazapadaH smRtaH // 16 eSAmeva prabhedo'nyaH zatamaSTottaraM smRtaH / kriyAbhedAnmanuSyANAM zatazAkho nigadyate // 20 kAmAtkrodhAca lobhAcca tribhyo yasmAt pravartate / triyoniH kIrtyate tena trayametadvivAdakRt / / 21 vyabhiyogastu vijJeyaH zaGkAtattvAbhiyogataH / saGkAsatAM tu saMsargAttattvaM hoDhAdidarzanAt / / 22 pakSadvayAbhisambandhAd dviAraH sa udaahRtH| pUrvavAdastayoH pakSaH pratipakSastaduttaraH / / 23 bhUtacchalAnusAritvAd dvigatiH sa udAhRtaH / bhUtaM tattvArthayuktaM tat pramAdAbhihitaM chalam / / 24 tatra ziSTaM chalaM rAjA marSayeddharmasAdhanaH / bhUtameva prapadyata dharmamUlA yataH zriyaH // 25 dharmeNoddharato rAjJo vyvhaaraankRtaatmnH| sambhavanti guNAH sapta sapta vaha rivArciSaH // 26 dharmazvArthazva kIrtizca lokapaktirupagrahaH / prajAbhyo bahumAnaM ca svargasthAnaM ca zAzvatam // 27 tasmAd dharmAsanaM prApya rAjA vigatamatsaraH / samaH syAtsarvabhUteSu vibhrad vaivasvataM vratam / / 28 Page #336 -------------------------------------------------------------------------- ________________ vyvhaardrshnvidhiH| dharmazAstraM puraskRtya prADvivAkamate sthitaH / . samAhitamatiH pazyed vyavahArAnanukramAt // 26 AgamaH prathamaH kAryo vyavahArapadaM tataH / vivitsA nirNayazceti darzanaM syAjaturvidham // 30 dharmazAstrArthazAstrAbhyAmavirodhena pArthivaH / samIkSamANo nipuNaM vyavahAragatIrghanAH / / 31 yathA mRgasya viddhasya mRgavyAdhaH padaM nayet / kakSe zoNitalezena tathA dharmapadaM nayet / / 32 yatra vipratipattiH syAd dharmazAstrArthazAstrayoH / arthazAstroktamutsRjya dharmazAstroktamAcaret // 33 dharmazAstravirodhe tu yuktiyukto'pi dhrmtH| vyavahAro hi balavAn dharmastenApacIyate // 34 sUkSmo hi balavAn dharmo durvicArastvatIndriyaH / ataH pratyakSamArgeNa vyavahAragatiM nayet / / 35 yAtyacoro'pi coratvaM corazcAyAtyacoratAm / acorazcoratAM prApto mANDavyo vyavahArataH // 36 strISu rAtrau bahirdAmAdantarvezmanyarAniSu / vyavahAraH kRto'pyeSu punaH kartavyatAmiyAt // 37 gahanatvAdvivAdAnAmasAmarthyAtsmRterapi / mRNAdiSu haretkAlaM kAmaM tattvabubhutsayA / / 38 gobhUhiraNyastrIsteyapAruSyAtyayikeSu ca / sAhaseSvabhizApe ca sadya eva vivAdayet // 36 Page #337 -------------------------------------------------------------------------- ________________ 254 naardiiymnusmRtiH| anivedya tu yo rAjJaH sandigdhe'rthe prvrtte| prasahya sa vineyaH syAtsa cApyartho na sidhyati // 40 vaktavye'rthe na tiSThantamutkrAmantaM ca tdvcH| AsedhayedvivAdArthI yAvadAhvAnadarzanam // 41 sthAnAsedhaH kAlakRtaH pravAsAtkarmaNastathA / caturvidhaH syAdAsedhastamAsiddho na laJcayet // 42 nadIsantArakAntAradurdezopaplavAdiSu / AsiddhastaM parAsedhamutkrAman nAparAdhnuyAt / / 43 AsedhyakAla Asiddha AsedhaM yo'ttivartate / sa vineyo'nyathAkurvannAseddhA daNDabhAgbhavet // 44 niveSTukAmo rogA? yiyakSurvyasane sthitaH / abhiyuktastathAnyena rAjakAryodyatastathA // 45 gavAM pracAre gopAlAH sasyAbandhe kRSIvalAH / zilpinazcApi tatkAla AyudhIyAzca vidmahe // 46 aprAptavyavahAraSa dUto dAnonmukho vrtii| viSamasthazca nAsedhyA nacainAnAhvayennRpaH // 47 nAbhiyukto'bhiyuJjIta tamatI(tyA ? vaa)rthmntraa| na cAbhiyuktamanyena viddhaM na vyaddha marhati // 48 yamarthamabhiyuJjIta na taM viprakRti nayet / nAnyat pakSAntaraM gacched gacchanyUrvAt sa hIyate / / 46 na ca mithyAbhiyuJjIta doSo mithyAbhiyoginaH / yastatra vinayaH proktaH so'bhiyoktAramAvrajet / / 50 Page #338 -------------------------------------------------------------------------- ________________ byvhaardrshnvidhiH| 255 sApadezaM haran kAlamatruvaMzcApi saMsadi / uktvA vaco vibruvaMzva hIyamAnasya lakSaNam / / 51 palAyate ya AhUtaH prAptazca vivadena yaH / sa daNDyazca bhavedrAjJA hIna eva sa vAdataH // 52 nirNikte vyavahAre tu pramANamaphalaM bhavet / likhitaM sAkSiNo vApi pUrvamAveditaM na cet // 53 yathA pakveSu dhAnyeSu niSphalAH prAvRSo guNAH / nirNiktavyavahArANAM pramANamaphalaM tathA / / 54 abhUtamapyabhihitaM prAptakAlaM parIkSyate / yattu pramAdAnocyeta tadbhUtamapi hIyate // 55 tIritaM cAnuziSTaM ca yo manyeta vidharmaNA / dviguNaM daNDamAsthAya tatkArya punaruddharet // 5 // duISTe vyavahAre tu sabhyAstaddaNDamApnuyuH / nahi jAtu vinA daNDAtkazcinmArge'vatiSThate / / 57 rAgAdajJAnato vApi lobhAdvA yo'nyathA vadet / sabhyo'sabhyaH sa vijJeya pApaM vinayed bhRzam // 58 kintu rAjJA vizeSaNa svdhrmmnutisstthtaa| manuSye cittavaicitryAtparIkSyA sAdhvasAdhutA / / 56 puruSAH santi te lobhAye brUyuH kAryamanyathA / santi cAnye durAtmAnaH kUTalekhyakRto janAH // 60 ataH parIkSyamubhayamatadrAjJA vizeSataH / lekhyAcAreNa likhitaM sAkSyAcAreNa sAkSiNaH / / 61 Page #339 -------------------------------------------------------------------------- ________________ naardiiymnusmRtiH| asatyAH satyasaMkAzAH satyAzcAsatyadarzanAH / dRzyante vividhA bhAvAstasmAdyuktaM parIkSaNam // 62 talavad dRzyate vyoma khadyoto havyavADiva / na talaM vidyate vyAmni na khadyote hutAzanaH // 63 tasmAtpratyakSadRSTo'pi yuktamarthaH parIkSitum / parIkSya jJApayannarthAn na dharmAt parihIyate // 64 evaM pazyansadA rAjA vyavahArAnsamAhitaH / vitatyeha yazo dIptaM badhnasyApnoti viSTapam / / 65 nAniyuktena vaktavyaM vyavahAre kathaJcana / niyuktena tu vaktavyamapakSapatitaM vcH||66 yuktarUpaM bruvansabhyo nApnuyAd dveSakilviSe / bruvANastvanyathA sabhyastadevobhayamApnuyAt // 67 rAjA tu dhArmikAnsabhyAnniyujyAtsuparIkSitAn / vyavahAradhu(raM? rAM) voDhuM ye zaktAH sadgavA iva // 68 dharmazAstrArthakuzalAH kulInAH styvaadinH| samAH zatrau ca mitre ca nRpateH syuH sabhAsadaH // 66 tatpratiSThaH smato dharmo dharmamUlAzca paarthivaaH| saha sadbhirato rAjA vyavahArAnvizodhayet // 70 zuddhaSu vyavahAreSu zuddhiM yAnti sabhAsadaH / zuddhizca dharmAtteSAM hi dharmameva vadedataH // 71 yatra dharmo hyadharmeNa satyaM yatrAnRtena ca / hanyate prekSamANAnAM hatAstatra sabhAsadaH // 72 Page #340 -------------------------------------------------------------------------- ________________ vyvhaardrshnvidhiH| sabhA vA na praveSTavyA vaktavyaM vA samaJjasam / abruvana vibruvanvApi naro bhavati kilbiSI // 73 pAdo'dharmasya kartAraM pAdaH sAkSiNamRcchati / pAdaH sabhAsadaH sarvAnpAdo gajanamRcchati // 74 rAjA bhavatyanenAstu mucyante ca sabhAsadaH / eno gacchati kartAraM nindAhoM yatra nindyate // 75 andho matsyAnivAznAti nirapekSaH sakaNTakAn / parokSamarthavaikalyAdbhASate yaH sabhAgataH // 76 tasmAtsabhyaH sabhAM prApya rAgadveSavivarjitaH / vacastathAvidhaM brUyAdyathA na narakaM patet / / 77 yathA zalyaM bhissgvidvaanuddhredyntryuktibhiH| prADvivAkastathA zalyamuddhared vyavahArataH // 78 yatra sabhyo janaH sarvaH sAdhvetaditi manyate / sa nizzalyo vivAdaH syAtsazalyaH syAdato'nyathA // 76 na sA sabhA yatra na santi vRddhA na te vRddhA ye na vadanti dharmam / nAsau dharmo yatra na satyamasti na tatsatyaM yacchalenAnuviddham / / 80 / / iti vyavahAradarzana vidhiH|| Page #341 -------------------------------------------------------------------------- ________________ 258 258 naardiiymnusmRtiH| atha RNAdAnaM prathamaM vivAdapadam / bhRNaM deyamadeyaM ca yena yatra yathA ca yat / dAnagrahaNadharmAzca bhRNAdAnamiti smRtam // 1 pitaryuparate putrA bhRNaM ddyurythaaNshtH| vibhaktA hyavibhaktA vA yastAmudrahate dhuram // 2 pitRvyeNAvibhaktena bhrAtrA vA yahaNaM kRtam / mAtrA vA yatkuTumbArthe dAstadrikthino'khilam // 3 kramAdavyAhataM prApta putrairyavarNamuddhRtam / dadhuH paitAmahaM pautrAstaccaturthAnnivartate // 4 icchanti pitaraH putrAnsvArthahetoryatastataH / uttamarNAdhamaNebhyo mAmayaM mokSayiSyati // 5 ataH putreNa jAtena svArthamutsRjya yatnataH / mRNAtpitA samuddhAryo yathA na narakaM patet // 6 tapasvI cAgnihotrI ca mriyate cehaNI yadi / tapazcaivAgnihotraM ca tatsarva dhaninAM dhanam / / 7 na putraNaM pitA dadyAt dadyAtsutrastu paitRkam / kAmakrodhasurAdyUtaprAtibhAvyakRtAdvinA // 8 pitureva niyogAdyatkuTumbabharaNAya vaa| kRtaM vA yadRNaM kRcch dadyAtsutrasya tatpitA / / Page #342 -------------------------------------------------------------------------- ________________ bhRNAdAnaM prathamaM vivAdapadam / ziSyAntevAsidAsastrIvaiyAvRttyakaraizca yat / kuTumvahetorucchinna voDhavyaM taskuTumbinA // 10 nArvAk saMvatsarAdizApitari proSite sutH| mRNaM dadyApitRvye vA jyeSThe bhrAtaryathApi vA // 11 dApyaH pararNameko'pi jIvatsnadhikRtaiH kRtam / preteSu tu na tatputraH paraNaM dAtumarhati // 12 na strI patikRtaM dadyAdRNaM putrakRtaM tathA / abhyupetAhate yadvA saha patyA kRtaM tathA // 13 dadyAtvaputrA vidhavA niyuktA yA mumUrSuNA / yo vA tadrikthamAdadyAdyato rikthamRgaM ttH||14 na ca bhAryAkRtamRgaM kathaJcitpatyurAbhavet / ApatkRtAdRte puMsAM kuTumbArtho hi vistaraH // 15 anyatra rjkvyaadhgopshaunnddikyossitH| teSAM tatprayayA vRttiH kuTumbaM ca tadAzrayam // 16 putriNI tu samutsRjya putraM strI yAnyamAzrayet / tasyA rikthaM haretsavaM niHsvAyAH putra eva tu // 17 yA ca sapradhanaiva strI sApatyA cAnyamAzrayet / so'syA dadyAdRNaM bharturutsRjetA tathaiva tAm / / 18 adhanasya hyaputrasya mRtasyopaiti yaH striyam / mRNaM boduH sa bhajate tadetasya dhanaM smRtam // 16 dhanastrIhAriputrANAmRNabhAga yo dhanaM haret / putro'satoH strIdhaninoH strIhArI dhaniputrayoH / / 20 Page #343 -------------------------------------------------------------------------- ________________ naardiiymnusmRtiH| uttamA svairiNInAM yA punarvAmuttamA tathA / mRNaM tayoH patikRtaM dadyAdyaste upAznute // 21 strIkRtAnyapramANAni kAryANyAhuranApadi / bizeSato gRhakSetradAnAdhamanavikrayAH / / 22 etAnyeva pramANAni bhartA yadyanumanyate / putraH patyurabhAve vA rAjA vA patiputrayoH / / 23 bha; prItena yadattaM striyai tasmin mRte'pi tat / sA yathAkAmamaznIyAddadyAd vA sthAvarAhate // 24 tathA dAsakRtaM kAryamakRtaM paricakSate / anyatra svAmisandezAnna dAsaH prabhurAtmanaH // 25 putreNa ca kRtaM kArya yatsyAdacchandataH pituH / tadapyakRtamevAhurdAsaH putrazca tau samau // 26 aprAptavyavahArastu svatantro'pi nacargabhAk / svAtantryaM tu smRtaM jyeSThe jyaiSThyaM guNavayaHkRtam / / 27 trayaH svatantrA loke'smin rAjAcAryastathaiva ca / prati prati ca sarveSAM varNAnAM svagRhe gRhI // 28 asvatantrAH prajAH sarvAH svatantraH pRthiviiptiH| asvatantraH smRtaH ziSya AcArye ca svatantratA // 26 asvatantrAH striyaH putrA dAsAzca saparigrahAH / svatantrastatra tu gRhI yasya syAttatkramAgatam / / 30 garbhasthasadRzo jJeya ASTamAdvatsarAcchizuH / bAla A SoDazAdvarSAtpaugaNDazceti zabdyate // 31 Page #344 -------------------------------------------------------------------------- ________________ mRNAdAnaM prathamaM vivAdapadama / parato vyavahArajJaH svatantraH pitarAvRte / jIvatoyasvatantraH syAjarayApi samanvitaH // 32 tayorapi pitA zreyAnbIjaprAdhAnyadarzanAt / abhAve bIjino mAtA tadabhAve tu pUrvajaH // 33 svatantrAH sarva evaite paratantreSu srvdaa| anuziSThau nisarge ca vikraye cezvarA matAH // 34 yad bAlaH kurute kAryamasvatantrastathaiva ca / akRtaM taditi prAhuH zAstre zAstravido janAH // 35 svatantro'pi hi yatkArya karyAdaprakRtiM gataH / tadapyakRtamevAhurasvatantraH sa hetutaH / / 36 kAmakrodhAbhiyuktAbhiyavyasanapIDitAH / rAgadveSaparItAzca jJeyAstvaprakRtiM gatAH // 37 kule jyeSThastathA zreSThaH prakRtisthastu yo bhavet / tatkRtaM syAtkRtaM kAryaM nAsvatantrakRtaM kRtam // 38 dhanamUlAH kriyAH sarvA yatnastatsAdhane mataH / bardhanaM rakSaNaM bhoga iti tasya vidhiH kramAt // 36 tatyunastrividhaM zeyaM zukla zabalameva ca / kRSNaM ca tasya vijJeyaH prabhedaH saptadhA punaH / / 40 zrutazauryatapaHkanyAziSyayAjyAnvayAgatam / dhanaM saptavidhaM zuklamudayo'pyasya tadvidhaH / / 41 kusIdakRSivANijyazulkazilpAnuvRttibhiH / kRtopakArAdApta ca zabalaM samudAhRtam / / 42 Page #345 -------------------------------------------------------------------------- ________________ 262 naardiiymnusmRtiH| paarshvkchuutduutaartprtiruupksaahsaiH| vyAjenopArjitaM yazca tatkRSNaM samudAhRtam / / 43 tena krayo vikrayazca dAnaM grahaNameva ca / vividhAzca prayujyante kriyAH sambhoga eva ca // 44 yathAvidhena dravyeNa yatkiJcitkurute nrH| tathAvidhamavApnoti sa phalaM pretya ceha ca // 45 tatpunAdazavidhaM prativarNAzrayaM smRtam / sAdhAraNaM syAtrividhaM zeSaM navavidhaM smRtam / / 46 kramAgataM prItidAyaM prApta ca saha bhAryayA / avizeSeNa sarveSAM varNAnAM trividhaM dhanam / / 47 vaizeSikaM dhanaM zeyaM brAhmaNasya trilakSaNam / pratigraheNa labdhaM ca yAjyataH ziSyatastathA // 48 trividhaM kSatriyasyApi prAhuvai zeSikaM dhanam / yuddhopalabdhaM kArazca daNDazca vyavahArataH // 46 vaizeSikaM dhanaM zeyaM vaizyasyApi trilakSaNam / kRSigorakSavANijyaM zUdrasyabhyastvanugrahAt // 50 sarveSAmeva varNAnAmeSa dho dhanAgamaH / viparyayAdadhamyaH syAnna cedApad garIyasI / / 51 ApatsvanantarA vRttirbrAhmaNasya vidhIyate / vaizyavRttistatazcoktA na jaghanyA kathaJcana // 52 na kathaJcana kurvIta brAhmaNaH karma vArSalam / vRSalaH karma na brAhmaM patanIyau hi to tayoH / / 53 Page #346 -------------------------------------------------------------------------- ________________ 263 mRNAdAnaM prathamaM vivAdapadam / utkRSTaM cApakRSTaM ca tayoH karma na vidyate / madhyame karmaNI hitvA sarvasAdhAraNe hi te // 54 ApadaM brAhmaNastIrkhA kSatravRttyA bhRte jne| utsRjet kSatravRttiM tAM kRtvA pAvanamAtmanaH // 55 tasyAmeva tu yo vRttau ramate brAhmaNo rasAt / kANDapRSThazcyuto mArgAtso'pAkteyaH prakIrtitaH // 56 vaizyavRttAvavikreyaM brAhmaNasya payo dadhi / ghRtaM madhu madhUcchiSTaM lAkSAkSArarasAsavAH // 57 mAMsaudanatilakSaumasomapuSpaphalopalAH / manuSyaviSazastrAmbulavaNApUpavIrudhaH // 58 nIlakauzeyacarmAsthikutapaikazaphA mRdH| udazvitkezapiNyAkazAkAdyauSadhayastathA // 56 brAhmaNasya tu vikrayaM zuSkadAru tRNAni ca / gandhadravyairakAleyatUlamUlatuSAhate // 60 svayaM vizINaM vidalaM phalAnAM badareGgude / rajjuH kArpAsikaM sUtraM tazcedavikRtaM bhavet / / 61 azaktau bheSajasyArthe yajJahetostathaiva ca / yadyavazyaM tu vikrayAstilA dhAnyena tatsamAH // 62 avikrayANi vikrINan brAhmaNaH pracyutaH pathaH / mArge punaravasthApyo rAjJA daNDana bhUyasA // 63 pramANAni pramANasthaiH paripAlyAni ytntH| sIdanti hi pramANAni pramANairavyavasthitaiH / / 64 Page #347 -------------------------------------------------------------------------- ________________ 264 naardiiymnusmRtiH| likhitaM sAkSiNo bhuktiH pramANaM trividhaM viduH / dhanasvIkaraNe yena dhanI dhanamupAznute // 65 likhitaM balavannityaM jIvantastveva saakssinnH| kAlAtiharaNAddhaktiriti zAstreSu nishcyH||66 trividhasyAsya dRSTasya pramANasya yathAkramam / pUrva pUrva guru zeyaM bhuktirvaiSAM garIyasI // 67 vidyamAne'pi likhite jIvatsvapi hi sAkSiSu / vizeSataH sthAvarANAM yanna bhuktaM na tasthiram // 68 bhujyamAnAn parairarthAn yaH svmauddhyaadupeksste| samakSaM jIvato'pyasya tAn bhuktiH kurate svakAn / / 66 yatkiJcidaza varSANi sannidhau prekSate dhnii| bhujyamAnaM parastUSNIM na sa tallabdhumarhati / / 70 upekSAM kurvatastasya tUSNImbhUtasya tisstthtH| kAle'tipanne pUrvokto vyavahAro na vidyate / / 71 ajalazcedapogaNDo viSaye cAsya bhujyate / bhuktaM tadvayavahAreNa bhoktA taddhanamarhati / / 72 AdhiH sImA bAladhanaM nikssepopnidhistriyH| rAjasvaM zrotriyasvaM ca naupabhogena jIryati / / 73 pratyakSaparibhogAcca svAmino dvidazAH samAH / AdhyAdInyapi jIryeyuH strInarendradhanAhate 74 strI dhanaM ca narendrANAM na kathaJcana jIryati / anAgamaM bhujyamAnaM vatsarANAM zatairapi // 75 Page #348 -------------------------------------------------------------------------- ________________ bhRNAdAnaM prathamaM vivAdapadam / 265 nirbhogo yatra dRzyeta na dRzyetAgamaH kvacit / AgamaH kAraNaM tatra na bhogastatra kAraNam / / 76 bhujyate'nAgamaM yattu na tadbhogo'tivartate / prete tu bhoktari dhanaM yati tadvaMzyabhogyatAm / / 77 AhatavAbhiyuktaH sannarthatastaddharet padam / bhuktiretra vizuddhiH syAt prAptAnAM pitRtaH kramAt / / 78 anvAhitahatanyastabalAvaSTabdhayAcitam / apratyakSaM ca yadbhakta SaDetAnyAmamAdvinA / / 76 tathArUDhavivAdasya pretasya vyavahAriNaH / putreNa so'rthaH saMzodhyo na tadbhogo'tivartate / / 80 Agamena vinA pUrva bhuktaM pUrva stribhistu yat / na tacchakyamapAkartu kramAtripuruSAgatam / / 81 santo'pi na pramANaM syumRte dhanini sAkSiNaH / anyatra zrAvitaM yatsyAt svayamAsannamRtyunA // 82 nahi pratyarthini prete pramANaM sAkSiNAM vcH| sAkSimatkaraNaM tatra pramANaM syAdvinizcaye // 83 zrAvitastvAtureNApi yastvartho dharmasaMhitaH / mRte'pi tatra sAkSI syAt SaTsu cAnvAhitAdiSu / / 84 kriyAdiSu sarveSu blvtyuttrottraa| pratigrahAdhikrIteSu pUrvA pUrvA garIyasI // 85 sthAnalAbhanimittaM hi dAnagrahaNamiSyate / tatkusIdamiti jJeyaM tena vRttiH kusIdinAm / / 86 Page #349 -------------------------------------------------------------------------- ________________ 266 nAradIyamanusmRtiH / kAyikA kAlikA caiva kArikA ca tathAsmRtA / cakravRddhizca zAstreSu tasya vRddhizvaturvidhA // 87 kAyAvirodhinI zazvat paNapAdAdi kAyikA / pratimAsaM sravantI yA sAM vRddhiH kAlikA smRtA // 88 vRddhiH sA kArikA dAma yarNikena svayaM kRtA / vRddha rapi punarvRddhizcakravRddhirudAhRtA // 86 RNAnAM sArvabhaumo'yaM vidhivRddhau kRtaH smRtaH / dezAcAravidhistvanyo yatrarNamadhitiSThati // // 60 dviguNaM triguNaM caiva tathAnyasmiMzcaturguNam / tathASTaguNamanyasmin deze deze'vatiSThate // 61 hiraNyadhAnyavastrANAM vRddhirdvitricaturguNA / ghRtasyASTaguNA vRddhiH strIpazUnAM tu santatiH // 62 na vRddhi: pratidattAnAM syAdanAkAritA kvacit / anAkAritamapyadhvaM vatsarArdhAdvivardhate // 63 eSa vRddhividhiH proktaH pravRddhasyeha dharmataH / vRddhistu yoktA dhAnyAnAM vArdhuSyaM tadudAhRtam // 64 ApadaM nistaredvaizyaH kAmaM vArdhuSakarmaNA / Apatsvapi hi kaSTAsu brAhmaNasya na vArdhuSam // 65 brAhmaNasya ca yaddeyaM sAnvayasya na cAsti saH / sapiNDebhyo'sya nivapet tadabhAve'sya bandhuSu // 66 yadA ca na sakulyAH syurnaca sambandhibAndhavAH / sadA dadyAtsvajAtibhyasteSvasatsvapsu nikSipet // 67 Page #350 -------------------------------------------------------------------------- ________________ mRNAdAnaM prathamaM vivaadpdm| 267 gRhItvopagataM dadyAd bhUNikAyodayaM dhnii| adadad yAcyamAnastu zeSahAnimavApnuyAt / / 68 lekhyaM dadyAdaNe zuddha tadabhAve pratizravam / dhanikarNikayorevaM vizuddhiH syAtpasparam // 66 visambhahetU dvAvatra pratibhUrAdhireva ca / likhitaM sAkSiNazca dve pramANe vyaktikAraNe // 100 upasthAnAya dAnAya pratyayAya tathaiva ca / trividhaH pratibhUdRSTastriSvevArtheSu sUribhiH / / 101 RNiSvapratikurvatsu pratyaye vA vivAdite / pratibhUstahaNaM dadyAdanupasthApayaMstathA / / 102 bahavaH syuH pratibhuvo dAste'thaM yathAkRtam / arthe'vizeSite tveSu dhaninazchandataH kriyA // 103 yamartha pratibhUrdadyAd dhanikenopapIDitaH / RNikastaM pratibhuve dviguNaM pratipAdayet / / 104 adhikriyata ityAdhiH sa tu jJeyo dvilakSaNaH / kRtakAlopaneyazca yAvaddeyodyatastathA // 105. sa punardvividhaH prokto gopyo bhogyaratathaiva ca / pratidAnaM tathaivAsya lAbhahAnirviparyaye / / 106 pramAdAd dhaninaratadvadAdhau vikRtamAgate / vinaSThe mUlanAzaH syAdevarAjakRtAhate // 107 rakSyamANo'pi yatrAdhiH kAleneyAdasAratAm / Adhiranyo'dhivartavyo deyaM vA dhanine dhanam / / 108 Page #351 -------------------------------------------------------------------------- ________________ 268 naardiiymnusmRtiH| mRNikaH sadhano yastu daurAtmyAnna prayacchati / rAjJA dApayitavyaH syAd gRhItvAMzaM tu viMzakam 106 atha zaktivihInaH syAhaNI kAlaviparyayAt / zaktyapekSamRgaM dApyaH kAle kAle ythodym||110 nazyed dravyaparImANaM kAleneharNikasya cet / jAtisaMjJAdhivAsAnAmAgamo lekhyataH smRtaH // 111 lekhyaM tu dvividhaM jJeyaM svahastAnyakRtaM tthaa| . asAkSikaM sAkSimaJca siddhirdeshsthitistyoH||112 dezAcArAviruddha yad vyaktAdhikRtarakSaNam / tapramANaM smRtaM lekhyamaviluptakramAkSaram 113 mattAbhiyuktastrIbAlabalAtkArakRtaM ca yat / taipramANaM karaNaM bhItopadhikRtaM tathA // 114 mRtAH syuH sAkSiNo yatra dhanikarNikalekhakAH / tadapyapA) likhitamRte tvAdheH sthirAzrayAt // 115 AdhioM dvividhaH proktaH sthAvaro jaGgamastathA / siddhirasyobhayasyApi bhogo yadyasti nAnyathA // 116 darzitaM pratikAlaM yacchrAvitaM sAvitaM ca yat / lekhyaM sidhyati sarvatra mRteSvapi hi sAkSiSu // 117 azrutArthamadRSTArthaM vyavahArArthameva c| na lekhyaM siddhimApnoti jIvatsvapi hi sAkSiSu // 118 lekhye dezAntaranyaste dagdhe dulikhite hRte| satastatkAlakaraNamasato'dRSTadarzanam // 116 Page #352 -------------------------------------------------------------------------- ________________ mRNAdAnaM prathamaM vivaadpdm| 266 yasminsyAtsaMzayo lekhye bhUtAbhUtakRte kacit / tatsvahastakriyAcihaprAntiyuktibhiruddharet // 120 lekhyaM yaccAnyanAmAGka hetvantarakRtaM bhavet / vipratyaye parIkSyaM tatsambandhAgamahetubhiH // 121 likhitaM likhitenaiva sAkSimat sAkSibhirharet / sAkSibhyo likhitaM zreyo likhitena tu sAkSiNaH // 122 chinnabhinnahRtotmRnaSTadurlikhiteSu ca / lekhyamanyaddhi kartavyameSa lekhyavidhiH smRtaH // 123 sandigdheSu tu kAryeSu dvyorvivdmaanyoH| dRSzrutAnubhUtatvAt sAkSibhyo vyaktidarzanam // 124 samakSadarzanAt sAkSI vijJeyaH zrotracakSuSoH / zrotrasya yatparo brUte cakSuSaH kAyakarma yat // 125 ekAdazavidhaH sAkSI sa tu lo manISibhiH / kRtaH paJcavidhattatra SaDvidho kRta ucyate // 126 lekhitaH smAritazcaiva yadRcchAbhijJa eva ca / gUDhazcottarasAkSI ca sAkSI paJcavidhaH smRtaH / / 127 akRtaH SaDvidho nityaH sUribhiH parikIrtitaH / prAmazca prADvivAkazca rAjA ca vyavahAriNAm / / 128 kAryeSvadhikRto yaH syAdarthinA prahitazca yH| kulaM kulavivAdeSu bhaveyuste'pi sAkSiNaH // 126 kulInA ajavaH zuddhA janmataH krmto'rthtH| vyavarAH sAkSiNo'nindyAH zucayaH syuH subuddhayaH // 130 Page #353 -------------------------------------------------------------------------- ________________ naardiiymnusmRtiH| brAhmaNAH kSatriyA vaizyAH zUdrA ye cApyaninditAH / prativaNaM bhaveyuste sarve sarveSu vA punaH // 131 zreNiSu zreNipuruSAH sveSu vargeSu vargiNaH / vahirvAsiSu vAhyAzca striyaH strISu ca sAkSiNaH // 132 zreNyAdiSu ca sarveSu kazcicced dveSyatAmiyAt / tebhya eva na sAkSI syAd dveSTAraH sarva eva te // 133 asAkSyapi hi zAstreSu dRSTaH paJcavidho budhaiH / vacanAd doSato bhedAtsvayamuktamatAntarAt // 134 zrotriyAdyA vacanataH stenAdyA doSadarzanAt / bhedAdvipratipattiH syAdvivAde yatra sAkSiNaH // 135 svayamuktaranirdiSTaH svayamevaitya yo vadet / mRtAntaro'rthini prete mumUrSuzrAvitAhate // 136 zrotriyAstApasA vRddhA ye ca pravajitA nraaH| asAkSiNaste vacanAnnAtra heturudAhRtaH // 137 stenAH sAhasikAzcaNDAH kitavA vadhakAzca ye| asAkSiNaste duSTatvAt teSu satyaM na vidyate // 138 rAjJA parigRhIteSu saakssissvekaarthnishcye| . vacanaM yatra bhidyeta te syurbhedAdasAkSiNaH // 136 svayamukteranuddiSTaH svayamevaitya yo vadet / sUcItyuktaH sa zAstreSu na sa sAkSitvamarhati // 140 yo'rthaH zrAvayitavyaH syAt tasminnasati cArthini / ka tad vadati sAkSitvamityasAkSI mRtAntaraH / / 141 Page #354 -------------------------------------------------------------------------- ________________ RNAdAnaM prathamaM vivaadpdm| 271 dvayorvivadatorarthe dvayoH satsu ca sAkSiSu / pUrvapakSo bhaved yasya bhaveyustasya sAkSiNaH // 142 Adharya pUrvapakSasya yasminnarthavazAd bhavet / vivAde sAkSiNastatra praSTavyAH prativAdinaH // 143 na pareNa samuddiSTamupeyAt sAkSiNaM rahaH / bhedayet taM nacAnyena hIyetaivaM samAcaran / / 144 sAkSyudiSTo yadi preyAd gacched vApi digantaram / tacchrotAraH pramANaM syuH pramANaM hyuttarakriyA / / 145 sudIrgheNApi kAlena likhitaH siddhimApnuyAt / Atmanaiva likhejAnanajAnAnastu lekhayet // 146 aSTamAd vatsarAt siddhiH smAritasyeha sAkSiNaH / ApaJcamAt yathA siddhiyacchopagatasya tu // 147 AtRtIyAt tathA varSAt siddhigUDhasya sAkSiNaH / AvatsarAt tathA siddhiM vadantyuttarasAkSiNaH // 148 athavA kAlaniyamo na dRSTaH sAkSiNaM prati / smRtyapekSaM hi sAkSitvamAhuH zAstravido janAH // 146 yasya nopahatA puMsaH smRtiH zrotraM ca nityshH| sudIrgheNApi kAlena sa sAkSI sAkSyamahati / / 150 asAkSipratyayAstvanye SaD vivAdAH prakIrtitAH / lakSaNAnyeva sAkSitvaM teSAmAhurmanISiNaH / / 151 ulkAhasto'gnido zeyaH zastrapANistu ghAtakaH / kezAkezigRhItastu yugapat pAradArikaH // 152 Page #355 -------------------------------------------------------------------------- ________________ 272 nAradIya manusmRtiH . kuddAlapANivizeyaH setubhettA smopgH| . tathA kuThArapANizca vanacchettA prakIrtitaH // 153 abhyapracihno vizeyo dnnddpaarussykRnnrH|| asAkSipratyayA hyete pAruSye tu parIkSaNam // 154 kazcit kRtvAtmanazcihna dveSAt paramabhidravet / hutvarthagatisAma yastatra yuktaM parIkSaNam // 155 nArthasambandhino nAptA na sahAyA na vairiNaH / na dRSTadoSAH praSTavyAH sAkSiNaH pratidUSitAH // 156 dAsanakRtikAzraddhavRddhastrIbAlacAkrikAH / mattonmattapramattArtakitavanAmayAjakAH // 157 mahApathikasAmudravaNikpravrajitAturAH / lubdhaikazrotriyAcArahInakIbakuzIlavAH // 158 nAstikabrAtyadArAgnityAgino'yAjyayAjakAH / ekasthAlisahAyAricarajJAtisanAbhayaH // 156 prAgdRSTadoSazailUSaviSajIvyAhituNDikAH / garadAgnidakInAzazUdrAputropapAtakAH // 160 klAntasAhasikAzAntanighRtAntAvasAyinaH / bhinnavRttyasamAvRttajhallatailikamUlikAH // 161 bhUtAviSTanRpadviSTavarSanakSatrasUcakAH / aghazaMsyAtmavikretahInAGgabhagavRttayaH // 162 kunakhI zyAvadana zvitrI mitra- kchtthshaunnddikaaH| aindrajAlikalubdhograzreNIgaNavirodhinaH // 163 Page #356 -------------------------------------------------------------------------- ________________ bhRNAdAnaM prathamaM vivAdapadam / 253 vadhakR citrakRnmaGkhaH patitaH kuuttkaarkH| kuhakaH pratyavamRtastaskaro rAjapUruSaH // 164 manuSyaviSazastrAmbulavaNApUpavIrudhAm / vikretA brAhmaNazcaiva dvijo vAdhuSikazca yaH // 165 cyutaH svadharmAtkulikaH stAvako hInasevitA / pitrA vivadamAnazca bhedakaccatyasAkSiNaH / / 166 asAkSiNo ye nirdiSTA dAsanakRtikAdayaH / kAryagauravamAsAdya bhaveyuste'pi sAkSiNaH // 167 sAhaseSu ca sarveSu steyasaMgrahaNeSu ca / pAruSyayozcApyubhayorasAkSI nopapadyate // 168 na tatrApi ca bAlaH syAnnako na strI na kUTakRt / na bAndhavo nacArAtibrU yuste sAkSyamanyathA // 166 . bAlo'jJAnAdasatyAtrI pApAbhyAsAttu kUTakRt / vibrUyAd bAndhavaH snehAd vairaniryAtanAdariH // 170 athavAnumato yaH syAd dvayorvivadamAnayoH / sa sAkSyeko'pi sAkSive praSTavyaH syAttu saMsadi // 171 yastvAtmadoSaduSTatvAdasvastha iva lakSyate / sthAnAt sthAnAntaraM gacchedekaikaM copadhAvati // 172 kAsatyanibhRto'kasmAdabhIkSNaM niHzvasityapi / bhUmiM likhati pAdAbhyAM bAhU vAsA dhunoti ca // 173 bhidyate mukhavarNo'sya lalATaM vidyate tathA / zoSamAgacchatazcoSThAvUdhvaM tiryak ca vIkSate // 174 18 Page #357 -------------------------------------------------------------------------- ________________ A 274 naardiiymnusmRtiH| tvaramANa ivApRSTo bahabaddhaM ca bhASate / kUTasAkSI sa vizeyataM pApaM binayed bhRzam // 175 zrAvayitvA tathAnyebhyaH sAkSivaM yo'pi nihte| sa vineyo bhRzataraM kUTasAkSyadhiko hi sH||176 AhUya sAkSi(NaM ? NaH) pRcccheniyamya zapathaibhRzam / samastAn viditAcArAna vijJAtArthAn pRthak pRthak / / 177 satyena zApayed visaM kSatriyaM vAhanAyudhaiH / gobIjakAJcanairvaizyaM zUdraM sarvaistu pAtakaiH // 178 purANedharmavacanaiH satyamAhAtmyakIrtanaH / anRtasyApavAdaizca bhRrAmutrAsya sAkSigaH // 176 nagno muNDaH kAlena mijhArthoM kSutpiAsitaH / kruddhaH zatrugRhaM gacched yaH sAkSyama nRtaM vadet // 180 nagare pratirudraH san bahiro bubhukSitaH / amitrAn bhUyasaH pazyed yaH sAkSyamavRtaM vadet // 181 yAM rAtrimadhivinA strI yAM caivaaksspraajitH| yAM cAtibhArataptAGgo durvivaktA sma tAM vaset // 182 sAkSI sAkSyasamuddeze gokarNazithilaM caran / sahalaM vAruNAn pAzAnAtmani pratimuJcati // 183 tasya varSazate pUrNe pAza ekaH prmucyte| evaM sa bandhanAttasmAnmucyate niyatAH smaaH||184 yAvato bAndhavAna yasmira hanti sAne'nRtaM vadan / tAvataH saGkhyayA tasmizRNu saumyAnupUrvazaH // 185 Page #358 -------------------------------------------------------------------------- ________________ mRNAdAnaM prathamaM vivAdapadam / paJca pazvanRte hanti daza hanti gavAnRte / zatamazvAnRte hanti sahasraM puruSAnRte // 186 hanti jAtAnajAtAMzca hiraNyArthe'nRtaM vadan / sava bhUmyanRte hanti mA sma bhUmyanRtaM vAdI ? dH)||187 ekamevAdvitIyaM tatprAhuH pvnmaatmnH| satyaM svargasya sopAnaM pArAvArasya nauriva // 188 azvamedhasahasraM ca satyaM ca tulayA dhRtam / azvamedhasahasrAt tu satyameva viziSyate // 186 paraM kUpazatAd vApI paraM vApIzatAt kratuH / paraM kratuzatAt putraH satyaM putrazatAt param // 160 bhUrdhArayati satyena satyenodayate rviH| satyena vAyuH pavate satyenApaH sravanti ca // 161 satyameva paraM dAnaM satyameva paraM tpH| satyameva paro dharmo lokAnAmiti vai zrutiH / / 162 . satyaM devAH samAsena manuSyAstvanRtaM smRtaaH| ihaiva tasya devatvaM yasya satye sthitA matiH // 163 satyaM brUhanRtaM tyaktvA satyena svargameSyasi / uktvAnRtaM mahAghoraM narakaM samprapatsyate // 164 nirayeSu ca te zazvajihvAmutkRtya dAruNAH / asibhiH zAtayiSyanti balino yamakiGkarAH // 165 zUle matsyAnivAkSipya krozantamaparAyaNam / ._ avAkchirasamutkSipya kSepyantyagnihadeSu ca // 166 Page #359 -------------------------------------------------------------------------- ________________ naardiiymnusmRtiH| anubhUya ca duHkhAstAzciraM nrkvednaaH| ihAyAsyasyabhavyAsu gRdhrakAkAdiyoniSu // 167 jJAtvaitAnanRte doSAn jJAtvA satye ca sadguNAn / satyaM vadoddharAtmAnaM mAtmAnaM pIpatazviram // 168 na bAndhavA na suhRdo na dhanAni mahAntyapi / alaM dhArayituM zaktAstamasyuro nimanjataH / / 166 pitarastvavalambante svayi sAkSitvamAgate / tArayiSyati kinnvasmAnAtmAnaM pAtayiSyati / / 200 satyamAtmA manuSyasya sarva satye pratiSThitam / sarvathaivAtmanAtmAnaM zreyasA yojayiSyasi // 201 yAM rAtrimajaniSThAstvaM yAM ca rAtri mariSyasi / vRthA tadantarA te syAt sAkSyaM cedanyathA vadeH / / 202 nAsti satyAtparo dharmo nAnRtAtpAtakaM param / sAkSidharme vizeSeNa satyameva vaderataH // 203 yaH parArthe'paharati svAM vAcaM puruSAdhamaH / AsmArthe kinna kuryAt sa pApaM narakanirbhayaH // 204 arthA vai vAci niyatA vAGmUlA vAci mizritAH / yo vaitAM steyayed vAcaM sa savasteyakRnnaraH // 205 sAkSivipratipattau tu pramANaM bahavo ytH| tatsAmye zucayo grAhyAstasAmye smRtimattarAH // 206 smRtimatsAkSisAmyaM tu vivAde yatra dRzyate / tIkSNatvAt sAkSidharmasya sAkSyaM vyAvartate ttH||207 Page #360 -------------------------------------------------------------------------- ________________ 277 mRNAdAnaM prathamaM vivAdapadam / nirdiSTeSvarthajAteSu sAkSI cet sAkSya aagte| na brUyAdArasamaM na tannigaditaM bhavet / / 208 dezakAlavayodravyapramANAkRtijAtiSu / yatra vipratipattiH syAt sAkSyaM tadapi cAnyathA // 206 UnamabhyadhikaM vArthaM prayuyaMtra sAkSiNaH / tadapyanuktaM vijJeyameSa sAkSyavidhiH smRtaH // 210 pramAdAd dhanino yatra na syAllekhyaM na sAkSiNaH / artha cApahna te vAdI tatroktastrividho vidhiH / / 211 codanA pratikAlaM ca yuktilezastathaiva c|| tRtIyaH zapathaH proktastaimRNaM zodhayet kramAt // 212 abhIkSNaM codyamAno'pi pratihanyAnna tadvacaH / trizcatuSpaJcakRyo vA parato'tha samAcaret / / 213 codanApratighAte tu yuktilezaistamanviyAt / dezakAlArthasambandhaparimANa kriyAdibhiH // 214 yuktidhyapyasamarthAsu zapathairenamardayet / dezakAlabalApekSamagnyambusukRtAdibhiH // 215 dIpto yaM na dahatyagnirApojtardhArayanti yam / sa taratyabhizApaM taM kilbiSI syAd viparyaye / / 216 strINAM zIlAbhiyoge ca steyasAhasayorapi / eSa eva vidhidRSTaH sarvArthApahnaveSu yaH // 217 zapathA SidevAnAM purA sRSTAH svayambhuvA / vaziSThaH zapathaM zepe yAtudhAneti zabditaH // 218 Page #361 -------------------------------------------------------------------------- ________________ 278 naardiiymnusmRtiH| saptarSayastathA sendrAH puSkarArthe tapodhanAH / zepuH zapathamavyayAH parasparavizuddhaye // 216 ayuktaM sAhasaM kRtvA pratyApattiM bhajeta yaH / brUyAt svayaM vA sadasi tasyAvinayaH smRtaH // 220 mUhamAnastu dozzIlyAd yadi pApaM se hIyate / sabhyAzcAsya na duSyanti tovo daNDazca pArthivAt // 221 iti bhRNAdAnaM prathamaM vivAdapadam // athopanidhikaM dvitIyaM vivAdapadam / svadravyaM yatra vinambhAnnikSipatyavizaGkitaH / nikSepo nAma tat proktaM vyavahArapadaM budhaiH / / 1 anyadravyavyavahitaM dravyamavyAkRtaM ca yat / nikSipyate paragRhe tadopanidhikaM smRtam / / 2 sa punardvividhaH proktaH sAkSimAnitarastathA / pratidAnaM tathaivAsya pratyayaH syAd viparyaye // 3 yAcyamAnastu yo dAnA nikSepaM na prayacchati / daNDyaH sa rAjJA dApyazca naSTe dApyazca tatsamam / / 4. yazcArtha sAdhayettena nikSepturananujJayA / tatrApi daNDyaH sa bhavet tacca sodayamApnuyAt // 5 Page #362 -------------------------------------------------------------------------- ________________ sambhUyasamutthAnaM tRtIyaM vivAdapadam / 276 grahItuH saha yo'rthena naSTo naSTaH sa daayinH|| devarAjakRte tadvanna cet tajihmakAritam // 6 eSa eva vidhidRSTo yAcitAvAhitAdiSu / zilpidhUpanidhau nyAse prativyAse tathaiva ca // 7 pratigRhNAti pogaNDaM yazca sapradhanaM nrH| tasyApyeSa vidhidRSTaH SaDete vidhayaH samAH // 8 iti aupanidhikaM dvitIyaM vivAdapadam / atha sambhUyasamutthAnaM tRtIyaM vivAdapadam / vaNikaprabhRtayo yatra karma sambhUya kurvate / tat sambhUyasamutthAnaM vyavahArapadaM smRtam / / 1 phalahetorupAyena karma sambhUya kurvatAm / AdhArabhUtaH prakSepastenottiSTheyuraMzataH // 2 samo'tirikto hono vA yatrAMzo yasya tAdRzaH / kSayavyayau tathA vRddhistasya tatra tathAvidhA // 3 bhANDapiNDavyayoddhArabhArasArAnvavekSaNam / kuryuste vyavahAreNa samaye sve vyvsthitaaH||4 pramAdAnnAzitaM dApyaH pratiSiddhakRtaM ca yat / asandiSTaM ca yat kuryAt sarvaiH smbhuuykaaribhiH||5 Page #363 -------------------------------------------------------------------------- ________________ naardiiymnusmRtiH| daivataskararAjotthe vyasane samupasthite / yastat svazatyA saMrakSet tasyAMzo dazamaH smRtaH // 6 ekasya cet tavyasanaM dAyAdo'sya tadApnuyAt / anyo vAsati dAyAdezaktAzcet sarva eva vA // 7 bhRtvijAM vyasane'pyevamanyastatkarma nistaret / labheta dakSiNAbhAgaM sa tasmAt samprakalpitam / / 8 Rtvig yAjyamaduSTaM yastyajedanapakAriNam / aduSTamRtvijaM yAjyo vineyau tAvubhAvapi // 8 Rtvik tu trividhaH proktaH pUrvairjuSTaH svayaMvRtaH / yadRcchayA ca yaH kuryAdAtvijyaM prItipUrvakam // 10 kramAgateSveSa dharmo vRteSvRtvikSu ca svayam / yAdRcchike tu sAMyAjye tattyAge nAsti kilviSam / / 11 zulkasthAnaM vaNika prAptaH zulkaM dadyAd yathopagam / na tad vyatihared rAjJAM balireSa prakalpitaH // 12 zulkasthAnaM pariharanakAle kryvikryii| mithyoktvA ca parImANaM dApyo'STaguNamatyayam // 13 kazciJcat saJcaran dezAtpreyAdabhyAgato vaNik / rAjAsya bhANDaM saMrakSed yAvadAyAdadarzanam // 14 dAyAde'sati bandhubhyo jJAtibhyo'sya samarpayet / tadabhAve suguptaM tad dhArayed dazatIH samAH // 15 asvAmikamadAyAdaM dazavarSoSitaM ttH|| rAjA tadAtmasAt kuryAdevaM dharmo na hIyate // 16 iti sambhUyasamutthAnaM tRtIyaM vivAdapadam / Page #364 -------------------------------------------------------------------------- ________________ 281 atha dattApradAnikaM caturtha vivAdapadam / dattvA dravyamasamyag yaH punarAdAtumicchati / dattApradAnikaM nAma tad vivAdapadaM smRtam // 1 atha deyamadeyaM ca dattaM cAdattameva ca / vyavahAreSu vijJeyo dAnamArgazcaturvidhaH // 2 tatrehASTAvadeyAni deyamekavidhaM smRtam / dattaM sAvidhaM vidyAdadattaM SoDazAtmakama // 3 anvAhitaM yAcitakamAdhiM sAdhAraNaM ca yat / nikSepaM putradAraM ca sarvasvaM cAnvaye sati // 4 Apatsvapi hi kaSTAsu vartamAnena dehinA / adeyAnyAhurAcAryA yaccAnyasmai pratizrutam / / 5 kuTumbabharaNAd dravyaM yatkiJcidatiricyate / tad deyamuhatyAnyad dadadAgaH samApnuyAt // 6 paNyamUlyaM bhRtistuSTayA snehAt pratyupakAritam / strIzulkAnugrahArthaM ca dattaM dAnavido viduH // 7 adattaM tu bhykrodhvessshokrjaanvitaiH| tathotkocaparIhAsavyatyAsacchalayogataH / / 8 bAlapramUDhAsvatantramattonmattApavarjitam / kartA mamAyaM karmeti pratilAbhecchayA ca yat ||h apAtre pAtramityukte kArye caadhrmsNhite| yad dattaM syAdavijJAnAdadattaM tat prakIrtitam / / 10 Page #365 -------------------------------------------------------------------------- ________________ 282 naardiiymnusmRtiH| gRhNAtyadattaM yo lobhAd yazcAdeyaM prayacchati / adattAdAyako daNDyastathAdeyasya dAyakaH // 11 iti dattApradAnikaM caturtha vivAdapadam / / athAbhyupetyAzuzrUSA paJcamaM vivAdapadam / abhyupetya ca zuzrUSAM yastAM na pratipadyate / azuzrUSAbhyupetyeti vivAdapadamucyate // 1 zuzrUSakaH paJcavidhaH zAstre dRSTo manISibhiH / caturvidhaH karmakaraH zeSA dAsAstripaJcakAH // 2 ziSyAntevAsibhRtakAzcaturthastvadhikarmakRt / ete karmakarAH proktA dAsAstu gRhajAdayaH // 3 saamaanymsvtntrtvmessaamaahurmniissinnH|' jAtikarmakRtastUkto vizeSo vRttireva ca // 4 karmApi dvividhaM jJeyamazubhaM zubhameva ca / azubhaM dAsakokta zeSaM karmakRtaH smRtam // 5 gRhadvArAzucisthAnarathyAvaskarazodhanam / . guhyAGgasparzanocchiSTaviNmUtragrahaNojjhanam // 6 iSTataH svAminazcAGgarupasthAnamathAntataH / azubhaM karma vijJeyaM zubhamanyadataH param // 7 Page #366 -------------------------------------------------------------------------- ________________ abhyupetyAzuzrUSA paJcamaM vivaadpdm| 283 A vidyAgrahaNAcchiSyaH zuzrUSan prayato gurum / tavRttirgurudAreSu guruputre tathaiva ca // 8 brahmacArI cared bhaikssmdhHshaayynlkRtH| jaghanyazAyI sarveSAM pUrvotthAyI guroguhe / nAsandiSTaH pratiSTheta tiSThed vApi guruM kacit / sandiSTaH karma kurvIta zaktazcedavilambayana // 10 yathAkAlamadhIyIta yAvanna vimanA guruH / AsIno'dho guroH kUrce phalake vA smaahitH||11 anuziSyazca gurugA na cedanuvidhIyate / avadhenAthavA ziSyAn rajjvA veNudalena vA / / 12 bhRzaM na tADayedenaM nottamAGge na vakSasi / anuziSya ca vizvAsyo daNDyo rAjJAnyathA guruH // 13 samAvRttazca gurave pradAya gurudakSiNAm / pratIyAt svagRhAneSA ziSyavRttirudAhRtA // 14 svazilpamicchannAha bAndhavAnAmanujJayA / AcAryasya vaseinte kAlaM kRtvA sunizcitam / / 15 AcAryaH zikSayedenaM svagRhAd dattabhojanam / nacAnyat kArayet karma putravaJcainamAcaret // 16 zikSayantamaduSTaM ca ya AcArya parityajet / balAd vAsayitavyaH syAd vadhabandhau ca so'rhati // 17 / zikSito'pi kRtaM kAlamantevAso samApnuyAt / tatra karma ca yat kuryAdAcAryasyaiva tatphalam // 18 Page #367 -------------------------------------------------------------------------- ________________ 284 naardiiymnusmRtiH| gRhItazilpaH samaye kRtvAcArya pradakSiNam / zikSitazcAnumAnyainamantevAsI nivartayet / / 16 bhRtakastrividho jJeya uttamo madhyamo'dhamaH / zaktibhaktyanurUpA syAdeSAM karmAzrayA bhRtiH // 20 uttamastvAyudhIyo'tra madhyamastu kRSIbalaH / adhamo bhAravAhaH syAdityevaM trividho bhRtaH // 21 artheSadhikRto yaH syAt kuTumbasya tathopari / so'dhikarma karo jJeyaH sa ca kauTumbikaH smRtaH / / 22 zubhakarmakarA hyete catvAraH samudAhRtA / jaghanyakarmabhAjastu zeSA dAsAstripaJcakAH / / 23 gRhajAtastathA kroto labdho dAyAdupAgataH / azanAdibhRtastadvadAdhattaH svAminA ca yH||24 mRgAca mokSito'nalpAd yuddhaprAptaH paNe jitaH / tavAhamityupagataH pravrajyApasRtaH kRtaH / / 25 bhaktadAsazca vijJeyastathaiva bddbaabhRtH| vikretA cAtmanaH zAstre dAsAH paJcadaza smRtAH // 26 tatra pUrvazcaturvargo dAsatvAnna vimucyte|| pra(dAsA ?sAdA)t svAmino'nyatra dAsyameSAM kramAgatam / / 27 yazcaiSAM svAminaM kazcinmokSayet prANasaMzayAt / dAsatvAt sa vimucyeta putrabhAgaM labheta ca / / 28 anAMkAlabhRto dAsyAnmucyate goyugaM dadat / sambhakSitaM yad durbhikSe na tacchudhyeta karmaNA // 26 Page #368 -------------------------------------------------------------------------- ________________ abhyupetyAzuzrUSA paJcamaM vivaadpdm| 285 Adhatto'tha dhanaM dattvA svAmI yadyanamuddharet / athopagamayedenaM so'pi krItAdanantaraH // 30 dattvA tu sodayamRNamRgI dAsyAd vimucyate / kRtakAlAbhyupagamAt kRtako'pi vimucyate // 31 tavAhamityupagato yuddhaprAptaH paNe jitaH / pratipUrUSadAnena mucyeraMstulyakarmaNA // 32 rAjJa eva tu dAsaH syAt pravrajyApamRto naraH / na tasya pratimokSo'sti vizuddhirvA kathaJcana // 33 bhaktasyopekSaNAt sadyo bhaktadAsaH pramucyate / nigrahAd baDabAyAzca mucyate baDabAbhRtaH // 34 vikrINAti svatantraH san ya AtmAnaM narAdhamaH / sujaghanyatamasteSAM so'pi dAsyAnna mucyate // 35 corApahRtabikrItA ye ca dAsIkRtA balAt / rAjJA mokSayitavyAste dAsatvaM teSu neSyate // 36 varNAnAM prAtilomyena dAsatvaM na vidhIyate / svadharmatyAgino'nyatra dAravad dAsatA matA // 37 tavAsmIti ya AtmAnamasvatantraH prayacchati / na sa taM prApnuyAt kAmaM pUrvasvAmI labheta tam // 38 adhanAtraya evoktA bhAryA dAsastathA sutaH / yatte samadhigacchanti yasyaite tasya taddhanam // 36 svadAsamicched yaM kartumadAsaM prItamAnasaH / skandhAdAdAya tasyAtha bhindyAt kumbhaM sahAmbhasA // 40 Page #369 -------------------------------------------------------------------------- ________________ 286 . nAradIya mnusmRtiH| akSatAbhiH sapuSpAbhimUrdhanyenamavAkiret / / adAsa iti coktvA triH prAGmukhaM tamathotsRjet // 41 tataHprabhati vaktavyaH svAmyanuprahapAlitaH / bhojyAnnaH pratigRhyazca bhavatyabhimatazca sH||42 ityabhyupetyAzuzrUSA paJcamaM vivAdapadam / atha vetanasyAnapAkarma SaSThaM vivAdapadam / bhRtAnAM vetanasyokto daanaadaanvidhikrmH| vetanasyAnapAkarma tad vivAdapadaM smRtam // 1 bhRtyAya vetanaM dadyAt karmasvAmI yathAkRtam / Adau madhye'vasAne vA karmaNo yad vinizcitam / / 2 bhRtAvanizcitAyAM tu dazabhAgaM samApnuyuH / lAbhagobIjasasyAnAM vnniggopkRssiivlaaH||3 karmopakaraNaM caiSAM kriyAM prati yadarpitam / AptabhAvena kurvIta na jihyena samAcaret / / 4 karmAkurvan pratizrutya kAryoM dattvA bhRtiM balAt / bhRtiM gRhItvAkurvANo dviguNAM bhRtimAvahet / / 5 anayan nAdayitvA tu bhANDaM vA yAnavAhane / dApyo bhRticaturbhAgaM sarvAmardhapathe tyajan // 6 Page #370 -------------------------------------------------------------------------- ________________ vetanasyAnapAkarma SaSThaM vivaadpdm| 287 kAle'pUrNe tyajan karma bhRtinAzamavApnuyAt / svAmihopAdapakrAmed yAvat kRtakamAlabhet // 7 bhRtiSaDbhAgamAbhASya pathi yugyakRtaM tyajan / adadat kArayitvA tu kamaivaM soiyAM bhRtim / / 8 anayan vAhako'pyevaM bhRtihAnimavApnuyAt / dviguNAM tu bhRtiM dApyaH prasthAne vighnamAcaran / bhANDaM vyasanamAgacched yadi vAhakadoSataH / dApyo yat tatra nazyettu devarAjakRtAhate // 10 gavAM zatAd vatsatarI dhenuH syAd dvizatAd bhRtiH / pratisaMvatsaraM gore sandohI vATame'hani / / 11 upAnayed gA gopAya pratyahaM rjniiaaye| cIrNAH pItAzca tA (gA ? go) paH sAyAhna pratyupAnayet // 12 syAced govyasanaM gopo vyAyacchet tatra shktitH| azaktAvabhipatyAraM svAmine tannivedayet / / 13 avyAmacchannavikrozan svAmine cAnivedayan / vohumaIti gopastaM vinayaM caiva rAjataH / / 14 na vinayaM kRnibhiH zvahataM viSame mRtam / hInaM puSakAreNa gopAyaiva nipAtayet // 15 ajAvika tathA ruddha vRkaiH pAle banAyati / yat prasaya vRko hanyAt pAle tat kilviSaM bhavet 16 tAsAmanavaruddhAnAM carantInAM mitho vne|| yAH prasadha vRko hanyAnna pAlastatra kilviSI / / 17 Page #371 -------------------------------------------------------------------------- ________________ 288 naardiiymnusmRtiH| vighuSya tu hRtaM corai pAlo dAtumarhati / yadi deze ca kAle ca svAminaH svasya zaMsati // 18 etena sarvapAlAnAM vivAdaH samudAhRtaH / mRteSu tu vizuddhiH syAt pAlasyAGkAdidarzanAt // 16 zulkaM gRhItvA paNyastrI necchantI dvistadA (bhave ? vahe)t / aprayacchaMstadA zulkamanubhUya pumAMtriyam // 20 ayonau kramate yastu vahubhirvApi vAsayet / zulkamaSTaguNaM dApyo vinayastAvadeva ca // 21 parAjire gRhaM kRtvA stomaM dattvA vaset tu yaH / sa tad gRhItvA nirgacchet tyaktvA sarva mudhoSitaH // 22 stomavAhIni bhANDAni pUrNakAlAnyupAnayet / grahIturAbhaved bhagna naSTaM vAnyatra saMplavAt // 23 iti vetanasyAnapAkakarma SaSThaM vivAdapadam / atha asvAmivikrayaH saptamaM vivAdapadam / nikSipta vA paradravyaM naSTaM labdhvApahRtya vaa| vikrIyate parokSaM yat sa jJeyo'svAmivikrayaH // 1 dravyamasvAmivikrItaM prApya svAmI tadApnuyAt / prakAzaM krayataH zuddhiH kratuH steyaM rahaHkrayAt // 2 Page #372 -------------------------------------------------------------------------- ________________ asvAmivikrayaH saptamaM vivAdapadam / asvAmyanumatAd dAsAdasatazca janA rahaH / hInamUlyamavelAyaryA krINastadoSabhAga bhavet // 3 na gUhedAgarma kretA zuddhiyasya tadAgamAt / .. viparyaye tulvadoSaH sarva tadoSamarhati // 4 vikretA svAmine'thaM ca RturmUlyaM ca satkRtam / dadyAd daNDaM tathA rAjJa vidhirasvAmivikraye // 5 pareNa nihitaM labdhvA rAjanyupaharenidhim / / rAjagAmI nidhiH sarvaH sarveSAM brAhmaNAhate // 6 brAhmaNo'pi nidhiM labdhvA kSipraM rAze nivedayet / tena dattaM ca bhuJjIta stenaH syAdanivedayan / / svamapyartha tathA naSTaM labdhyA rAze nivedayet / gRhNIyAt tatra taM zuddhamazuddhaH syAdato'nyathA // 8 iti asvAmivikrayaH saptamaM vivAdapadam / / atha vikrIyAsampradAnamaSTamaM vivAdapadam / vikrIya paNyaM mUlyena Rturyanna prayacchati / vikrIyAsampradAnaM tad vivAdapadamucyate // 1 loke'smin dvividhaM dravyaM sthAvaraM jaGgamaM tthaa| krayavikrayadharmeSu sarva tat paNyamucyate // 2 Page #373 -------------------------------------------------------------------------- ________________ 260 . nAradIya mnusmRtiH| SaDvidhastasya tu budhairdAnAdAnavidhikramaH / gaNimaM tulimaM meyaM kriyayA rUpataH zriyA // 3 vikrIya paNyaM mUlyena yaH Rturna prayacchati / sthAvarasya kSayaM dApyo jaGgamasya kriyAphalam // 4 arghazvedapahIyeta sodayaM paNyamAbhavet / sthAninAmeSa niyamo diglAbho digvicAriNAm / / 5 upahanyeta vA paNyaM dahyetApahiyeta vaa| vikretureva so'nartho vikrIyAsamprayacchataH // 6 nirdoSaM darzayitvA tu yaH sadoSaM prayacchati / mUlyaM sa dviguNaM dApyo vinayaM tAvadeva c||7 tathAnyahaste vikrIya yo'nyahaste prayacchati / so'pi tahiguNaM dApyo vinayaM tAvadeva ca // 8 dIyamAnaM na gRhNAti paNyaM krItaM hi yat kryii| vikrINAnastadanyatra vikretA nAparAdhnuyAt / / dattamUlyasya paNyasya vidhireSa prkiirtitH| adattamUlye vikrIte na vikreturatikramaH // 10 lAbhArthoM vaNijAM sarvaH paNyeSu krayavikrayaH / sa ca lAbho'rghamAsAdya mahAn bhavati vA navA // 11 tasmAd deze ca kAle ca vaNigargha prakalpayet / na jihmana pravarteta zreyAneSa vaNikpathaH // 12 iti vikrIyAsampradAnamaSTamaM vivAdapadam / / Page #374 -------------------------------------------------------------------------- ________________ 261 atha krItvAnuzayo navamaM vivAdapadam / krItvA mUlyena yat paNyaM kretA na bahu mnyte| krItvAnuzaya ityetad vivAdapadamucyate // 1 krItvA mUlyena yat paNyaM duSkItaM manyate kryii| vikretuH pratideya tat tatraivAhanyavikSatam // 2 dvitIye'hni dadat kretA mUlyAt triMzAMzamAvahet / dviguNaM tat tRtIye'hni parataH kratureva tat // 3 kretA paNyaM parIkSeta prAk svayaM gunndosstH| parIkSyAbhimataM krItaM vikretu bhavet punaH // 4 tryahAd dohyaM parIkSeta paJcAhAd. bAhyamevaca / muktAvanapravAlAnAM saptAhaM syAta parIkSaNam // 5 dvipadAmadhamAsaM syAt puMsAM tadviguNaM striyAH / dazAhaM sarvabIja nAmekAhaM lohavAsasAm // 6 paribhuktaM tu yad vAsaH klinnarUpaM malImasam / sadoSamapi vikrItaM vikretu bhavet punaH // 7 mUlyASTabhAgo hIyeta sakRd dhautatya vAsasaH / dviH pAdanistribhAgazca catudhaute'rdhameva ca // 8 ardhakSayAttu parataH pAdAMzApacayaH krmaat| . yAvat kSINadazaM jINaM jIrNasyAniyamaH kSaye / / lohAnAmapi sarveSAM heturagniH kriyaavidhau|| kSayaH saMskriyamANAnAM teSAM dRSTo'gnisaGgamAt // 10 Page #375 -------------------------------------------------------------------------- ________________ 262 naardiiymnusmRtiH| suvarNasya kSayo nAsti rajataM dvipalaM shtm| zatamaSTapalaM zeyaM kSayaH syAt trapusIsayoH // 11 tAmra paJcapalaM vidyAd vikArA ye ca tnmyaaH| taddhetUnAmanekatvAdayaso'niyamaH kSaye // 12 tAntavasya ca saMskAre kSayavRddhI udAhRte / yatra kAryAsikorNAnAM vRddhirdazapalaM zate // 13 sthUlasUtravatAmeSA madhyAnAM paJcalaM zate / tripalaM tu susUkSmANAmantaH zraya udAhRtaH // 14 triMzAMzo romaviddhasya kSayaH karmakRtasya ca / kauzeyavalkalAnAM tu naiva buddhinaM ca kSayaH // 15 krItvA nAnuzayaM kuryAd vaNik paNye vicakSaNaH / kSayavRddhI ca jAnIyAt paNyAnAmAgamaM tathA // 16 iti krItvAnuzayo navamaM vivAdapam / / atha samayasyAnapAkarma dazamaM vivAdapadam / pASaNDanaigamAdInAM sthitiH samaya ucyate / samayasyAnapAkarma tad vivAdapadaM smRtam // 1 pASaNDanaigamazreNIpUgabAtagaNAdiSu / saMrakSet samayaM rAjA durge janapade tathA // 2 yo dharmaH karma yaccaiSAmupasthAnavidhizca yH| yaccaiSAM (pratyu ? vRttyu)pAdAnamanumanyeta tat tathA // 3 Page #376 -------------------------------------------------------------------------- ________________ 263 samayasyAnapAkarma dazamaM vivaadpdm| pratikUlaM ca yad rAbaH prakRtyavamataM ca yat / bAdhakaM ca yadarthAnAM tat tebhyo vinivartayet // 4 mithaH saGghAtakaraNamahite zastradhAraNam / parasparopatApaM ca teSAM rAjA na marSayet // 5 pRthag gaNAn ye vibhindyuste vineyA vishesstH| AvaheyubhayaM ghoraM vyAdhivat te hyupekSitAH // 6 doSavatkaraNaM yat syAdanAmnAyaprakalpitam / pravRttamapi tad rAjA zreyaskAmo nivartayet / / 7 iti samayasyAnapAkarma dazamaM vivAdapadam // atha kSetravivAda ekAdazaM vivAdapadam / setukedAramaryAdA bikRSTAkRSTanizcayAH / kSetrAdhikArA yatra syurvivAdaH kSetrajaH sa tu // 1 kSetrasImAvirodhe tu sAmantebhyo vinizcayaH / nagarapAmagaNino ye ca vRddhatamA narAH // 2 grAmasImAsu ca bahirye syustkRssijiivinH| gopazAkunikavyAdhA ye cAnye vanagocarAH // 3 samunnayeyuste sImAM lakSaNairupalakSitAm / tuSAGgArakapAlAnAM kumbhairAyatanairdu maiH // 4 Page #377 -------------------------------------------------------------------------- ________________ 264 naardiiymnusmRtiH| abhijJAnazca valmIkasthalaninonnatAdibhiH / kedArAgAramArgazca purANaiH setubhistathA // 5 nimnagApahRtotsRSTanaSTacihnAsu bhUmiSu / tatpradezAnumAnAcca pramANe gadarzanaH // 6 atha cedanRtaM brUyuH saamntaastdvinirnnye| sarve pRthak pRthag daNDyA rAjJA madhyamasAhasam / / 7 gaNivRddhAdayasvanye daNDagatyA pRthak pRthak / vineyAH prathamena syuH sAhasenAnRte sthitAH / / 8 naikaH samunnayet sImAM naraH pratyayavAnapi / gurutvAdasya dharmasya kriyaiSA bahuSu smRtA // 6 ekazcedunayet sImAM sopavAsaH samunnayet / raktamAlyAmbaradharaH kSitimAropya mUrdhani // 10 yadAtra na syuJatAraH sImAyA naca lakSaNam / tato rAjA dvayoH sImAmuddharediSTataH svayam // 11 anenaiva gRhodyAnanipAnAyatanAdiSu / vivAdavidhirAkhyAtastathA grAmAntareSu ca // 12 avskrsthlshvbhrmaargsyndnikaadibhiH| catuSpathasurasthAnarathyAmArgAna na dUSayet // 13 parakSetrasya madhye tu seturna prtissidhyte| . mahAguNo'lpadoSazced vRddhiriSTA kSaye sati // 14 setustu dvividho jJeyaH khanyo badhyastathaiva c| toyapravartane khanyo badhyaH syAd vinivartane // 15 Page #378 -------------------------------------------------------------------------- ________________ . kSetravivAda ekAdazaM vivAdapadam / 265 nAntareNodakaM sasyaM nAzo'pyatyudakena tu| . yAvAnanudake doSastAvAnatyudake smRtaH // 16 pUrvapravRttamutsannamapRSTvA svAminaM tu yaH / setuM pravartayet kazcinna sa tatphalabhAga bhavet // 17 mRte vA svAmini punastadvaMzye cApi mAnave / rAjAnamAmantrya tataH prakuryAt setukarma tat // 18 ato'nyathA klezabhAk syAnmRgavyAdhanidarzanAt / iSavastasya nazyanti yo viddhamanuvidhyati // 16 azaktapretanaSTeSu kSetrikeSvanivAritaH / kSetraM ced vikRt kazcidaznuvIta sa tatphalam // 20 vikRSyamANe kSetre cet kSetrikaH punarAbrajet / khilopacAra tatsarvaM datvA svaM kSetramApnuyAt / / 21 tadaSTabhAgopacayAd yAvat sapta samA gatAH / ' samprApte tvaSTame varSe bhuktaM kSetraM labheta sH||22 saMvatsareNArdhakhilaM khilaM syAd vatsaraitribhiH / paJcavarSAvasannaM tu syAt kSetramaTavIsamam // 23 kSetraM tripuruSaM yatra gRhaM vA syAt kramAgatam / rAjaprasAdAdanyatra na tadbhogaH paraM nayet // 24 .. utkramya tu vRtiM yatra sasyaghAto gavAdibhiH / pAlo daNDyo bhavet tatra sa cecchakto na vArayet // 25 samUlasasyanAze tu tatsvAmI dhAnyamApnuyAt / vadhena pAlo mucyeta daNDaM svAmini pAtayet / / 26 Page #379 -------------------------------------------------------------------------- ________________ naardiiymnusmRtiH| gauH prasUtA dazAhAt tu mahokSAjAvikuJjarAH / nivAryAstu prayatnena teSAM svAmI na daNDabhAk // 27 mASaM gAM dApayed daNDaM dvau mASau mahiSIM tathA / ajAvike ca vatse ca daNDaH syAdardhamASakaH // 28 adaNDyA hastino'zvAzca prajApAlA hi te smRtaaH| adaNDyA garbhiNI gauzca sUtikA cAtisAriNI // 26 proktaH sa dviguNaH sanne vasanyAM tu caturguNaH / pratyakSacArakANAM tu coradaNDaH smRtastathA // 30 yA naSTAH pAladoSeNa gAvaH kSetrasamAzritAH / na tatra gomino daNDaH pAlastadaNDamahati // 31 rAjagrAhagRhIto vA vanAzanihato'pi vaa| atha sarpaNa vA daSTo giryagrAt patito'pi vA // 32 na tatra pAladoSaH syAnnaiva doSo'sti gominAm / gobhistu bhakSitaM dhAnyaM yo naraH pratimArgati // 33 sAmantasya zado deyo dhAnyaM yat tatra vApitam / gavatraM gomine deyaM dhAnyaM tatkRSakasya tu // 34 grAmopAnte ca yat kSetraM vivItAnte mahApathe / anAvRtaM cet tannAze na gopasya vyatikramaH // 35 pathikSetre vRtiH kAryA yAmuSTo nAvalokayet / na laGghayet pazu zvo na bhindyAd yAM ca sUkaraH // 36 khAtakhAtasya kedAramAhuH zalyavato mRgam / iSavastasya nazyanti yo viddhamanuvidhyati / / 37 Page #380 -------------------------------------------------------------------------- ________________ kSetravivAda ekAdazaM vivaadpdm| azaktapretanaSTeSu kSetrikeSvanivAritaH / vikadhyamANe kSetre cet kSetrikaH punarAvrajet // 38 bIjApacAraM tat sarvaM dattvA svaM kSetramApnuyAt / guhaM kSetraM ca vijJeyaM vAsahetuH kuTumbinAm // 36 vRddha janapade rAjJo dharmaH kozazca vardhate / hIyate hIyamAne tu vRddhihetumataH zrayet // 40 iti kSetravivAda ekAdazaM vivAdapadam / / atha strIpuMsayogo dvAdazaM vivAdapadam / vivAhAdividhiH strINAM yatra puMsAM ca kIrtyate / strIpuMsayogasaMzaM tu vivAdapadamucyate // 1 sIpuMsayostu sambandhAd varaNaM prAga vidhIyate / varaNAd grahaNaM pANeH saMskAro'tha dvilakSaNaH // 2 tayoraniyataM proktaM varaNaM doSadarzanAd / pANigrahaNamantrAbhyAM niyataM dAralakSaNam // 3 brAhmaNakSatriyavizAM zUdrANAM ca parigrahe / svajAtyA zreyasI bhAryA svajAtyazca patiH khiyAH // 4 brAhmaNasyAnulomyena striyo'nyAstita eva tu| zUdrAyAH prAtilomyena tathAnye patayastrayaH // 5 Page #381 -------------------------------------------------------------------------- ________________ 268 naardiiymnusmRtiH| dve bhAyeM kSatriyasyAnye vaizyasyaikA prkiirtitaa| vaizyAyA dvau patI anyA eko'nyaH kSatriyApatiH // 6 A sammAt paJcamAJca bandhubhyaH pitRmAtRtaH / avivAdyAH sagotrAH syuH samAnapravarAstathA // 7 parIkSya puruSaM puMstve nijairevaangglkssnnaiH| pumAMzcedavikalpena sa kanyAM labdhumarhati // 8 subaddhajatrujAnvasthisubAsa shirodhrH|| sthUlaghATAtanUjatvagavilagnagatisvaraH // 6 viT cAsya plavate nApsu rAvi mUtraM ca phenilam / pumAn syAllakSaNairetaiviparItastu SaNDakaH // 10 caturdazavidhaH zAstre sa tu dRSTo manISibhiH / cikitsyazvAcikitsyazca teSAmukto vidhiH kramAt // 11 nisargapaNDo vadhrazca pakSapaNDastathaiva ca / abhizApAd guro rogAd devakrodhAt tathaiva ca // 12 IrSyApaNDazca sevyazca vAtaretA mukhabhagaH / AkSiptamoghabIjazca zAlIno'nyapatistathA // 13 tatrAdyAvapratIkArau pakSAkhyaM mAsamAcaret / anukramatrayasyAsya kAlaH saMvatsaraH smRtaH // 14 IrSyApaNDAdayo ye'nye catvAraH samudAhRtAH / santyaktavyAH patitavat kSatayonyA api striyAH // 15 AkSiptamoghabIjau ca patyAvapratikarmaNi / patiranyaH smRto nAryA vatsaraM sampratIkSya tu // 16 Page #382 -------------------------------------------------------------------------- ________________ strIpuMsayogo dvAdarza vivAdapadam / 264 zAlInasyApi dhRSTatrIsaMyogAd bhajyate dhvajaH / taM hInabeSamattastrIbAlAndhAbhirupakramet // 17 anyasyAM yo manuSyaH syAdamanuSyaH svayoSiti / labheta sAnyaM bhartArametat kArya prajApateH // 18 apatyArtha striyaH sRSTAH strI kSetraM bIjinaH prajAH / kSetraM bIjavate deyaM nAbIjI kSetramarhati // 16 pitA dadyAt svayaM kanyA bhrAtA vAnumate pituH / mAtAmaho mAtulazca sakulyA bAndhavAstathA // 20 mAtAbhAve tu sarveSAM prakRtau yadi vartate / tasyAmaprakRtisthAyAM dadyuH kanyAM sajAtayaH / / 21 yadA tu naiva kazcit syAt kanyA rAjAnamAtrajet / anujJayA varaM tasya pratItya varayet svayam / / 22 savarNamanurUpaM ca kularUpavaya zrutaiH / saha dharma caret tena putrAMzcolAdayet tataH / / 23 pratigRhya ca yaH kanyAM naro dezAntaraM brajet / trInRtUna samatikramya kanyAnyaM varayed varam / / 24 kranyA nartumupekSeta bAndhavebhyo nivedayet / te canna dAstAM bhatre te syujraNahabhiH samAH // 25 yAvantazcartavastasyAH samatItA vinA patim / tAvatyo bhrUNahatyAH syuratasya yo na dadAti tAm // 26 ato'pravRtte rajasi kanyAM dadyAt pitA sakRt / mahadenaH spRzedenamanyathaiSa vidhiH satAm / / 27 Page #383 -------------------------------------------------------------------------- ________________ 300 naardiiymnusmRtiH| sakRdaMzo nipatati sakRt kanyA pradIyate / sakadAha dadAnIti trINyetAni sakRt sakRt / / 28 brAhmAdiSu vivAheSu paJcasveSa vidhiH smRtaH / guNApekSaM bhaved dAnamAsurAdiSu ca triSu // 26 kanyAyAM prAptazulkAyAM jyAyAMzced vara Abrajet / dharmArthakAmasaMyuktaM vAcyaM tatrAnRtaM bhavet // 30 nAduSTAM dUSayet kanyAM nAduSTaM dUSayed varam / doSe tu sati nAgaH syAdanyonyaM tyajatostayoH / / 31 dattvA nyAyena yaH kanyAM varAya na dadAti taam| aduSTazcad varo rAjJA sa daNDyastatra coravat // 32 yastu doSavatI kanyAmanAkhyAya prayacchati / tasya kuryAnapo daNDaM pUrvasAhasacoditam // 33 akanyeti tu yaH kanyAM brUyAd dveSeNa maanvH| sa zataM prApnuyAd daNDaM tasyA doSamadarzayan // 34 pratigRhyatu yaH kanyAmaduSTAmutsRjed vrH| vineyaH so'pyakAmo'pi kanyAM tAmeva codvahet // 35 dIrghakutsitarogArtA vyaGgAH saMspRSTamaithunAH / dhRSTAnyagatabhAvAzca kanyAdoSAH prakIrtitAH // 36 janmattapatitaklIbadurbhagatyaktabAndhavAH / anyAdoSI ca yo pUrvAvaSa dopagaNo vare // 37 aho vivAhA varNAnAM saMskArAkhyAH prakIrtitAH / are prathA mAlAvatyastathaiva ca // 38 Page #384 -------------------------------------------------------------------------- ________________ strIpuMsayogo dvAdazaM vivaadpdm| 301 ArSazcaivAtha daivazva gaandhrvo'thaasurstthaa| rAkSaso'nantarastasmAt paizAcazcASTamo'dhamaH // 36 satkRtyAhUya kanyAM tu brAhmo dadyAt svalakRtAm / saha dharma caretyuktvA prAjApatyo vidhIyate // 40 vanagomithune dattvA vivAhastvArSa ucyate / antavaidyAM tu daivaH syAdRsvije karma kurvate // 41 icchantImicchate prAhurgAndharvo nAma paJcamaH / vivAhastvAsuro zeyaH zulkasaMvyavahArataH // 42 prasagraharaNAdukto vivAho rAkSasaH smRtH| suptamattopagamanAt paizAcazcASTamo'dhamaH // 43 eSAM tu dhAzcatvAro brAhmAdyAH samudAhRtAH / sAdhAraNaH syAd gAndharvastrayo'dhAstvataH pare // 44 parapUrvAH triyastvanyAH sapta proktA yathAkramam / punabhUkhividhA tAsAM svairiNI tu caturvidhA // 45 kanyaivAkSatayoniryA paannigrhnnduussitaa| punarbhUH prathamA soktA punaH saMskArakarmaNA // 46 dezadharmAnavekSya strI gurubhiryA pradIyate / utpannasAhasAnyasmai sA dvitIyA prakIrtitA // 47 asatsu devareSu stro bAndhavairyA pradIyate / savarNAyAsapiNDAya sA tRtIyA prakIrtitA // 48 prasUtA vAprasUtA vA patyAveva tu jIvati / kAmAt samAzrayedanyaM svairiNI prathamA tu sA // 46 Page #385 -------------------------------------------------------------------------- ________________ 302 naardiiymnusmRtiH| kaumAraM pavimutsRjya yA tvnypurussaashritaa| punaH patyuhaM yAyAt sA dvitIyA prakIrtitA // 50 mRte bhartari yA prAptAn devarAnapyapAsya tu / upagacchet paraM kAmAt sA tRtIyA prakIrtitA // 51 prAptA dezAd dhanakrItA kSutpipAsAturA ca yA / tavAhamityupagatA sA caturthI prakIrtitA // 52 punarbhuvAmeSa vidhiH svairiNInAM ca kIrtitaH / pUrvA pUrvAjaghanyAsAM zreyasI tUttarottarA // 53 apatyamutpAdayitustAsAM yA zulkato hRtA / azulkopanatAyAM tu kSetrikasyaiva tad bhavet // 54 kSetrikasya yadajJAnAt kSetre bIjaM prakIryate / na tatra bIjino bhAgaH kSetrikasyaiva tad bhavet // 55 oghavAtAhRtaM bIjaM kSetre yasya prrohti|| phalabhAga yasya tat kSetraM na bIjI phalabhAga bhavet // 56 mahokSo janayed vassAna yasya goSu braje caran / tasya te yasya tA gAvo moghaM spanditamArSabham // 57 kSetrikAnumataM bIjaM yasya kSetre prmucyte| tadapatyaM dvayoreva bojikSetrikayomatam / / 58 narte kSetraM bhavet sasyaM naca bIjaM vinAsti tat / ato'patyaM dvayoriSTaM piturmAtuzca dharmataH / / 56 nAthavatyA paragRhe saMyuktasya striyA sh| dhaM saMgrahaNaM tajvau gatAyAH svayaM gRhe // 60 Page #386 -------------------------------------------------------------------------- ________________ strIpuMsayogo dvAdazaM vivAdapadam / praduSTatyaktadArasya klIbasya kSamakasya ca / sveccharupeyuSo dArairna doSaH sAhaso bhavet // 61 parastriyA sahAkAle'deze vA bhavato mithaH / sthAnasaMbhASaNAmodAstrayaH saMgrahaNakramAH // 62 nadInAM saGgame tIrtheSvArAmeSu vaneSu ca / strI pumAMzca sameyAtA grAhyaM saMgrahaNaM bhavet // 63 dUtIprasthApanaizcaiva lekhAsaMpreSaNairapi / anyairapi vyatIcAraiH sarva saMgrahaNaM smRtam // 64 triyaM spRzedadeze yaH spRSTo vA marSayet tayA / parasparasyAnumate tacca saMgrahaNaM bhavet // 65 bhakSyairvA yadi vA bhojyairvastrairmAlyaistathaiva c| saMpreSyamANairgandhaizca sarva saMgrahaNaM bhavet // 66 upacArakriyA keliH sparzo bhUSaNavAsasAm / saha khavAsanaM caiva sarva saMgrahaNa smRtam // 67 darpAd vA yadi vA mohAcchlAghayA vA svayaM vadet / mayeyaM bhuktapUrveti sarva saMgrahaNaM smRtam // 68 pANau yazca nigRhNIyAd veNyA vastrAntare'pi vaa| tiSTha tiSThati vA brUyAd sarva saMgrahaNa smRtam // 66 svajAtyatikrame puMsAmuktamuttamasAhasam / viparyaye madhyamastu pratilome pramApaNam / / 70 kanyAyAma sakAmAyAM dvayakulasyApakartanam / uttamAyAM vadhastveva sarvasvaharaNa tathA // 71 Page #387 -------------------------------------------------------------------------- ________________ 304 naardiiymnusmRtiH| sakAmAyAM tu kanyAyAM savarNa naastytikrmH| kintvalaskRtya satkRtya sa evainA samudvahet / / 72 mAtA mAtRSvasA zvazrUrmAtulAnI pitRSvasA / pitRvyasakhiziSyatrI bhaginI tatsakhI snuSA // 73 duhitAcAryabhAryA ca sagotrA zaraNAgatA / rAjJI pravrajitA dhAtrI sAdhvI varNottamA ca yA |74 AsAmanyatamAM gatvA gurutalpaga ucyte| ziznasyotkartanaM daNDo nAnyastatra vidhIyate / / 75 pazuyonyAmatikramya vineyaH sadazaM zatam / madhyamaM sAhasaM goSu tadevAntAvasAyiSu / / 76 agamyAgAminaH zAsti daNDo rAjJA prcoditH| prAyazcittavidhAvatra prAyazcittaM vizodhanam // 77 svairiNyabrAhmaNI vezyA dAsI niSkAsinI ca yA / gamyAH syurAnulomyena khiyo na prAtilomyataH / / 78 Aveva tu bhujiSyAsu doSaH syAt paradAravat / gamyA api hi nopeyAstAzcedanyaparigrahAH // 76 anutpannAjAyAstu patiH preyAd yadi striyAH / niyuktA gurubhirgacched devaraM putrakAmyayA // 80 sa ca tAM pratipadyata tathaivA putrjnmnH| putre jAte nivarteta viplavaH syAdato'nyathA // 81 ghRtenAbhyajya gAtrANi sailenAvikRtena vaa| mukhAnmukhaM pariharan gAtrANyasaMspRzan // 82 Page #388 -------------------------------------------------------------------------- ________________ strIpuMsayogo dvAdazaM vivAdapadam / nIrajaskAmanicchantI vA putravatI striyam / na gacchet garbhiNI nindyAmaniyuktAM ca bandhubhiH / / 83 aniyuktA tu yA nArI devarAjanayet sutam / jArajAtamarikthIyaM tamAhurdharmavAdinaH // 84 tathAniyukto bhAryAyAM yavIyAm jyAyaso brajet / yavIyaso vA yo jyAyAnubhau tau gurutalpagau // 85 kule tazvazeSe tu santAnAthaM na kAmataH / niyukto gurubhirgacchad bhrAtR ? tA)bhAryA yavIyasaH / / 86 jyeSThabhAryA kaniSTho vA gacched guruniyogataH / kulasantAnarakSA tu phalaM samadhigacchataH // 87 avidyamAne tu gurau rAjJo vAcyaH kulakSayaH / tatastadvacanAd gacchedanuziSyastriyaM ca saH // 88 pUrvoktanaiva vidhinA smAtA puMsavane shuciH| sakRdvA garbhAdhAnAd vA kRte garne snuSaiva sA // 89 ato'nyathA vartamAnaH pumAn strI vApi kAmataH / vineyau subhRzaM rAjJA kilbiSI syAdanigrahe // 10 IyosUyAsamutthe tu saMrambhe rAgahetuke / dampatI vivadeyAtAM na jJAtiSu na rAjani // 61 anyonyaM tyajato gaH syAdanyonyaviruddhayoH / strIpuMsayornatUDhAyA vyabhicArAdRte tri(yaH ? yAH) // 12 vyabhicAre stri(yo ? yA) mauNDyamadhaHzayanameva ca / kadannaM ca kuvAsazca karma cAvaskaroJchanam / / 63 20 Page #389 -------------------------------------------------------------------------- ________________ 306 naardiiymnusmRtiH| strIdhanabhraSTasarvasvAM garbhavisrAviNIM tathA / bhartuzca vadhamicchantI striyaM nirvAsayed gRhAt / / 14 anarthazIlAM satataM tathaivApriyavAdinIm / pUrvAzinI ca yA bhartuH striyaM nirvAsayed budhaH // 15 vandhyAM strIjananI nindyAM pratikUlAM ca sarvadA / kAmaM tAM nAbhinandeta kurvannevaM na doSabhAk / / 66 anurUpAmavAgduSTAM dakSAM sAdhvI prajAvatIm / yajan bhAryAmavasthApyo rAjJA daNDena bhUyasA / / 67 ajJAtadoSAduSTA yA nirgatA naanymaashritaa| bandhubhiH sA niyoktavyA nibandhuH svayamAzrayet / / 68 patyau prabajite naSTe klIbe'tha patite mRte| paJcasvApatsu nArINAM patiranyo vidhIyate // 66 aSTau varSANyudIkSeta brAhmaNaM proSitaM patim / aprasUtA tu catvAri parato'nyaM samAzrayet // 100 kSatriyA SaT samAstiSThedaprasUtA samAtrayam / vaizyA prasUtA catvAri dve same aprajA vaset // 101 na zUdrAyAH smRtaH kAlo naca dharmavyatikramaH / vizeSato'prasUtAyAH saMvatsaraparA sthitiH // 102 apravRttau smRto dharma eSa proSitayoSitAm / jIvati zrUyamANe tu syAdeSa dviguNo vidhiH // 103 prajApravRttau bhUtAnAM sRSTireSA prjaapteH|| ato'nyathAgame strINAmevaM doSo na vidyate // 104 Page #390 -------------------------------------------------------------------------- ________________ strIpuMsayogo dvAdazaM vivAdapadam / 307 Anulomyena varNAnAM yajanma sa vidhiH smRtH| prAtilomyena yajanma sa zeyo varNasaGkaraH // 105 anantaraH smRtaH putraH putra ekAntarastathA / dvayantarazcAnulomyena tathaiva pratilomataH // 106 ugraH pArazavazcaiva niSAdazcAnulomataH / uttamebhyastrayastribhyaH zUdrAputrAH prkiirtitaaH||107 brAhmaNyAmapi caNDAlasUtavaidehakA api / aparebhyastrayastribhyo vizeyAH pratilomataH // 108 ambaSTho mAgadhazcaiva kSattA ca kSatriyAsutAH / Anulomyena tatraiko dvau zeyau pratilomataH // 106 vaizyAputrAstu doSantayavanAyogavA api / prAtilomyena tatraiko dvau zeyAvanulomajau // 110 sUtAdyAH pratilomAstu sheyaavprtilomjau| sasaGkarAH zvapAkAdyAsteSAM trissaptako (gu?ga)NaH // 111 savarNo brAhmaNIputraH ksstriyaayaamnntrH| ambaSThopau tathA putrAvevaM kSatriyavaizyayoH / / 112 ekAntarastu doSanto vaizyAyAM brAhmaNAt sutH| zUdrAyAM (brAhmaNA kSatriyA)t tadvaniSAdo nAma jaayte||113 zUdrA pArazavaM sUte brAhmaNAd vyantaraM sutam / Anulomyena varNAnAM putrA ete prakIrtitAH // 114 sUtazca mAgadhazvobhau putraavaayogvstthaa| . prAtilomyena varNAnAM tadvadete'nyanantarAH // 115 Page #391 -------------------------------------------------------------------------- ________________ 308 maardiiymnusmRtiH| brAhmaNyekAntaraM vaizyAt sUte vaidehakaM sutam / kSattAraM kSatriyA zUdrAt putramekAntaraM tathA / / 116 vyantaraH prAtilomyena pApiSThaH saGkare sati / caNDAlo jAyate zUdrAd brAhmaNI yatra muhyati // 117 rAjJA parIkSyaM na yathA jAyate varNasaGkaraH / tasmAd rAjJA vizeSeNa trayI rakSyA tu saGkarAt / / 118 iti strIpuMsayogo dvAdazaM vivAdapadam / / -*0* atha dAyavibhAgastrayodazaM vivAdapadam / vibhAgo'rthasya pitryasya putrairvatra prakalpyate / dAyabhAga iti proktaM vyavahArapadaM budhaiH // 1 pitaryuparate putrA vibhajeyurdhanaM pituH / mAturdU hitaro'bhAve duhitRNAM tadanvayaH // 2 mAturnivRtte rajasi prattAsu bhaginISu ca / niriSTe vApyamaraNe pitaryuparate'spRhe // 3 / pitaiva vA svayaM putrAn vibhajed vayasi sthitaH / jyeSThaM zreSThavibhAgena yathA vA svamatirbhavet // 4 bibhRyAd vecchataH sarvAjyeSTho bhrAtA yathA pitA / bhrAtA zaktaH kaniSTho vA zaktyapekSaM kule kriyA // 5 Page #392 -------------------------------------------------------------------------- ________________ 306 dAyavibhAgastrayodazaM vivAdapadam / zauryabhAryAdhane hitvA yacca vidyAdhanaM bhavet / trINyetAnyavibhAjyAni prasAdo yazca paitRkaH // 6 mAtrA ca svadhanaM dattaM yasmai syAt prItipUrvakam / tasyApyeva vidhidRSTo mAtApISTe yathA pitA // 7 adhyagnyadhyAhavanikaM bhartRdAyastathaiva ca / bhrAtrA dattaM pitRbhyAM ca SaDvidhaM strIdhanaM smRtam // 8 strIdhanaM tadapatyAnAM bhartRgAmyaprajAsu ca / brAhmAdiSu caturbAhuH pitRgAmItareSu tu|| . kuTumbaM bibhRyAd bhrAturyo vidyAmadhigacchati / bhAgaM vidyAdhanAt tasmAt sa labhetAzruto'pi san // 10 vaidyo'vaidyAya nAkAmo dadyAdazaM svato dhnaat| pitRdravyaM tadAzritya na cet tena tadAhRtam // 11 dvAvaMzau pratipadyata vibhajannAtmanaH pitaa| samAMzabhAginI mAtA putrANAM syAnmRte dhave // 12 jyeSThAyAMzo'dhiko deyo jyeSThAya tu varaH smRtaH / samAMzabhAjaH zeSAH syuraprattA bhaginI tathA // 13 kSetrajaSvapi putreSu tadvajjAteSu dharmataH / varNAvareSvaMzahAnirguDhajAteSvanukramAt // 14 pitraiva tu vibhaktA ye hInAdhikasamaidhanaiH / teSAM sa eva bhAgaH syAta sarvasya hi pitA prabhuH // 15 kAnInazca sahoDhazca gUDhAyAM yazca jAyate / teSAM voDhA pitA jJeyaste ca bhAgaharAH smRtaaH||16 Page #393 -------------------------------------------------------------------------- ________________ 310 - naardiiymnusmRtiH| ajJAtapitRko yastu kAnIno gUDhamAtRkaH / mAtAmahAya dadyAzca piNDaM rikthaM hareta ca // 17 jAtA ye tvaniyuktAyAmekena bahubhistathA / arikthabhAjaste sarve bIjinAmeva te smRtAH // 18 dAste bIjinaH piNDaM mAtA cacchulkato hRtA / azulkopanatAyAM tu piNDadA voDhureva te // 16 pitRdviT patitaH paNDo yazca syAdaupapAtikaH / aurasA api naiteM'zaM labheran kSetrajAH kutaH // 20 dIrghatIvrAmayagrastA jllonmttaandhpnggvH| bhartavyAH syuH kuTumbyAste tatputrAstvaMzabhAginaH // 21 dvirAmuSyAyaNA dadyubhyAM piNDodake pRthk| riyAdazamAdadhurbIjikSetrikayostathA // 22 saMsRSTinAM tu yo bhAgasteSAmeva sa issyte| ato'nyathAMzabhAjo hi nirbIjiSvitarAniyAt / / 23 bhrAtRNAmaprajaH preyAt kazciJcet prajet tathA / vibhajeyurdhanaM tasya zeSAste strIdhanAd vinA // 24 bharaNaM cAzya kurvIraMstrINAmA jIvitakSayAt / rakSanti zayyAM bhartuzcedAcchindyuritarAsu tu / / 25 syAd yasya duhitA tasyAH pitraMzo bharaNe mataH / A saMskArAd bharetainAM parato vibhUyAt patiH // 26 mRte bhartaryaputrAyAH patipakSaH prabhuH striyAH / viniyogAtmarakSAsu bharaNe ca sa IzvaraH // 27 Page #394 -------------------------------------------------------------------------- ________________ 311 dAyavibhAgastrayodazaM vivAdapadam / parikSINe patikule nirmanuSye niraashrye| tatsapiNDeSu cAsatsu pitRpakSaH prabhuH striyAH // 28 pakSadvayAvasAne tu rAjA bhartA smRtaH striyAH / sa tasyA bharaNaM kuryAnnigRhNIyAt pathazcyutAm // 26 svAtantryAd vipraNazyanti kule jAtA api triyaH / asvAtantryamatastAsAM prajApatirakalpayat // 30 pitA rakSati kaumAre bhartA rakSati yauvane / rakSanti vArddha ke putrA na strI svAtantryamahati // 31 yacchiSTaM pidAyebhyo dattvarNa paitRkaM ca yat / bhrAtRbhistad vibhaktavyamRNI na syAt pitA yathA // 32 yeSAM ca na kRtAH pitrA saMskAravidhayaH kramAt / kartavyA bhrAtRbhisteSAM paitRkAdeva taddhanAt // 33 avidyamAne pitrarthe svAMzAduddhRtya vA punH| avazyakAryAH saMskArA bhrAtRNAM pUrvasaMskRtaiH // 34 kuTumbArtheSu coyuktastatkAyaM kurute ca yaH / sa bhrAtRbhibRhaNIyo grAsAcchAdanabhojanaiH // 35 vibhAgadharmasandehe dAyAdAnAM vinirNaye / jJAtibhirbhAgalekhyaistu pRthak kA (yaM ? yA) prakalpanA // 36 bhrAtaNAmavibhaktAnAmeko dharmaH pravartate / vibhAge sati dharmo'pi bhavedeSAM pRthak pRthak // 37 daangrhnnpshvngRhkssetrprigrhaaH|| vibhaktAnAM pRthag jJeyAH pAkadharmAgamavyayAH // 38 Page #395 -------------------------------------------------------------------------- ________________ 312 nAradIyamanusmRtiH / sAkSitvaM prAtibhAvyaM ca dAnaM grahaNameva ca / vibhaktA bhrAtaraH kuryurnAvibhaktAH parasparam // 36 yeSAM dvidhA kriyA loke pravartante svarikthinAm / vibhaktAnavagaccheyulekhyamapyantareNa tAn / / 40 yadyekajAtA vahavaH pRthagdharmAH pRthakriyAH / pRthakkarmaguNopetA na te'kRtyeSu sammatAH // 41 khAnaMzAn yadi dadyuste vikrINIyurathApi vaa| kuryuryatheSTaM tatsarvamIzate svadhanasya te // 42 aurasaH kSetrajazcaiva putrikAputra eva ca / kAnInazca sahoDhazca gUDhotpannastathaiva ca // 43 paunavo'paviddhazca labdhaH krItastathA kRtaH / svayaM caupagataH putro dvAdazaita udAhRtAH // 44 teSu SaD bandhudAyAdAH SaDadAyAdabAndhavAH / pUrvaH pUrvaH smRtaH zreSTho jaghanyo yo ya uttaraH // 45 kramAdete prapadyeran mRte pitari taddhanam / jyAyaso jyAyasobhAve jaghanyastadavApnuyAt // 46 putrAbhAve tu duhitA tulyasantAnadarzanAt / putrazca duhitA cauktau pituH santAnakArakau // 47 abhAve duhitRNAM tu sakulyA bAndhavAstathA / tataH sajAtyAH sarveSAmabhAve rAjagAmi tat / / 48 anyatu brAhmaNAt tattu rAjA dharmaparAyaNaH ! talloNAM jIvanaM dadyAdeSa dAyavidhiH smRtaH // 46 iti dAyavibhAgayodazaM vivAdapadam / / Page #396 -------------------------------------------------------------------------- ________________ sAhasaM atuIzaM vivAdapadam / atha sAhasaM caturdazaM vivAdapadam / sahasA kriyate karma yatkiJcid baladarpitaH / tat sAhasamiti proktaM saho balamihocyate // 1 tat punatrividhaM zeyaM prathamaM madhyamaM tathA / uttamaM ceti zAstreSu tasyoktaM lakSaNaM pRthak // 2 phalamUlodakAdInAM kSetropakaraNasya ca / bhaGgAkSepAvamardAthaiH prathamaM sAhasaM smRtam // 3 vAsa.pazcannapAnAnAM gRhopakarasya ca / etenaiva prakAreNa madhyamaM sAhasaM smRtam // 4 vyApAdo viSazastrAdyaiH paradArapradharSaNam / prANoparodhi yazcAnyaduktamuttamasAhasam // 5 tasya daNDaH kriyApekSaH prathamasya zatAvaraH / madhyamasya tu zAstrajJa ISTaH paJcazatAvaraH // 6 vadhaH sarvasvaharaNaM purAnnirvAsanAGkane / tadaGgaccheda ityukto daNDa uttamasAhase // 7 / avizeSeNa sarveSAmeSa daNDavidhiH smRtaH / vadhAhate brAhmaNasya na vartha brAhmaNo'rhati // 8 ziraso muNDanaM daNDastasya nirvAsanaM purAt / lalATe cAbhizastAko nirmANa gardabhena ca // 6 Page #397 -------------------------------------------------------------------------- ________________ naardiiymnusmRtiH| sthAtAM saMvyavahAryau tau dhRtadaNDau tu pUrvayoH / dhRtadaNDo'pyasaMmojyo zeya uttamasAhase / / 10. tasyaiva bhedaH steyaM tu vizeSastatra cocyte| AdheH sAhasamAkramya steyamAdhicchalena tu||11 tadapi trividhaM proktaM dravyApekSaM mhrssibhiH| kSudramadhyottamAnAM tu dravyANAmapakarSaNAt // 12 mRdbhANDAsanakhaTvA sthidArucarmatRNAdi yat / phalaM cAnyakRtAnnaM ca kSudradravyamudAhRtam // 13 vAsaH kauzeyavarja yad govarja pshvstthaa| hiraNyavarja lohaM ca madhyaM vrIhiyavA api // 14 hiraNyaranakauzeyastrIpuGgogajavAjinAm / devabrAhmaNarAjJAM ca dravyaM vijJoyamuttamam / / 15 upAyairvividhaireSAM chalayitvApakarSaNam / suptamattapramattebhyaH steyamAhurmanISiNaH // 16 . sahoDhaprahaNAt steyaM hoddhe'stytibhogtH| zaGkAtvasajjanaikArthyAdanAyavyayatastathA // 17 / / bhaktAvakAzadAtAraH stenAnAM ye prasarpatAm / zaktau ca ya upekSante te'pi taddoSabhAginaH // 18 utkrozatAM janAnAM ca hriyamANe dhane'pi ca / zrutvA ye nAbhidhAvanti te'pi tddossbhaaginH||16 sAhaseSu ya evoktastriSu daNDo manISibhiH / sa eva daNDaH steye'pi dravyeSu triSvanukramAt // 20 Page #398 -------------------------------------------------------------------------- ________________ sAhasaM caturdazaM vivaadpdm| . 315 gavAdiSu pranaSTeSu dravyeSvapahateSu vaa| padenAnveSaNaM kuryurAmUlAt tadvido janAH // 21 mAme vraje vivIte vA yatra sabhipatet padam / boDhavyaM tad bhavet tena nacet so'nyatra tannayet / / 22 pade pramUDhe bhagne vA vissmtvaajnaantike| yastvAsanataro grAmo brajo vA tatra pAtayet / / 23 same'dhvani dvayoryatra steypraayo'shucirjnH| pUrvApadAnaidRSTo vA saMsRSTo vA durAtmabhiH // 24 prAmeSvanveSaNaM kuryuzcaNDAlavadhakAdayaH / rAtrisaJcAriNo ye ca bahiSkuTuMbahizvarAH / / 25 staneSvalabhyamAneSu rAjA dadyAt svakAd dhnaat| upekSamANo jhenasvI dharmAdAya hIyate // 26 __ iti sAhasaM caturdazaM vivAdapadam // . --:*: atha vAgdaNDapArubhyaM paJcadazaM (SoDazaM ca) vivAdapadam / dezajAtikulAdInAmAkrozanyaGgasaMhitam / yad vacaH pratikUlAthaM vAkpAruSyaM taducyate // 1 niSThurAzlIlatIvratvAt tadapi trividhaM smRtam / gauravAnukramAdasya daNDo'pi trividhaH smRtaH // 2 Page #399 -------------------------------------------------------------------------- ________________ naardiiymnusmRtiH| sAkSepaM niSThuraM zeyamazIlaM nyaGgasaMyutam / patanIyarupakrozaistIbramAhurmanISiNaH // 3 paragAveSvamidroho hstaapaadaayudhaadimiH| mAtmAdibhizcopaghAto daNDapAruSyamucyate // 4 tatrApi dRSTaM traividhyaM mRdumadhyottamakramAt / avagUraNanissanapAtanakSatadarzanaiH // 5 hInamadhyottamAnAM tu dravyANAM samatikramAt / trINyeva sAhasAnyAhuH proktaM kaNTakazodhanam / / 6 vidhiH paJcavidhastUkta etayorubhayorapi / vizuddhirdaNDabhApavaM ca tatra sambadhyate yathA // 7 pAmadhye ati saMrambhAdutpanne kssubdhyohyoH|| sa mAnyate yaH kSamate daNDabhAga yo'sivasate // 8 pAruSyadoSadhutayorcugapat smprvRttyoH|| vizeSazcanna dRzyeta vinayaH syAt smssyoH||h pUrvamAkSArayed yastu niyataM syAt sa doSabhAk / pazcAd yaH so'pyasatkArI pUrve tu vinayo guruH // 10 dvayorApannayostulyamanubadhnAti yaH punaH / sa tayordaNDamAnoti pUrvo vA yadi vetaraH // 11 yameva pativarteranete santaM janaM nRSu / sa eva vinayaM kuryAna tadvinavabhAGa nRpaH // 12 malA hote manuSyeSu dhanameSAM malAtmakam / atastAm ghAtayed rAjA nArthadaNDena daNDayet // 13 Page #400 -------------------------------------------------------------------------- ________________ vAgdaNDapAruSyaM paJcadazaM SoDazaM ca vivaadpdm| 317 zataM brAhmaNamAkruzya kSatriyo daNDamarhati / vaizyo'dhyadhaM zataM dve vA zUdrastu vadhamarhati // 14 vipraH paJcAzataM daNDyaH kSatriyasyAbhizaMsane / vaizyaM caivArthapaJcAzacchudraM dvAdazako damaH // 15 samavarNadvijAdInAM dvAdazaiva vyatikrame / vAdeSvavacanIyeSu tadeva dviguNaM bhavet // 16 kANaM vA yadi vA khAmanyaM vApi tathAvidham / tathyenApi bruvan dApyo daNDaM kArSApaNAt param // 17 na kilbiSaNApavadecchAstrataH kRtapAvanam / na rAjJA dhRtadaNDaM ca daNDayet tavyatikrame // 18 loke'smin dvAvavaktavyAvadaNDyau ca prakIrtitau / brAhmaNazcaiva rAjA ca to hIdaM bibhRto jaMgat // 19 patitaM patitetyuktvA coraM coreti vA punaH / vacanAt tulyadoSaH syAnmithyA dvirdoSabhAga bhavet // 20 nAmajAtigrahaM teSAmabhidroheNa kurvataH / nikheyo'yomayaH zaGkhaH zUdrasyASTAdazAGgulaH // 21 dharmopadezaM darpaNa dvijAnAmasya kurvataH / taptamAsecayet tailaM vaktre zrotre ca pArthivaH // 22 yenAGganAvaro varNo brAhmaNasyAparAdhnuyAt / tadaGgamevacchattavyamevaM zuddhimavApnuyAt // 23 sahAsanamabhiprapsurutkRSTasyApakRSTajaH / kaTidezevaya nirvAsyaH sphigdezaM vAsya kartayet // 24 Page #401 -------------------------------------------------------------------------- ________________ 318 ___ naardiiymnusmRtiH| avaniSThIvato darpAd dvAvoSThau chedyennRpH| avamUtrayataH ziznamavazardhayato gudam / / 25 kezeSu gRhato hastau chedayedavicArayan / pAdayo sikAyAM vA prIvAyAM vRSaNeSu ca / / 26 upAkruzya ca rAjAnaM vartmani sve vyavasthitam / jihvAcchadAd bhavecchuddhiH sarvasvaharaNena vA // 27 rAjani prahared yastu kRtAgasyapi durmtiH| zUle tamanau vipaced brahmahatyAzatAdhikam / / 28 putrAparAdhe na pitA na zvavAn zuni daNDabhAk / na markaTe .ca tatsvAmI taireva prahito na cet / / 29 iti vAgdaNDapAruSyaM paJcadazaM (SoDazaM) ca vivAdapadam / / atha dyUtasamAhvayaM saptadazaM vivAdapadam / akSavardhazalAkAdyairdevanaM jilakAritam / paNakrIDA vayobhizca padaM dyUtasamAhvayam // 1 samikaH kArayed dhUtaM dadyAd deyaM ca tatkRtam / dazakaM tu zatAd vRddhistasya syAd dhUtakAritA / / 2 dvirabhyastAH patantyakSA gehe yasyAkSadevinaH / jayaM tasyAparasyAhuH kitavasya parAjayam // 3. Page #402 -------------------------------------------------------------------------- ________________ prakIrNakamaSTAdazaM vivaadpdm| 316 kitaveSveva tiSTheyuH kitavAH saMzayaM prati / ta eva tasya draSTAraH syusta eva ca sAkSiNaH // 4 azuddhaM kitavo nAnyamAzrayed dyUtamaNDalam / pratihanyAnna sabhiko dApayantaM svamitaH // 5 kUTAkSadevinaH pApAn nirbhajed dyUtamaNDalAt / kaNThe'kSamAlAmAsajjya sa hyeSAM vinayaH smRtaH // 6 iti dyUtasamAhvayAkhyaM saptadazaM viSAdapadam // atha prakIrNakamaSTAdazaM vivAdapadam / prakIrNake punajheyA byavahArA nRpAzrayAH / rAjJAmAsApratIghAtastatkarmakaraNaM tathA // 1 purapradhAnasambhedaH prakRtInAM tathaiva ca / pASaNDanaigamazreNigaNadharmaviparyayAH // 2 pitRputravivAdazca prAyazcittavyatikramaH / pratigrahavilopazca kopa AzramiNAmapi // 3 varNasaGkaradoSazca tdvRttiniymstthaa| na dRSTaM yacca pUrveSu tatsarva syAt prakIrNake // 4 rAjA tvavahitaH sarvAnAzramAn paripAlayet / upAyaiH zAstravihitaizcaturbhiH prakRtastathA // 5 Page #403 -------------------------------------------------------------------------- ________________ naardoymnusmRtiH| yo yo varNo'pahIyeta yo vodrekamanuvrajet / taM taM dRSTvA svato mArgAt pracyutaM sthApayet pathi // 6 azAstrokteSu cAnyeSu pApayukteSu karmasu / prasamIkSyAtmanA rAjA daNDaM daNDyaSu pAtayet / / 7 zrutismRtiviruddhaM ca janAnAmahitaM ca yat / na sat pravartayed rAjA pravRttaM ca nivartayet / / 8 nyAyApetaM yadanyena rAjJAjJAnakRtaM ca yat / tadapyanyAyavihitaM punAye nivezayet // rAjJA pravartitAn dharmAn yo naro nAnupAlayet / nayaH sa pApo vadhyazca lopayan rAjazAsanam / / 10 AyudhAnyAyudhIyAnAM vAhyAdIn vAhyajIvinAm / vezastrINAmalaGkArAn vAdyAtodyAni tadvidAm // 11 yaJca yasyopakaraNaM yena jIvanti kArukAH / sarvasvaharaNe'pyetAn na rAjA hartumarhati / / 12 anAdizcApyanantazca dvipadA pRthivIpatiH / dIptimattvAcchucitvAJca yadi syAnna pathazyutaH / / 13 yadi rAjA na sarveSAM niyataM dnndddhaarnnm| kuryAt patho vyapetAnAM vinazyeyurimAH prajAH // 14 brAhmaNyaM brAhmaNa hanyAt kSatriyaH kSAtramutsRjet / svakarma jahyAd vaizyazva zUdraH sarvAn vizeSayet // 15 rAjAna(ce ? zca)nAbhaviSyan pRthivyAM daNDadhAraNe / zUle matsyAniSApazyan durbalAn balavattarAH // 16 Page #404 -------------------------------------------------------------------------- ________________ prakIrNakamaSTAdazaM vivAdapadam / 321 satAmanugraho nityamasatAM nigrhstthaa| eSa dharmaH smRto rAjJAmarthazvApIr3ayan prjaaH||17 na lipyate yathA vahirdahanchazvadimAH prjaaH| tathA na lipyate rAjA daNDaM daNDya Su pAtayan // 18 AjJA tejaH pArthivAnAM sA ca vAci prtisstthitaa| te yad byurasas sadvA sa dharmoM vyavahAriNAm // 16 rAjA nAma caratyeSa bhUmau sAkSAt sahasradRk / na tasyAzA vyatikramya santiSTheran prajAH kcit||20 rakSAdhikArAdIzatvAd bhUtAnugrahadarzanAt / yadeva kurute rAjA tat pramANamiti sthitiH // 21 viguNo'pi yathA strINAM pUjya eva patiH sadA / prajAnAM viguNo'pyevaM pUjya eva narAdhipaH // 22 tapaHkrItAH prajA rAjJA prabhurAsIt tato nRpH| tasmAt tadvacasi stheyaM vArtA cAsAM tadAzrayA / / 23 paJca rUpANi rAjAno dhaaryntymitaujsH| agnerindrasya somasya yamasya dhanadasya ca // 24 kAraNAninimittaM vA yadA krodhavazaM gtH| prajA dahati bhUpAlastadAgnirabhidhIyate / / 25 yadA tejaH samAlamvya vijigiissurudaayudhH| . abhiyAti parAn rAjA tadendraH samudAhRtaH // 26 vigatakrodhasantApo hRSTarUpo yadA nRpH| prajAnAM darzanaM yAti soma ityucyate tadA // 27 Page #405 -------------------------------------------------------------------------- ________________ 322 nAradIya mnusmRtiH| dharmAsanagataH zrImAn daNDaM dhatte yadA nRpH| samaH sarveSu bhUteSu tadA vaivasvato yamaH / / 28 yadAtithigurupAjhAn bhRtyaadiinvniiptiH| anugRhNAti dAnena tadA sa dhanadaH smRtaH / / 26 tasmAt taM nAvajAnIyAnAkrozena vizeSayet / AjJAyAM cAsya tiSTheta mRtyuH syAt tavyatikrame // 30 tasya vRttiH prajArakSA vRddhaprAjJopa sevanam / darzanaM vyavahArANAmAtmanazcAbhirakSaNam // 31 . brAhmaNAnupaseveta nityaM rAjA smaahitH| saMyuktaM brAhmagaiH kSatraM mUlaM lokAbhirakSaNe // 32 brAhmaNasyAparIhAro'jaghanyAsanamagrataH / prathamaM darzanaM prAtaH sarveSAM cAbhivAdanam / / 33 anaM navebhyaH sasyebhyo mArgadAnaM ca gacchataH / bhaikSahetoH parAgAre pravezazvAnivAritaH // 34 samipuSpodakAdAneSvasteyaM saparigrahAt / anAkSepaH parebhyazca sambhASazca parastriyA // 35 nadISvavetanastAraH pUrvamuttaraNaM tthaa| kareSvazulkadAnaM ca naced vANijyamasya tat // 36 vartamAno'dhvani zrAnto gRhNannekAzanaH svayam / brAhmaNo nAparApnoti dvAviSa paJca mUlikAn // 37 nAbhizastAnna patitAnna dviSo na ca nAstikAt / na sopadhAnAnimittaM na dAtAraM prapIDya ca // 38 Page #406 -------------------------------------------------------------------------- ________________ 323 ____ prakIrNakamaSTAdazaM vivAdapadam / arthAnAM bhUribhAvAca deyatvAca mhaatmnaam| . zreyAn pratigraho rAjJAmanyebhyo brAhmaNAhate // 36 brAhmagazcaiva rAjA ca dvAvapyeto dhRtavratau / naitayorantaraM kiJcit prajAdharmAbhirakSaNAt // 40 dharmajJasya kRtajJasya rakSArtha zAsato'zucIn / medhyameva dhanaM prAhustIkSNasyApi mahIpateH / / 41 zucInAmazucInAM ca sannipAto yathAmbhasAm / sa tatra samatAM yAti tadvad rAjJAM dhanAgamaH / / 42 yadA cAnau sthitaM dIpte zuddhimApnoti kAJcanam / evamevAgamAH sarve zuddhimAyAnti rAjasu // 43 yadA ca kazcit svaM dravyaM brAmaNebhyaH prayacchati / tad rAjJApyanumantavyameSa dharmaH sanAtanaH // 44 anyatra kArAducitAd bhUmeH SaDbhAgasaMjJitAt / baliH sa tasya vihitaH prajApAlanavetanaH / / 45 .zakyaM tat punarAdAtuM yadabrAhmaNasAtkRtam / brAhmaNAya tu yad dattaM na tasyAharaNaM punH||46 dAnamadhyayanaM yajJaH karmAsyoktaM trilakSaNam / yAjanAdhyApane vRttistRtIyastu pratigrahaH // 47 svakarmaNi dvijastiSThan vRttimAhArayet kRtAm / nAsadyaH pratigRhNIyAd varNebhyo niyame sati // 48 azucirvacanAd yasya zucirbhavati pUruSaH / zucizcaivAzuciH sadyaH kathaM rAjA na devatam // 46 Page #407 -------------------------------------------------------------------------- ________________ 324 nAradIya mnusmRtiH| viduryasyaiva devatvaM rAjJo hyamitatejasaH / tasya hi pratigRhanto na lipyante kadAcana / / 50 loke'smin maGgalAnyaSTau brAhmaNo gauhutAzanaH / hiraNyaM sapirAditya Apo rAjA tathASTamaH // 51 etAni satataM pazyennamasyedarcayecca tAn / pradakSiNaM ca kurvIta tathAhAyuna hIyate / / 52 dvividhAstaskarA zeyAH paradravyApahAriNaH / prakAzAzvAprakAzAzca vAn vidyAdAtmavAn nRpaH // 53 prakAzavaJcakAstatra kUTamAnatulAzritAH / utkodakAH sopadhikAH kitavAH paNyayoSitaH // 54 pravirUpakarAzcaiva maGgalAdezabRttayaH / / ityevamAdayo jheyAH prakAzA lokavaJcakAH // 55 aprakAzAstu vizeyA bhirbhyntraashritaaH| suptAna mattAn pramattAMzca muSNantyAkramya caiva ye // 56 dezaprAmagRhaghnAzca pathinnA grnthimockaaH| ityevamAdayo zeyA aprakAzAstu taskarAH // 57 tAn viditvA sunipuNaizvorairatatkarmakAribhiH / anusRtya grahItavyA gUDhaH praNihitainaraiH / / 58 sabhAprapApUpazAlAvezamadyAnnavikrayAH / catuSpathAzcaityavRkSAH samAjaprekSaNAni ca // 56 zUnyAgArANyaraNyAni devatAyatanAni c| cArairviceyAnyetAni coragrahaNatatparaiH // 60 Page #408 -------------------------------------------------------------------------- ________________ 325 prakIrNakamaSTAdazaM vivAdapadam / tathaivAnye praNihitAH zraddhayAzcitravAdinaH / corA jhutsAhayeyustAMstaskarA(n) pUrvataskarAH // 61 annapAnamahAdAnaH smaajotsvdrshnH| tathA cauryApadezazca kuryusteSAM prasarpaNam // 62 . ye tatra nopasarpanti mRtAH praNihitA api / se'bhisRtya grahItavyAH saputrapazubAndhavAH // 63 acorA api dRzyante coraiH saha samAgatAH / yAdRcchikAn naiva tu tAn rAjA daNDena zAsayet // 64 yAMstatra corAn gRhNIyAt tAnAtADya nibadhya ca / avaghuSya ca sarvatra vadhyAcitravadhena te // 65 lotrAdirahitAnorA rAjJAghadhyA dhanAgamam / sahoDhAn sopakaraNAMcorAna kSipraM vivAsayet // 66 svadezaghAtino ye syustathA mArgoparodhinaH / teSAM sarvastramAdAya bhUyo nindA pravartayet // 67 sahoDhAn vimRzecorAna gRhItvA prishngkyaa| bhayopadhAbhizcitrAbhirbayuH satyaM yathA hi te // 68 dezaM kAlaM tathA jAtiM nAma rUpaM pratizrayam / kRtyaM karma sahAyAMzca praSTavyAH syunigRhya te // 66 varNasvarAkArabhedAt sasandigdhanivedanAt / adezakAladRSTatvAd vAsasyApyavizodhanAt // 70 asavdhayAt pUrvacauryAdasatsaMsargakAraNAt / lezarapyavagantavyA na hoDhanaiva kevalam // 71 Page #409 -------------------------------------------------------------------------- ________________ 326 naardiiymnusmRtiH| dasyukRtte yadi nare zaGkA syAt taskaro na vaa| yadi spRzyeta lezena kAryaH syAcchapathaM naraH // 72 corANAM bhaktadA ye syustthaapyudkdaaykaaH| AvAsadA deshikdaastthaivaantrdaaykaaH||73 kretArazcaiva bhANDAnAM pratigrAhiNa eva c| samadaNDAH smRtAH sarve ke ca pracchAdayanti tAn // 74 rASTraSu rASTrAdhikRtAH sAmantAzcaiva coditaaH| abhyAghAteSu vijJathA yathA corAstathaiva te 75 gocare yasya muSitaM tena coraH prayatnataH / gRhya dApyo'nyathA moSaM padaM yadi na nirgatam // 76 nirgate tu pade tasmAnnaSTe'nyatra nipaatite| sAmantAn mArgapAlAMzca dilpAlAMzcaiva dApayet // 77 gRhe tu muSite rAjA dApayed daNDavAsikAn / ArakSikAn bAhikAMzca yadi coro na labhyate // 78 yadi vA dApyamAnAnAM tasmin moSa ssNshye| muSitaH zapathaM kAryo mo(?)vaizodhyakAraNAt / / 76 acore dApite moSe corAnveSaNakAraNAt / upalabdhe labheraMste dviguNaM tatra dApitAt / / 80 corairhataM prayatnena sarUpaM pratipAdayet / tadabhAve tu mUlyaM syAd daNDaM dApyazca tatsamam / / 81 kASThakANDatRNAdInAM mRnmayAnAM tathaiva ca / zAkAharitamUlAnAM haraNe phalapuSpayoH // 82 Page #410 -------------------------------------------------------------------------- ________________ prakIrNakamaSTAdazaM vivAdapadam / gorasekSuvikArANAM tathA lavaNatailayoH / . pakkAnnAnAM kRtAnnAnAM madyAnAmAmiSasya ca // 83 sarveSAmalpamUlyAnAM mUlyAt paJcaguNo damaH / tulAdhArimameyAnA : gaNimAnAM ca sarvazaH / / 84 ebhyastUtkRSTamUlyAnAM mUlyAd dazaguNo damaH / dhAnyaM dazabhyaH kumbhebhyo harato'bhyadhikaM vadhaH / / 85 ghRte tvekAdazaguNaH daNDaM dApyo'bravInmanuH / hiraNyarajatAdInAmuttamAnAM ca vAsasAm // 86 ratnAnAM caiva mukhyAnAM zatAdabhyadhike vdhH| puruSaM harato vAso daNDastUttamasAhasaH / / 87 sarvasvaM strI tu kanyAM tu harato vadha eva c| caturviMzA(t pa? vAraH, pUrvaH paraH SaNNavatirbhavet // 88 zatAni paJca tu varo madhyamo dvishtaavrH| sahasraM tUttamo zeyaH paraH paJcazatAvaraH / / 86 trividhaH sAhaseSvevaM daNDa uktaH svymbhuvaa| , prathame granthibhedAnAmaGgulyaGguSThayorvadhaH // 60 dvitIye caiva yaccheSaM daNDaH pUrvazca saahsH| goSu brAhmaNasaMsthAsu sthUrAyAzchedanaM bhavet // 61 dAsI tu harato nityamardhapAdAvakartanam / . yena yena yathAGgana steno nRSu vicaSTate / chattavyaM tattadevAsya tanmanoranuzAsanam / / 12 Page #411 -------------------------------------------------------------------------- ________________ 328 nAradIyamanusmRtiH / garIyasi garIyAMsamagarIyasi vA punaH / stene nipAtayed daNDaM na yathA prathame tathA // 63 daza sthAnAni daNDasya manuH svAyambhuvo'bravIt / triSu varNeSu tAni syurakSato brAhmaNo brajet // 64 upasthamudaraM jihvA hastau pAdau ca pazcamam / cakSurnAsA ca karNau ca stanau dehastathaiva ca // 65 aparAdhaM parijJAya dezakAlau ca tattvataH / sArAnuvandhAvAlocya daNDaM daNDayeSu pAtayet // 66 na mitrakAraNAd rAjJo vipulAd vA dhanAgamAt / utsraSTavyAH sAhasikAstaskarA lokavazvakAH // 67 yAvAnavadhyasya vadhe tAvAn vadhyasya mokSaNe / bhavatyadharmo nRpaterdharmastu viniyacchataH // 68 na jAtu brAhmaNaM hanyAt sarvapApeSvapi sthitam / nirvAsaM kArayet kAmaM samagradhanamakSatam // 66 sarvaM vApi haredra rAjA caturthaM vAvazeSayet / viprebhyo'nusmaran dharmaM prAjApatyamiti sthitiH || 100 brAhmaNasyAparAdheSu caturSvaGko vidhIyate / gurutalpe surApAne steye brAhmaNahiMsane || 101 gurutalpe bhagaH kAryaH surApAne surAdhvajaH / steye tu zvapadaM kRtvA zikhipittana pUrayet // 102 bizirAH puruSaH kAryoM lalATe brahmaghAtinaH / asambhASyazca kartavyastanmanoranuzAsanam // 103 Page #412 -------------------------------------------------------------------------- ________________ prakIrNakamaSTAdazaM vivAdapadam / 326 rAjA stenena gantavyo muktakezena dhiimtaa| AcakSANena tat steyamevaMkarmAsmi zAdhi mAm // 104 anenA bhavati stenaH svakarmaprativedanAt / rAjAnaM tat spRzedena utsRjantaM sakilbiSam // 105 rAjabhi tadaNDAratu kRtvA pApAni mAnavAH / nirmalAH svargamAyAnti santaH sukRtino yathA // 106 zAsanAd vApi mokSAd vA steno mucyeta kilviSAt / azAsat tamasau rAjA stenasyApnoti kilviSam // 107 gururAtmavatAM zAratA rAjA zAstA durAtmanAm / atha pracchannapApAnAM zAstA vaivasvato yamaH // 108 aSTApAdyaM tu zUdrasya steye bhavati kilbiSam / bdhaSTApAdyaM tu vaizyasya dvAtriMzata kSatriyasya tu // 106 brAhmaNasya catuSSaSTiM manuH svAyambhuvo'bravIt // 110 zArIrazvArthadaNDazca daNDastu dvividhaH smRtaH / zArIro dvividhaH prokto hyarthadaNDastvanekadhA // 111 kAkaNyAMdistvarthadaNDaH sarvasvAntastathaiva ca / zArIrastvavarodhAdijIvitAntastathA smRtaH / / 112 kAkaNyAdistu yo daNDaH sa tu mASaparaH smRtaH / (karSA ? mASA)parA! yaH proktaH karSApaNaparastu saH // 113 kArSApaNAparAdhastu catuSkArSApaNottaraH / bdhavaro'TaparazcAnyastryavaro dvAdazottaraH // 114 Page #413 -------------------------------------------------------------------------- ________________ naardiiymnusmRtiH| kArSApaNAdyA ye proktAH sarve te syuzcaturguNAH / evamanye'pi boddhavyAH prAk ca te pUrvasAhasAt // 115 kArSApaNo dakSiNasyAM dizi rUDhaH pravartate / paNairnibaddhaH pUrvasyAM SoDazaiva paNAH sa tu // 116 paJcanadyAH pradeze tu yA saMjJA vyAvahArikI / kArSApaNapramANaM tu nibaddhamiha vai tayA // 117 kArSApaNo'bdhikA zeyazcata(sro va ? srastA)stu dhAnakaH / te dvAdaza suvarNa syAd dInA(rA 1)zcitrakaH smRtaH // 118 vArtA trayImapyatha daNDanIti rAjAnuvarteta sadApramattaH / hanyAdupAyairvividhairgRhItvA pure ca rASTra ca vighuSya corAn / / iti prakIrNakamaSTAdazaM vivAdapadam / / -00 atha divyaprakaraNam / saMzayasthAstu ye kecinmahApAtakinazca ye| ... abhizastAH paraizcApi te zodhyAH saMzayairiha // 1 ghaTo'gnirudakaM caiva viSaM kozazca paJcamaH / paJcaitAnyAha - divyAni dUSitAnAM vizodhane // 2 sandigdhe'rthebhizastAnAM parIkSArtha mahAtmanA / nAradena purA proktAH satyAnRtavibhAjikAH // 3 Page #414 -------------------------------------------------------------------------- ________________ divyaprakaraNam / 331 kArayeta caturhastAM samAM lakSaNalakSitAm / ... tulA kASThamayIM rAjA zikyaprAntAvalambinIm / / 4 dakSiNottarasaMsthAnAvubhAvekatra snggtau| stambhau kRtvA same deze tayoH saMsthApayet tulAm / / 5 Ayasena tu pAzena madhye saMgRhya dharmavit / yojayeta susaMyattA tulAM prAgaparAyatAm / / 6 vAdino'numatenainAM kArayennAnyathA nRpaH / tolayitvAntaraM pUrva cihna kRtvA ghaTasya tu / / 7 tulito yadi vardheta sa vizuddho hi dhrmtH| samo vA hIyamAno vA na vizuddho bhavennaraH / / 8 dharmaparyAyavacanairdhaTa ityabhidhIyate / tvaM verisa sarvabhUtAnAM pApAni sukRtAni ca // 8 tvameva deva ! jAnISe na viduryAni mAnavAH / vyavahArAbhizasto'yaM mAnuSaH zuddhimicchati // 10 tadenaM saMzayArUDhaM dharmatastrAtumarhasi / ataH paraM pravakSyAmi lohasya vidhimuttamam / dvAtriMzadaGgulAkhyaM tu maNDalAmaNDalAntaram // 11 maNDalasya pramANaM tu kuryAt taddhaTasammitam / aSTAbhirmaNlairevamaGgulAnAM zatadvayam // 12 caturvizat samAkhyAtaM bhUmestu parikalpanam / maNDalairaMtu tataH kluptaH sopavAsaH zucirnaraH // 13 Page #415 -------------------------------------------------------------------------- ________________ 332 nAradIya mnusmRtiH| savAsA jalamAplutya svArdrakezaH smaahitH| saptAzvatthasya patrANi tathA sautrANi tantavaH(1) // 14 hutAzatapta lohasya paJcAzatpalikaM samam / . hastAbhyAM piNDamAdAya brajet sapta zanaiH zanaiH // 15 na maNDalamatikrAmennApyarvAk sthApayet padam / na pAtayet tAmaprApto yAvad bhUH parikalpitA // 16 bhayAt pAtayate yastu dagdho vA na vibhAvyate / punastaM hArayellohaM sthitirevaM dRDhIkRtA / / 17 tIrthyAnena vidhAnena maNDalAni kRtAni tu / na dagdhaH sarvathA yastu sa vizuddho bhavediha // 18 anena vidhinA kAryo hutAzasamayaH sadA / tvameva sarvabhUtAnAmantazcarasi nityazaH // 16 pracchannAni manuSyANAM pApAni sukRtAni ca / tvameva deva ! jAniSe na viduryAni mAnavAH // 20 vyavahArAbhizasto'yaM mAnuSaH shuddhimicchti| tadenaM saMzayArUDhaM dharmatastrAtumarhasi // 21 ataHparaM pravakSyAmi paaniiyvidhimuttmm| nAtireNa dhanuSA prerayitvA zaratrayam // 22 pAnIye majaye(raM ? dya) stu zaGkAyAM prativartate / madhyamastu zaro yaH syAt puruSeNa balIyasA // 23 pratyAnIte tu tenAtha tasya zuddhirbhaviSyati // 24 Page #416 -------------------------------------------------------------------------- ________________ divyprkrnnm| 333 striyastu na balAtkAryA na pumAMso'tidurbalAH / bhIratvAdu yoSito mRtyunirutsAhatayA kRzaH / / 25 vArimadhye manuSyasya (kha) aGgaM yadi na dRzyate / ato'nyathA na zuddhaH syAdekAGgamapi darzayan 26 khAnAdanyatra vA gacchan yasmin pUrva nivezitaH / toyamadhye manuSyasya gRhItvoru susaMyataH // 27 lamastu nizcalastiSThed yAvat prAptastu sAyakaH / (prAptaM tu sAyakaM dRSTvA jalAdutthAya prAGmukham ?) / AnItaM tu zaraM dRSTvA jalAdutthAya prAGmukhaH / praNipatya nRpaM gacchet savAzcaiva sabhAsadaH // 28 tvamambhaH ! sarvabhUtAnAmantazvarasi nityazaH / pracchannAni manuSyANAM pApAni sukRtAni ca // 26 tvameva deva ! jAnISe na viduryAni mAnavAH / vyavahArAbhizasto'yaM mAnuSaH zuddhimicchati // 30 tadenaM saMzayArUDhaM dharmatastrAtumarhasi // 31 ataHparaM pravakSyAmi viSasya vidhimuttmm| aparAhne na madhyAhna na sandhyAyAM tu dharmavit / / 32 zaragrISmavasanteSu varSAsu ca vivrjyet| bhagnaM ca vAritaM caiva dhUpitaM mizritaM tathA / kAlakUTaM malaM caiva viSaM yatnena varjayet // 33 zAGga haimavataM zastaM rUpavarNarasAnvitam / mahAdoSavate dadyAd rAjA tattvabubhutsayA // 34. Page #417 -------------------------------------------------------------------------- ________________ naardiiymnusmRtiH| na vRddhAturabAleSu naca svalpAparAdhiSu // 35 / / viSasva palaSaDbhA(gaM ? go) bhAgo viMzatima(syatatstu yaH) / taMdaSTabhAgazuddhaM tu zo(dhya ? dhye) dadyAd ghRtAplutam // 36 yathoktena vidhAnena vidvAn spRssttvaanumoditH| sopavAsastu khAdeta devabrAhmaNasannidhau / / 37 viSavegakramApetaM sukhena yadi jIvati / vizuddhamiti taM jJAtvA rAjA satkRya mokSayet // 38 ata.paraM pravakSyAmi kozasya vidhimuttamam / madhyAhna sopavAsasya snAtasyAmA'mbarasya ca // 36 na zUdrasyAvyasaninaH kozapAnaM vidhIyate / yadbhaktaH so'bhiyuktaH syAt taddevatyaM tu prAGmukhaH // 40 pratyuccArya tatoAsyaM pAyayet prasRtitrayam / dvisaptAhAntarAt tasya trisaptAhena vA zubhaH // 41 pratyAtmikaM tu dRzyeta saiva tasya vibhAvanA / UvaM trisaptadivasAd vaikRtaM sumahad yadi // 42 nAbhiyojyaH sa viduSA kRtakAlavyatikramAt / mahAparAdhe nirdoSa kRtaghne klIbakutsite / nAstikabAtyabAleSu kozapAnaM vivarjitam / / 43 carAcarasya jagato jaleza ! prANadhAraNam / mAnuSo'yaM tvayA deva ! dharmataH zudvimicchati // 44 adbhapazcAgnirabhUt yasmAdatastoye vishesstH| tasmAt satyena bhagavaJjaleza trAtumarhasi / / 45 Page #418 -------------------------------------------------------------------------- ________________ divyaprakaraNam / 335 yathoktana vidhAnena paJca divyAni dharmavit / dad rAjAbhizastebhyaH pretya ceha ca nandati // 46 iti paJca divyaani|| - - samApleSA naardiiymnusmRtiH|| Page #419 -------------------------------------------------------------------------- ________________ // atha // ... atrismatiH - tips-- zrIgaNezAya nmH| ajJAnatimirAndhasya vRtenAnena kezava / prasIda sumukho nAtha ! jJAnadRSTiprado bhava / / 1 hutAmihotramAsIna matriM zrutavatAM varam / upagamya ca pRcchanti RSayaH shNsitvrtaaH||2 bhagavan ! kena dAnena japena niyamena ca / zudhyante pAtakaryuktA staM bravISi mahAmune ! // 3 apikhyApitadoSANAM pApAnAM mahatAM tathA / sarveSAM copapAtAnAM zuddhiM vakSyAmi tatvataH / / 4 prANAyAmaH pavitraizca dAnoM mairjapai stathA / zuddhikAmAHpramucyante(pApebhyazcadvijarSabhAH)pAvakebhyo na saMzayaH prANAyAmAn pavitrAMzca vyAhRtIH praNavantathA / pavitrapANirAsIno'dhyabhyasyabrahma naityikam / 6 AvartayetsadAyuktaH (vipraH) prANAyAmAna punaH punH| AkezApAdAnakhAntAttapastapyata uttamam // 7 (tvacarmamAMsaruviramedomajAsthibhiH kRtAH / tathendriyakRtA doSAH dahyante prANaniprahAt / ) Page #420 -------------------------------------------------------------------------- ________________ prthmo'dhyaayH| nirodhAjAyate vAyuyoragnihi jAyate / tApenApo hi jAyante tato'ntaH zubhyate tribhiH||8 tathA carma tathAnaGgA doSA abhyarti dharmataH / tathendriyakRtA doSA dAnte prANanimahAt // prANAyAmaidehet doSAddhAraNAbhizca kilviSam / pratyAhAreNa viSayAnthyAnenAnaizvarAn guNAn // 10 na ca tIvraNa tapasA na svaadhyaayairncejyyaa| mati(gati)gantuM surAH(dvijAH zaktA yogaatsNpraapnuvntiyaam|| yogAtsamprApyate jJAnaM yogAddharmasya lakSaNam / yogaH paraM tapo nityaM tasmAdyuktaH sadA bhavet // 12 praNavAdyA stathA vedAH praNave pryvsthitaaH| vAGmayaH praNavaM savaM tasmAtpraNavamabhyaset // 13 praNave viniyuktasya vyAhRtISu ca saptasu / tripadAyAM ca gAyatryAM na bhayaM vidyate kacit // 14 ekAkSaraM paraM brahma prANAyAmaH paraM tpH| .. brahmANI caiva gAyatrI pAvanaM paramaM (trayama) smRtam // 15 samAhRtIkAM (savyAhRtikA) sapraNavAM gAyatrIM zirasA saha / triH paThedAyataH prANaH prANAyAmaH sa ucyate // 16 ityAtreyasmRtyo prthyo'dhyaayH|| -:: Page #421 -------------------------------------------------------------------------- ________________ 338 atrismRtiH| // atha dvitIyo'dhyAyaH // prANAyAmAM (stu) stathA (yaH) kuryAdyathAvidhiratandritaH / ahorAtrikRtAtpApAttatkSaNAdeva zudhyati // 1 karmaNA manasA vAcA yadenaH kurute nishi| atiSThat pUrvasandhyAyAM prANAyAmastu zuSyati // 2 prANAyAmairya (svaM) AtmAnaM saMyamyAste punaH punaH / dazadvAdazabhirvApi caturviMzAtparaM tpH||3 kautsaM japtvApa ityetadvAsiSThaM ca tRcaM prti| kuSmANDaM pAvamAnaM ca surApo'pi vizuddhati // 4 sahajaptvAsya pAnIyaM (vAmIya) zivasaGkalpameva ca / suvarNamapahatyApi kSaNAdbhavati nirmalaH // 5 haviSmAMstu yamabhyasya na tamaMha (bha) itIva ca / sUtaM tu pauruSaM japtvA mucyate gurutlpgH||6 savyAhRtIkAH sapraNavAH prANAyAmAstu SoDaza / api bhrUNahanaM mAsAt punantyaharahaH kRtAH // 7 api vApsu nimajanvA triH paThedaghamarSaNam / yathAzvamedhaH RturAT tAdRzaM manurabravIt / / 8 ArambhayajJaH kSatrasya haviryajJo vizAmapi / paricaryayajJaH zUdraratu japayajJo dvijottamaH // 8 ArambhayajJAjapayajJo viziSTo dazabhirguNa / / * upAMzu sthAcchataguNaH sahasro mAnasaH smRtaH // 10 Page #422 -------------------------------------------------------------------------- ________________ 336 dvitiiyo'dhyaayH| upAMzustucalajihvAdazanacchada iiritH| adharoSThavibhAgo vA vizvAsopAMzulakSaNaH / nirvikAreNa vakraNa manasA mAnasaH smRtaH // 11 sahasraparamAM devIM zatamadhyAM dazAvarAm / gAyatrI yaH pare dvipro na sa pApena lipyate // 12 kSatriyo bAhuvIryaNa tredaapdmaatmnH| vittena vaizyazUdrau tu japahomaidvijottamaH // 13 yathAzvA rathahInAstu ratho vAzvairyathA vinaa| evaM tapo'pyavidyasya vidyA vApyatapasvinaH // 14 yathAnnaM madhusaMyuktaM madhu vAnyena saMyutam / evaM tapazca vidyA ca saMyuktaM bheSajaM mahat // 15 vidyAtapobhyAM saMyuktaM brAhmaNaM japatatparam / kutsitairapi vartantameno na pratipadyate // 16 iti AtreyasmRtau dvitIyo'dhyAyaH / yasya (athA) kAryazataM sAyaM kRtaM vedazca sAdhyate / sarva tattasya (hinasti) vedAmirdahatyagnirivendhanam // 1 yathA jAtabalo vAgnirdahatyAnapi dumAn / tathA dahanti vedajJAH karmajandoSamAtmanaH // 2 yathA mahAide loSTaM kSipta (apsu) sarva vinazyati / evamAtmakRtaM pApaM trayI dahati dehinaH // 3 Page #423 -------------------------------------------------------------------------- ________________ 340 avismRtiH| na vedabalamAzritya pApakarmarati(rato)bhavet / ajJAnAJca pramAdAca dahyate karma netarat // 4 tapastapati yo'raNye munirmUlaphalAzanaH / acamekAJca yo'dhIte taJca (taccha) tAni ca tatphalam / / 5 vedAbhyAso ('nvahaM) yathAzaktyA mahAyajJakriyAkSamAH / nAzayantyAzu pApAni mahApAtakajAnyapi // 6 itihAsapurANAbhyAM vedaM samupayet / vibhetyalpazrutAdvedAnmAmayaM pratariSyati // 7 yAjanAdhyApanAhAnAttathaivAhuH pratigrahAt / vipreSu na bhavedoSo jvalanArkasamA (dvijAH) hite||8 zaGkAsthAne samutpanne bhakSyabhojyapratigrahe / AhArazuddhiM vakSyAmi tanme nigadataH zRNu / / 6 sarvavedapavitrANi vakSyAmyaha mataH param / yeSAMjapaizcahomaizca shudhyntimlinaajnaaH)tilklpshcsNbtaa|10 aghamarSaNaM vedavataM (devavrata) zuddhavatyaH shrtsmaaH| kuSmANDaH pAvamAnazca durgA sAvitrireva ca // 11 zatarudraM (atharvazirazaM) dharmaziraM trisupaNaM mahAvratam / aniSaGgAdayastobhAsAmAni vyAhRti stathA // 12 (atiSThan gAH padastomAH sAmani vyAhRtistathA) gAruDAni ca sAmAni gAyatrI raivataM tathA / puruSavrataJca bhAvazca tathA vedakRtAni ca // 13 abliGgA vArhaspatyaM ca vAksUktaJcAmRtaM (bruva) tathA / gosUktaJcAzvasUktaJca indrazuddhazca sAmani // 14 Page #424 -------------------------------------------------------------------------- ________________ tRtiiyo'dhyaayH| 341 trINyAjyadohAni rathantaraJca-agne vAmadevyaM vRhancha / etAnijapyAnipunAtipApAjAtismaratvaMlabhateyadicchet // 15 agnerapatyaM prathamaM hiraNyaM bhUvaiSNavI sUryasutAzca gaavH| lokAsrayaste na bhvntidttaaHyHkaanycnnggaanycmhiinycdyaat|| sarveSAmeva dAnAnAmekajanmAnugaM phalama / hATakakSitidhenUnAM saptajanmAnugaM phalam / / 17 / / sarvakAmaphalA vRkSA nadyaH paayskrdmaaH| kAJcanA yatra prAsAdA statra gacchanti gopradAH // 18 vaizAkhyAM paurNamAsyAntu brAhmaNAn sapta paJca vaa| tilakSaudreNa saMyuktAM starpayitvA yathAvidhi // 16 prIyatAM dharmarAjeti (tadvezmanisavarddhate) yadvA manasi varttate / yAvajIvakRtaM pApaM tatkSaNAdeva nazyati // 20 suvarNa(gAni)nAbhaM yo dadyAt sumukhaM kRta(maGgalam )mArgakam / tilairdadyAttasya puSpaphalaM puNyaM ca yat zRNu // 21 (tilairdadyAttu yo bhUmiM tasya puNya phalaM zRNu) sA suvarNadharA dhenuH sshailvnkaannaa| yA tu sAgaraparyantA bhaveddattA na saMzayaH / / 22 tilAn kRSNAjine kRtvA suvarNamadhusarpiSA / dadAti yastu viprAya sarva tarati duSkRtam // 23 iti-AtreyasmRtau tRtiiyo'dhyaayH|| Page #425 -------------------------------------------------------------------------- ________________ 342 atrismRtiH| atha rahasya prAyazcittAni nyaakhyaasyaamH|| sAmAnyastrIgamanarahasye rahasya prakAze prakAzaM pAvanaM anutiSThet / vA-samAnyamagamyAgamanandurannabhojanAntau rahasyo rahasyaM prakAza vASanamanutiSThet / athavApsunimajyan samando'yaM trirAvRtya (trirAtryantaraM) zuddhat / govanyavadhe kanyAdaSaNe indrazuddhayA ityApaH pItvA mucyte| vedasyaivaguNaM vApi (japtvA) sadyaH zodhanamucyate / ekAdazaguNAnvApi rudrAnAvartya zudhyati // 1 mahApAtakopapAtakebhyo malinIkaraNebhyo mucyate / tri(dvipadA nAma gAyatrI vede vAjasaneyake triH kRtvo'ntarjale proktA sarvapApaM vyapohati / 1 brAhmaNI gamane snAtvodakumbhAn brAhmaNAya dadyAt kSatriyAvaizyAgamane tApasAM trirAvRtya zuddhapati / zUdrAgamane aghamarSaNaM trirAvRtya zuddhayati / gurudAn gatvA vRSabha dvAdazAvRtyA zuddhayati / apeyaM pItvA aghamarSaNenApaH pItvA vizuddhayati / azaktaH prAyatritte sarvarAtramanuzocya zuddhayate / agnisoma indrasoma iti japitvA kanyAdRSI vimucyte| somaM rAjAnamiti japitvA viSadA agnidAzca vimucynte| sarveSAmeva pApAnAM saGkare samupasthite // 3 Page #426 -------------------------------------------------------------------------- ________________ 343 . cturtho'dhyaayH| dazasAhasramabhyastA gAyatrI zodhanI praa| brahmahA gurutalpI vA'gamyA gAmI tathaiva ca // 4 svarNamteyI ca gonI ca tathA visrambhaghAtakaH / zaraNAgataghAtI ca kUTasAkSI tvakAryakRt // 5 evamAyeSu cAnyeSu pApeSvabhiratazciram / prANAyAmAMstu yaH kuryAt sUryasyodayanaM prati // 6 sUryasyodayanaM prApya nirmalA dhautakalmaSAH / bhavanti bhAskarAkArA vidhUmA iva pAvakAH // 7 na hi dhyAnena sadRzaM pavitramiha vidyate / zvapAkeSvapi bhuJjAno dhyAnenaivAtra lipyate // 8 dhyAnameva va(pa)ro dharmo dhyAnameva paraM tapaH / dhyAnameva paraM zaucaM tasmAddhadhAnaparo bhavet // 8 sarvapApaprasakto'pi dhyAnaM niyatamabhyaset / . (dhyAyan nimiSa mucyate) sarvadA dhyAnayuktazca tapasvI paMktipAvanaH // 10 punastapasvI bhavati paMktipAvanapAvanaH / iti AtreyasmRtau caturtho'dhyAyaH / Page #427 -------------------------------------------------------------------------- ________________ avismRtiH| .. caturasraM brAhmaNasya trikoNaM kSatriyasya tu| vartulaJcaiva vaizyasya zUdrasyAbhyukSaNaM smRtam / brahmA viSNuzca rudrazca zrIhutAzana eva ca // 1 maNDalAnyupajIvanti tasmAt kurvanti maNDalam / yAtudhAnAH pizAcAzca krUrAzcaiva tu rAkSasAH / / 2 haranti rasamannasya maNDalena vivarjitam / gomaya maNDalaM kRtvA bhoktavyamiti nizcitam // 3 yatra kapatitasyAnnaM bhuktA cAndrAyaNaM caret / yatizca brahmacArI ca pakkAnasvAminAvubhau // 4 tayorannamadattvA ca bhuktA cAndrAyaNaM caret / yatihaste jalaM dadyAdbhakSaM dadyAt punarjalam // 5 tadbhakSaM meruNA tulyaM tajjalaM sAgaropamam / vAmahastena yo bhuGkte payaH pivati vA dvijaH // 6 surApAnena tattulyaM manuH svAyambhuvo'bravIt / hastadattAstu ye snehAllavaNavyaJjanAdi ca // dAtAraM nopatiSThanti bhoktA bhuJjIta kilviSam / abhojyaM brAhmaNasyAnnaM vRSalena nimantritam // 8 tathaiva vRSalasyAnna brAhmaNena nimantritam / brAhmaNAnaM dadacchudraH zUdrAnna brAhmaNo dadat // ubhAvetAvabhojyAnnau bhuktA cAndrAyaNaM caret / amRtaM brAhmaNasyAnna kSatriyAnaM payaH smRtam // 10 Page #428 -------------------------------------------------------------------------- ________________ paJcamo'dhyAyaH / 345 vaizyasya cAnnamevAnnaM zUdrAnaM rudhiraM smRtam / zUdrAnnenodarasthena yo'dhigacchati maithunam // 11 yasyAnna tasyate putrA annAccchukra pravarttate / zUdrAnnarasapuSTAGgo'dhIyAno'pi ca nityazaH / / 12 jut cApi japanvApi gatimUrddhAnna vindati / yastu vedamadhIyAnaH zUdrAnnamupabhuJjate // 13 zUdro vedaphalaM yAti zUdratvaM cAdhigacchati / mRtasUtakapuSTAGgo dvijaH zUdrAnnabho(jIca)janam / / 14 ahamevaM na jAnAmi kAGkAM yoniGgamiSyati / zvAnastu saptajanmAni navajanmAni shuukrH||15 gRdhro dvAdaza(aSTAdaza)janmAni ityevaM manurabravIt / parapAka mupAsante ye dvijA gRhamedhinaH // 16 te vai kharatvamuSTratvaM zvatvaJcaivA'dhigacchati / zrAddhaM datvA ca bhuktA ca maithunaM yo'dhigacchati // 17 bhavanti pitarastasya tanmAse retasobhujaH / ucchiSTe na tu saMspRSTo dravyahastaH kathaJcana // 18 bhUmau nidhAya taddavyamAcAntaH shucitaamiyaat| spRzanti vindavaH pAdau ya AcAmayataH parAn / / 16 bhUmigaiste samAjJeyA na tairaprayato bhavet / AcAnto'pyazucistAvadyAvatpAtramanudra tam // 20 uddhatepyazucistAvadyAvanmaNDalazodhanam / Asane pAdamAropya brAhmaNo yastu bhuJjate // 21 Page #429 -------------------------------------------------------------------------- ________________ 346 avismRtiH| mukhena vamitaM cAnna tulyaM gomAMsabhakSaNam / upadaMzAnnazeSaM vA bhojane mukhaniHsRtam / / 22 dvijAtInAmabhojyAna bhuktA cAndrAyaNaM caret / pItazeSantu yattoyaM brAhmaNaH pivate punaH // 23 apeyaM tadbhavedApaH pItvA cAndrAyaNaM caret / anuvaMzantu bhuJjIta nAnuvaMzantu saMvizet / / 24 anuvaMzantu bhuJjAno dIrghamAyuravApnuyAt / ArdrapAdastu bhuJjIta nApAdastu saMvizet / / 25 ArdrapAdastu bhuJjAno dIrghamAyuravApnuyAt / anArdrapAdaH zayane dIrghA zriyamavApnuyAt // 26 AyuSyaM prAGmukho bhuGkte yazasyaM dakSiNAmukhaH / zriyaM pratyaGamukhe bhukta bhRtaM bhuGkta udaGmukhaH // 27 zAve zavagRhaM gatvA zmazAne vAntare'pi vaa| AturaM vyaJjanaM kRtvA dUrastho'pyazucirbhavet / / 28 atikrAnte dazAhe tu triraatrmshucirbhvet| sambatsare vyatIte tu spRSTvApo vizudhyati / / 26 nirdezaM jJAtimaraNaM zrutvA putrasya janma ca / savAsA jalamAplutya zuddho bhavati mAnavaH // 30 azuddha svayamapyannaM na zuddharatu yadi spRzet / vizudhyatyupavAsena bhuGkte kRcchreNa sa dvijH||31 sUtake sUtakaM spRSTvA snAnaM zAve ca sUtake / sUtakenaiva zuddhiH syAnmRtasyAnnirdaze shuciH||32 Page #430 -------------------------------------------------------------------------- ________________ pnycmo'dhyaayH| 347 sUtake sUtakaM spaSTA srAnaM zAve ca sUtake / bhuktA pItvA tadajJAnAdupavAsastryahaM bhavet // 33 mRNmayAnAJca pAtrANAM dazAhe (dAhe) zuciriSyate / snAnAdiSu prayuktAnAM tyAga eva vidhIyate // 34 sUtake mRtake caiva mRtAnte ca prsuutke| tasmAttu zaGgatAzauce mRtAzauce na zudhyati // 35 sUtakAdviguNaM zAvaM zAvAdviguNamArttavam / ArttavAd dviguNA sUtistato'dhizavadAhakaH // 36 anugacchedyathA (cchayA) pretaM jJAtimajJAtimeva vaa| snAtvA sacailaM spRSTvAgni ghRtaM prAzya vizudhyati // 37 rajatA zudhyate nArI nadI vegena zudhyati / bhasmanA zudhyate kAMsyaM punaH pAkena mRNmayam // 38 nodanvato'mbhasi snAnaM kSurakarma tathaiva ca / antarvalyA (ratI) patiH kurvanna prajA bhavati dhruvam // 36 dampatI zizunA sAddhaM sUtake dazame'hani / aura snAna)kuryAttataH pUtA(pitA)dAnabhojanayogyatA // 40 kezAdi dUSite tIre na kuryAttilatarpaNam / jalamadhye jalaM deyaM pitRNAM jalamicchatAm / ghanasthAne na dAtavyaM pitRNAM nopagacchati // 41 rAtriM kuryAt tribhAgantu dvau bhAgau pUrva eva ca / uttarAMzaH prabhAtena yujyate mRta(mRtu)sUtake / / 42 yadipazyetupUrva krUravAre mRtiH smRtA / Page #431 -------------------------------------------------------------------------- ________________ 348 atrismRtiH| iti pazyettu bhuktvA tu pAdukArohaNaM smRtam / snAtvaindravratamAdAya devatAbhyo nivedayet / / 43 apUpaM lavaNaM mudgaM guDamizraM tathA haviH / daktvA brAhmaNapatnobhyo nizi bhojanameva ca / / 44 caturthe'hani karttavyaM kSurakarmAti(mRtuzAntizca ytntH| puNyAhaM vAcayitvAnte bhoktavyaM (hotavyaM) zuddhimicchatA // 45 apuNyAhe tu bhuJjIta vipro dharmamajAnataH / tasya jAtimayaM bhuGkte prAyazcittaM dhruvaM bhavet // 46 vivAhe vitate tantre homakAla upasthite / kanyAmRtumatI dRSTvA kathaM kRrvanti yAjJikAH / / 47 haviSmatyA snApayitvA tvanyavastramalaGkRtAm / yuJjAnAmAhutiM kRtvA tataH karma pravartate / / 48 prathame'hani cANDAlI dvitIye brahmaghAtakI / tRtIye rajakI proktA caturthe'hani zuSyati // 46 ArttavAbhiplutAM nArI caNDAlaM patitaM zunam / bhojyAntare (tu saMspRzyan ) prayujyante snAtvA mAna stRcaM (vAcaspati) japet / / 50 ArttavAbhiplutA nArI dRSTvA bhuGkte(kAmataH)'ndhakAtarAH / tadannaM chardayitvA tu kuzavAri pivedapaH // 51 ye tAM dattvA (dRSTvA) tu yo bhuGkte prAjApatyaM vizodhanam / ArttavAbhiplutAM nArI ArttavAbhiplutAbhidhaH / / 52 bhASayitvA tu saMmohAdupavAsastayorbhavet / / udakyAyAH kareNAtha bhuktA cAndrAyaNaM caret / / 53 Page #432 -------------------------------------------------------------------------- ________________ 346 pnycmo'dhyaayH| prAjApatyamasatyAcet trirAtraM spRSTabhojane / taddhastabhojanaJcaiva triguNaM saha bhojane // 54 caturguNaM taducchiSTe pAnIye tvaddha meva c| udakyAyAH samIpastha mannaM bhuktAtvakAmataH // 55 upavAsena zuddhiH syAtpived brahma suvarcalam / ArttavA yadi cANDAlamucchiSTena tu pazyati // 56 AsnAnakAlaM nAzrIyAdAsInA vAgyatA bahiH / pAdakRcchantu yaH kuryAd brahmakRccha pivet punaH // 57 brAhmaNAn bhojayetpazcAdviprANA manuzAsanAt / mRtasUtakasamparke mRtuM dRSTvA kathaM bhavet // 58 AsnAnakAlaM nAznIyAd bhuktA cAndrAyaNaM caret / ArttavAbhiplutA nArI caNDAlaM spRzate yadi // 56 ArttavAbhiplutA nArI ArttavAbhiplutA spRzet / snAtvopavAsaM kuryAca paJcagavyena zudhyati // 60 kRcchamekaJcaretsA tu tadarthaM cAntarIkRte / AturA yA RtusnAtA snAnakarma kathaM bhavet // 61 snAtvA snAtvA punaHspRzya dshkRtvstvnaaturaaH| vastrApanayanaM kRtvA bhasmanA parimArjayet // 62 dattvA tu zaktito dAnaM puNyAhena vizunyati / brahmaNAnAM karairmuktaM toyaM zirasi dhArayet // 63 sarvatIrthataTAtpuNyAdviziSTataramucyate / rajasvalAyAH pretAyAH saMskAraM naacredvijH||64 Page #433 -------------------------------------------------------------------------- ________________ 350 avismRtiH| UvaM trirAtrAtsnAtAyAH zAvadharmeNa dAhayet / rajasvale ca dve spRSTe cAturvarNasya yAH striyH||65 atikRcchU caretpUrva kRcchramekaM krameNa tu / rajasvalAyAH snAtAyAH punareva rajasvalA // 66 viMzaterdivasAdhvaM trirAtramazucirbhavet / prasUtikA tu yA nArI snAnato viMzateH parama // 67 rajasvalA tu sA proktA prAktu naimittika rajaH / zuddhA nArI zuddhavAsAH punarArtavadarzane // 68 / vastraM tu malinaM tyaktvA tilamAplutya zudhyati / Atura snAnasaMprAptau dshkRtvstvnaaturH||66 snAtvA snAtvA spazedenaM tataH zuddho bhaviSyati / candrasUryagrahe nAcAt snAtvA mukte tu bhuJjate / / 70 amuktayo rastagayo radyAd dRSTvA pare'hani / yasya svajanmanakSatre gRhyate zazibhAskarau // 71 vyAdhiH pravAhe mRtyuzca dAridyaJca mahadbhayam / tasmAhAnaM ca homaJca devatAbhyarcanaM japam / / 72 kuryAttasmin dine yukte tasya zAntirbhaviSyati / sarva gaGgAsamaM toyaM rAhupraste divAkare // 73 yo naraH snAti tattIrthe samudra setubandhane / upoSya rajano mekAM rAhupraste divAkare // 74 saptajanmakRtaM pApaM tatkSaNAdeva nazyati / some'pyevaM sUryatulyaM tasmAt sarva samAcaret / / 75 iti AtreyasmRtau pnycmo'dhyaayH|| Page #434 -------------------------------------------------------------------------- ________________ 351 svargasukhaprApti phalam / iSTvA RtuzatairevaM devarAjo mahAdyutiH / svaguruM vAgminAM zreSTha paryapRcchabRhaspatim // 1 bhagavan ! kena dAnena svargataH sukhamedhate / yadakSayaM mahAbhAga ! tvaM brUhi vadatAmbara // 2 evaM pRSTaH sa indreNa devdevpurohitH| vAcaspatirmahAtejo vRhaspati ruvAca ha // 3 hiraNyadAnaM godAnaM bhUmidAnazca vAsava ? / etatprayacchamAno'pi svargataH sukhamedhate // 4 suvarNa rajataM vastraM maNiratna basUni ca / sarvameva bhaveddattaM vasudhAM yaH prayacchati // 5 phalAkaSTAM mahIM dadyAt savIjAM sasyamAlinIm / yAvat sUryakarA loke tAvat sarge mahIyate // 5 iti-AtreyasmRtau dharmazAstra sampUrNam / shubhmstu| Page #435 -------------------------------------------------------------------------- ________________ // OM tatsaddha, saNenamaH // mhaatriprnniitaa| atri-sNhitaa| // zrIgaNezAya namaH // hutAgnihotramAsInamatriM vedavidAM varam / sarvazAstravidhijJAtamRSimizca namaskRtam // 1 namaskRtya ca te sarva idaM vacanamabrUvan / hitArtha sarva lokAnAM bhagavan ! kathayasvanaH // 2 atriruvaac| vedazAstrArthatattvajJA ! yanme pRcchatha saMzayam / tat sarva saMpravakSyAmi yathAdRSTaM yathAzrutam // 3 sarvatIrthAnyupaspRzya sarvAn devAn praNamya ca / japtvA tu sarvasUktAni sarvazAstrAnusArataH // 4 sarvapApaharaM nityaM sarvasaMzayanAzanam / caturNAmapi varNAnAmatriH zAstramakalpayat / / 5 ye ca pApakRto loke ye cAnye dhrmduusskaaH| sarvaiH pApaiH pramucyante zrutvedaM zAstramuttamam // 6 Page #436 -------------------------------------------------------------------------- ________________ dhrmshaastropdeshvrnnnm| 353 tasmAdidaM vedavidbhiraNyetavyaM prytntH| ziSyebhyazca pravaktavyaM savRttebhyazca dharmataH // 7. akulIne hyasadvRtte jaDe zUdre zaThe dvije / eteSveva na dAtavyamidaM zAstraM dvijottamaiH / / 8 ekamapyakSaraM yattu guruH ziSye nivedayet / pRthivyAM nAsti tadrvyaM yahattvA hyanRNo bhavet // 8 ekAkSarapradAtAraM yo guru nAbhimanyate / zunAM yonizataM gatvA cANDAleSvapi jAyate // 10 vedaM gRhItvA yaH kazcicchAstraJcaivAvamanyate / sa sadyaH pazutAM yAti sambhavAnekaviMzatim // 11 svAni karmANi kurvANA dUre santo'pi maanvaaH| priyA bhavanti lokasya sve sve karmaNyavasthitAH // 12 karma viprasya yajanaM dAnamadhyayanaM tpH| pratigraho'dhyApanazca yAjananceti vRttayaH // 13 kSatriyasyApi yajanaM dAnamadhyayanaM tpH| zastropajIvanaM bhUtarakSaNaceti vRttayaH / / 14 dAnamadhyayanaM vArtA yajanaM ceti ve vishH| zUdrasya vArtA zuzrUSA dvijAnAM kArukarma ca // 15 mayaiSa dharmo'bhihitaH saMsthitA yatra vrnninH| . bahumAnamiha prApya prayAnti paramAM gatim // 16 ye vyapetAH svadharmebhya paradharme vyavasthitAH / teSAM zAstikaro rAjA svargaloke mahIyate // 17 23 Page #437 -------------------------------------------------------------------------- ________________ atrisNhitaa| AtmIye saMsthito dharme zUdro'pi svargamaznute / paradharmo bhavettyAjyaH surUpaparadAravat // 18 badhyo rAjJA sa vai zUdro japahomaparazca yH| tato rASTrasya hantA'sau yathA vahnazca vai jalam // 16 pratigraho'dhyApanaJca tathA'vikreyavikrayaH / yAjyaM caturbhirapyetaiH kSatraviTpatanaM smRtam // 20 sadyaH patati mAMsena lAkSayA lavaNena ca / tryaheNa zUdro bhavati brAhmaNaH kSIravikrayAt / / 21 avatAzcAnadhIyAnA yatra bhaikSaca dvijaaH| taM grAma daNDayedrAjA caurabhaktapradaM budhaiH / / 22 vidvadbhojyamavidvAMso yeSu rASTraSu bhuJjate / te'pyanAvRSTimicchanti mahadvA jAyate bhayam / / 23 brAhmaNAn vedaviduSaH sarvazAstravizAradAn / tatra varSati parjanyo yatratAn pUjayennRpaH / / 24 trayo lokAstrayo vedA AzramAzca trayo'gnayaH / eteSAM rakSaNArthAya saMsRSTA brAhmaNAH purA / / 25 ubhe sandhye samAdhAya maunaM kurvanti ye dvijAH / divyavarSasahasrANi svargaloke mahIyate // 26 ya evaM kurute rAjA guNadoSaparIkSaNam / yazaH svarga nRpatvaJca punaH koSaM samRddhayet // 27 duSTasya daNDaH sujanasya pUjA nyAyena koSasya ca saMpravRddhiH / apakSapAto'rthiSu rASTrarakSAHpaJcaiva yajJAH kathitA nRpaannaam|| Page #438 -------------------------------------------------------------------------- ________________ dharmazAstropadezavarNanam / yat prajApAlane puNyaM prApnuvantIha pArthivAH / na tu RtusahasreNa prApnuvanti dvijottamAH / / 26 alAbhe devakhAtAnAM hRdeSu ca sarasu ca / uddha,tya caturaH piNDAn pArake snAnamAcaret // 30 vasAzukramasRGamajjA mUtraviTa krnnvinnnnkhaaH| zleSmAsthi dUSikAH svedo dvAdazaite nRNAM malAH // 31 SaNNAM SaNNAM krameNaiva zuddhiruktA mniissibhiH| mRdvAribhizca pUrveSAmuttareSAntu vAriNA // 32 zaucamaGgalamAyAsAanasUyA'spRhA damaH / lakSaNAni ca viprasya tathA dAnaM dayApi ca // 33 na guNAn guNinohanti stauti cAnyAn guNAnapi / na haseccAnnadoSAMzca sAnasUyA prkiirtitaa||34 abhakSyaparihArazca sNsrgshcaapyninditaiH| . AcAreSu vyavasthAna zaucamityabhidhIyate / / 35 prazastAcaraNaM nityamaprazastavivarjanam / etaddhi maGgalaM proktamRSibhirdharmadarzibhiH // 36 zarIraM pIDyate yena zubhena tvazubhena vA / atyantaM tanna kurvIta anAyAsaH saucyate // 37 yathotpannena karttavyaM santoSaH sarvavastuSu / na spRhet paradAreSu sA'spRhA parikIrtitA / / 38 vAhyamadhyAtmikaM vA'pi duHkhamutpAdyate'paraiH / na kupyati na cAhanti dama ityabhidhIyate // 36 Page #439 -------------------------------------------------------------------------- ________________ 356 atrisNhitaa| ahanyahani dAtavyamadInentarAtmanA / stokAdapi prayatnena dAnamityabhidhIyate // 40 parasmin bandhuvarge vA mitre dveSye ripau tathA / AtmavadvartitavyaM hi dayaiSA parikIrtitA // 41 yazcaitairlakSaNairyukto gRhastho'pi bhvedvijH| sa gacchati paraM sthAnaM jAyate neha vai punaH // 42 agnihotraM tapaH satyaM vedAnAJcaiva pAlanam / AtithyaM vaizvadevazca iSTamityabhidhIyate // 43 vApIkUpataDAgAdi devatAyatanAni ca / annapradAnamArAmAH pUrttamityabhidhIyate // 44 iSTaM pUrNa prakarttavyaM brAhmaNena prayatnataH / iSTena labhate svarga pUrtena mokSamApnuyAt / / 45 iSTApUrtI dvijAtInAM sAmAnyau dharmadhinau / adhikArI bhavecchUdraH pUrte dharme na vaidike // 46 yamAn seveta satataM na nityaM niyamAn budhaH / yamAn patatyakurvANo niyamAn kevalAn bhajan / / 47 AnRzaMsyaM kSamA satyamahiMsA dAnamArjavam / prItiH prasAdo mAdhuyyaM mArdavaJca yamA daza / / 48 zaucamijyA tapodAnaM svAdhyAyopasthanigrahaH / vratamaunopavAsAzca snAnaJca niyamA daza // 46 pratikRtiM kuzamayIM tIrthavAriSu majayet / yamuddizya nimajjeta aSTabhAgaM labheta saH // 50 Page #440 -------------------------------------------------------------------------- ________________ dharmazAstropadezavarNanam / ___357 mAtaraM pitaraM vA'pi bhrAtAraM suhRdaM gurum / yamuddizya nimajjeta dvAdazAMzaphalaM labhet // 51 aputreNaiva karttavyaH putrapratinidhiH sadA / piNDodakakriyAhetoryasmAttasmAt prayatnataH // 52 pitA putrasya jAtasya pazyeccejjIvato mukham / RNamasmin saMnayati amRtatvaJca gacchati // 53 jAtamAtreNa putreNa pitRNAmanRNI pitaa| tadahni zuddhimApnoti narakAttrAyate hi saH // 54 jAyante bahavaH putrA yoko'pi gayAM vrjet| yajate cAzvamedhaJca nIlaM vA vRSamutsRjet // 55 kAGkunti pitaraH sarve narakAntarabhIravaH / gayAM yAsyati yaH putraH sa nakhAtA bhaviSyati // 56 phalgutIrthe naraH snAtvA dRSTvA devaM gadAdharam / gayAzISa padA''kramya mucyate brahmahatyayA // 57 mahAnadImupaspRzya tarpayet pitRdevtaaH| akSayAn labhate lokAn kulaJcaiva samuddharet / / 58 zaGkAsthAne samutpanne bhakSyabhoga (bhojya) vivarjite / AhArazuddhiM vakSyAmi tanme nigadataH zRNu // 56 akSAralavaNaM bhaikSaM (rokSaM) pivedbrAhmI suvarcasama / trirAtraM zaGkhapuSpImbA brAhmaNaH payasA saha // 60 madyabhANDAdvijaH kazcidajJAnAt pibate jalam / prAyazcittaM kathaM tasya mucyate kena karmaNA // 61 Page #441 -------------------------------------------------------------------------- ________________ 358 atrisNhitaa| palAsavilvapatrANi kuzAn padmAnyudumbaram / kAthayitvA pibedApatrirAtreNaiva zuddhayati / / 62 sAyaM prAtastu yaH sandhyAM pramAdAdvikramet sakRt / gAyatryAstu sahasraM hi japet snAtvA samAhitaH // 63 zokAkrAnto'thavA zrAntaH sthitaH snAna(sthAna)japAdvahiH / brahmakUrca caredbhaktyA dAnaM dattvA vizuddhayati / / 64 gavAM zRGgodake snAtvA mahAnadyupasaGgame / samudradarzanenaiva vyAladaSTaH zucirbhavet // 65 vRkazvAnazRgAlaistu yadi duSTazca brAhmaNaH / hiraNyodakasaMmizraM ghRtaM prAzya vizuddhayati // 66 brAhmaNI tu zunA daSTA jambukena vRkeNa vA / uditaM grahanakSatraM dRSTvA sadyaH zucirbhavet // 67 savratazca zunA dssttstriraatrmupvaasyet|| saghRtaM yAvakaM prAzya vratazeSaM samApayet // 68 mohAt pramAdAt saMlobhAbatabhaGgaM tu kaaryet| trirAtreNaiva zuddhayata punareva vratI bhavet // 66 brAhmaNAnnaM yaducchiSTamaznAtyajJAnato dvijH| dinadvayaM tu gAyavyA japaM kRtvA vizuddhayati / / 70 kSatriyAnnaM yaducchiSTamaznAtyajJAnatodvijaH / trirAtreNa bhavecchuddhiryathA kSatre tathA vizi ||71 abhojyAnnaM yathA bhuktA(tu bhuktAna)strIzUdrocchiSTameva vaa| jagdhvA mAMsamabhakSyantu saptarAtraM yavAn pivet / / 72 Page #442 -------------------------------------------------------------------------- ________________ dharmazAstropadezavarNanam / 356 zunA caiva tu saMspRSTastasya snAnaM vidhIyate / taducchiSTantu saMprAzya SaNmAsAn kRcchramAcaret / / 73 asaMspRSThena saMspRSTaH snAnaM tena vidhIyate / tasya cocchiSTamaznIyAt SaNmAsAna kRcchamAcaret / / 74 ajJAnAt prAzya viNmUtraM surAsaMspRSTameva ca / punaH saMskAramarhanti trayo varNA dvijAtayaH / / 75 vapanaM mekhalA daNDo bhaikSacaryabratAni c| .. nivartante dvijAtInAM punaH saMskArakarmaNi / / 76 gRhazuddhiM pravakSyAmi antaHsthazavadUSitAm / . prAyojyaM mRNmayaM bhANDaM siddhamannaM tathaiva ca // 77 gRhAniSkramya tatsavaM gomayenopalepayet / gomayenopalipyAtha chAgenAghrApayet punaH / / 78 brAjhaimantraistu pUtantu hiraNyakuzavAribhiH / tenaivAbhyukSya tadvezma zuddhate nAtra saMzayaH / / 76 rAjJAnyaiH zvapacarvApi balAdvicAlito dvijaH / punaH kurvIta saMskAraM pazcAt kRcchtrayaJcaret / / 80 zunA caiva tu saMspaSTastasya snAnaM vidhIyate / taducchiSTantu saMprAzya yatnena kRcchamAcaret / / 81 ataH paraM pravakSyAmi sUtakasya vinirNayam / prAyazcittaM punazcaiva kathayiSyAmyataH param / / 82 ekAhAcchaddhayate vipro yo'gnivedasamanvitaH / yahAn kevalavedastu nirguNo dazabhirdinaiH // 83 Page #443 -------------------------------------------------------------------------- ________________ 360 atrisNhitaa| vratinaH zAstrapUtasya AhitAgnestathaiva ca / rAjJastu sUtakaM nAsti yasya cecchati brAhmaNaH / / 84 brAhmaNoM dazarAtreNa dvAdazAhena bhUmipaH / vaizyaH paJcadazAhena zUdro mAsena zuddhathati // 85 sapiNDAnAntu sarveSAM gotrajaH sAptapauruSaH / piNDAzcodaka dAnaJca zAvAzaucaM tathA'nugam / / 86 caturthe dazarAtra syAt SaDahaH paJcame tthaa| SaSThe caiva trirAtraM syAt saptame vyahameva vA // 87 aSTame dinamekantu navame praharadvayam / dazame snAnamAtreNa sUtake tu zucirbhavet / / 88 mRtasUtake tu dAsInAM patnInAJcAnulominAm / svAmitulyaM bhavecchaucaM mRte svAmini yaunikam / / 86 zavarapRTatRtIyastu sacailaH snAnamAcaret / caturthe saptamaikSyaM syAdeSa zAvavidhiH smRtaH / / 60 ekatra saMskRtAnAntu mAtRNAmekabhojinAm / svAmitulyaM bhavecchaucaM vibhaktAnoM pRthakpRthak / / 11 uSTrIkSIramavIkSIraM yadyAnnaM mRtasUtake / pAcakAnnaM navazrAddhaM bhuktA cAndrAyaNaM caret // 62 sUtakAnamadharmAya yastu prAznAti mAnavaH / trirAtramupavAsaH syAdekarAtraM jale vaset // 63 mahAyajJavidhAnantu na kuryAnmRtajanmani / homaM tatra prakurvIta zuSkAnnena phalena vA // 64 Page #444 -------------------------------------------------------------------------- ________________ dharmazAstropadezavarNanam / 361 bAlastvantardazAhetu paJcatvaM yadi gacchati / sadyaeva vizuddhiH syAnna pretaM naiva sUtakama / / 65 kRtacUDastu kurvIta udakaM piNDameva ca / svadhAkAraM prakurvIta nAmoccAraNa meva ca // 66 brahmacArI yatizcaivaM mantre pUrvakRte tathA / yajJe vivAhakAle ca sadyaH zaucaM vidhIyate // 67 vivAhotsabayajJeSvanantarAmRtasUtake / pUrvasaGkalpitArthasya na doSazcAtrirabravIt / / 68 mRtasaMjananAdUddhaM sUtakAdau vidhIyate / sparzanAcamanAcchuddhiH sUtikAJcanna saMspRzet // 66 paJcame'hani vijJeyaM saMsparza kSatriyasya tu| saptame'hani vaizyasya vijJeyaM sparzanaM budhaiH // 100 dazame'hani zUdrasya karttavyaM sparzanaM budhaiH / mAsenaivAtmazuddhiH syAt sUtake mRtake tathA // 101 byAdhitasya kadaryasya bhRNaprastasya sarvadA / kriyAhInasya mUrkhasya strIjitasya vizeSataH // 102 vyasanAsaktacittasya parAdhInasya nityshH| svAdhyAyabratahInasya satataM sUtakaM bhavet // 103 dve kRcchra parivittestu kanyAyAH kRcchrameva ca / kRcchAtikRcchamAtuH syAdvettuH sAntapanaM smRtam / / 104 kuavAmanakhaJjaSu garhite'tha jaDeSu ca / jAtyandhavadhire mUke na doSaH parivedane // 105 Page #445 -------------------------------------------------------------------------- ________________ 362 atrisNhitaa| klIve dezAntarasthe ca patite brajite'pi vaa| yogazAstrAbhiyukta ca na doSaH parivedane // 106 pitA pitAmaho yasya agrajo vApi kasyacit / nAgnihotrAdhikAro'sti na doSaH parivedane // 107 bhAryAmaraNapakSe vA dezAntaragate'pi vaa| adhikArI bhavet putrastathA pAtakasaMyute / / 108 jyeSTho bhrAtA yadA naSTo nityaM rogsmnvitH| anujJAtastu kurvIta zaGkhasya vacanaM yathA // 106 nAgnayaH parivindanti na vedA na tapAMsi ca / na ca zrAddhaM kaniSTho vai vinA caivAbhyanujJayA / / 110 tasmAddharma sadA kuryAcchatiramRtyuditaJca yat / nityaM naimittikaM kAmyaM yacca svargasya sAdhanam / / 111 ekaikaM varddhayennityaM zukle kRSNe ca hrAsayet / amAvAsyAM na bhuJjIta eSa cAndrAyaNovidhiH // 112 ekaikaM prAsamaznIyAlyahANi trINi pUrvavat / vyahaM paraJca nAznIyAdatikRcchataducyate // 113 ityetat. kathitaM pUrvamahApAtakanAzanam / vedAbhyAsarataM kSAntaM mahAyajJakriyAparam // 114 na spRzantIha pApAni mahApAtakajAnyapi / vAyubhakSo divA tiSThadrAMtriJcaivApmu sUryadRk // 115 japtvA sahasra gAyatryAH shuddhirbrhmvdhaahte| padmoDambaravilvaizca kuzAzvatthapalAzayoH // 116 Page #446 -------------------------------------------------------------------------- ________________ dhrmshaastropdeshvrnnnm| 363 eteSAmudakaM pItvA parNakRcchnta ducyate / paJcagavyazca gokSIradadhimUtrazakRghRtam // 117 jagdhvA pareDathapavasedeSa sAntapano vidhiH / pRthaksAntapanairdravyaH SaDahaH sopavAsakaH // 118 saptAhena tu kRcchro'yaM mahAsAntapanaM smRtam / tryahaM sAyaM vyahaM prAtasyahaM bhuGkte tvayAcitam / / 116 tryahaM paraJca nAznIyAt prAjApatyovidhiH smRtaH / sAyaM tu dvAdaza grAsAH prAtaH paJcadaza smRtAH // 120 ayAcite caturvizaH pare'hayanazanaM smRtam / kukkuTANDapramANaM syAdyAvadyasya mukhaM vizet // 121 etadmAsaM vijAnIyAcchuddhayarthaM kAyazodhanam / vyahamuSNaM pivedAparabyahamuSNaM pivet payaH // 122 vyahamuSNaM ghRtaM pItvA vAyubhakSo dinatrayam / SaTpalAni pivedApatripalaM tu payaH pivet // 123 palamekantu vai sapistatakacchU vidhIyate / dadhnA ca tridinabhuGkte vyahaM bhuGkte ca sarpiSA // 124 kSIreNa tu vyahaM bhuGkte vAyubhakSo dinatrayam / tripalaM dadhikSIreNa palamekaM tu sarpiSA // 125 etadeva vrataM puNyaM vaidikaM kRcchramucyate / ekabhaktena naktena tathaivAyAcitena ca // 126 upavAsena caikena pAdakRcchraH prkiirtitH| kRcchAtikRcchaH payasA divasAnekaviMzatim // 127 Page #447 -------------------------------------------------------------------------- ________________ 364 ___ atrisNhitaa| dvAdazAhopavAsena parAkaH prikiirtitH| piNyAkadadhizaktUnAM prAsazca prativAsaram // 128 ekaikamupavAsaH syAt saumyakRcchaH prakIrtitaH / eSAM trirAtramabhyAsAdekaikasya yathAkramam / / 126 tulApuruSaityeSa jJeyaH paJcadazAhikaH / kapilAgostu dugdhAyA dhAroSNaM yatpayaH pivet // 130 eSa vyAsakRtaH kRcchaH zvapAkamapi zodhayet / nizAyAM bhojanaJcaiva tajjJeyaM naktameva tu // 1:1 anAdiSTeSu pApeSu cAndrAyaNa mathoditam / agniSTomAdibhiryajJairiSTaidviguNadakSiNaiH / / 132 yatphalaM samavApnoti tathA kRcchrastapodhanaH / vedAbhyAsarataH kSAnto dharmazAstrANyavekSayet // 133 zaucAcArasamAyukto gRhastho'pi hi mucyte| uktametadvijAtInAM maharSe ! zrUyatAmiti // 134 ataH paraM pravakSyAmi strIzUdrapatanAni ca / japastaparatIrthayAtrA pravrajyA mantrasAdhanam / / 135 devatArAdhanaJcaiva strIzUdrapatanAni SaT / jIvadbharttari yA nArI upoSya vratacAriNI // 136 AyuSyaM harate bhartuH sA nArI narakaM brajet / tIrthasnAnArthinI nArI patipAdodakaM pivet / / 137 zaGkarasyApi viSNorvA prayAti paramaM padam / jIvadbharttari vAmAGgI mRte vApi sudakSiNe // 138 Page #448 -------------------------------------------------------------------------- ________________ dharmazAstropadezavarNanam / zrAddha yo vivAhe ca patnI dakSiNataH sadA / somaH zaucaM dadau tAsAM gandharvAzca tathAGgirAH // 136 pAvakaH sarvamedhyaM ca medhyaM vai yoSitAM sadA / janmanA brAhmaNo zeyaH saMskArairdvija ucyate // 140 vidyayA yAti vipratvaM zrotriyastribhireva ca / vedazAstrANyadhIte yaH zAstrArthaJca niSevate // 141 tadAsau vedavit prokto vacanantasya pAvanam / . eko'pi vedaviddhamaM yaM vyavasyedvijottamaH // 142 sa zeyaH paramo dharmo nAjJAnAmayutAyutaiH / pAvakAiva dopyante japahomairdvijottamAH // 143 pratigraheNa nazyanti vAriNA iva pAvakaH / tAn pratigrahajAn doSAn prANAyAmai dvijottmaaH||144 utsAdayanti vidvAMso vAyumaghAnivAmbare / bhuktAcamya yadA vipra ArdrapANistu tiSThati // 145 lakSmIbalaM yazasteja Ayuzcaiva prahIyate / yastu bhojanazAlAyAmAsanastha upaspRzet / / 146 tasyAnnaM naiva bhoktavyaM bhuktA cAndrAyaNaJcaret / pAtroparisthitaM pAtraM yaH saMsthApya upaspRzet // 147 tasyAnnaM naiva bhoktavyaM bhuktA cAndrAyaNaJcaret / na devAstRptimAyAnti dAturbhavati niSphalam // 148 hastaM prakSyAlya yastvApaH pivedbhuktA dvijottamaH / tadannamasurairbhuktaM nirAzAH pitaro gatAH // 146 Page #449 -------------------------------------------------------------------------- ________________ 'aa'aa atrisNhitaa| nAsti vedAt paraM zAlaM nAsti mAtuH paro guruH / nAsti dAnAt paraM mitramiha loke paratra ca // 150 apAtre hyapi yahattaM dahatyAsaptamaM kulam / havyaM devA na gRhNanti kavyaJca pitarastathA // 151 Ayasena tu pAtreNa yadannamupadIyate / annaM viSThAsamaM bhokturdAtA ca narakaM vrajet // 152 itareNa tu pAtreNa dIyamAnaM vickssnnH| na dadyAdvAmahastena Ayasena kadAcana // 153 mRNmayeSu ca pAtreSu yaH zrAddha bhojayet pitRRn / annadAtA ca bhoktA ca tAveva narakaM brajet // 154 abhAve mRNmaye dadyAdanujJAtastu te jiH / teSAM vacaH pramANaM syAhataJcAnRtameva ca // 155 sauvarNAyasatAmraSu kAMsyaraupyamayeSu ca / bhikSAdAtu na dharmo'sti bhikSurbhukte tu kilviSam / / 156 na ca kAsyeSu bhuJjIyAdApadyapi kdaacn| palAze yatayo'znanti gRhasthaH kAMsyabhAjane // 157 kAMsyakasya ca yatpApaM gRhasthasya tathaiva c| . kAMsyabhojI yatizcaiva prApnuyAt kilviSaM tayoH // 158 atrApyudAharanti / sauvarNAyasatAmraSu kAMsyaraupyamayeSu ca / bhuJjan bhikSurna dUSyeta dUSyezcaiva parigrahAt // 156 Page #450 -------------------------------------------------------------------------- ________________ dharmazAstropadezavarNanam / yatihaste jalaM dadyAdbhikSAM dadyAt punarjalam / tadbhakSaM meruNA tulyaM tajjalaM sAgaropamam // 160 carenmAdhukarI vRttimapi mlecchakulAdapi / ekAnnaM naiva. bhoktavyaM vRhaspatikulAdapi // 161 anApadi caredyastu siddha bhaikSaM gRhe vasan / dazarAtraM pivedvaJamApastu vyahameva ca // 162 gomUtreNa tu saMmizra yAvakaM ghRtapAcitam / . etadvanamiti proktaM bhagavAnatrirabravIt // 163 brahmacArI yatizcaiva vidyArthI gurupoSakaH / adhdhagaH kSINavRttizca SaDete bhikSukAH smRtaaH||164 yakSmAsAn (SaNmAsAn)kAmayenmayo garbhiNImeva ca striyam / A dantajananAdUrdhvameSa dharmo vidhIyate / / 165 brahmahA prathamaJcaiva dvitIyaM gurutalpagaH / tRtIyantu surApo'yaM caturthaM rateyamucyate // 166 (Apo gAvastilAbhUmirgandho vA steyate tathA / ) pApAnAThacaiva saMsargaH paJcamaM pAtakaM mahat / eSAmeva vizuddhayarthaM caredvarSA(kRcchrA)NyanukramAt // 167 trINi kRcchANyakAmazcedbrahmahatyAM vyapohati / arddhantu brahmahatyAyAH kSatriyeSu vidhIyate // 168 SaDbhAgo dvAdazazcaiva vizUdrayostathA bhavet / trIn mAsAbhaktamaznIyAdbhUmau zayanameva ca // 166 strIghAtaH zuddhayate'nyevaM caret kRcchrAbdameva ca / rajakaH zailuSazcaiva veNukarmopajIvanaH / / 170 Page #451 -------------------------------------------------------------------------- ________________ 368 atrisNhitaa| eteSAM yastu bhukte vai dvijazcAndrAyaNaJcaret / santyijAnAM gamane bhojane sampravezane // 171 parAkeNa vizuddhiH syaadbhgvaantrirbrviit| cANDAlabhANDe yattoyaM pItvA caiva dvijottmH||172 gomUtrayAbakAhAraH spttriNshdhaanypi| saMspRSTaM yastu pakkAnamantyajairvA'pyudakyayA // 173 ajJAnAdbrAhmaNoznIyAt prAjApatyAdhamAcaret / cANDAlAnnaM yadA bhuGkta cAturvarNasya niSkRtiH // 174 cAndrAyaNaM caredvipraH kSatraH sAntapanaM caret / SaDAnamAcaredvaizyaH paJcagavyaM tathaiva ca // 175 trirAtramAcarecchUdro dAnaM dattvA vizuddhayati / brAhmaNo vRkSamArUDhazcANDAlo mUlasaMspRzaH // 176 phalAnyatti sthitastatra prAyazcittaM kathaM bhavet / brAhmaNAn samanujJApya savAsAH snAnamAcaret // 177 naktabhojI bhavedvipro ghRtaM prAzya vizuddhayati / ekavRkSasamArUDhazcANDAlo brAhmaNastathA // 178 phalAnyatti sthitaM tatra prAyazcittaM kathaM bhvet| brAhmaNAn samanujJApya savAsAH snAnamAcaret // 176 ahorAtroSito bhUtvA paJcagavyena zuddhayati / ekazAkhAsamArUDhazcANDAlo brAhmaNo yadA // 180 phalAnyatti sthitastatra prAyazcittaM kathaM bhavet / trirAtropoSito bhUtvA paJcagavyena zuddhathati // 181 Page #452 -------------------------------------------------------------------------- ________________ zuddhi prakaraNam / liyA mlecchasya samparkAcyuddhiH sAntapane tthaa| tAcha punaH kRtvA zuddhireSA'bhidhIyate // 182 samvataMta yathA bhAryAM gatvA mlecchasya saGgatAm / sacailaM snAnamAdAya ghRtasya prAzanena ca // 183 snAtvA nacudakaizcaiva ghRtaM prAzya vizuddhayati / saMgRhItAmapatyArthamanyairapi tathA punaH // 184 caannddaalmlecchshvpckpaalvrtdhaarinnH| akAmataH striyo gatvA parAkega vizaddhayati / / 185 kAmatastu prasUto vA tatsamo nAtra saMzayaH / sa eva puruSa statra garbho bhUtvA prajAyate // 186 tailAbhyato ghRtAbhyakto viNmUtraM kurute dvijH| tailAbhyakto ghRtAbhyaktacANDAlaM spRzate dvijaH // 187 ahorAtroSito bhUtvA paJcagavyena zuddhayati / :: kezakITanakhasnAyu asthikaNTakameva ca / / 188 spRSTA nadhudake snAtvA ghRtaM prAzya vizuddhayati / matsyAsthijambukAsthoni nakhazuktikapardikAH // 186 spRSTvA snAtvA hemataptaghRtaM pItvA vizuddhayati / gokule kanduzAlAyAM tailacakrekSucakrayoH / / 160 amomAMsyAni zaucAni strINAzca vyAdhitasya ca / na so dUSyati jAreNa brAhmaNo'vedakarmaNA // 161 nA''po mUtrapurISAbhyAM nAmirdahati karmaNA / pUrva striya surairbhuktAH somagandharvavalibhiH / / 162 Page #453 -------------------------------------------------------------------------- ________________ 370 atrisaMhitA / bhuJjate mAnavAH pazcAna tA duSyanti karhicit / asavarNaistu yo garbhaH khINAM yonau niSidhyate // 163 azuddhA sA bhavennArI yAvaddharmaM (garbha) na mudhyati / vimukta tu tataH zalye rajazcApi pradRzyate // 164 tadA sA zuddhayate nArI vimalaM kAvanaM yathA / svayaM vipratipannA yA yadi vA vipratAritA / 165 valAnnArI prabhuktA vA cauramuktA tathA'pi vA / na tyAjyA dUSitA nArI na kAmo'syA vidhIyate / / 166 RtukAla upAsIta puSpakAlena zuddhayati / rajakarmakArazca naTo buruDa eva ca // 167 kaivartamedabhillAzca saptaite cAntyajAH smRtAH / eSAM gatrA striyo mohAdbhuktA ca pratigRjha ca // 168 kRcchrAbdamAcarejjJAnAdajJAnAdaindavadvayam / sakRdbhuktA (ktA) tu yA nArI mleccharyA pApakarmabhiH // 166 prAjApatyena zuddhayata RtuprasavaNena tu / balAddha, tA svayaM vA'pi parapreritayA yedi ||200 sakRdbhuktA tu yA nArIprAjApatyena (zuddhayati ) gRhNati / prArabdhadIrghatapasAM nArINAM yadrajo bhavet // 201 na tena tadvataM tAsAM vinazyati kadAcana / madyasaMspRSTakumbheSu yattoyaM pivati dvijaH || 202 kRcchra pAdena zuddhayata punaH saMskAramarhati / antyajasya tu ye vRkSA bahupuSpaphalopagAH // 203 Page #454 -------------------------------------------------------------------------- ________________ zuddhi-sparzAdi-prAyazcittam / 371 upabhogyAstu te sarve puSpeSu ca phaleSu ca / cANDAlena tu saMspRSTaM yattoyaM pikati dvijaH // 204 kRcchrapAdena zuddhathata Apastambo'bravInmuniH / zleSmopAnahaviNmUtrastrIrajomacameva ca // 205 ebhiH sandUSite kUpe toyaM pItvA kathaM vidhiH / ekaM dvayahaM vyahancaiva dvijAtInAM vizodhanam / / 206 prAyazcittaM punazcaiva naktaM zUdrasya dApayet / sadyo vAnte sacailaM tu viprastu snAnamAcaret // 207 paryuSite tvahorAtramatirikta dinatrayam / ziraHkaNThoru pAdAMzca surayA yastu lipyate / / 208 dazatitathaikAhaM caredevamanukramAt / / atrApyudAharanti // pramAdAnmadyapaH surAM sakRtpItvA dvijotmH| momUtrayAvakAhAro dazarAtreNa zuddhacati // 206 madyapasya niSAdasya yastu bhukta dvijottamaH / na devA bhuJjate tatra na pivanti havirjalam // 210 citibhraSTA tu yA nArI Rtu bhraSTA ca vyAdhitaH / prAjApatyena zudhyeta brAhmaNAn bhojayehaza // 211 ye ca prabrajitA viprAH pravrajyAgnijalAvahAH // 212 anAzakAnnivartante cikIrSanti gRhasthitim / dhArayentrINi kRcchANi cAndrAyaNamathApi vA / / 213 jAtakarmAdikaM proktaM punaH saMskAramarhati / nAzaucaM nodakaM nAva nopavAdAnukampane // 214 Page #455 -------------------------------------------------------------------------- ________________ 372 atrisaMhitA / brahmadaNDahatAnAM tu na kArya kaTadhAraNam / snehaM kRtvA bhayAdibhyo yastvetAni samAcaret // 215 gomUtrayAvakAhAraH kRcchramekaM vizodhanam / vRddhaH zaucasmRtelRptaH pratyAkhyAtabhiSavikrayaH // 216 AtmAnaM ghAsayedyastu bhRgvagnyanazanAmbubhiH / tasya trirAtramAzaucaM dvitIye tvasthisaJcayam // 217 tRtIye tUdakaM kRtvA caturthe zrAddhamAcaret / yasyaikA'pi gRhe nAsti dhenurvatsAnucAriNI // 218 maGgalAni kutastasya kutastasya tamaH kssyH| atidohAtivAhAbhyAM nAsikAbhedanena vA / / 216 nadIparvatasaMrodhe mRte pAdonamAcaret / aSTAgavaM dharmahalaM SaDgavaM vyAvahArikam // 220 caturgavaM nRzaMsAnAM dvigavaM (vadhyate saha) gababadhyakRt / dvigavaM vAhayet pAdaM madhyAhna tu caturgavam / / 221 SaDgavaM tu tripAdoktaM pUrNAhastvaSTabhiH smRtaH / / kASThaloSTrazilAgoghnaH kRcchre sAntapanaJcaret / / 222 prAjApatyaM carenmRtsA (1) atikRcchntu AyasaiH / prAyazcitte tatazcIrNe kuryAdbrAhmaNabhojanam // 223 anuDutsahitAM gAJca dadyATiprAya dakSiNAm / zarabhoSTrahayAnnAgAn siMhazArdUlagardabhAn / / 224 hatvA ca zUdrahatyAyAH prAyazcittaM vidhIyate / mArjAragodhAnakulamaNDUkAMzca patatriNaH / / 225 Page #456 -------------------------------------------------------------------------- ________________ praayshcittm| hatvA vyahaM pivet kSIraM kRcchU vA pAdikaJcaret / cANDAlasya ca saMsmRSTaM viNmUtraspRSTameva vA // 226 trirAtreNa vizuddhiH syAdbhuktocchiSTaM (samA) tathAcaret / vApIkUpataDAgAnAM dUSitAnAca zodhanam / / 227 uddhareddhaTazataM pUrNa paJcagavyena zuddhayati / asthicarmAvasikteSu kharazvAnAdidUSite // 228 uddharedudakaM sarva zodhanaM parimArjanam / / 226 godohane carmapuTe ca toyaM yantrAkare kArukazilpihaste / strIbAlavRddhAcaritAni yAnyapratyakSadRSTAni zucIni tAni // 230 prAkArarodhe viSamapradeze senAniveze bhavanasya daahe| ArabdhayajJeSu mahotsaveSu tathaiva doSA na vikalpanIyAH // 231 prapAsvaraNye jhaDhakasya(ghaTakasya)kUpe droNyAM jalaM kozavinirgataJca / zvapAkacaNDAlaparigrahe tu pitvA jalaM paJcagavyena zuddhiH / / 232 retoviNmUtrasaMspRSTaM kaupaM yadi jalaM pivet / trirAtreNaiva zuddhiH tyAt kumbhe sAntapanaM tathA // 233 klinnabhinnazavaM yat syAdajJAnAdudakaM pivet / prAyazcittaM caret pItvA taptacanhaM dvijottamaH / / 234 uSTrIkSIraM kharIkSIraM mAnuSIkSIrameva c| prAyazcittaM caret pItvA taptakRccha dvijottamaH // 235 varNavATena saMspRSTa ucchiSTastu dvijottamaH / paJcarAtroSito bhUtvA paJcagavyena zuddhayati / / 236 Page #457 -------------------------------------------------------------------------- ________________ 374 atrisNhitaa| zuci gotRptikRtoyaM prakRtisaM mahIgatam / carmabhANDaistu dhArAbhistathA yantroddhRtaM jalam / / 237 caNDAlena tu saMspRSTaH (2) snAnameva vidhIyate / ucchiSTastu ca saMspRSTastrirAtreNaiva zuddhayati / / 238 AkarAhRtavastUni nAzucIni kadAcana / AkarAH zucayaH sarve varjayitvA suMsakaram // 236 bhra(bhRSTiAbhra(bhRSTiyavAzcaiva tathaiva caNakAH smRtAH / kharjUrucaiva karpUramanyadbha(bhR)STataraM zuci / / 240 amImAMsyAni zaucAni strIbhirAcaritAni c| aduSTAH satataM dhArA vAtoddhRtAzca reNavaH / / 241 bahUnAmeva(ka) lagnAnAmekazvedazucirbhavet / azaucamekamAtrasya netareSAM kathaJcana / / 242 ekapantyupaviSTAnAM bhojaneSu pRthak pRthak / yaveko labhate nIlI sarve te'zucayaH smRtAH // 243 yasya paTe paTTasUtre nIlorakto hi dRzyate / trirAtraM tasya dAtavyaM zeSAzcaivopavAsinaH // 244 Aditye'stamite rAbAvarapRzyaM spRzate ydi| bhagavan ! kena zuddhiH syAttato brUhi tapodhana / / 245 Aditye'stamite rAtrI spRzan hInaM divA jalam / tenaiva sarva zuddhiH syAcchayarapRthntu varjayet / / 246 dezaMkAlaM vayaH zaktiM pApaJcAvekSayetta(zya ytrotH| prAyazcittaM aMkalpyaM syAdyasya coktA na niSkRtiH / / 247 Page #458 -------------------------------------------------------------------------- ________________ prAyazcittavarNanam / devayAtrAvivAheSu yajJaprakaraNeSu c|... utsaveSu ca sarveSu spRSTAspRSTina vidyate // 248 AranAlaM tathA kSIraM kandukaM ddhisktvH| ... snehapakaJca takraJca zUdrAsyApi na dUSyati // 246 ArdramAMsaM ghRtaM tailaM snehAzca phalasambhavAH / antyabhANDasthitA ete niSkrAntAH zuddhimApnuyuH / / 250 ajJAnAt pivate toyaM brAhmaNaH zUdrajAtiSu / ahorAtroSitaH snAtvA paJcagavyena zuddhayati / / 251 AhitAgnistu yo vipro mahApAtakavAn bhavet / apsu prakSipya pAtrANi pazcAdagni vinirdizet // 252 yo'gRhItvA vivAhAgni gRhasva iti manyate / annaM tasya na bhoktavyaM vRthApAko hisaH smRtH||253 vRthApAkasya bhuJjAnaH prAyazcittaM credvijH|| prANAnapsu trirAcamya ghRtaM prAzya vizudayati // 254 vaidike laukike vA'pi hutocchiSTe jale kSitau / vaizvadevaM prakurvIta paJcasUnApamuttaye / / 255 kanIyAna guNavAn zreSThaH zreSThazcennirguNo bhavet / pUrva pANiM gRhItvA ca gRhyAgniM dhArayedbudhaH // 256 jyeSThazcedyadi nirdoSo gRhNIyAdagni(yavIyaka:)magrataH / nityaM nityaM bhavettasya brahmahatyA na saMzayaH // 257 mahApAtakasaMspRSTaH ze) snAnameva vidhIyate / saMghaTasya yadA bhuGkte snAnasevaH vidhIyate // 258 Page #459 -------------------------------------------------------------------------- ________________ 206 atrisNhitaa| patitaiH saha saMsarga mAsAddhaM mAsameva vaa| gomUtrayAvakAhAro mAsAna vizudhyati // 256 kRcchAdhaM patitasyaiva sakRdbhuktvA dvijottamaH / avijJAnAcca tadbhuktvA kRcch sAntapanancaret / / 260 patitAnnaM yadA bhuktaM bhuktaM cANDAlavezmani / mAsAdhantu pivedvAri iti zAtAtapo'bravIt // 261 gobrAhmaNahatAnAJca patitAnAM tathaiva c| agninA na ca saMskAraH zaGkhasya vacanaM yathA / / 262 yazcANDAlI dvijo gacchet kathaJcit kAmamohitaH / tribhiH kRcchra vizudhyeta prAjApatyAnupUrvazaH / / 263 patitAccAnnamAdAya bhuktvA vA brAhmaNo ydi| chatvA tasya samutsargamatikRccha vinirdizet // 264 antyahastAcchave kSipta (pta) kASThaloSTratRNAni ca / na spRzettu tathocchiSTamahorAtraM samAcaret / / 265 cANDAlaM patitaM mleccha madyabhANDaM rajasvalAm / dvijaH pRSTvA na bhuJjIta bhuJjAno yadi saMspRzet / / 266 ataH paraM na bhuJjIta tyaktvA'nnaM snAnamAcaret / brAhmaNaiH samanujJAta strirAtramupavAsayet / / 267 saghRtaM yAvakaM prAzya vratazeSaM samApayet / / bhukhAnaH saMraghuzedyastu vAyasaM kukkuTaM tathA / trirAtreNaiva zuddhiH syAdathocchiSTastvahena tu (!) 268 Page #460 -------------------------------------------------------------------------- ________________ prAyazcittavarNatam / ArUDo naiSThike dharme yastu pratyako punaH / cAndrAyaNaM carenmAsamiti zAkhAtapojavIt // 26 // pazuvezyAbhigamane prAjApatye vidhIyate / gavAM gamane manuprokta vrataM cAndrAyaNazcaret / / 270 amAnuSISu govrjmudyaayaamyokssui| retaH sikvA jale caiva kucha sAntapanabharet / / 271 udakyAM sUtikA vA'pi antyA suzate yadi / trirAtreNaiva zuddhiH syAdvidhireSa purAtanaH / / 272 saMsarga yadi gacchaccedudakyAyA tathA'ntyajaiH / prAyazcittI sa vijJeyaH pUrva snAnaM samAcaret / / 273 ekarAtrazcarenmUtraM purISaM tu dinatrayam / dinatrayaM tathA pAne maithune paJca sapta vA // 274 bhojane tu prasaktAnAM prAjApatyaM vidhIyate / dantakASThe tvahorAtrameSa zaucavidhiH smRtaH / / 275 rajasvalA yadA spRzA zvAnacaNDAlavAyasaH / nirAhArA bhavettAvat snAtvA kAlena zuddhayati / / 276 rajasvalA yadA spRSTA ussttrjmbukshmbrH| pacArAnaM nirAhArA paJcagavyena zudhyati / / 277 spRSTaM (TA) rajasvalA'nyonyaM brAhmaNyA brAhmaNI ca yaa| ekarAtraM nirAhArA paJcagavyena zuddhayati / / 278 sRSTA rajasvalA'nyonyaM prAhmaNyA kSatriyI ca yaa| trirAtreNa vizuddhiH syAbAsasya vacanaM yathA // 276 Page #461 -------------------------------------------------------------------------- ________________ atrisNhitaa| spRSTA rajasvalA'nyonyaM brAhmaNyA vaizyasambhavA / catUrAtraM nirAhArA paJcagavyena zuddhayati / / 280 spRSTA rajasvalA'nyonyaM brAhmaNyA zUdrasambhavA / SaDrAoNa vizuddhiH syAbrAhmaNIkAmakArataH / / 281 akAmatazcaredaivaM brAhmaNI sarvataH spRrot / / caturNAmapi varNAnAM zuddhireSA prakIrtitA // 282 ucchiSThena tu saMspRSTo brAhmaNo brAhmaNena yH| bhojane mUtracAre ca zaGkhasya vacanaM yathA // 283 snAnaM brAhmaNasaMsparza japahomau tu kSatriye / vaizye naktaJca kurvIta zUdre caiva upoSaNam / / 284 carmako rajako vaiNyo dhIvaro nttkstthaa| etAn spRSTA dvijo mohAdAcAmet prayato'pisan / / 285 etaiH spRSTo dvijo nityamekarAtraM payaH pivet / ucchiSTaistai strirAtra syAvRtaM prAzya vizuddhayati / / 286 yastu chAyAM zvapAkasya braahmnnstvdhigcchti.| tatra snAnaM prakurvIta ghRtaM prAzya vizuddhathati // 287 abhizasto dvijo'raNye brahmahatyAvrataM caret / mAsopakAsaM kurvIta cAndrAyaNamathApi vA / / 288 vRthA mithyopayogena bhrUNahatyAvrataJcaret / abbhakSo dvAdazAhena parAkeNaiva zuddhathati / / 286 zaThaJca brAhmaNa hatvA zUdrahatyAbrataM caret / nirguNaM saguNo.hatvA parAkabratamAcaret / / 26 Page #462 -------------------------------------------------------------------------- ________________ prAyazcittavarNanam / 376 upapAtakasaMyukto mAnavo mriyate yadi / tasya saMskArakartA ca prAjApatyadvayazcaret / / 261 prabhuJjAno'tisasnehaM kadAcit spRzate dvijaH / trisatramAcarenatainiHsnehamatha vA caret // 262 viDAlakrAkAthucchiSTaM jagdhvA zvanakulasya ca / kezakITAvapannaJca pivebrAhmIM suvarcasam / / 263 uSTrayAnaM samAruhya kharayAnaJca kAmataH / snAtvAvipropi-divAsA)jitagrAsa prANAyAmena zuddhayati / / savyAhRtI sapraNavAM gAyatrIM zirasA saha / triH paThedA(vA)yataHprANaH prANAyAmaH sa ucyate // 265 sadviguNagomUtraM sarpirdadyAccaturguNam / kSIramaSTaguNaM deyaM paJcagavye tathA dadhi / / 266 paJcagavyaM pivecchUdro brAhmaNaratu surAM pivet / ubhau tau tulyadoSau ca vasato narake ciraM / / 267 ajA gAvo mahiSyazca amevyaM bhakSayanti yaaH| dugdhaM havye ca kavye ca gomayaM na vilepayet / / 268 UnastanImadhiko vA yA cAnyA stnpaayinii| tAsAM dugdhaM na hotavyaM hutaM. caivAhRtaM bhavet / / 266 brAhmaudane ca some ca sImantonnayane tthaa| jAtazrAddha navazrAddha bhuktvA cAndrAyaNaM caret / / 300 rAjAnnaM harate tejaH zUdrAnnaM brahmavarcasam / svasutAnnazca yo bhukte sa bhuGkta pRthivImalam // 301 Page #463 -------------------------------------------------------------------------- ________________ atrisaMhitA / svasutA aprajA tAnAznIyAcadgRhe pitA / anaM bhukke tu yo mohAtpUyaM sa narakaM brajet // 302 adhItya caturo vedAn sarvazAstrArthata suvit / narendrabhavane bhuktA viSThAyAM jAyate kRmiH // 303 navazrAddha tripakSe ca SaNmAse mAsike'bdike / patanti pitarastasya yo bhuGkte'nApadi dvijaH // 304 cAndrAyaNaM navazrAddhaM parAko mAsike tathA / tripakSe caiva kRcchraH syAt SaNmAse kRSTameva ca / Andike pAdakRcchaH syAdekAhaH punarAbdike // 305 brahmacaryamanAdhAya mAsazrAddhaSu parvasu / dvAdazAhe tripakSe'bde yastu bhukte dvijottamaH // 306 patanti pitarastasya brahmaloke gatA api // 307 ekAdazAhe'horAtraM bhuktvA saMcayame vyaham | upoSya vidhivadvipraH kuSmANDI juhuyAddhRtam // 308 pakSe vA yadi vA mAse yasya nAznanti vai dvijAH / bhuktvA durAtmanastasya dvijazvAndrAyaNaM caret // 306 yanna vedadhvani (zrAntaM ) dhvAntaM na ca gobhiralaGkRtam / yanna bAlaiH parivRtaM zmazAnamiva tadgRham // 310 hAsyespi bahavo yatra vinAdharmaM vadanti hi (na) / vinA'pi dharmazAstreNa sa dharmaH pAvanaH smRtaH / / 311 hInavarNe ca yaH kuryAdajJAnAdabhivAdanam / tatra snAnaM prakurvIta ghRtaM prAzya vizuddhayati // 312 Page #464 -------------------------------------------------------------------------- ________________ praayshcittvrnnnm| samutpanne yadA snAme bhubbate vA'pi pivedyadi / gAyatryaSTasahasraM tu japet snAtvA samAhitaH / / 313 aGgulyA dantakASThaM ca pratyakSa lavaNaM tathA / mRttikAbhakSaNaM caiva tulyaM gomAMsabhakSaNam // 314 divA kapitvacchAyAyAM rAtrau dadhi zamISu ca / kAsiM dantakASThaM ca viSNorapi harecchyim / / 315 zUrpavAtanakhAgrAmbusnAnaM vanapadodakaM / mArjanIreNukezAmbu hanti puNyaM divAkRtam // 316 mArjanIrajakezAmbu devatAyatanodbhavam / tenAvaguNThitaM teSu gaGgAmbhaHpluta eva sH||317 mRttikAH sapta na pAhyA valmIke mUSikasthale / antarjale zmazAnAnte vRkSamUle surAlaye // 318 vRSabhaizca tathotkhAte zreyaSkAmaiH sadA budhaiH // 316 zucau. deze tu saMgrAhyA zarkarAzmavivarjitA // 320 purISe maithune home prasrAve dantadhAvane / snAnabhojanajapyeSu sadA maunaM samAcaret / / 321 yastu saMvatsaraM pUrNa bhukte maunena sarvadA / yugakoTisahasreSu svargaloke mahIyate // 322 snAnaM dAnaM japaM homaM bhojanaM devatArcanam / prauDhapAdo na kurvIta svAdhyAyaM pitRtarpaNam / / 323 sarvasvamapi yo dadyAt pAtayitvA dvijottam / nAzayitvA tu tatsarva bhrUNahatyAphalaM labhet // 324 Page #465 -------------------------------------------------------------------------- ________________ atrisaMhitA grahaNodvAhasaMkrAntau strINAJca prasave tthaa| . dAnaM naimittikaM jJeyaM rAtrau cApi prazasyate // 325 kSaumajaM vA'tha kAMsaM paTTasUtramathApi vaa| yajJopavItaM yo dadyAdvastradAnaphalaM labhet // 326 kAMsyasya bhAjanaM dadyAghRtapUrNa suzobhanam / tathA bhaktyA vidhAnena agniSTImaphalaM labhet // 327 zrAddhakAle tu yo dadyAcchobhanau (ne) ca upAnahau / sa gacchatyanyamArge'pi azvadAnaphalaM labhet // 328 tilapAtraM tu yo dadyAt saMpUrNa tu samAhitaH / sa gacchati dhruvaM svarge naro nAstyatra saMzayaH // 326 durbhikSe annadAtA ca subhikSe ca hiraNyadaH / pAnIyadassvaraNye ca svargaloke mahIyate // 330 yAvadardhaprasUtA gaustAvat sA pRthivI smRtA / pRthivIM tena dattA syAdIdRzIM gAndadAti yH||331 tenAgnayo hutAH samyak pitarastena tarpitAH / devAzca pUjitAH sarve yo dadAti gavAhikam // 332 janmaprabhRti yatpApaM mAtRkaM paitRkaM tathA / tatsarva nazyati kSipraM vastradAnAnna saMzayaH // 333 kRSNAjinazca yo dadyAt sarvopaskarasaMyutam / uddharennarakasthAnAt kulAnyekottaraM zatam / / 334 Adityo varuNo viSNurbrahmA somo hutAzanaH / zUlapANiratu bhagavAnabhinandanti bhUmidam / / 335 Page #466 -------------------------------------------------------------------------- ________________ 383 dAnaphalavarNanam / bAlukAnAM kRtA rAzi yAvat saptarSimaNDalam / gate varSazate caiva palamekaM vizIryati // 336 kSayaJca dRzyate tasya kanyAdAne na caiva hi / Ature prANadAtA ca trINi dAnaphalAni ca (1) // 337 sarveSAmeva dAnAnAM vidyAdAnaM tato'dhikam / putrAdisvajane dadyAdviprAya ca na kaitave // 338 sakAmaH svargamApnoti niSkAmo mokSamApnuyAt / brAhmaNe vedaviduSi sarvazAstravizArade // 336 mAtR(tA)pitRpare caiva RtukAlAbhigAmini / zIlacAritrasampUrNe prAtaHsnAnaparAyaNe / / 340 tasyaiva dIyate dAnaM yadIcchecchya AtmanaH / / saMpUjya viduSo viprAnanyebhyo'pi pradIyate / tatkAyaM naiva kartavyaM na cha na zrutaM mayA // 341 ataH paraM pravakSyAmi zrAddhakarmaNi ye dvijAH / pitRNAmakSayaM dAnaM dattaM yeSAnta niSphalam // 342 na hInAGgo na roSI(gI) ca zrutismRti vivrjitH| nityazcAnRtavAdI ca tAstu zrAddha na bhojayet // 343 hiMsArataM ca kapaTa upagUhya zrutaM ca yaH / kiGkaraM kapilaM kANaM citriNaM rogiNa tathA // 344 duzcarmANaM zIrNakezaM pANDurogaM jttaadhrN| bhAravAhakamugraJca dvibhAyaM vRSalIpatim / / 345 Page #467 -------------------------------------------------------------------------- ________________ atrisNhitaa| bhedakArI bhavezcaiva bahupIDAkaro'pi vaa| honAtiriktagAtro vA tamapyapanayettathA // 346 bahumoktA dInamukho matsarI krUrabuddhimAn / eteSAM naiva dAtavyaH kadAcidvai pratigrahaH // 347 atha cenmantravidyuktaH zArIraiH paGktidUSaNaiH / aduSyaM taM yamaH prAha paktipAvana eva saH // 348 zrutiH smRtizca viprANAM nayane dve prkiirtite| kANaH syAdekahIno'pi dvAbhyAmandhaH prakIrtitaH // 346 na zrutirna smRtiryasya na zIlaM na kulaM yataH / tasya zrAddhaM na dAtavyaM tvandhakasyAtrirabravIt // 350 tasmAdena zAsraNa brAhmaNyaM brAhmaNasya tu / na caikenaiva vedena bhagavAnatrirabravIt // 351 yogasthairlocanairyuktaH pAdAnazca prayacchati / laukikajJaizca zAstroktaM pazyeccaivAdharottaram / / 352 vedaizca RSibhitiM dRSTimAna zAstravedavit // 353 atinaM ca kulInaM ca zrutismRtirataM sadA / tAdRzaM bhojayecchAddhe pitRRNAmakSayaM bhavet // 354 yAvato prasateprAsAn pitRNAM dIptatejasAm / pitA pitAmahazcaiva tathaiva prapitAmahaH / / 355 narakasthA vimucyante dhruvaM yAnti triviSTapam / tasmAdvipraM parIkSeta zrAddhakAle prayatnataH // 356 Page #468 -------------------------------------------------------------------------- ________________ 385 zrAddhaphalavarNanam / na nirvapati yaH zrAddha pramItapitRko dvijH| indukSaye mAsi mAsi prAyazcittI bhavettu saH // 357 sUrye kanyAgate kuryAcchAddhaM yo na gRhaashrmo| dhanaM putrAn kulaM tasya pitRnizvAsapIr3ayA // 358 kanyAgate savitari pitaro yAnti satsutAn / zUnyA pretapurI sarbA yavAdazcikadarzanam // 356 . tato vRzcikasaMprApte nirAzAH pitarogatAH / punaH svabhavanaM yAnti zApaM dattvA sudAruNam // 360 putraM vA bhrAtaraM vApi dauhitraM pautrakaM tathA / pitRkArye prasaktA ye te yAnti paramAM gatim // 361 yathA nirmanthanAdagniH sarvakASTheSu tiSThati / tathA sa dRzyate dhAcchAddhadAnAnna saMzayaH // 262 sarvazAstrArthagamanaM sarvatIrthAvagAhanam / sarvayajJaphalaM vindyAcchrAddhadAnAnna saMzayaH // 363 mahApAtakasaMyukto yo yuktshcoppaatkaiH| ghanairmukto yathA bhAnUrAhumuktazca candramAH // 364 sarvapApavinirmuktaH sarvapApaM vilaGghayet / sarvasaukhyaM svayaM prAptaH zrAddhadAnAnna sNshyH|| 365 sarveSAmeva dAnAnAM zrAddhadAnaM viziSyate / merutulyaM kRtaM pApaM zrAddhadAnaM vizodhanam / / 366 zrAddhaM kRtvA tu mayoM vai svargaloke mahIyate / amRtaM brAhmaNasyAnna kSatriyAnna payaHsmRtama // 367 Page #469 -------------------------------------------------------------------------- ________________ atrisNhitaa| vaizyasya cAnamevAnnaM zUdrAnna rudhiraM bhavet / etat sarva mayA khyAtaM zrAddhakAle samutthite / / 368 vaizvadeve ca home ca devatAbhyAne jpe| amRtaM tena viprAnnamRgyajuHsAmasaMskRtam / / 366 vyavahAranupUrveNa dharmeNa valibhirjitam / kSatriyAnna payastena ghRtAnnaM yajJapAlane // 370 devo munirdvijo rAjA vaizyaH zUro niSAdakaH / pazumrleccho'pi cANDAlo viprA dazavidhAH smRtaaH||371 sandhyAM snAnaM japaM homaM devatAnityapUjanam / atithiM vaizvadevazca devabrAhmaNa ucyate // 372 zAke patra phale mUle vanavAse sadA rtH| nirato'harahaH zrAddha sa vipro munirucyate // 373 vedAntaM paThate nityaM sarvasaGgaM parityajet / sAGkhayayogavicArasthaH sa vipro dvija ucyate // 374 anAhatAzca dhanvAnaH saMgrAme sarvasaMmukhe / Arambhe nirjitA yena sa vipraH kSatra ucyate // 375 kRSikarmarato yazca gavAJca prtipaalkH| vANijyavyavasAyazca sa vipro vaizya ucyate // 376 lAkSAlavaNasaMmizra kusumbhaM kSIrasarpiSaH / vikretA madhumAsAnAM sa vipraH zUdra ucyate // 377 caurazca taskarazcaiva sUcako daMzakastathA / matsyamAMse sadAlubdho bipro niSAda ucyate // 378 Page #470 -------------------------------------------------------------------------- ________________ ninyvaahmnnvrnnym| 387 brahmatatvaM na jAnAti brahmasUtreNa grvitH| tenaiva sa ca pApena vipraH pazurudAhRtaH / / 376 vApIkUpatar3AgAnAmArAmasya saraHsu ca / niHzaGka rodhakazcaiva sa vipro mleccha ucyate // 380 kriyAhInazca mUrkhazca sarvadharmavivarjitaH / nirdayaH sarvabhUteSu vipraznANDAlaucyate // 381 vedaivihInAzca paThanti zAstra zAstreNa hInAzca purANapAThAH / purANahInAH kRSiNo bhavanti bhraSTAstato bhAgavatA bhavanti // 382 jyotibiMdo hyatharvANaH korAH paurANapAThakAH / zrAddha yajJe mahAdAne varaNIyAH kadAca na // 383 zrAddhazca pitaraM ghoraM dAnaM caiva tu niSphalam / yajJe ca phalahAniH syAttasmAttAn paribarjayet // 384 AvikazcitrakArazca vaidyo nakSatrapAThakaH / caturviprA na pUjyante vRhaspatisamA yadi // 385 mAgadho mAdhu(thu)razcaiva kAphTaH kITakAnajau / paJca viprA na pUjyante vRhaspatisamA yadi / / 386 krayakrItA ca yA kanyA patnI sA na vidhiiyte| tasyAM jAtAH sutAsteSAM pitRpiNDaM na vidyate // 387 aSTazalyAgato nIraM pANinA pivate dvijH| surApAnena tattulyaM tulyaM gomAMsabhakSaNam // 388 Urddha jaGghaSu vipreSu prakSAlya caraNadvayam / tAvaccANDAlarUpeNa yAvadgaGgAM na majati // 386 Page #471 -------------------------------------------------------------------------- ________________ 388 dhrmphlvrnnnm| dIpazayyAsanacchAyA kArpAsaM dantadhAvanam / ajAreNuspRzaM caiva zakrasyApi zriyaM haret // 360 gRhAizaguNaM kUpaM kUpAddazaguNaM taTam / taTAdazaguNa nadyAM gaGgAsaMkhyA na vidyate // 361 sravadyadbrAhmaga toyaM rahasyaM kSatriyaM tathA / vApIkUpe tu vaizyasya zaudraM bhANDodakaM tathA // 362 tIrthasnAnaM mahAdAnaM yazcAnyattilatarpaNam / abdamekaM na kurvIta mahAgurunipAtataH // 363 gaGgA gayA tvamAvasyA vRddhizrAddha kSaye'hani / maghApiNDapradAnaM syAdanyatra parivajjayet // 364 ghataM vA yadi vA tailaM payovA yadi vA dadhi / catvAro hyAjyasaMsthAnaM hutaM naiva tu varjayet // 365 zrutvaitAnRSayo dharmAn bhASitAnatriNA svayam / idamUcurmahAtmAnaM sarve te dharmaniSThitAH // 366 ya idaM dhArayiSyanti dharmazAstramatandritAH / iha loke yazaH prApya te yAsyanti tripiSTapam // 367 vidyArthI labhate vidyAM dhanakAmo dhanAni ca / AyuSkAmastathaivAyuH zrIkAmo mahatIM zriyam // 368 iti zrImadatrimaharSisaMhitA smaaptaa| Page #472 -------------------------------------------------------------------------- ________________ // zrIH // vissnnusmRtiH| shriignneshaaynmH| mahAmate ! mahAprAjJa ! sarvazAstravizArada ! / akSoNakarma bandharatu puruSo dvijasacama ! // 1 satataM kiM japana japyaM vibudhaH kimanusmaran / maraNe yajapaM japyaM yaJca bhAva manusmaran / / 2 yazadhyAtvA dvijazreSTha ! puruSo mutyu mAgataH / parampada mavAnoti tanme vada mahAmuneH // 3 . zaunaka uvaac|| idameva mahArAja ! pRSTavAMste pitAmahaH / bhISmaM dharmabhRtAM zreSThaM dharmaputro yudhisstthirH||4 yudhiSThira uvAca // pitAmaha ! mahAprAjJa ! sarvazAstra vizArada ! / prayANakAle yazcintyaM sUribhi svatvacintakaH / / 5 Page #473 -------------------------------------------------------------------------- ________________ 360 vissnnusmRtiH| kinnu smaran kuruzreSTha ! maraNe paryupasthite / prApnuyAt paramAM siddhiM zrotu micchAmi tadvada // 6 bhISma uvAca / / adbhutaM ca hitaM sUkSmaM ukta prazna tvayAnagha ! / zRNuSvAvahito rAjan ! nAradena purA zrutam / / 7 zrIvatsAGka jagaDhIja manantaM lokasAkSiNam / purA nArAyaNa devaM nAradaH paripRSTavAn / / 8 nArada uvAca // tvamakSaraM paraM brahma nirguNa tamasaH param / AhuvedyaM paraM dhAma brahmAdi kamalodbhavam / / bhagavan ! bhUtabhavyeza : zraddadhAna jitendriyaiH / kathaM bhaktairvicintyo'si yogibhirdehamokSibhiH // 10 kiM ca japyaM japennityaM kalyamutthAya mAnavAH / kathaM yuJjan sadA dhyAyan brUhi tattvaM sanAtanam // 11 bhISma uvAca // zrutvA tasya tu devarServAkyaM vAcaspatiH svayam / provAca bhagavAn viSNurnAradaM varadaH prabhuH / / 12 zrIbhagavAnuvAca / / hanta te kathayiSyAmi imAM divyAmanusmRtim / maraNe mAmanusmRtya prApnoti paramAM gatim // 13 Page #474 -------------------------------------------------------------------------- ________________ oNkaar-vrnnnm| 361 yAmadhIya prayANe tu mdbhaavaayoppdyte| oGkAra magrataH kRtvA mAM namaskRtya nArada // 14 ekAgraH prayato bhUtvA imaM mantra mudIrayet / avazenApi yannAgni kIrtite sarvapAtakaiH // 15 pumAn vimucyate sadyaH siMhavastai maMgairiva / omityeva paraM brahma zAzvataM paramavyayam // 16 etaduccArayanmayo brahmabhUyAya kalpate / brahmA viSNuzca rudrazca sarvamo miti cocyate // 17 sampanne'surasaMthAne namyate ca mumukssubhiH| mokSazca jJAninAM prokto mohazcAjJAninAM smRtaH // 18 yasya yAdRgvidho bhAva stasya tAgvidho hriH| bhabe bhavanavizvAtmA bhUtAnAM hitakAmyayA // 16 sRjate AtmanAtmAna mAtmanyeva svamAyayA / harireva satAM nityaM zaraNyaH zaraNArthinAm // 20 nahi nArAyaNAdanya striSu lokeSu vidyate / vasatyamRtamakSayyaM yasmin lokAH sasAgarAH // 21 ta eva sRjate lokAn sRSTikAle jagatprabhuH / tejAMsi yena divyante mahotpannena tejasA / / 22 vAsudevAtmakaM sarva tattejo'pi hi nAnyathA / vAsanAdyA stu ye bhAvAH saMbhavanti yuge yuge||23 lokatrayahitArthAya svopakArAya no hariH / yatadhotpadyate vizvaM yasminneva pralipyate // 24 Page #475 -------------------------------------------------------------------------- ________________ 312 vissnnusmRtiH| kSarAkSaravisRSTastu so'cyutaH puruSottamaH / avyakta zAzvataM devaM prabhavaM puruSottamam // 25 prapadye prAvaliviSNu makSayyaM bhaktavatsalam / purANaM puruSa divya madbhutaM lokapAvanam // 26 prapadye puNDarIkAkSaM devaM nArAyaNaM harim / lokanAthaM sahasrAkSa makSaraM paramaM padam // 27 bhagavantaM prapanno'smi bhUtabhavyaprabhuvibhum / sraSTAraM sarvalokAnA manantaM vizvatomukhaM // 28 padmanAbhaM hRSIkezaM prapadye satyamacyutam / hiraNyagarbha mamRtaM bhUgarbha parataH param // 26 prabhuvibhumanAdya taM prapadye taM raviprabham / sahasrazIrSa puruSaM maharSi satyabhAvanam // 30 prapadye sUkSmamacalaM vareNyamabhayapradam / nArAyaNaM purANezaM yogAtmAnaM sanAtanam // 31 saMjJAnAM sarvasatvAnAM prapadye dhruvamIzvaram / yaH prabhuH sarvalokAnAM yena sarvamidaM tatam // 32 carAcaragururdevaH sa me viSNuH prasIdatu / yasmAdutpadyate brahmA padmayoniH pitAmahaH // 33 brahmayonirhi vizvasya sa me viSNuH prasIdatu / caturmizca caturmizca dvAbhyAM paJcabhi revaca // 34 hUyate ca punarvAbhyAM sa me viSNuH prasIdatu / parjanyaH pRthivI sasya kAlo dharmaH kriyAkriye // 35 Page #476 -------------------------------------------------------------------------- ________________ vissnnoHprsiid-vrnnnm| 363 guNAkaraH sa me viSNurbAsudevaH prsiidtu| agnisomArkatArANAM brahmarudrendrayoginAM // 36 yastejayati tejAMsi sa me viSNuH prsiidtu| kArya kriyA ca karaNaM kartA hetuH prayojanam / / 37 akriyA karaNI kArya sa me viSNuH prasIdatu / zamIgarbhasya yo garbhastasya garbhasya yo ripuH // 38 ripugarbhasya yo garbhaH sa. me viSNuH prasIdatu / abalo yena bAlena kaMsamallo mahAbalaH // 36. cANUro nihato raGge sa me viSNuH prasIdatu / zaGkhaH karavare yasya sa me viSNuH prasIdatu // 40 yena krAntAtrayo lokA dAnavAzca vazIkRtAH / zaraNaM sarvabhUtAnAM sa me viSNuH prasIdatu // 41 yogAvAsa ! namastubhyaM sarvAvAsa ! varaprada / sarvAdi vAsanAdyAdi. vAsudeva ! pradhAnakRt // 42 yajJagarbha ! hiraNyAGga ! paJcayajJa ! namo'stute / caturmaciH parandhAma lakSAnandavarAti // 43 ajastvamagamaH panthA hyamUrtivizvamUrtidhRk / zrIkartaH ! pazcakAlajJa ! namaste jJAnasAgara // 44 avyaktAdvathaktamutpannamavyaktAdyaH paro'kSaraH / yasmAtparataranAsti tamasmi zaraNaM gataH / / 45 na pradhAno naca mahAn purussshcetnohjH| anayogyaH paratarastamasmi zaraNaM gataH / / 46 Page #477 -------------------------------------------------------------------------- ________________ 364 vissnnusmRtiH| cintayanto'pi agnityaM brahmazAnAdayaH prabhum / nizcayaM nAdhigacchanti tamasmi zaraNaM gtH||47 jitendriyA jitAtmAno jnyaandhyaanpraaynnaaH| yaM prApya na nivartante tamasmi zaraNaM gataH // 48 ekAMzena jagat kRtsnamavaSTabhya vibhuH sthitaH / agrAhyo nirguNo nityastamasmi zaraNaM gtH||46 somArkAgnigatantejo yA ca tArAmayI dyutiH / divi saMjAyate yo yaH sa mahAtmA prasIdatu // 50 sUryamadhyasthitaH somastasya madhye ca yaastitaa| bhUtabAdhAcarA dIptiH sa mahAtmA prasIdatu // 51 saguNe nirguNazcAsau lakSmIvAn cetano hajaH / sUkSmaH sarvagato dehI sa mahAtmA prasIdatu / / 52 sAGkhyayogAzca ye cAnye siddhAzca paramarSayaH / yaM viditvA vimucyante sa mahAtmA prasIdatu // 53 avyaktaH samadhiSThAtA hyacintyaH sadasatparaH / AsthitaH prakRti bhuGkte sa mahAtmA prasIdatu / / 54 kSetrajJaH paJcadhA bhukte prakRtiM pnycbhirmukhaiH| nirvikAra ! namaste'stu sAkSikSetridhavasthitaH // 55 atIndriya ! namastubhyaM liGgairvyaktaina mIyase / yeca tvAM nAbhijAnanti saMsAre sazcaranti te // 56 kAmakrodhavinirmuktA bhaktAstvAM pravizanti ca / avyaktamatyahaGkArA manobhUtendriyANi ca // 57 Page #478 -------------------------------------------------------------------------- ________________ IzvaravarNamam / tvayi tAni caleSu tvaM nateSu tvaM na tvyi|. ekatvAnyavanAnAtvaM ye vidu yanti te param // 58 samohaM sarvabhUteSu na me dvaSyo'sti na priyH| samatvamabhikAhastambhattayA vai. nAnyacetasaH / / 56 carAcaramidaM sarva bhUtagrAmazcaturvidham / tvayA svayyeva tatprotaM sUtre maNigaNAiva // 60 sraSTo ! bhoktAsi kUTasso patatvastatvasaMkSitaH / aphartA heturacaraH pRthagAtmanyavasthitaH // 61 na me bhUteSu saMyogo na bhUtatvaguNAdhikaH / ahakAreNa buddhayA vA na me yogAlibhirguNaiH // 62 na me dharmo adharmo vA nAmabhojannavA punaH / jarAmaraNamokSArtha tvAM prapannosmi sarvagaH // 63 viSayairindriyairbApi na me bhUyaH smaagtH| Izvaro'si jagannAtha! kimataH paramucyate // 64 bhaktAnAM yaddhitaM deva ! tahehi tridazezvara / pRthivIM yAtu me ghrANaM yAtu me rasanaJjalam / / 65 rUpaM hutAzanaM yAtu sparzo yAtu ca mArutam / zrotramAkAzamAye tu mano vaikArikaM punaH // 66 indriyANi guNAnyAtu svAsu svAsu ca yoniSu / pRthivI yAtu salilamApo'gni manalo'nilam // 67 vAyurAkAzamapyetu manazvAkAzameva ca / adharaM mano yAtu mohanaM sarvadehinAm // 68 Page #479 -------------------------------------------------------------------------- ________________ 366 vissnnusmRtiH| ahaGkArastathA buddhiM buddhirabyaktameva c| ... pradhAne prakRti yAte guNasAmye vyavasthite // 66 viyogaH sarvakaraNairguNairbhUtaizca me'bhavat / satvaM rajaratamazcaiva prakRti pravizantu me // 70 niSkaibalyaM padaM devakAMkSitaM paramantapaH / ekIbhAvaratvayA me'stu na me janma bhavetyunaH // 71 namo bhagavate tasmai viSNave prabhaviSNave / svabuddhistadgataprANastvadbhaktastvatparAyaNaH // 72 tvAmevAhaM smariSyAmi maraNe pryupsthite| . pUrvadehikRtA ye me vyAdhayaH pravizantu mAm // 73 Ardayantu ca duHkhAni bhRNaM me na bhavediti / upadiSTantu me sarve vyAdhayaH pUrvacintitAH // 74 anRNo gantumicchAmi tadviSNoH paramampadam / ahaM bhagavatastasya mama vAsaH sanAtanaH // 75 tasyAhaM na pUNazyAmi saca me na pUNazyati / karmendriyANi saMyamya paJca buddhIndriyANi ca // 76 dazendriyANi manaso yahaGkAreNa vA punaH / ahaGkAraM tathA buddhau buddhimAtmani yojayet // 77 AtmabuddhIndriyampazyedbuddhau buddheH parAyaNam / mamAyamapi tasyAhaM yena sarva midantatam // 78 AtmanAtmani saMyojya mamAtmanyanusaMsmaret / evaM buddhaH paraMbuddha vA labhate na punarbhavam IIGE Page #480 -------------------------------------------------------------------------- ________________ vrpraaptivrnnnm| 367 OM namo bhagavate tasmai dehinAM paramAtmane / nArAyaNAya bhaktAnAmekaniSThAya zAzvate // 80. hRdisthAya ca bhUtAnAM sarveSAM ca mahAtmane / imAmanusmRtindivyAM vaiSNavIM pApanAzanIm // 81 svayamvibuddhazca paThedyatra tatra samabhyaset / maraNe samanuprApte yastvimAmanusaMsmaret / / 82 api pApamamAcAraH sa yAti paramAGgatim / yadyahaGkAramAzritya yajJadAnatapaH kriyAH // 83 kurvastatphalamAnoti punarAvartate natu / abhyarcayan pitRndevAn paThan juhvan baliMndadan // 84 jvaladagni smaredyo mAM labhate paramAGgatim / yajJodAnaM tapaH karma pAvanAni manISiNAm / / 85 yazodAnaM tapastasmAtkuryAdAzAvivarjitaH / paurNamAsyAmamAvAsyoM dvAdazyAM ca vishesstH||86 zrAvayecchradhAnAMzcamadktAMzca vishesstH| nama ityeva yo brUyAnmadbhaktaH zraddhayAnvitaH / / 87 tasyAkSayo bhaMvellokaH zvapAkasyApi nArada / kiM punarye yajante mAM sAdhakA vidhipUrvakam / / 88 zraddhAvanto yatAtmAna ste mAM yAnti madAzritAH / karmANyAdyantavantIha madbhakto'nantamaznute / / mAmeva tasmAddevarSe dhyAhi nitymtNndritH| avApsyasi tapaH siddhiM labhyase ca padaM mama // 60 Page #481 -------------------------------------------------------------------------- ________________ 398 vissnnusmRtiH| ajJAmA micchayA zAna ddyaaddhrmopdeshnm| kRtsnA vA pRthivIM dadyAttena tulyaM na tatphalam / / 61 asmAt pradeyaM sAdhubhyo janmabandhabhayApaham / azvamedhasahasrANAM sahasra yaH samAcaret // 62 nAsau phala mavApnoti madbhaktairyadavApyate / bhISma uvAca // evaM pRSTaH purA tena nAradena surrssinnaa| yaduvAca tathA zambhustaduktaM tava subrata // 63 tvamapyekamanA bhUtvA dhyeyaM jJeyaM guNAdhikama / bhaja sarveNa bhAvena paramAtmAna mavyayam // 64 zrutvaitat nArado vAkyaM divyaM nArAyaNeritam / atyantabhaktimAndeve ekAntitva mupeyivAn |65 nArAyaNa mRSIndevaM dazavarSANyananyabhAk / idaM japanvai prApnoti tadviSNoH paramaM padam / / 16 kiM tasya bahubhirmantraiH kiM tasya bahubhitaiH / namo nArAyaNAyeti mantraH sarvArthasAdhakaH // 17 nArAyaNAya nama o miti vedamantraMyo nityameva manasApi samabhyaseJca / pApaiH pramucya parame tRSayAtiviSNoHsthAnaM hi sarva miti vedavido vadanti / / 68 kiM tasya dAnaH kiM tIrthaiH kiM tapomiH kimdhrii| yo nityaM dhyAyate deva ! nArAyaNa mananyadhI: IME Page #482 -------------------------------------------------------------------------- ________________ 366 nArAyaNa varNanam / cIravAsA japI vApi tridaNDI muNDa eva vaa| . bhUSito vA dvijazreSTha ! na liGgaM dharmakAraNam // 100 ye nRzaMsA durAtmAnaH pApadharmavivarjitAH / te'pi yAnti paraM sthAnaM nArAyaNaparAyaNAH / / 101 anyathA mandabuddhInAM pratibhAti durAtmanAm / kutarkajJAnadRSTInAM vizrAntendriyavartmanAm // 102 namo nArAyaNAyeti ye vidurbrahma zAzvatam / antakAle japanneti tadviSNoH paramaM padam / / 103 AcArahIno / munipravIra bhaktayA vihIno'pitu vindato'pi / saMkIrtya nArA...zabdamAnaM vimuktapApo vizate'cyutAM gatim // 104 kAntAravanadurgeSu kRtsneSvApatsu sNyuge| dasyubhiH sannirodhe ca nAmabhi rmA prakIrtayet // 105 na divyapuruSo dhImAn yeSu sthAneSu mAM smaret / cauravyAghra mahAsarpaH krUrairapi na vAdhyate // 106 janmAntarasahasraSu tapodhyAnasamAdhimiH / narANAM kSINapApAnAM kRSNe bhaktiH prajAyate // 107 nAmAsti yAti zaktizca pApe nirharaNe hreH| zvapaco'pi naraH kartu kSamastAvanna kilbiSam // 108 na tAvat pApamastIha. yAvannAmahataM hreH| atireka bhayAdAhuH prAyazcittAntaraM budhAH / / 106 gatvA gatvA nivartante candrasUryAdayo grahAH / adyApi na nivartante dvAdazAkSaracintakAH // 110 Page #483 -------------------------------------------------------------------------- ________________ 400. vissnnusmRtiH| na vAsudevAtparamasti maGgalaM na vAsudevAtparamasti paavnm| . na vAsudevAtparamasti daivataM na vAsudevaM praNipatya sIdati // 111 imA rahasyAM paramAmanusmRti padhItya buddhiM labhate ca naiSThikam / / vihAya duHkhAni vimucya saGkaTAt sa vItarAgo vicarenmahI mimAm // 112 gaGgAyAM maraNaM caiva dRDhA bhaktizca kezave brahmavidyAprabodhazca nAlpasya tapasaH phalam // 113 iti viSNusmRtiH samAptA // Page #484 -------------------------------------------------------------------------- ________________ // atha // * vissnnusmRtiH| * zrIgaNezAya nmH| tatra prathamo'dhyAyaH / brahmarAtryAM vyatItAyAM pravuddha padmasambhave / ... viSNuH sisacabhUtAni jJAtvA bhUmiM jalAnugAm // 1 jalakrIr3Aruci zubhaM kalpAdiSu yathA purA / vArAhamAsthitorUpamuMjahAra vasundharAm // 2 . vedapAdo yUpadaMSTraH krtuvktuushcitaamukhH| . agnijihvo darbharomA brahmazIrSoM mahAtapAH // 3 ahorAtrekSaNo divyo vedAGgazrutibhUSaNaH / AjyanAsaH zravastuNDaH sAmaghoSamahAsvanaH / / 4 dharmasayamayaH zrImAn krmvikrmstkRtH| prAyazcittamayo voraH prAMzujAnurmahAvRSaH // 5 : udgAtrantro homaliGgo vIjauSadhimahAphalaH / . vedyantarAtmA mantrasphigvikRtaH somazoNitaH // 6 vedaskandho havirgandho havyakavyAdivegavAn / prAgvaMzakAyo dyutimAn nAnAdIkSAbhiranvitaH // 7 dakSiNAhRdayo yogamahAmantramayo mahAn / upAkarmoSTharuciraH pravargAvatabhUSaNaH // 8. ...... 26 . Page #485 -------------------------------------------------------------------------- ________________ 402 vissnnusmRtiH| nAnAcchandogatipatho guhyopaniSadAsanaH / chAyApannIsahAyo'sau maNizRGgaivoditaH // mahIM sAgarapantiAM sazailavanakAnanAm / ekArNavajalabhraSTAnekArNavagataH prabhuH // 10 daMSTrApreNa samuddhRtya lokAnAM hitkaamyyaa| Adidevo mahAyogI cakAra jagatIM punaH / / 11 evaM yajJavarAheNa bhUtvA bhUtahitArthinA / uddhRtA pRthivI sarvA rasAtalagatA purA // 12 uddhRtya nizcale sthAne sthApitA ca tathA svake / yathAsthAnaM vibhajyApastadgatA madhusUdanaH / / 13 sAmudradhazca samudreSu nAdeyAzca nadISu ca / pallaleSu ca pAllalyaH saraHsu ca sarovarAH // 14 pAtAlasaptakaM cakre lokAnAM saptakaM tthaa| dvIpAnAmudadhInAJca sthAnAni vividhAni ca // 15 sthAnapAlAMllokapAlAnadIzailavanaspatIn / RSIMzca sapta dharmajJAna vedAn sAGgAn surAsurAn / / 16 pizAcoragagandharvayakSarAkSasamAnuSAn / pazupakSimRgAdyAMzca bhUtaprAmaM catuvidham / / 17 meghendracApasampAtAn yajJAMzca vividhAMstathA / evaM varAho bhagavAn kRtvedaM sacarAcaram // 18 jagajagAma lokAnAmavijJAtAM tadA gatim / avijJAtAM gatiM yAte devadeve janAIne // 16 Page #486 -------------------------------------------------------------------------- ________________ prthmo'dhyaayH| 403 vasudhA cintayAmAsa kA dhRtimeM bhvissyti| pRcchAmi kazyapaM gatvA sa me vakSyatyasaMzayam / / 20 madIyAM vahate cintAM nityameva mhaamuniH| evaM sa nizcayaM kRtvA devI strIrUpadhAriNI // 21 jagAma kazyapaM draSTuM dRSTvAMstAJca kshypH| nIlapaGkajapatrAkSa zAradendunibhAnanAm / / 22 alisaGghAlakAM zubhrAM bandhujIvAdharAM zubhAm / suzubhraspRSTadazanAM cArunAsAM nataghvam / / 23 kambukaNThI saMhatorUM pInorujaghanasthalIm / virejatustato yasyAH samau pInau nirantarau // 24 mattabhakumbhasaGkAzau zAtakumbhasamadyutI / mRNAlakomalau bAhU karau kizalayopamau // 25 rukmastambhanibhAvUrU gUDhe zliSTe ca jAnunI / jaGgha virome suSame pAdAvatimanoramau // 26 jaghanazca ghanaM madhyaM yathA kezariNaH zizoH / prabhAyutA nakhAstAmrA rUpaM sarvamanoharam // 27 kurvANAM vIkSitainityaM nIlotpalayutA dishH| kurvANAM prabhayA devIM tathA vitimirA dizaH // R8 susUkSmazuklayasanAM ranottamavibhUSitAm / padanyAsarvasumatI sapanAmiva kurvatIM // 26 rUpayauvanasampannAM vinItvadupasthitAm / samIpamAgatAM dRSTA pUjayAmAsa kazyapaH // 30 Page #487 -------------------------------------------------------------------------- ________________ 404 - vissnnusmRtiH| uvAca tAM varArohe ! vijJAtaM hRdtaM mayA / dhare tava vizAlAkSi ! gacchadevi janAInam // 31 sa te vakSyatyazeSeNa bhAvinI. te. yathA sthitiH / kSIrode basatistasya mayA jJAtA zubhAnane // 32 dhyAnayogena cArvaGgi tajjJAnaM ttprsaadtH|| . ityevamuktA sampUjya kazyapaM vasudhA tataH / prayayau kezavaM draSTuM kSIrodamatha sgaram // 33 sA dadarzAmRtanidhiM candrarazmimanoharam / pavanakSobhasaMjAtavIcIzatasamAkulam // 34 himavacchatasaGkAzaM bhUmaNDalamivAparam / vIcohastairdhavalitairAhvayAnamiva kSitim // 35 taireva zubhratA candre vidadhAnamivAnizam / antarasthena hariNA vigatAzeSakalmaSam // 36 yasmAttasmAttu vibhrantaM suzubhrAM tanumUjitAm / pANDaraM khagamAgamyamadhobhuvanavatinam // 37 indranIlakaDArADhyaM viparItamivAmbaram / phalAvalIsamudbhUtavanasakasamAcitam // 38 nirmokamiva zeSAhevistIrNa tamatIva hi / taM dRSTvA tazca madhyasthaM dadRze kezavAlayam // 36 anirdezyaparAmANamanirdezyaddhisaMyutam / zeSaparyaGkazaM tasmin dadarza madhusUdanam // 40 Page #488 -------------------------------------------------------------------------- ________________ prthmo'dhyaayH| zeSAhiphaNaratnAMzudurvibhAvya mukhAmbujam / zazAGkazatasaGkAzaM sUryAyutasamaprabham // 41 pItavAsasamakSobhyaM sarvaratnavibhUSitam / mukuTenArkavaNena kuNDalAbhyAM virAjitam / / 42 saMvAhyamAnAdhiyugaM lakSamyA karatalaiH shubhaiH| zarIradhAribhiH zastraiH sevyamAnaM smnttH||43 taM dRSTvA puNDarIkAkSaM vavande madhusUdanam / jAnubhyAmavanoM gatvA vijJApayati cApyatha // 44 uddhRtAhaM tvayA deva ! rsaatltlnggtaa| khe sthAne sthApitA viSNo ! lokAnAM hitakAmyayA // 45 tatrAdhunA me deveza ! kA dhRtiH bhaviSyati / evamuktastadA devyA devo vacanamabravIt // 46 varNAzramAcAraratAH zAstraikatatparAyaNAH / tvAM dhare ! dhArayiSyanti teSAM tadbhAra AhitaH // 47 evamuktA vasumatI devadevamabhASata / varNAnAmAzramANAJca dharmAn vada sanAtanAn / / 48 svatto'haM zrotumicchAmi tvaM hi me paramA gtiH| namaste deva ! deveza ! devAribalasUdana ! // 46 nArAyaNa ! jaganAtha ! zaGkhacakragadAdhara ! / padmanAbha ! hRSIkeza ! mahAbalaparAkrama ! // 50 atIndriya ! suduSpAra! deva ! shaarnggdhnurddhr!| varAha ! bhIma ! govinda ! purANa ! puruSottama ! // 51 Page #489 -------------------------------------------------------------------------- ________________ 406 * vissnnusmRtiH| hiraNyakeza ! vizvAkSa ! yazamUrte ! niraJjana ! / kSetra ! kSetrana ! lokeza ! salilAntarazAyaka ! // 52 yantramantravahAcintya ! vedavedAGgavigraha ! / jagato'sya samaprasya sRSTisaMhArakAraka ! / / 53 sarvadharmajJa ! dharmAGga ! dharmayone ! varaprada ! / vizvaksenAmRta ! vyoma ! madhukaiTabhasUdana ! // 54 vRhatAM vRhaNAjeya ! sarva ! sarvAbhayaprada ! / vareNyAnagha ! jImUtAvyaya ! nirvANakAraka ! // 55 ApyAyana ! apasthiAna ! caitanyAdhAra ! niSkriya ! / saptazIrSAdhvaraguro ! purANa ! puruSottama ! // 56 dhruvAkSara ! susUkSmeza ! bhaktavatsalapAvana ! / tvaMgatiH sarva devAnAM tvaM gatibrahmavAdinAm / / 57 tathA viditavedyAnAM gatistvaM puruSottama ! / prapannAsmi jagannAtha ! dhruvaM vAcaspatiM prabhum // 58 subrahmaNyamanAdhRSyaM vasukhelaM vasupradam / mahAyogabalopetaM pRznigarbha dhatArciSam / / 56 vAsudevaM mahAtmAnaM puNDIkAkSamacyutam / surAsuraguruM devaM vibhuM bhUtamahezvaram / / 60 ekavyUhaM caturvaktaM jagatkAraNakAraNam / brUhi me bhagavan ! dhamAzcAturvaNyasya zAzvatAn // 61 AzramAcArasaMyuktAn sarahasyAn ssNgrhaan| evamuktastu devezaH punaH kSoNImabhASata / / 62, Page #490 -------------------------------------------------------------------------- ________________ dvitiiyo'dhyaayH| . . 400 zrRNu devi ! dhare! dhammAkhAturvarNyasya zAzvatAn / AzramAcArasaMyuktAn sarahasyAn sasaMgrahAn // 65 ye tu tvAM dhArayiSyanti santasteSAM parAyaNAn / niSaNNA bhava vAmora ! kAJcane'smin varAsane // 66 sukhAsInA nibodha tvaM dharmAnnigadato mama / zuzruve vaiSNavAn dharmAn sukhAsInA dharA tadA // 76 iti vaiSNave zarmazAstre prthmo'dhyaayH|| atha dvitiiyo'dhyaayH| brAhmaNaH kSatriyo vaizyaH zUdrazceti vrnnaashctvaarH| teSAmAdyA dvijaatyH| teSAM niSekAdhaH zmazAnAnto mantravat kriyAsamUhaH / teSAJca dharmAH brAhmaNasyAdhyApayanaM kSatriyasya zastraniSThatA vaizvasya pazupAlanaM zUdrasya dvijAtizuzrUSA / dvijAnAM yjnaadhyyne| arthateSAM vRttayaH brAhmaNasya yAjanapratigrahau kSatriyasya kSititrANa kRSigorakSavANijyakusIdayonipoSaNAni vaizyasya, zUdrasya sarvazilpAni / ApadyanantarA vRttiH| kSamA satyaM damaH zaucaM dAnamindriyasaMyamaH / ahiMsA guruzuzrUSA tIrthAnusaraNa dayA // Page #491 -------------------------------------------------------------------------- ________________ 408 vissnnusmRtiH| Ajavatvamalobhazca devabrAhmaNapUjanam / anabhyasUyA ca tathA dharmaH saamaanyucyte| iti vaiSNave dharmazAstre dvitIyo'dhyAyaH / atha tRtiiyo'dhyaayH| / atha raajdhrmaaH|| prajAparipAlanaM varNAzramANAM sve sve dharme vyavasthApanam / rAjA ca jAGgalaM pazavyaM zasyopetaM dezamAzrayet paizyazUdrapAdaJca tatra dhanvanRmahIvArivRkSagiridurgANA manyatamaM durgamAzrayet / tatra prAmAdhyakSAnapi kuryAt / dshaadhykssaan| shtaadhykssaan| dezAdhyakSAMzca / AmadoSANAM prAmAdhyakSaH parIhAraM kuryAt / azakto dazagrAmAdhyakSAya nivedayet / so'pyazaktaH zatAdhyakSAya / so'yazakto dezAdhyakSAya / dezAdhyakSo'pi sarvAtmanA doSamucchindyAt / AkarazulkataranAgavaneSvAptAnniyuJjIta / dharmiSThAn dharmakAryeSu / nipugAnarthakAryeSu / zUrAna saMgrAmakarmasu / uprAnugraMSu SaNDhAn strISu / prajAbhyo valyathaM samvatsareNa dhAnyataH SaSThamaMzamAdadyAt / sarvazasyebhyazca dvikaM zatam / . pazuhiraNyebhyo vastrebhyazca / Page #492 -------------------------------------------------------------------------- ________________ tRtIyo'dhyAya / 406 mAMsamadhughRtauSavigandhamUlaphalarasadAru patrAjinamRdbhANDAzmabhANDavedalebhyaH SaSThabhAgam / brAhmaNebhyaH karAdAnaM na kuryAt te hi rAjJo dhrmkrdaaH| rAjA ca prajAbhyaH sukRtdusskRtsssstthaaNshbhaak| svadezapaNyAJca zulkAMzaM dazamamAdadyAt paradezapaNyAca viMzatitamam / zulkasthAnamapakrAman sarvApahAritvamApnuyAt / zilpinaH karmajIvinazca zUdrAzca mAsena rAjJaH karma kuyuH / svAmyamAtyadurgakoSadaNDarASTramitrANi prkRtyH| tadUSakAMzca hanyAt / svarASTraparapASTrayozca cAracakSuH syAt / sAdhUnAM pUjanaM kuryAt / duSTAMzca hanyAt / zatrumitrodAsInamadhyameSu sAmabhedadAnadaNDAn yathArha yathAkAlaM prayuJjIta / sandhivigrahayAnAsanasaMzrayadvaidhIbhAvAMzca yathAkAlamAzrayet / . caitre mArgazIrSa vA yAtrAM yaayaat| parasya vyasane vaa| ___ paradezAvAptau taddezadharmAnnocchindyAt / pareNAbhiyuktazca sarvAtmanA rASTra gopAyet / nAsti rAjJAM samare tanutyAgasahazodharmaH / gobrAhmaNapatimitradhanadArajIvitarakSaNAce hatAste svargabhAjaH / varNazaGkararakSaNArthe c| rAjA purAvAptau tatra tatkulInamabhiSiJcet / / na rAjakulamucchindyAt / anyatrAkulInarAjakulAt / / mRgayAkSatrIpAneSvabhiratiM na kuryAt / Page #493 -------------------------------------------------------------------------- ________________ 410 vissnnusmRtiH| vApAruSyadaNDapAruSye ca nAthadUSaNa kuryAt / AdyadvArANi nocchindyaat| nApAtravarSI syAt / AkarebhyaH sarvamAdadyAt // nidhi labdhAM tadaddhaM brAhmaNebhyo dadyAt dvitIyamaddhaM kozepravezayet / nidhi brAhmaNo labdhA sarvamAdadyAt / kSatriyazcaturthamaMzaM rAjJe dadyAt caturthamaMzaMbrAhmaNebhyo'rddha mAdadyAt / . vaizyazcaturthamaMzaM rAjJe dadyAt brAhmaNebhyo'rddha maMzamAdadyAt / zUdrazvAvApta dvAdazadhA vibhajya paJcAzAn rAjJe dadyAt pazcAMzAn brAhmaNebhyoMzadvayamAdadyAt / aniveditavijJAtasya sarvamapaharet / svanihitAdrAjJe brAhmaNavaja dvAdazamaMzaM ddhuH| paranihitaM svanihitamiti bruvaMstatsamaM daNDamAvahet // bAlAnAthastrIdhanAni ca rAjA paripAlayet / caurahRtaM dhanamavApya sarvameva sarvavarNebhyodadyAt / . anavApya ca svakozAdeva dadyAt / zAntisvastyayanairdaivopaghAtAn prazamayet / paracakropaghAtAMzca zastranityatayA / vedetihAsadharmazAstrArthakuzala kulInamavyaGgatapasvinaM purohitaJca varayet / zucInalubdhAnavahitAJchaktisampannAn sarvArtheSu casahAyAn svayameva vyavahArAn pazyedvidvadbhibrAhmaNaiH sAIm / Page #494 -------------------------------------------------------------------------- ________________ tRtiiyo'dhyaayH| 111 vyavahAradarzane brAhmaNa vA niyuacAt / janmakarmavratopetAzca rAjJA sabhAsadaH kAryAripI mitre caye samAH kAmakrodhalobhAdibhiH kAryArthibhiranAhAr2yAH / rAjA ca sarvakAryeSu sambatsarAdhInaH syAt / devabrAhmaNAn sttmevpuujyet|. . vRddhasevI bhavet / yajJayAjI ca / / nacAsya viSaye brAhmaNaH kSudhAtto'vasIdet / / nacAnyo'pi stkrmnirtH| brAhmaNebhyazca bhuvaM pratipAdayet / yeSAJca pratipAdayetteSAM svavaMzyAnantarapramANa dAnacchedopavarNanaJca paTe tAmrapAne vA likhitaM svamudrAGkitazcAgAminRpabijJApanArtha dadyAt / paradattAJca bhuvaM nApaharet / brAhmaNebhyaH sarvadAyAn prayacchet / sarvatastvAtmAnaM gopAyet sudarzanazca syAt / viSanAgadamantradhArI c| nAparIkSitamupayuJjayAt / / smitapUrvAbhibhASI syaat| badhyeSvapi na 6 kuTImAcaret / aparAdhAnurUpaJca daNDaM daNDayeSu dApayet / samyagdaNDapraNayanaM kuryyAt / dvitIyamaparAdhaM na kasyacit bhameta / svadharmamapAlayannAdaNDyonAmAsti raajnyH| yatra zyAmo lohitAkSo daNDazvarati nirbharaH / prajAstatra vibarddhante netA cet sAdhu pazyati / svarASTra nyAyadaNDaH syAbhRzadaNDazca zatruSu / Page #495 -------------------------------------------------------------------------- ________________ 412 .. vissnnusmRtiH| ..suhRtsvajihmaH snigdheSu brAhmaNeSu kSamAnvitaH / evaM vRttasya nRpateH zilochenApi jiivtH| vistIryate yazoloke tailvindurivaambhsi| . prajAsukhe sukhI rAjA tadduHkhe yazca duHkhitH| sa kIrtiyukto loke'smin pretya svarga mahIyate / / iti vaiSNave dharmazAstre tRtiiyo'dhyaayH|| // atha caturtho'dhyAyaH // jAlasthArkamarIcigataM rajastrasareNusaMjJakam / - tadaSTakaM likhyaa| tattrayaM raajsrsspH| tatrayaM gaurasarSapaH / tatSaTkaM yvH| tattrayaM kRSNalam / tatpaJcakaM mASaH / tadvAdazakamakSArddham / akSArddha meva sacaturmASakaM suvrnnH| . ctuHsuvrnnkonisskH| dve kRSNale samadhRte rUpyamASakaH / tatSoDazakaM dharaNam / tAmrakArSikaH kaarssaapnnH| / paNAnAM dve zate sAr3heM prathamaH sAhasaH smRtaH / madhyamaH paJca vijJeyaH sahasraM tveva cottamaH / / iti vaiSNave dharmazAstre cturtho'dhyaayH|| Page #496 -------------------------------------------------------------------------- ________________ // atha pnycmo'dhyaayH|| 413 athamahApAtakino brAhmaNavaja sarve bdhyaaH| na zArIro brAhmaNasya dnnddH| svadezAdbrAhmaNaM kRtAGka vivAsayet / tasya ca brahmahatyAyAmaziraska puruSa lalATe kuryAt / . surAdhvajaM suraapaane| zvapadaM steye| bhagaM gurutlpgmne| . anyatrApi badhyakarmaNi tiSThantaM samagradhanamakSataM vivAsayet / kUTazAsanakatR zva rAjA hanyAt / kUTalekhyakArAMzca / . garadAmidaprasahyataskarAn strIbAlapuruSaghAtinazca / ye ca dhAnyaM dazabhyaH kumbhebhyo'dhikamapahareyuH / dharimameyAnAM zatAdapyadhikaM / ye cAkulInA raajymbhikaamyeyuH| setubhedakAMzca prasahyataskarANAmbAvakAzabhaktapadAMzca / anyatra rAjAzakteH striyamazaktabhartRko tadatikramaNAzca / hInavargo'dhikavarNasya yenAGgenAparAdhaM kuryAttadevAsya zAtayet / ekAsanopavezI kaTyAM kRtAGko nirvaasyH| niSThIvyoSThadvayavihInaH kAryaH avazabdayitA ca gudahInaH / AkrozayitA ca vijihvaH / darpaNa dharmopadezakAriNo rAjA taptamAsecayettailamAsye / droheNa ca nAmajAtigrahaNe dazAGgulo'sya zaGkulikheyaH / zrutadezajAtikarmaNAmanyathAvAdI kArSApaNazatadvayam daNDyaH / kANakhaJjAdinAM tathAvAdyapi kArSApaNadvayam / gurUnAkSipana kArSApaNazatam / parasya patanIyAkSepe kRte tuuttmsaahsN| Page #497 -------------------------------------------------------------------------- ________________ 414 vissnnusmRtiH| upapAtakayukte maNyamam traividhavRddhAkSepe jaatipuugaanaa| prAmadezayoH prathamasAhasam / vyaGgatAyuktAkSepe kArSApaNazatam / . mAtRyukte tUtamaM savarNAkrozane dvAdazapaNAn daNDyaH / hInavarNAkrozane ssdddnnddyH| yathAkAlamuttamasavarNAkSepe ttprmaannodnnddH| tayorvAkArSApaNAstrayaH zuSkavAkyAbhidhAne svevameva / pArajAyI savarNAgamane tUttamasAhasaM daNDyaH / . hInavarNAgamane madhyamam gogamane ca / antyAgamane badhyaH pazugamane kArSApaNazataM dnnddyH|| doSamanAkhyAya kanyAM prayacchaMzca tAzca vibhRyAt / aduSTAM duSTAmiti bruvannuttamasAhasam / gajAzvoSTragoghAtI tvekakarapAdaH kaaryH| vimAMsavikrayI kArSApaNazavam grAmyapazuvAtI capazusvAmine tanmUlyaM ddyaat| AraNyapazudhAtI paJcAzataM kArSApaNAn / pakSighAtI matsyaghAtI ca kArSApaNAn / phalopagamadrumacchedI kITopaghAtI tUttamasAhasaM dnnddyH| puSpopagamadumacchedI madhyamam / - vallIgulmalatAcchedI kArSApaNazatam / tRNacchedhekaM sarve ca tatsvAminAM tadutpattim // hastenAvagorayitA dazakApaNAn / Page #498 -------------------------------------------------------------------------- ________________ pnycmo'dhyaayH| . 415 pAdena viNshtiN| kASThena prathamasAhasam / pASANena madhyamam / zastreNottamam / pAdakezAMzukakaraluNThane dazapaNAn daNDyaH / zoNitena vinA duHkhamutpAdayitA dvAtriMzatpaNAn / saha zoNitena ctuHssssttiN| karapAdadantabhaGge karNanAsAvikatane madhyamam / ceSTAbhojanavApodhe prahAradAne c| netrakandharAbAhusakthyaMsabhaGge cottamam / ubhayanetrabhedinaM rAjA yAvajIvaM bandhanAnna vimuJcat / tAdRzameva vA kuryAt / ekaM bahUnAM nighnatA prtyekmuktaaddnnddaadvigunnH| krozantamabhidhAvatAM tatsamIpavartinAM saMsaratAzca / sarve ca puruSapIDAkarAstadutthAnavyayaM ddyuH|| grAmyapazupIDAkarAzca / gozvoSTragajApahAryekapAdakaraH kAryaH ajAvyapahAryekakarazca / dhAnyApahAryakAdazaguNaM daNDyaH / zasyApahArI ca // suvarNarajatavastrANAM paJcAzatastvabhyadhikamapaharanvikaraH tadUnamekAdazaguNaM daNDyaH / sUtrakAsigomayaguDadadhikSIratakratuNalavaNamRdbhasmapakSimatapaghRtatailamAMsamadhuvaidalaveNusRNmayalohadaNDAnAmapahartAmUlyAtriguNaMdaNDyaH / Page #499 -------------------------------------------------------------------------- ________________ 41. viSNusmRtiH / pakkAnnAnAzcapuSpaharitagulmavallIlatAparNAnAmapaharaNe paJcakRSNalAn / zAkamUlaphalAnAbhva ratnApahAryuttamasAhasam / anuktadravyANA mapaharttA mUlyasamam / stenAH sarvamapahRtaM dhanikasya dApyAH / tatasteSAmabhihitadaNDaprayogaH / yeSAM deyaH panthAsteSAmapathadAyI kArSApaNAnAMpaJcaviMzati daNDyaH AsanArhasyAsana madada | pUjArhamapUjayaMzca / prAtivezyabrAhmaNe nimantraNAtikrame ca / nimantrayitvA bhojanAdAyinazca / nimantritastathetyuktavAnabhuJjAnaH suvarNamASakaM nimantrayituzca dviguNamannam / abhakSyeNa brAhmaNadUSayitA SoDazasuvarNAn / jAtyapahAriNA zataM surayA badhyaH / kSatriyaM dUSayitustadadvaM / vaizyaM dUSayitustadaddha mapi / zUdraM dUSayituH prathamasAhasam / kAmakAreNAspRzyastraivarNikaMspRzan badhyaH / rajasvalAM ziphAbhistADayet / . padyAnodakasamIpe'zucikArI paNazataM / taccApAsyAtUH / gRhabhUkuDyAdyupabhektA madhyamasAhasaM daNDyaH / taca yojayet / gRhepIDAkaraM dravyaM prakSipan paNazataM // Page #500 -------------------------------------------------------------------------- ________________ pnycmo'dhyaayH| sAdhAraNyApalApI c| proSitasyApradAtA c| . pitRputrAcAryayAjyavijAmanyonyApatitatyAgI c| na ca tAn jahyAt / zUdrapravrajitAnAM deve pitrye bhojakazca / ayogyakarmakArI c| samudragRhabhedakaH / aniyuktaH zapathakArI pazUnAM puMstvopaghAtakArI ca / pitAputravirodhe tu sAkSiNAM dazapaNo daNDaH / yastayozcAntaraH syaattsyottmsaahsm| tuLAmAnakUTakarmakartazca / tadakUTa kUTavAdinazca dravyANAM pratirUpavikrayikasya c| ' sambhUyavaNijAM pnnymnnnaavrundhtaa| pratyeka vikrINatAJca / gRhItamUlyaM paNyAtu kretunaiva dadyAttasyAsau sodayaM daapyH| rAjJA ca paNazataM daNDyaH / . krItamakrINato yA hAniH sA Rturekha syAt / rAjaviniSiddha vikronntstiphaarH| . tArikaH sthala zulkaM gRhNan daza paNAn dnnddyH| brahmacArivAnaprasabhikSugumbiNItIrthAnusAriNAM nAvika: zaulkikaH zulkamAdadAnazca / * taca teSAM ddyaad| dyUte kUTAkSadevinAM krcchedH| upadhidevinA sndeshcchedH| pranthibhedakAnAM karacchedaH / divA pazUnAM vRkAdyupaghAte pAte tvanApadi pAladoSaH / Page #501 -------------------------------------------------------------------------- ________________ 418 vissnnumtiH| vinaSTapazumUlyazca svAmine dadyAt / ananujJAtAM duhana paJcaviMzatikArSApaNAn daNDyaH / mahiSIce chasyanAzaM kuryyAttatsAlakasvaSTau mASakAn daNDayaH / apAlAyAH svAmI azvastUSTrogaIbho vA / gauzcettadarddha tdddhmjaavikN| . bhakSayitvopaviSTeSu dviguNa / sarvatra svAmine vinaSTazasyamUlyaJca / pathiprAmasImAnte na doSaH anAvRte ca alpakAnAM utsRthvRSabhasUtikAnAJca / vastUttamavarNAn dAsye niyojayettasyottamasAhasadaNDaH / tyaktaprabajyo rAjJodAsyaM kuryAt / bhRtakazcApUrNakAle bhRtiM tyajan sakalameva mUlyaM dadyAt / rAjJe ca paNazataM dadyAt tadoSeNa yadvinazyettat svAmine / anyatra depovaghAtAt / svAmI ceddhRtakamapUrNe kAle.jahyAttasya saJvaM mUlyaM dadyAt / paNazataJca rAjani anyatra bhRtkdossaat|| yaH kanyAM pUrvaittAmanyasmai dadyAt sa cauravacchAsyaH / varadoSaM vinA nirdoSAM parityajan patrIJca ajAnanprakAzaM yaH paradravyaM krINIyAttatra tasyAdoSaH / svAmI dravyamApnuyAt / yathaprakAzaM hInamUlyaJca krINIyAcadA kretA vikretAca caurvcchaasyo| Page #502 -------------------------------------------------------------------------- ________________ paJcamo'dhyAyaH / gaNadravyApaharttA vivAsyaH tatsambidaM yaca lAyet / nikSepApahAryarthavRddhisahitaM dhanaM dhanikasya dApyaH / rAjJA cauravacchAsyaH yazvAnikSiptaM nikSiptamiti brUyAt / sImAbhettAramuttamasAhasaM daNDayitvA punaH sImAM liGgAnvitAM kArayet / jAtibhraMzakarasyAmastyasya bhakSayitA vivAsyaH / abhakSyasyAvikreyasya ca vikrayI devapratimAbhedakavottamasAhasaM daNDanIyaH / bhiSamithyAcarannuttameSu puruSeSu / madhyameSu madhyamaM tiryakSu prathamam / pratizrutasyApradAyI taddApayitvA prathamasAhasaM daNDabhyaH / kUTasAkSiNAM sarvasvApahAraH kAryyaH / 416 utkocopajIvinAM sabhyAnAJca / gocarmamAtrAdhikAM bhuvamanyasyAdhIkRtAM tasmAdAnirmocyAnyasya yaH prayecchet sa vadhyaH / UnAJcet Sor3azasuvarNAn daNDyaH / eko'znIyAdutpannaM naraH samvatsaraM phalam / goca mAtrA sA kSINI stokA vA yadi vA bahuH // yayornikSiptaAdhistau vivadetAM yadA narau / yasya bhuktiH phalaM tasya balAtkAraM vinA kRtA // sAgasena ca bhogena bhuktaM sambandhadA bhavet / AharttA labhate tatra nApahAryyantu saMt kacit // Page #503 -------------------------------------------------------------------------- ________________ 420. vissnnusmRtiH| pitrA bhuktantu yadravyaM bhukyAcAreNa dhrmtH|| tasmin prete na vAcyo'sau bhuktA prApta hi tasya tat // tribhireba ca yA bhuktA purussbhuurythaavidhi| . lekhyAbhAre'pi tAM tatra caturthaH samavApnuyAt // nakhinAM daMSTriNAJcaiva zRGgiNAmAtatAyinAm / hastyazvAnAM tathAnyeSAM badhe hantA na doSabhAk / / guru vA bAlavRddhau vA brAhmaNaM vA bhushrutm| .. AtatAyinamAyAntaM hanyAdevAvicArayan // . nAtatAyibadhe doSo hanturbhavati kazcana / prakAzaM vAprakAzaM vA manyustanmanyumRcchati / / udyatAsiviSAgnica zApodyatakaraM tthaa| Atharvagena hantAraM pizunaJcaiva rAjasu / / bhAryAtikrAmaNaJcaiva vidyAt saptAtatAyinaH / yazovittaharAnanyAnAhudharmArthahArakAn // uddezataste kathito dhare ! dnnddvidhirmyaa| . sarveSAmaparAdhAnA vistraadtivistrH|| aparAdheSu cAnyebu jJAtvA jAtiM dhanaM vyH| daNDaM prakalpamyedrAjA sammantrya brAhmaNaiH saha / / daNDyaM pramocayan daNDyAdviguNaM daNDamAvahet / niyuktazcApyadaNjyAnAM daNDakArI narAdhamaH / / yasya cauraH pure nAsti nAnyastrIgo na duSTavAk / na sAhasikada nau sa rAjA shklokbhaak|| iti vaiSNave dharmazAstre pnycmo'dhyaayH|| Page #504 -------------------------------------------------------------------------- ________________ atha sssstthmo'dhyaayH| 421 athottamo'dhamarNAdyathAdattamarthaM gRhNIyAt / / dvikaM trikaMcatukaM paJcakaJca zataM varNAnukrameNa .. pratimAsam sarve varNA vA svapratipannAM vRddhiM dadhuH / akRtAmapi vatsarAti krameNa yathAvihitAm / aadhyupbhogevRddhybhaavH| devarAjopaghAtAdRte vinaSTamAdhimuddamoM dadyAt / antavRddhau prvissttaayaampi| na sthAvaramAdhimRte vacanAt gRhItadhanapravezArthameva yat sthAvaraM dattaM tadgRhItadhanapraveze dadyAt / dIyamAnaM prayuktamarthamuttamarNasyAgRhNatastataH paraM na varddha te / hiraNyasya parA vRddhirdvigunnaa| dhAnyasya trigunnaa| vastrasya caturguNAH / santatiH strIpazUnAm / kiNvakArpAsasUtracarmAyudheSTakAGgArANAmakSayA / anuktAnAM dvigunnaa| . prayuktamathaM yathAkathaJcit sAdhayanna rAjJo vAcyaH syAt / sAdhyamAnazcedrAjAnamabhigacchettatsamaM dnnddyH| uttamarNazcedrAjAnamiyAttadvibhAvito'dhamoM rAjJe dhanadazabhAgasammitaM daNDaM dadyAt / prAptArthazvottamo viMzatitamamaMzam / sapilApyekadezavibhAvito'pi sarva dadyAt / tasya ca bhAvanAstisro bhavanti likhitaM sAkSiNaH samakriyA c| sasAkSikamAptaM sasAkSikameva dadyAt / Page #505 -------------------------------------------------------------------------- ________________ 422 bissnnusmRtiH| likhitArthapraviSTolikhitaM pATayet / asamapradAne lekhyAsannidhAne cottama!likhitaM dadyAt / dhanagrAhiNi prete prabrajite dvidazasamA: pravasite vA tatputrapautrairdhanaM deyam / nAtaH prmniipsubhiH| . saputrasya vA'putrasya vA asthagrAhI RNaM dadyAt / nirdhanasya striimaahii| na strI patiputrakRtam / nakhIkRtaM pati putrI na pitA putrakRtam / avibhabhaktaiH kRtamRNaM yastiSThet sa dadyAt / paitRkamRNamavibhaktAnAM bhrAtRNAJca / vibhaktAzca dAyAnurUpamaMzam / gopazauNDikazailUparajakavyAdhastrINAM patirdadyAt / vAkpratipanna nAdeyaM kasyacit / kuTumvArthe kRtaJca / yo gRhItvA bhRNaM sarva zvodAsyAmItisAmakam / na dadyAllobhataH pazcAttathA vRddhimavAnuyAt / / darzane pratyaye dAne prAtibhAvyaM vidhiiyte| Adyau tu vitathe dApyAvitarasya sutA api / / bahavazcet pratibhuvo dAste'thaM yathAkRtam / arthe'vizeSite teSu dhanikacchandataH kriyA / yamartha pratibhUrdadyAnikenopapIDitaH / RNikastaM pratibhuve dviguNaM dAtumarhati / / iti vaiSNave dharmazAstre ssssttho'dhyaayH|| Page #506 -------------------------------------------------------------------------- ________________ sptmo'dhyaayH| ____423 atha lekhyaM trividhaM rAjasAkSikaM ssaakssikmsaakssik| rAjAdhikaraNe taniyuktakAyasvakRtaM tadadhyakSakaracihnitaM raajsaakssikm| yatra kacana yena kenacillikhitaM sAkSibhiH svahastacihnitaM sasAkSikam / svahastalikhitamasAkSikam / tadbalAtkAritamapramANama / upavikRtAzca sarva ev| dUSitakarma duSTasAkSyaM tatsasAkSikamapi / tAdRgvidhanalikhitazca / strIbAlAsvatantramattonmattabhItatADitakRtazca / dezAcArAviruddha vyaktAdhikRtalakSaNamaluprakramAkSaraM pramANam / varNaizca taskRtazcihnaH patraireva ca yuktibhiH / sandigdhaM sAdhayellekhyaM tthuktiprtiruupitH|| yatrI dhaniko vApi sAkSI vA lekhako'pi vaa| mriyate yatra tallekhyaM tasvahastaiH prasAdhayet // iti vaiSNave dharmazAstre saptamo'dhyAyaH / / Page #507 -------------------------------------------------------------------------- ________________ vissnnusmRtiH| athaassttmo'dhyaayH| atha sAkSiNaH na rAjazrotriyapravajitakitabataskarapasadhInastrIbAlasAhasikAtivRddhamattonmattAbhizastapatitakSu- tRssnnaatvysniraagaandhaaH| ripumitrArthasambandhivikarmadRSTadoSasahAyAzca / ... anirdiSTastu sAkSitve yazcopetya brUyAt / ekazcAsAkSI / steyasAhasavAgdaNDapAruSyasaMgrahaNeSu sAkSiNo na priikssyaaH| . atha sAkSiNaH kulajAvRttavittasampannA. yajvanastapasvinaH putriNodharmajJAadhIyAnAH satyavantavidyavRddhAzca / abhihitaguNasampannaubhayAnumataeko'pi / dvayovivadamAnayoryasya pUrvavAdaratasya sAkSiNaH praSTavyAH / AdhayaM kAryavazAdyatra pUrvapakSasyabhavettatra prativAdino'pi / uddiSTasAkSiNi mRte dezAntaragate vA tadabhihitajJAtAraHpramANam samakSadarzanAt sAkSI zravaNAdvA / sAkSiNazca satyena puuynte| varNinAM yatra badhastatrAnRtena / tatpAvanAya kuSmANDIbhirdvijo'gni juhuyAt / zUdra ekAlikaM godazakasya prAsaM ddyaat| svabhAvavikRtau mukhavarNavinAze'sambaddhapralApe ca kUTasAkSiNaM vidyaat| sAkSiNazcAhUyAdityodaye kRtazapathAna pRcchet / brUhIti brAhmaNaM pRcchet| satyaM brUhIti rAjanyam / Page #508 -------------------------------------------------------------------------- ________________ asstthmo'dhyaayH| 425 govIjakAJcanairvaizyam / sarvamahApAtakaistu zUdrama / sAkSiNaH zrAvayet / ye mahApAtakino lokA ye copapAtakinaste kUTasAkSiNAmapi / jananamaraNAntare kRtahAnizca / satyenAdityastapati satyena bhAti candramAH / satyena vAti pvnH| sasyena bhUrdhArayati / satyenApastiThanti / styenaagnistisstthti| .. khavca styen| satyena devaaH| satyena yjnyaaH|| azvamedhasahasra ca satyaM ca tulayA dhRtm|| azvamedhasahasrAddhi satyameva viziSyate // jAnanto'pi hi ye sAkSye tuSTImbhUtA upaaste| te kUTasAkSiNAM pApastulyA daNDena vApyatha / / evaM hi sAkSiNaH pRcchedvarNAnukramato nRpaH / yasyocuH sAkSiNaH satyAM pratijJAM sa jayI bhavet // anyathAvAdino yasya dhruvastasya parAjayaH / bahutvaM pratigRhNIyAna sAkSidvaidhe narAdhipaH / samepu ca guNotkRSTAn guNidvaidha dvijottamAn / yasmin yasmin vivAde tu kUTasAkSyanRtaM vadena / tattatkAryaM nivarttata kRtaM vApyakRtaM bhavet / / iti vaiSNave dharmazAstra pramo'dhyAyaH / / Page #509 -------------------------------------------------------------------------- ________________ vissnnusmRtiH| / / atha navamo'dhyAyaH // atha smykriyaa| rAjadrohasAhaseSu ythaakaamm| nikSepasteyeSyarthapramANam / sarveSvevArthaSu mUlyaM kanakaM kalpayet / / tatra kRSNalone zUdraM dULakaraM zApayet / dvikRSNalone tilakaram / trikRSNalone rajatakaram / catu:kRSNalone suvarNakaram / paJcakRSNalone zItoddhRtamahIkaram / suvarNAH kozo deyaH zUdrasya / tataH paraM yathAha dhaTAgnyudakavizeSANAmanyatamam / dviguNe'rthe yathAbhihitA samayakriyA vaizyasya / triguNe rAjanyasya / kozabaja caturguNe brAhmaNasya / na brAhmaNasya kozaM dadyAt / anytraagaamikaalsmynibndhnkriyaatH|| kozasthAne brAhmaNaM zItoddhRtamahIkarameva zApayet / prAgahaSTadoSamalpeyarthe divyAnAmanyatama meva kArayet / satsu viditamaJcaritraM na mahatyarthe'pi / abhiyoktA vanayecchIpaM / abhiyuktazca divyaM kuryAt / rAjadrohasAhaseSu vinApi zIrSavartanAt / strI brAhmaNavikalAsamartharogiNAM tulA deyA / Page #510 -------------------------------------------------------------------------- ________________ 427 dshmo'dhyaayH| sA ca na vAti vaayau| na kusstthsmrthlohkaaraannaamgnirdeyH| zaragrISmayozca na kuSThipaittikabrAhmaNAnAM viSaM deyaMprAvRSi ca na zleSmavyAdhyarditAnAM bhIrUNAMzvAsakAsinAmambujIvinAcodakam / hemantazizirayozca nAstikebhyaH kozo deyaHna deze vyAdhimayakopasRSTe ca / sacaila snAtamAhUya sUryodayaupoSitam / kArayet sarvadivyAni devabrAhmaNasannidhau / .. iti vaiSNave dharmazAstre navamo'dhyAyaH / / // atha dazamo'dhyAyaH / / atha dhttH| caturharatocchito dvihastAyataH / tatra sAravRkSodbhavapaJcahastAyatobhayataH zikyA tulA / tAzca suvrnnkaarkaaNsykaaraannaamnytmovidhyaat|| tatra caikasmin zikye pUruSamAropayedvitIye pratimAnaM shilaadi| pratimAnapuruSau samadhRtau sucihnitau kRtvA puruSamavatArayet / ghaTaJca samayena gRhNIyAt tulAdhArazca // Page #511 -------------------------------------------------------------------------- ________________ 428 vissnnusmRtiH| brahmaghno ye smRtA lokA ye lokAH kuuttsaakssinnH| tulAdhArasya te lokAstulAM dhArayatomRSA / / dharmaparyAyavacanairdhaTa itybhidhiiyte| tvameva dhaTa ! jAnISe na viduryAni mAnuSAH / / vyavahArAbhizasto'yaM mAnuSa stulyate tvayi / . tadenaM saMzayAdasmAddharmatatrAtumarhasi / / tatattvAropayecchikye bhUya evAtha taM naram / tulito yadi varddhata tataH sa dharmataH shuciH|| zikyacchaMde'kSabhaGgeSu bhuuystvaaropyennrm| evaM niHsaMzayaM jJAnaM yato bhavati nirNayaH / / , iti vaiSNave dharmazAstre dazamo'dhyAyaH / / // atha ekAdazo'dhyAyaH / / athAgniH / poDazAGgulaM tAvadantaraM maNDalaM samakaM kuryAt / tataH prAGmukhasya prasAritabhujadvayasya satAzvattha patrANi kryoddyaat| tAni ca karadvayasahitAni sUtreNa vessttyet|| Page #512 -------------------------------------------------------------------------- ________________ ekAdazo'dhyAyaH / 426 tatastatrAgnivarNa lohapiNDaM paJca zatpalikaM saMnyaset / tamAdAya nAtidrutaM nAvilambitaM maNDaleSu padanyAsaM kurvan brajeta / tataH saptama maNDalamatItya bhUmau piNDaM jahyAt / yadyanyacihnitakarastamazuddha vinirdizet / na dagdhaH sarvathA yastu sa vai zuddho bhavennaraH / / bhayAdvA pAtayedyastu dagdho vA na vibhAvyate / punastaM dhArayet piNDaM samayasyAvizodhanAt / / karau vimRditatrIhestasyAdAdeva lakSayet / abhimantryAsya karayorlAhapiNDaM tato nyaset / / tvamagne ! sarvabhUtAnAmantazcarasi sAkSivat / tvamevAgne ! vijAnoSa na viduryAni mAnavAH / / vyavahArAbhizasto'yaM mAnuSaH zuddhimicchati / tadenaM saMzayAdasmAddharmatastrAtumarhasi / / ini vaiSNave dharmazAstre ekAdazo'dhyAyaH / / Page #513 -------------------------------------------------------------------------- ________________ 430 vissnnusmRtiH| // atha dvaadsho'dhyaayH| athaudakam / paGkazaivAladuSTagrAhamatsyajalaukAdivarjite'mbhasi / tatra nAbhimagnasyArAgadveSiNaH puruSasyAnyasya jAnunI gRhItvAbhimantritaratambhaH pravizet / tatsamakAlaca nAtiramRdunA dhanuSA puruSo'paraH zarakSepaM kuryAt / taJcAparazca puruSo yavena zaramAnayet / tanmadhye yo na dRzyeta sa zuddhaH parikIrtitaH / / anyathA tvavizuddhaH syAdekAGgasyApi darzane / tvamambhaH ! sarvabhUtAnAmantazcarasi sAkSivat / / tvamevAmbho ! vijAnISe na viduryAni mAnuSAH / vyavahArAbhizasto'yaM mAnuSastvayi majjati / tadenaM saMzayAdasmAddharmatastrAtumarhasi / / iti vaiSNave dharmazAstre dvAdazo'dhyAyaH / / - - - Page #514 -------------------------------------------------------------------------- ________________ tryodsho'dhyaayH| 431 // atha trayodazo'dhyAyaH / / atha viSam / viSANyadeyAni sarvAni bhRte himAcalodbhavAcchAGgAt / tasya ca yavasaptakaM ghRtaplutamabhizastAyadadyAt / viSaM vegakramApetaM sukhena yadi jiiryte| vizuddhaM tamiti jJAtvA divasAnte visarjayet / / viSatvAdviSamatvAcca krUra ! tvaM sarvadehinAm / tvameva viSa ! jAnIrSa na viduryAni mAnuSAH / / vyavahArAbhizasto'yaM mAnuSaH zuddhimicchati / tadenaM saMsayAdasmAddharmatatrAtumarhasi / / iti vaiSNave dharmazAstre trayodazo'dhyAyaH / / // atha caturdazo'dhyAyaH / / ___ atha koshH| prAn devAna samabhyacatha tatsnAnodakAt prasRtitrayaM pivet / idaM mayA na kRtamiti vyAharan devatAbhimukhaH / yasya pazyedvisaptAhAtrisaptAhAdathApi vA / rogo'gnirjA timaraNaM rAjAtaGkamathApi vA / tamazuddhaM vijAnIyAttathA zuddha viparyaye / divye ca zuddha puruSaM satkuddhiArmiko nRpaH / / iti vaiSNave dharmazAstre caturdazo'dhyAyaH / / Page #515 -------------------------------------------------------------------------- ________________ 432 vissnnusmRtiH| // atha paJcadazo'dhyAyaH // atha dvAdaza putrA bhavanti / sve kSetra saMskRtAyAmutpAditaH svayamaurasaH prathamaH / niyuktAyAM sapiNDenottamavarNena votpAditaH kSetrajo dvitIyaH / putrikaaputrstRtiiyH| yastasyAH putraH sa me putrobhavediti yA pitrA dattA sA putrikAputrikAvidhinA pratipAditA pitRbhrAtRvihInA putrikaiva / pauna vazcaturthaH akSatA bhUyaH saMskRtA punarbhUH / bhUyastvasaMskRtApi parapUrvA / kAnInaH paJcamaH / pitRgRhe'sNskRtyaivotpaaditH| sa ca pANigrAhasya gRhe ca gUDhotpannaH sssstthH| yasya talpajastasyAsau. sahoDhaH saptamaH / garbhiNI yA saMskRyate tasyAH putraH sa ca paannigraahsydttkshcaassttmH| sa ca mAtApitRbhyAM yasya dattaH krItazca navamaH / sa ca yena krItaH svayamupagato dazamaH / .. sa ca yasyopagataH apviddhstvekaadshH| pitrA mAtrA ca parityaktaH sa ca yena gRhIta:yatra kacanotpAditazca dvAdazaH / eteSAM pUrvaH pUrvaH zreyAn / sa eva dAyahAraH / / sa cAnyAnvibhRyAt / Page #516 -------------------------------------------------------------------------- ________________ 433 . pnycdsho'dhyaayH| anUDhAnAM svavittAnurUpeNa saMskAraM kuryAt / patitaklIvAcikitsarogavikalA stvabhAgahAriNaH / bhRkthapAhibhiste bhrttvyaaH| teSAJcaurasAH putrA bhAgahAriNaH / na tu patitasya patanIye karmaNi kRte tvanantarotpannAH / pratilomAsu strISu cotpannAzvAbhAginaH tatputrAH paitAmahe'pyarthe aMzagrAhibhiste bhrnniiyaaH| pazcAryaharaH sa pinndddaayii| ekoDhAnAmapyekasyAH putraH sarvAsAM putra eva ca / bhraatRnnaamekjaataanaanyc| putraH pitRbittAlAbhe'pi piNDaM dadyAt / punnAmno narakAdyasmAt pitaraM trAyate sutaH / tasmAt putra iti proktaH svayameva svayambhuvA / / bhRNamasmin sannayati amRtatvaJca gacchati / pitA putrasya jAtasya pazyeccejIvatomukham / / putreNa lokAn jayati pautreNAnantyamaznute / atha putrasya pautraNa bradhnasyApnoti piSTapam / / pautrdauhitryoloke vizeSo nopapadyate / dauhitro'pi hyaputraM taM santArayati pautravat // iti vaiSNave dharmazAstra pnycdsho'dhyaayH|| Page #517 -------------------------------------------------------------------------- ________________ 434 vissnnusmRtiH| // atha SoDazo'dhyAyaH / / samAnavarNAsu putrAH savarNA bhavanti / anulomAsu maatRvrnnaaH| pratilomAsvArthavigahitAH / tatra vaizyAputraH shuudrennaayogvH| pukasamAgadhau kSatriyAputrau vaizyazUdrAbhyAM / cANDAlavaidehakasutAzca brAhmaNIputrAH zUdravikSatriyaiH / sngkrsngkraashcaasNkhyeyaaH| raGgAvataraNamAyogavAnAM / vyAdhatA pukasAnAM / stutikriyA mAgadhAnAM / badhyaghAtitvaM cANDAlAnAm / strIrakSA tajjIvanazca vaidehakAnAm / azvasArathyaM sUtAnAM / cANDAlAnAM vahirgAmanivasanaM mRtacailadhAraNamiti vizeSaH / sarveSAzca samAnajAtibhirvihAgaH svapitRvittAnuharaNaJca / saGkare jAtayastvetAH pitRmAtRpradarzitAH / pracchannA vA prakAzA vA veditavyAH svakarmabhiH / / brAhmaNArthe gavArthe vA dehatyAgo'nupaskRtaH / strIbAlAbhyupapattau ca vAhyAnAM siddhikAraNam / / iti vaiSNave dharmazAstre SoDazo'dhyAyaH / / -:**:-- // atha saptadazo'dhyAyaH / / pitA cet putrAn vibhajettasya svecchA svayamupAtte'rtha / paitAmahe tvarthe pitRputrayostulyaM svAmitvam / Page #518 -------------------------------------------------------------------------- ________________ sptdsho'dhyaayH| 435 pitRvibhaktAvibhAgAnantarotpannasya bhAgaM ddhuH| aputrasya dhanaM panyabhigAmi / tadabhAve duhitagAmi / tadabhAve pitRgaami| tadabhAve mAtRgAmi / tadabhAve bhraatRgaami| tadabhAve bhrAtRputragAmi / tadabhAve bandhugAmi / tadabhAve sakulyagAmi / tadabhAve shaadhyaayigaami| tadabhAve brAhmaNadhanavaja rAjagAmi / brAhmaNArtho brAhmaNAnAm / vAnaprasthadhanamAcAryogRhNIyAt ziSyovA / saMsRSTinastu saMsRSTI sodarasya tu sodaraH / dadyAdapahareccAMzaM jAtasya ca mRtasya ca / / pitRmAtRsutabhrAtRdattamadhyagnyupAgatam / / AdhivedanikaM bandhudattaM zulkamanvAdheyakamiti strIdhanam / brAhmAdiSu caturSu vivAheSvaprajAyAmatItAyAM tadbhartuH / zeSeSu ca pitA haret / sarveSveva prasUtAyAM yadanaM taduhitagAmi / patyau jIvati yaH strIbhiralaGkAro dhRto bhavet / na taM bhajeran dAyAdA bhajamAnAH patanti te // anekapitRkANAJca pitRto bhAgakalpanA / yasya yat paitRkaM rikthaM sa tadgRhIta netaraH / / iti vaiSNave dharmazAstra saptadazo'dhyAyaH / / Page #519 -------------------------------------------------------------------------- ________________ vissnnusmRtiH| // atha assttaadsho'dhyaayH|| brAhmaNasya caturpu varNeSu cetputrA bhaveyuste paitRkamRkthaM dazadhA vibhajeyuH tatra brAhmaNIputrazcaturoM'zAnAdadyAt / kSatriyAputrastrIn / dvAvaMzau vaishyaaputrH| zUdrAputrastvekaM atha cacchUdrAputravaja brAhmaNasya putratrayaM bhavettadA taddhanaM navadhA vibhajayuH varNAnukrameNa catuslidvibhAgakRtAnaMzAnAdayaH / vaizyavarz2a maSTadhAkRtaM caturastrInekaJcAdyaH / kSatriyavarjasaptadhAkRtaM caturo dvAvekaJca / brAhmaNavaja SaDdhAkRtaM trIn dvAvekaJca / kSatriyasya kSatriyAvaizyAzUdrApuDheSvayameva vibhAgaH / atha brAhmaNasya brAhmaNakSatriyau putrau syAtAM tadA saptadhA kRtAddhanAd brAhmaNazcaturoM'zAnAdadyAtrIn rAjanyaH / atha brAhmaNasya brAhmaNavaizyau tadA SaDdhAvibhaktasya caturoM'zAn brAhmaNa AdadyAvAvaMzauvaizyaH / atha brAhmaNasya brAhmaNazUdrau putrau syAtAM tadA taddhanaMpaJcadhA vibhajeyAtAM caturoM'zAn brAhmaNastvAdadyAdekaM zUdraH / atha brAhmaNasya kSatriyasya vA kSatriyavaiyau syAtAM tadA taddhanaMpaJcadhA vibhajeyAtAM trInaMzAna kSatriyastvAdadyAvAvaMzau vaizyaH atha brAhmaNasya kSatriyasya vA kSatriya zUdrau putrau syAtAM tadAtaddhanaM caturdA vibhajeyAtAM trInaMzAna kSatriyastvAdadyAdekaM zUdraH atha brAhmaNasya kSatriyasya vaizyasya vA vaizyazUdrau putrau syAtA Page #520 -------------------------------------------------------------------------- ________________ assttaadsho'dhyaayH| 437 syAtAM tadA taddhanaM tridhA vibhajeyAtAM dvAvaMzau vaizyastvA dadyAdekaM shuudrH| athaika putrA brAhmaNasya brAhmaNakSatriyavaizyAH srvhraaH| kSatriyasya raajnyvaishyau| vaizyasya vaishyaaH| zUdraH zUdrasya / dvijAtInAM zUdraratvekaH putro'rddhaharaH / aputramRkthasya yA gatiH sAtrArddhasya dvitIyasya / mAtaraH putrabhAgAnusAreNa bhAgahAriNyaH / anUDhAzca duhitrH| samavarNAH putrAH samAnaMzAnAdadhuH / jyeSThAya zreSThamudrAraM ddhuH| yadi dvau brAhmaNIputrau syAtAmekaH zUdrAputra stadA brAhmaNaputrAvaSTau bhAgAnAdadyAtAmekaM zUdrAputraH / atha zUdrAputrAvubhau syAtAmekobrAhmaNIputrastadA SaDvibhaktasyArthasya caturo'zAn brAhmaNastvAdadyAvAvaMzau zUdrAputrau / anena krameNAnyatrApyaMzakalpanA bhavati / vibhaktAH sahajIvanto vibhajeran punaryadi / samantatra vibhAgaH syAjjyeSThaM tatra na vidyate / / anupaghnan pitRdravyaM zrameNa yadupArjitam / svayamIhitalabdhatannAkAmo dAtumarhati / / paitRkantu yadA dravyamanavApya yadApnuyAt / na tat putrarbhajata sArddha makAmaH svayamarjitam / / vastraM patramalaGkAraH kRtAnnamudakaM striyaH / yogakSemaM pracAraJca na vibhAjyaJca pustakam / / iti vaiSNave dhrmshaastre'ssttaadsho'dhyaayH|| Page #521 -------------------------------------------------------------------------- ________________ 438 viSNuramRtiH / // atha ekonaviMzo'dhyAyaH // mRtaM dvijaM na zUdreNa nirhArayet / na zUdvaMdvijena / pitaraM mAtaraJca putrAniha reyuH| na dvijaM pitaramapi zUdrAH brAhmaNamanAthaM ye brAhmaNA niharanti te svrglokbhaajH| nihatya ca bAndhavaM pretaM satkRtyApradakSiNena citAmabhi ___gamyApsu savAsaso nimajjanaM kuyuH / pretasyodakanirbapaNaM kRtvaikapiNDaM kuzeSu ddhuH| parivartitavAsasazca nimvapatrANi vidazya dvAya'zmani padanyAsaM kRtvA gRhaM pravizeyuH / akSatAMzcAgnau kSipeyuH caturthe divase'sthisaJcayaM kuryuH| teSAJca gaGgAmbhasi prkssepH| yAvat saGghayamakhi puruSasya gaGgAmbhasi tiSThati tAvadvarSasahasrANi svargalokamadhitiSThati / yAvadAzaucaM tAvat pretasyodakaM piNDamekaJca ddhuH| krItalabdhAzanAzca bhveyuH| amAMsAzanAzca / sthaNDilazAyinazca / pRthak zAyinazca / prAmAnniSkramyAzaucAnte kRtazmazrukamrmANastilakalkaiHsarvapakalkA snAtA: parivartitavAsaso gRhaM pravizeyuH / tA zAnti kRtvA brAhmaNAnAJca pUjanaM kuryuH / devAH parokSadevAH pratyakSadevA brAhmaNAH / brAhmaNairlokA dhaarynte| Page #522 -------------------------------------------------------------------------- ________________ vizo'dhyAyaH 436 brAhmaNAnAM prasAdena divi tiSThanti devtaaH| brAhmaNAbhihitaM vAkyaM na mithyA jAyate kacit // yabrAhmaNAstuetamA vadanti taddevatAH pratyabhinandayanti / tuleSu tuSTAH satataM bhavanti pratyakSadeveSu parokSadevAH / / duHkhAnvitAnAM mRtabAndhavAnAmAzvAsanaM kuryuradInasattvAH / vAkyaistuyabhUmi tavAbhidhAsye vAkyAnyahaM tAni mno'bhiraame|| iti vaiSNave dharmazAstra ekonaviMzo'dhyAyaH / / -0*0 m // atha viMzo'dhyAyaH // yaduttarAyaNaM tadahardevAnAm / dakSiNAyanaM raatriH| sambatsarohorAH tatiAMzatA mAsAH mAsA dvAdaza varSam / dvAdazavarSazatAni divyAni kaliyugam / dviguNAni dvaaprm| ziguNAni netA caturguNAni kRtayugam dvAdazavarSasahasrANi divyAni caturyugam / caturyugAnAmekasaptatirmanvantaram / caturyugasahasrazcakalpaH / sa ca pitaamhsyaahH| tAvatI cAsya rAtriH / evaM vidhenAhorANa mAsavarSagaNanayA savasyaiva brahmaNovarSazatamAyuH / brahmAyuSA ca paricchinnaH pauruSo divasaH / tasyAnte mhaaklpH| tAvatyevAsya nishaa| Page #523 -------------------------------------------------------------------------- ________________ 440 vissnnusmRtiH| pauruSANAmahorAtrANAmatItAnAM saMkhyaiva naasti| naca bhaviSyANAm / anAdyantatA kAlasya / / evamasminnirAlamba kAle satatayAyini / na tadbhUtaM prapazyAmi sthitiryasya bhavedbuvA / / gaGgAyAH sikatAdhArAstathA varSati vAsave / zakyA gaNayituM loke na vyatItAH pitAmahAH / / caturdaza vinazyanti kalpe kalpa surezvarAH / sarvalokapradhAnAzca manavazca caturdaza / / bahUnIndrasahasrANi daityendraniyutAni ca / vinaSTAnIha kAlena manujeSvatha kA kathA / rAjarSayazca bahavaH sarve samuditA guNaiH / devA brahmarSayazcaiva kAlena nidhanaM gatAH / / ye samarthA jagatyasmin sRSTisaMhArakAriNaH / te'pi kAlena lIyante kAlohi duratikramaH / / Akragya sarvaH kAlena paralokaJca nIyate / karmapAzavazo jantuH kA tatra paridevanA / / jAtasya hi dhu vo mRtyudhuvaM janma mRtasya ca / arthe duSparihArye'sminnAsti loke sahAyatA / / zocanto nopakurvanti mRtasyeha janA yataH / ato na roditavyaM hi kriyAH kAryAH svazaktitaH / / sukRtaM duSkRtaJcobhau sahAyau yasya gacchataH / bAndhavaistasya kiM kArya zocadbhirathavA na vA / / Page #524 -------------------------------------------------------------------------- ________________ viNsho'dhyaayH| 441 bAndhavAnAmazauce tu sthitiM preto na vindati / atastvabhyeti tAneva piNDatoyapradAyinaH / / arvAk sapiNDIkaraNAt preto bhavati yo mRtH| pretalokagatasyAnnaM sodakumbhaM prayacchata // pitRlokagatazcAnnaM zrAddha bhuGkte svadhAmayam / pitRlokagatasyAsya tasmAcchrAddhaM prayacchata // devatve yAtanAsthAne tiryagyonau tathaiva c| mAnuSye ca tathApnoti zrAddhaM dattaM svabAndhavaiH / / pretasya zrAddhakartuzca puSTiH zrAddha kRte 5 vam / tasmAcchrAddhaM sadA kArya zokaM tyaktvA nirarthakam / / etAvadeva karttavyaM sadA pretasya bndhubhiH| nopakuryAnnaraH zokAt pretasyAtmana eva vaa|| dRSTvA lokamanAkrandaM mriyamANAMzca bAndhavAn / dharmamekaM sahAyArtha varayadhaM sadA narAH / / mRto'pi bAndhavaH zakto nAnugantuM naraM mRtam / jAyAvaja hi sarvasya yAmyaH panthA virudhyte|| dharmaeko'nuyAtyenaM yatra kacana gAminam / nanvasAre nRloke'smin dharma kuruta mA ciram / / zvaHkAryamadya kurvIta pUrvAhna cAparAhnikam / na hi pratIkSate mRtyuH kRtaM vAsya na vA kRtam / / kSetrApaNagRhAsaktamanyatra gatamAnasam / vRkIvoraNamAsAdya mRtyurAdAya gacchati / / Page #525 -------------------------------------------------------------------------- ________________ 442 vissnnusmRtiH| na kAlasya priyaH kazcidveSyazcAsya na vidyate / AyuSye karmaNi kSINe prasahya harate janam / / nAprAptakAlo mriyate biddhaH zarazatairapi / kuzAgreNApi saMspRSTaH prAptakAlo na jIvati / / nauSadhAni na mantrAzca na homA na punarjapAH / trAyante mRtyunopetaM jarayA vApi mAnavam / / AgAminamanathaM hi pravidhAnazatairapi / na nivArayituM zaktastatra kA paridevanA / / yathA dhenusahasreSu vatso vindati mAtaram / tathA pUrvakRtaM karma kartAraM vindate dhruvam // avyaktAdIni bhUtAni vyaktamadhyAni cApyatha / avyaktanidhanAnyeva tatra kA paridevanA // dehino'smin yathA dehe kaumAraM yauvanaM jarA / tathA dehAntaraprApti(rastatra na muhyati / / gRhNAtIha yathA vastraM tyaktA pUrvadhRtAmbaram / gRhNAtyevaM navaM dehaM dehI karmanibandhanam / / nainaM chindanti zastrANi nainaM dahati pAvakaH / nacainaM kledayantyApo na zoSayati maartH|| acchedyo'yamadAhyo'yamakledyo'zoSya eva ca / nityaH satatagaH sthANuracalo'yaM sanAtanaH / / avyakto'yamacintyo'yamavikAryo'yamucyate / tasmAdevaM viditvainaM nAnuzocitumarhatha / / iti vaiSNave dharmazAstra viNsho'dhyaayH|| Page #526 -------------------------------------------------------------------------- ________________ // atha ekviNsho'dhyaayH|| 443 athAzaucavyapagame sutrAtaH suprakSAlitapANipAda AcAntastvevaMvidhAn brAhmaNAn yathAzaktyudaGmukhAn gandhamAlyavastrAlaGkArAdibhiH pUcitAn bhojayet / ekavanmantrAnUhetaikoddiSTe / ucchiSTasannidhAvekameva tannAmagotrAbhyAM piNDaM nirvapet / bhuktavatsu brAhmaNeSu dakSiNayAbhipUjiteSu pretanAmagotrAbhyAM dattAkSayyodakazcaturaGgulapRthvIstAvadantarAstAkdadhaHkhAtA vitastyAyatAstisraH karSaH kuryAt / karpU samIpe cAgnitrayamupasamAdhAya paristIryya tatraikaikasminnAhutitrayaM juhuyAt / somAya pitRmate svadhA namaH / agnaye kavyavAhanAya svadhA namaH / yamAyAGgirase svadhA namaH / sthAnatraye ca prAgvatpiNDanirvapaNaM kuryAt / annadadhighRtamadhumAsaH karpU trayaM pUrayitvaitaditi japet / evaM mRtAhe pratimAsaM kuryAt / sambasarAnte pretAya tatpitra tatpitAmahAya tatprapitAmahAyaca brAhmaNAn devaparvAn bhojayet / atrAgaukaraNamAvAhanaM pAdyaJca kuryAt / saMsRjatu tvA pRthivIsamAnIva iti ca pretapAdyapAtrepitRpAdyapAtratraye yojayet / ucchiSTasannidhau piNDacatuSTayaM kuryAt / Page #527 -------------------------------------------------------------------------- ________________ 444 vissnnusmRtiH| brAhmaNAMzca svAcAntAndattadakSiNAMzvAnubajya visarjayet / tataH pretapiDaM pAdyapAtrodakavat piNDatraye nidadhyAt / kaLUtrayasannikarSe'pyevameva / sapiNDIkaraNaM mAsikArthavavAdazAhaM zrAddhaM kRtvA trayodaze'hni vA kuryAt / mantravaja hi zUdrANAM dvAdaze'hni / samvatsarAbhyantare yadyadhimAso bhavettadA mAsikArthe dinamekaJca vaddha yet / sapiNDIkaraNaM strINAM kAryyamevaM tathA bhavet / yAvajjIvaM tathA kuryyAcchAddhantu prativatsaram / / arvAk sapiNDIkaraNaM yasya sambatsarAt kRtam / tasyApyannaM sodakumbhaM dadyAdvaSaM dvijanmane // iti vaiSNave dharmazAstre ekaviMzo'dhyAyaH // // adha dvAviMzo'dhyAyaH // brAhmaNasya sapiNDAnAM jananamaraNayordazAhamazaucam / dvAdazAhaM rAjanyasya / paJcadazAhaM vodayasya / mAsaM zUdrasya / sapiNDatA ca puruSa saptame vinivrtte| azauce homadAnapratigrahasvAdhyAyA nivartante / nAzauce kasyacidannamaznIyAn / Page #528 -------------------------------------------------------------------------- ________________ dvaaviNsho'dhyaayH| 445 brAhmaNAdInAmazauce yaH sakRdevAnnamaznAti tasyatAvadazaucaM yAvatteSAm / azaucApagame prAyazcittaM kuryyAt / savarNasyAzauce dvijo bhuktA sravantImAsAdya tannimagnaviraghamarSaNa japtvottIrya gAyatryaSTasahasraM jpet| kSatriyAzauce brAhmaNaratvetadevopoSitaH kRtvaashuddhthti| vaizyAzauce rAjanyazca / . vaizyAzauce brAhmaNastrirAtropoSitazca / brAhmaNAzauce rAjanyaHkSatriyAzauce vaizyaH savantI mAsAdya gAyatrIzatapaJcakaM japet / ... vaizyazca brAhmaNAzauce gAyatryaSTazataM japet / zUdrAzauce dvijo bhuktA prAjApatyavrataJcaret / zUdrazca dvijAzauce snAnamAcaret / zUdraH zUdrAzauce snAtaH paJcagavyaM pivet / patnInAM dAsAnAmAnulomyena svAminastulyamazaucam / mRte svaaminyaatmiiym| hInavarNAnAmadhikavaNeSu tadapagame shuddhiH| brAhmaNasya kSatraviTzUdreSu SaDrAtratrirAtraukarAtrauH / kSatriyasya vizUdrayoH SaDAtratrirAtrAbhyAm / vaizyasya zUdraSu SaDrAyeNa / . mAsatulyairahorAtrairgarbhasrAve / jAtamRte mRtajAte vA kulasya sadyaHzaucam / adantajAte bAle prete sadya eva / nAsyAgnisaMskAro nodkkriyaa| . Page #529 -------------------------------------------------------------------------- ________________ vissnnusmRtiH| dantajAte tvakRtacUDe tvahorAtreNa / kRtacaDe tvasaMskRte triraann| tataH paraM yathoktakAlena / strINAM vivAhaH sNskaarH| saMskRtAsu strISu nAzaucaM bhavati pitRpksse| tatprasavamaraNe cet pitRgRhe syAtAM tadaikarA zirAtrazca / jananAzaucamadhye yadyaparaM jananAzaucaM syAttadA pUrvAzaucavyapagame shuddhiH| rAtizeSa dindvyen| prabhAte dinatyeNa / maraNAzaucamadhye jJAtimaraNe'pyevam / zrutvA dezAntarasvajananamaraNe zeSeNa shudhyet| vyatIte'zauce samvatsarAntastvekarANa / tataH paraM snAnena / AcArye mAtAmahe ca vyatIte girANa / / anauraseSu putraSu jAteSu ca mRteSu ca / parapUrvAsu bhAryAsu prasUtAsu mRtAsu ca / AcAryyapanIputopAdhyAyamAtulazvazurazvazuryyasahAdhyAyiziSyeSvatIteSvekarANa / svadezarAjani ca / asapiNDe svavezmani mRte c| bhRgvagnyanAzakAmvusaMgrAmavidyunnRpahatAnAM naashaucm| na rAjJA raajkrmnni| na atinAM vrte| na zatiNAM so| na kAraNAM svakarmaNi / na rAjAjJAkAriNAM tdicchyaa| na devapratiSThAvivAhayoH pUrvasaMbhRtayoH / na deshviplve| Apadyapi ca kaSTAyAm / Page #530 -------------------------------------------------------------------------- ________________ dvaaviNsho'dhyaayH| AtmatyAginaH patitAzca naashaucodkbhaajH| patitasya dAsI mRte'hnipAdAbhyAM ghaTamapavarjayet / udvandhanamRtasya yaH pAzaM cchindyAt sa taptakRcchraNa zudhyati / AtmaghAtinAM saMskartA c| tadazrupAtakArI ca / sarvasyaiva pretasya bAndhavaiH sahAzrupAtaM kRtvA mAnena / akRte tvasthisaJcaye sacailanAnena / . dvijaH zUdrapretAnugamanaM kRtvA savantImAsAdya tannimagnastriraghamarSaNaM japtvottIrya gAyatryaSTasahasraM japet / dvijapretasyASTazatam / zUdraH pretAnugamanaM kRtvA snAnamAcaret / citAdhUmasevane sarve varNAH snaanmaacreyuH| maithune duHsvapne rudhiropagatakaNThe vamanavirekayozca / zmazrukamaNi kRte ca / zavaspRzazca spRSThA rajakhalAcANDAlayUpAMzca / bhakSyavaja paJcanakhaza tadasthi sasnehazca / sarveSveteSu snAneSu pUrva vastraM nAprAkSAlitaM vibhRyAt / rajasvalA caturthe'hni snAnAcchudhyati / rajasvalA hInavarNA rajasvalAM spaSvA na tAvadaznIyAdyAvanna shuddhaa| savarNAmadhikaraNAM vA spRSTA snAtvAznIyAt / kSutvA suptyA bhojanAdhyayane pItvA snAtvA niSThIvyavAsaH paridhAya rathyAmAkramya mUtrapurISe kRtvA paJcanakhasyasasnehAkhi spRSThA cAcAmet / Page #531 -------------------------------------------------------------------------- ________________ 448 . vissnnusmRtiH| cANDAlamlecchasambhASaNe c| nAbheradhastAt pravAheSu ca kAyikarmalaiH surAbhirvopahatomRttoyaratadaGgaM prakSAlya zudhyati / . anyatropahato mRttoyaistadaGgaM prakSAlya snAnena / vaktopahatastUpoSya snAtvA paJcagavyena / dazanacchadopahatazca / / vasA shukrmmRngmjjaamuutrvittkrnnviddnkhaaH| . zleSmAzrudUSikA svedo dvAdazaite nRNAM mlaaH|| gaur3I mAdhvI ca paiSTI ca vijJeyA trividhA surA / yathaivaikA tathA sarvA na pAtavyA dvijAtibhiH / / mAdhakamaikSavaM TAGka kaulaM khAjUrapAnase / mRdvikArasamAvIke maireyaM nArikelajam / / amevyAni dazaitAni madyAni brAhmaNasya ca / rAjanyazcaiva vaizyazca sRSTaitAni na dussytH|| guroH pretasya ziSyastu pitRmedhaM samAcaran / pretAhAraiH samaM tatra dazarANa zudhyati / / AcArya svamupAdhyAyaM pitaraM mAtaraM gurum / nihatya tu bratI pretAnna vratena viyujyate / / AdiSTI nodakaM kuyyodAvratasya smaapnaat| samApte tUdakaMkRtvA trirAtreNa vizudhyati / jJAnaMtapo'gnirAhAro mRNmanovAryupAJjanam / vAyuH kArkakAlau ca zuddhikartRNi dehinAm / / Page #532 -------------------------------------------------------------------------- ________________ tryoviNsho'dhyaayH| 441 sarveSAmeva zaucAnAmannazaucaM paraM smRtam / yo'nne zucihi sa zucirna mRdvArizuciH shuciH|| kSAntyA zuddhayanti vidvAMso dAnenAkAryakAriNaH / pracchannapApA japyena tapasA vedvittmaaH|| mRttoyaiH zudhyate zodhyaM nadI degena zuddhayati / rajasA strI manoduSTA saMnyAsena dvijottmaaH|| adbhirgAtrANi zuddhayanti manaH satyena zuddhayati / vidyAtapobhyAM bhUtAtmA buddhirjJAnena zuddhayati // eSa zaucasya te proktaH zArIrasya vinirNayaH / nAnAvidhAnAM dravyANAM zuddhaH zRNu vinirNayam // iti vaiSNave dharmazAstre dvAviMzo'dhyAyaH // -*: // atha tryoviNsho'dhyaayH|| zArIrairmalaiH surAbhirmadyairvA yadupahataM tadatyantyopahatam / atyantopahataM sarvaM lohabhANDamagnau prakSipta zuddhayet / maNimayamazmamayamabjaJca saptarAtraM mhiinikhnen| . zRGgadaMSTrAsthimayaM tkssnnen| dAravaM mRNmayaJca jahyAt / atyantopahatasya vastrasya yatprakSAlitaM virajyeta tacchindyAt / sauvarNarAjatAbjamaNimayAnAM nirlepAnAmadbhiH shuddhiH| . azmamayAnAJcamasAnAM grahANAzca / carusukkhuvANAmuSNenAmbhasA / Page #533 -------------------------------------------------------------------------- ________________ 450 vissnnusmRtiH| yajJakarmaNi yajJapAtrANAM pANinA saMmArjanena / sphyazUrpazakaTamuSaloluSalAnAM prokSaNena / shynyaanaasnaanaanyc| bahUnAzca dhaanyaajinrjjutaantvvaidlsuutrkaarpaasvaassaath| zAkamUlaphalapuSpANAJca / tRNakASThazuSkapalAzAnAM ca / eteSAM prakSAlanena / alpaanaac| aSaiH kauzeyAvikayoH / ariSTakaiH kutapAnAm / zrIphalairaMzupadAnAm / gaurasarSapaH kSaumANAm zRGgAsthidantamayAnAzca / panAmR galomikAnAm / tAmrarItitrapusIsamayAnAmalodakena / bhsmnaakaaNsylauhyoH| takSaNena dAravANAm / gobAlaiH phalasambhavAnAm / prokSaNena saMhatAnAm / utpavanena drvyaannaam| gur3AdInAmikSuvikArANAM prabhUtAnAM gRhanihitAnA vAryAmidAnena / srvlvnnaanaac| punaH pAkena mRNmayAnAm / dravyavatkRtazaucAnAM devatArthAnAM bhUyaH pratiSThApanena / asiddhasyAnasya yAvanmAtramupahataM tanmAtraM parityajya zeSasya kaNDanaprakSAlane kuryAt / droNAvadhikaM siddhamannamupahataM na dussyti|| tasyopahatamAtramapAsya gAyatryAbhimantritaM suvarNAmbha: prakSipet vastasya ca pradarzayedagneH / - Page #534 -------------------------------------------------------------------------- ________________ tryoviNsho'dhyaayH| 451 pakSijagdhaM gavAghrAtamavadhUtamavakSutam / dUSitaM kezakITaizca mRdaH kSepeNa zuddhayati // yAvannApaityamedhyAktAdgandho lepazca ttkRtH| tAvanmRdvAri deyaM syAt sarvAsu dravyazuddhiSu // ajAvaM mukhato medhyaM na gaurnanarajA malAH / panthAnazca vizuddhayanti somasUryA zumArutaiH / / rathyAkardamatoyAni spRssttaanyntyshvvaaysaiH| . mArutenaiva zuddhayanti pakveSTakacitAni ca // prANinAmatha sarveSAM mRdbhiradbhizca kArayet / atyantopahatAnAJca zaucaM nitymtndritH|| bhUmiSThamudakaM puNyaM vaitRSNyaM yatra gorbhavet / avyAptaJcedamedhyena tadvadeva zilAgatam / / vahniprajvAlanaM kuryAt kUpe pkvessttkaacite| .. pazcagavyaM nyaset pazcAmavatoyasamudbhave // jalAzayeSvathAlpeSu sthAvareSu vasundhare ! / kUpavat kathitA zuddhimahatsu ca na dUSaNam / / trINi devAH pavitrANi brAhmaNAnAmakalpayan / aSTamadbhinirNiktaM yacca vAcA prazasyate // nityaM zuddhaH kAruhastaH paNyaM yazca prasAritam / brAhmaNAntaritaM bhokSyamAkarAH sarva eva ca // nityamAsyaM zuci strINAM zakuniH phlpaatne| .. prasrave ca zucirvatsaH zvA mRgagrahaNe shuciH|| . Page #535 -------------------------------------------------------------------------- ________________ 452 vissnnusmRtiH| zvabhirhatasya yanmAMsaM zuci tat parikIrtitam / kravyAdbhizca hatasyAnyaizcANDAlAdyaizca dsyubhiH|| UI nAbheryAni khAni tAni medhyAni nirdizet / yAnyadhastAnyamevyAni dehAccaiva malAzcyutAH // makSikA vigruSazchAyA gaurgjaashvmriicyH| .. rajobhUrvAyuragnizca mArjArazca sadA shuciH|| nocchiSTaM kurvate mukhyA vigruSo'Gge na yAnti yaaH| na zmazUNi gatAnyAsyaM na dantAntaraveSTitam // . spRzanti vindavaH pAdau ya AcAmayataH parAn / bhaumikairate samAjJeyA na tairaprayato bhavet / / ucchiSTena tu saMskRSTo dravyahastaH kathaJcana / anidhAyaiva sahAvyamAcAntaH zucitAmiyAt // mAz2a nopAJjanaivezma prokSaNena ca pustakam / samAja nenAJjanena sekenollekhanena ca // .. dAhena ca bhuvaH zuddhirvAsenApyathavA gavAm / gAvaH pavitraM maGgalyaM goSu lokAH prtisstthitaaH| gAvo vitanvate yajJaM gAvaH sAdhasUdanAH // gomUtraM gomayaM sarpiH kSIraM dadhi ca rocnaa| SaDaGgametatparamaM maGgalyaM sarvadA gavAm // zRGgodakaM gavAM puNyaM sarvAghavinisUdanam / gavAM kaNDUyanaJcaiva sarvakalmaSanAzanam / gavAM prAsapradAnena svargaloke mahIyate // . Page #536 -------------------------------------------------------------------------- ________________ cturvisho'dhyaayH| 453 gavAM hi tIrthe vasatIha gaGgA puSTistathA sA rajasi pravRddhA / lakSmIH karISe praNatau ca dharmastAsAM praNAmaM sataJca kuryyAt / / iti vaiSNave dharmazAstre tryoviNsho'dhyaayH|| // atha cturviNsho'dhyaayH|| atha brAhmaNasya varNAnukrameNa catasro bhAr2yA bhavantitisraH kSatriyasya / dve vaizyasya / ekA zUdrasya / tAsAM savarNAvedane pANirmAhyaH / asavarNAvedane zaraH kSatriyakanyayA / pratodo vaishyknyyaa| vasanadazAntaH zUdrakanyayA / na sagotrAM na samAnArSapravarAM bhA- vindetmAtRtastvA paJcamAt puruSAt pittazvAsaptamAt / nAkulInAm na ca vyaadhitaam| nAdhikAGgIm / na hInAGgIm / naatikpilaam| na vAcATAm / athASTau vivAhA bhavanti / brAhmo deva ArSaH prAjApatyo gAndharva AsurorAkSasaH paizAcazceti / AhUya guNavate kanyAdAnaM braahmH| yajJasamRtvije devH| gomithungrhnnenaarssH| prArthitApradAnena praajaaptyH| dvayoH sakAmayormAtApitarahito yogo gAndharvaH / Page #537 -------------------------------------------------------------------------- ________________ . . vissnnusmRtiH| yennaasurH| yuddhaharaNena raaksssH| suptapramattAbhigamanAt paishaacH| eteSvAdyAzcatvAro dhAH / gAndhavo'pi rAjanyAnAm / brAhmIputraH puruSAnekaviMzatiM puniite| daivIputrazcaturdaza / ArSIputrazca sapta / praajaaptyshcturH| brAhmaNa vivAhena kanyAM dadbrahmalokaM gamayati / devena svrgm| prAjApatyena devalokam / gAndharveNa gandharvalokaM gacchati pitA pitAmaho bhrAtA sakulyo mAtAmaho mAtAceti knyaaprdaaH| pUrvAbhAve prakRtisthaH paraH prH| tutrayamupAsyaiva kanyA kuryAt svayambaram / bhUtutraye vyatIte tu prabhavatyAtmanaH sadA / / pitRvezmani yA kanyA rajaH pazyatyasaMskRtA / sA kanyA vRSalI zeyA haraMstAM na viduSyati / - iti vaiSNave dharmazAstre cturvisho'dhyaayH|| Page #538 -------------------------------------------------------------------------- ________________ // atha paJcaviMzo'dhyAyaH // atha strINAM dharmmAH / bhartuH samAnavratacAritvam / zvazruzvazuragurudevatAtithipUjanam / susaMskRtopaskaratA / 455 amuktahastatA / suguptabhANDatA / mUlakriyAsvanabhiratiH / maGgalAcAratatparatA / bharttari pravAsite'pratikarmmakriyA / paragRheSvanabhigamanam / dvAradezagavAkSakeSu nAvasthAnam / sarvvakarmmasvasvatantratA / bAlyayauvanavArddhakeSvapi pitRbhartRputrAdhInatA / mRte bhatari brahmacayryaM tadanvArohaNaM vA / nAsti strINAM pRthakyajJo na vrataM nApyupoSaNam / patiM zuzrUSate yattu tena svarge mahIyate // patyau jIvati yA yoSidupavAsavrataJcaret / AyuH sA harate bharturnarakaJcaiva gacchati // mRte bharttari sAdhvI strI brahmacarye vyavasthitA / svargacchatyaputrApi yathA te brahmacAriNaH // iti vaiSNave dharmazAstre paJcaviMzo'dhyAyaH // . Page #539 -------------------------------------------------------------------------- ________________ 456 vissnnusmRtiH| // atha SaDviMzo'dhyAyaH // savarNAsu bahubhAr2yA vidyamAnAsu jyeSThayA sahadharma kAyaM kuryAt / mizrAsu ca kaniSThayApi smaanvrnnyaa| samAnavarNAbhAve tvanantarayaivApadi c| nanveva dvijaH zUdrayA / dvijasya bhAryA zUdrA tu dharmArtha na bhavet kacit / ratyarthameva sA tasya rAgAndhasya prakIrtitA // hInajAtistriyaM mohAdudvahanto dvijaatyH| kulAnyeva nayantyAzu sasantAnAni zUdratAm / / devapitryAtitheyAni tatpradhAnAni yasya tu| nAdanti pitRdevAstu na ca svarga sa gacchati // iti vaiSNave dharmazAstre ssddviNsho'dhyaayH|| // atha saptaviMzo'dhyAyaH // garbhasya spaSTatAjJAne niSekakarma / spandanAt purA puMsavanam SaSTheSTame vA sImantonnayanaM / jAte ca dArake jaatkrm| azaucavyapagamane nAmadheyaM / maGgalyaM brAhmaNasya / balavat kSatriyasya / dhanopetaM vaizyasya / jugupsitaM shuudrsy| caturthe mAsyAdityadarzanam / SaSThe'nnaprAzanam / tRtIye'nde cUDAkaraNam / Page #540 -------------------------------------------------------------------------- ________________ sptviNsho'dhyaayH| etA eva kriyAH strINAmamantrakAH / tAsAM samantrako vivaahH| garbhASTame'bde braahmnnsyopnynN| garbhakAdaze rAjJaH / garbhadvAdaze vishH| teSAM mujhajyAvalvajamayyo maujyaH / kArpAsazaNAvikAnyupavItAni vAsAMsi c| mArgavaiyAghravAstAni cANi / pAlAzakhAdirauDumbarA dnnddaaH| . kezAntalalATanAsAdezatulyAH sarva eva vaa| bhavadAdya bhavanmadhyaM bhavadantaJca bhaikSyacaraNam / ASoDazAbrAhmaNasya sAvitrI nAtivarttate / AdvAviMzAt ksstrbndhoraacturviNshteviNshH|| ata UrdhvaM trayo'pyete yathAkAlamasaMskRtAH / sAvitrI patitA vrAtyA bhvntyaaryvigrhitaaH|| yadyasya vihitaM carma yatsUtraM yA ca mekhalA / yo daNDo yazca vasanaM tattadasya vrateSvapi // mekhalAmajinaM daNDamupavItaM kamaNDalum / apsu prAsya vinaSTAni gRhNItAnyAni mantravat / / iti vaiSNave dharmazAstre sptviNsho'dhyaayH|| Page #541 -------------------------------------------------------------------------- ________________ 458 vissnnusmRtiH| // atha assttaaviNsho'dhyaayH|| atha brahmacAriNAM gurukule vaasH| sandhyAdvayopAsanam / pUrvA sandhyAM japettiSThan pshcimaamaasiinH| kAladvayamabhiSekAgnikarmakaraNam / apsu dnnddvnmjnm| AhUtAdhyayanam / guroH priyhitaacrnnm| mekhalAdaNDAjinopavItadhAraNam / gurukulavajaM guNavatsu bhaikSyAcaraNam / gurvanujJAto bhaikSyAbhyavaharaNam / zrAddhakRtalavaNazuktaparyuSitanRtyagItastrImadhumAMsAJjanocchiSTa prANihiMsAzIla parivarjanam / adhaH shyyaa| guroH pUrvotthAnaM caramaM saMvezanam / kRtasandhyopAsanaca gubhivAdanaM kuryAt / tasya ca vyatyastakaraH pAdAvupaspRzet / dakSiNaM dakSiNenetaramitareNa / svaJca nAmAsyAbhivAdanAnte bhoH zabdAntaM nivedayet / tiSThalAsInaH zayAno bhuJjAnaH parAGmukhazca nAsyAbhibhASaNaM kuryAt / AsInasyopasthitaH kuryAtiSThato'bhigacchannAgacchataH pratyudramya pazcAddhAvana dhaavtH| parAGa mukhasyAbhimukhaH duursthsyaantikmupety| zayAnasya praNamya / tasya ca cakSurviSaye na yatheSTAsanaH syAt / Page #542 -------------------------------------------------------------------------- ________________ assttaaviNsho'dhyaayH| 456 nacAsya kevalaM nAma brUyAt / gaticeSTAbhASitAdikaM nAsya kuryAt / tatrAsya nindAparIvAdI syAtAM na tatra tiSThet / nAskAsano bhavet / mRte zilAphalakanauyAnebhyaH / gurorgurau sannihite guruvadvata / / anirdiSTo guruNA svAn gurUnAbhivAdayet / bAle samAnavayasi vAdhyApake guruputre guruvadvarteta / nAsya pAdau prakSAlayet nocchiSTamaznIyAt / evaM vedaM vedo vedAn vA svIkuryAt / tato vedAGgAni / yastvanadhItavedo'nyatra zramaM kuryAdasau sasantAnaH zUdratvameti / mAturane vijananaM dvitIyaM mauJjibandhanam / tatrAsya mAtA sAvitrI bhavati pitA tvAcAryaH / etenaiva teSAM dvijatvam / prAGamaujobandhanAdvijaH zUdrasamo bhavati / brahmacAriNA muNDena jaTilena vA bhAvyam / vedasvIkaraNAdUdhvaM gurkhanujJAtastasmai varaM dattvA lAyAt / tato gurukula eva janmanaH zeSaM nayet / tatrAcArye prete guruvadguruputre varteta / gurudAreSu savarNeSu vaa| tadabhAve'nizuzrUSu3SThiko brahmacArI syAt / / evaJcarati yo vipro brhmcrymtndritH| sa gacchatyuttamaM sthAnaM na cahA jAyate punH|| Page #543 -------------------------------------------------------------------------- ________________ 460 vissnnusmRtiH| kAmato retasaH seko vratasthasya dvijanmanaH / atikramaM bratasyAhubrahmajJA brahmavAdinaH / / etasminnenasi prApte vasitvA gaIbhAjinam / samAgAraM caredrekSyaM svakarma parikIrtayan / / tebhyo labdhena bhakSyeNa vartayannekAlikam / upaspRzaMkhiSavaNamabdena sa vizuddhayati // svapne siktA brahmacArI dvijaH zukramakAmataH / snAtvArkamarcayitvA triH punarmAmitryUcaM japet // akRtvA bhaikSyacaraNamasamidhya ca pAvakam / anAturaH saptarAtramavakIrNI bratazcaret / / taJcedabhyudiyAt sUryaH zayAnaM kAmakAtaraH / nimlocadvApyavijJAnAjapannupasehinam // iti vaiSNave dhrmshaastrssttaaviNsho'dhyaayH|| -*0* // atha ekontriNsho'dhyaayH|| yastUpanIya batAdezaM kRtvA vedamadhyApayettamAcArya vidyAt / yastvenamalpenAdhyApayettamupAdhyAyamekAdezaM vaa| yo yasya yajJe karmANi kuryAttamRtri vidyAt / nAparIkSitaM yAjayet nAdhyApayet nopanayet / / Page #544 -------------------------------------------------------------------------- ________________ unatriMzo'dhyAyaH / adharmeNa ca yaH prAha yazca dharmeNa pRcchati / tayoranyataraH prati vidvaSaM vAdhigacchati // dharmArthoM yatra na syAtAM zuzrUSA vApi tadvidhA / tatra vidyA na vaktavyA zubhaM vIjamivoSare // vidyAha vai brAhmaNamAjagAma gopAya mAM zevadhistehamasmi / asUyakAyAnRjave'yatAya na mAM yA vIryavatI tathA syAm / / yameva vidyAH zucimapramattaM medhAvinaM brahmacaryopapannam / yastena druhyet katamAMzca nAha tasmai mAM yA bidhipAya brahman ! / / iti vaiSNave dharmazAne ekonatriMzo'dhyAyaH / / ||ath triNsho'dhyaayH|| zrAvaNyAM pauSThapadyA vA cchandAsyupAkRtyArddha paJcamAn maasaandhiiyiit| tatasteSAmutsarga vahiH kuryAnnAnupAkRtAnA / utsasopAkarmaNormadhye vedAGgAdhyayanaM kuryAt / nAdhIyItAhorAnaM caturdazyaSTamISu c| ntvntrmhsuutke| nendriypryaanne| na vAti cnnddpvne| naakaalvrssvidyutstnitessu| na bhUkampolkApAtadigdAheSu / Page #545 -------------------------------------------------------------------------- ________________ 462 vissnnusmRtiH| nAntaHzave graame| na zastrasaMpAte / na shvshRgaalgbhnihaade| na vAdivazabde / na zUdrapatitayoH smiipe| . na devtaaytnshmshaanctusspthrthyaasu| nodakAntaH / na piitthophitpaadH| na hatyazvoSTranaugoyAneSu / na vAntaH / na viriktH| naajiirnnii| na paJcanakhAntarAgamane / na raajshrotriygobraahmnnvysne| nopaakrmnni| . notsarge na saamdhvnaavRgyyussii| nApararAtamadhItya zayIta / abhiyukto'pyanadhyAyeSvadhyayanaM pariharet / yasmAdanadhyayanAdhItaM nehanAmutra phaladam / tadadhyayanenAyuSaH kSayo guruziSyayozca / tasmAdanadhyAyavarja guruNA brahmalokakAmena vidyAsacchiSyakSezeSu vktvyaa| ziSyeNa brahmArambhAvasAnayorguroH pAdopasaMgrahaNaM kAryam / praNavazva vyaahtvyH| . tatra ca yadRco'dhIte tenAsyAjyena pitRRNAM tRptirbhavati / yadyajUMSi tena mdhunaa| yatsAmAni tena payasA / yaccAtharvaNantena mAMsena / yatpurANetihAsavedAGgadharmazAstrANyadhIte tenAsyAnnenayazca vidyAmAsadyAsmilloke tayA jIvena sA tasyaparaloke phalapradA bhavet / / yazca vidyayA yazaH pareSAM hanti / Page #546 -------------------------------------------------------------------------- ________________ 463 ektriNsho'dhyaayH| anujJAtazcAnyasmAdadhIyAnAnna vidyAmAdadyAt / .. tadAdAnamasya brahmaNaH steyaM narakAya bhavati / laukikaM vaidikaM vApi tathAdhyAtmikameva vA / AdadIta yato jJAnaM na taM druhyet kadAcana / / utpAdakabrahmadAtrorgarIyAn brahmadaH pitaa| brahmajanma hi viprAsya pretya ceha ca zAzvatam / / kAmAnmAtA pitA cainaM yadutpAdayato mithH| sambhUtiM tasya tAM vidyAdyadyonAviha jAyate // AcAryyastasya yAM jAti bidhivadvedapAragaH / utpAdayati sAvitryA sA satyA sAjarAmarA // ya AvRNotyavitathena karNAvaduHkhaM kurvannamRtaM saMprayacchan / taM vai manyet pitaraM mAtaraca tasmai na druhyet kRtamasya jAnan / iti vaiSNave dharmazAstre triNsho'dhyaayH|| -:: // atha ektriNsho'dhyaayH|| trayaH puruSasyAtigukho bhavanti / mAtA pitA AcAryazca / teSAM nityameva zuzrUSuNA bhavitavyam / yatte brUyustatkuryAt / teSAM priyahitamAcaret / na tairananujJAtaH kizcidapi kuryAt / Page #547 -------------------------------------------------------------------------- ________________ 464 vissnnusmRtiH| eta eva vayovedA eta eva trayaH suraaH| eta eva trayo lokA eta evA tryo'gnyH|| pitAgArhapatyo'nidakSiNAgnirmAtA gururAhavanIyaH / sarve tasyAhatA dhA yasyai te traya aahtaaH|| anAhatAstu yasyai te sarvAstasyAphalAH kriyaaH| imaM lokaM mAtRbhaktyA pitRbhaktyA tu madhyamam // guruzuzrUSayA tvevaM brahmalokaM smshnute| iti vaiSNave dharmazAle ektriNsho'dhyaayH|| // atha dvaatriNsho'dhyaayH|| rAjaviknotriyAdharmapratiSedhyupAdhyAyapitRvyamAtAmahamAtulazvazurajyeSThabhrAtRsamvandhinazcAcAryyavat / palyA eteSAM svrnnaaH| mAtRSvasA pitRSvasA jveSThA svasA ca / zvazurapitRvyamAtulavijAM kanIyasAM pratyutthAnamevAbhi vaadnm| hInavarNAnAM gurupatnInAM dUrAdabhivAdanaM na pAdopasaMsparzanam / gurupatnInA gAtrotsAdanAJjanakezasaMyamanapAdaprakSAlanaMna kuryAt / Page #548 -------------------------------------------------------------------------- ________________ dvaatriNsho'dhyaayH| * asaMstutApi parapatnI bhaginIti vAcyA putrIti mAteti vA / na ca gurUNAM tvamiti brUyAt / sadatikrame nirAhAro divasAnte taM prasAdyAznIyAt / na ca guruNA saha vigRhya kathAM kuryAt / naiva cAsya priivaadm| na cAnabhipretam / gurupatnI tu yuvati bhivAgheha paadyoH| pUrNe viMzativarSe ca guNadoSau vijaantaa| kAmantu gurupatnInAM yuvatInAM yuvA bhuvi / abhivAdanakaM kuryyAdasAvahamiti bruvan / viproSya pAdagrahaNamanvahaJcAbhivAdanam / gurudAreSu kuThavIta satAM dharmamanusmaran / vittaM bandhurvayaH karma vidyA bhavati pnycmii| etAni mAnasthAnAni garIyo yadyaduttaram // brAhmaNaM dazavarSaJca zatavarSazca bhUmipam / pitA putrau vijAnIyAbAhmaNastu tayoH pitaa|| viprANAM jJAnato jyaiSThyaM kSatriyANAntu vIryyataH / vaizyAnAM dhAnyadhanataH zUdrANAmeva janmanaH / / iti vaiSNave dharmazAstre dvAtriMzo'dhyAya // . 30 Page #549 -------------------------------------------------------------------------- ________________ .. vissnnusmRtiH| .. // atha trayastriMzo'dhyAyaH / / atha puruSasya kAmakrodhalobhAkhyaM riputrayaM sughoraM bhavati ! parigrahaprasaGgAdvizeSeNa gRhaashrminH| tenAyamAkrAnto'tipAtakamahApAsakAnupAtakopapAtakeSu prvrtte| jAtibhraMzakareSu saGkarIkaraNeSvapAtrIkaraNeSu c|| malAvaheSu prakIrNakeSu c| trividhaM narakasyedaM dvAraM nAzanamAtmanaH / kAmakrodhastathA lobhastasmAdetattrayaM tyajet / / iti vaiSNave dharmazAstre trayastriMzo'dhyAyaH / / // atha ctustriNsho'dhyaayH|| mAtRgamanaM duhitRgamanaM snuSAgamanamityatipAtakAni / atipAtakinastvete pravizeyuddha tAzanam / nayanyA niskRtisteSAM vidyate hi kathaJcana / iti vaiSNave dharmazAstre catusviMzodhyAyaH / / Page #550 -------------------------------------------------------------------------- ________________ SatriMzo'dhyAyaH 467 // atha paJcatriMzo'dhyAyaH // brahmahatyA surApAnaM brAhmaNasuvarNaharaNaM gurudAragamanamitimahApAtakAni / tatsaMyogazca / samvatsareNa patati patitena sahAcaran / ekyaanbhojnaashnshynaiH| yaunasrauvamaukhasamvandhAt sadya eva / * azvamedhena zuddhayurmahApAtakinastvime / pRthivyAM sarvatIrthAnAM tathAnusaraNena vA / / iti vaiSNave dharmazAstre paJcatriMzo'dhyAyaH // // atha SatriMzo'dhyAyaH // yAgasthasya kSatriyasya vaizyasya ca rajasvalAyAzcAtarvatryAzcAtrigotrAyAzcAvijJAtasya garbhasya zaraNAgatasya caghAtanaM brahmahatyAsamAnIti / kauTasAkSyaM suhRdbadha etau suraapaansmau| brAhmaNasya bhUmyapaharaNaM nikSepApaharaNaM suvarNasteyasamam / pitRvyamAtAmahamAtulazvazuranRpapalyabhigamanaMgurudAragamanasamam / pitRSvasRmAtRSvasRsvamRgamanazca / Page #551 -------------------------------------------------------------------------- ________________ 468 vissnnusmRtiH| zrotriyatvigupAdhyAyamitrapatnyabhigamanaJca / svasuH sakhyAH sa gotrAyA uttamavarNAyAH kumA-- antyajAyA rajasvalAyAH zaraNAgatAyAH pravrajitAyAnikSiptAyAzca / anupAtakinastvete mahApAtakino yathA / azvamedhena zuddhayanti tIrthAnusaraNena vA / / iti vaiSNave dharmazAstre SaTtriMzo'dhyAyaH / / // atha saptatriMzo'dhyAyaH // anRtavacanamutkarSe / rAjagAmi ca paizunyam / guroshvaaliiknirbndhH| vednindaa| adhItasya ca tyaagH| agnimaatRpitRsutdaaraannaanyc| abhojyAnAbhakSyabhakSaNam / prsvaaphrnnm| prdaaraabhigmnm| ayAjyayAjanam / vikarmaNAjIvanazca asatpratigrahazca / kSatravidzUdragobadhaH / avikreyvikryH| parivittitAnujena jyeSThasya parivedanam / tasya ca knyaadaanm| yAjanaJca / brAtyatA / bhRtakAdhyApanam / bhRtAzcAdhyayanAdAnam / srvaakressvdhikaarH| mahAyantrapravarttanam / magulmavallIlatauSadhInAM hiNsaa| strIjIvanam / Page #552 -------------------------------------------------------------------------- ________________ 466 . assttaatriNsho'dhyaayH| abhicArabalakarmasu prvRttiH| AtmArthe kriyArambhaH / anaahitaagnitaa| devrssipitRRnnaanaamnpaakriyaa| ascchaastraabhigmnm| naastiktaa| kuzIlavatA / madyapastrIniSevaNam / ityupapAtakAni / / upapAtakinastvate kuryazcAndrAyaNaM narAH / parAkaJca tathA kuryuryajeyurgomakhena vA // . iti vaiSNave dharmazAstre spttriNsho'dhyaayH|| // atha aSTAtriMzo'dhyAyaH // brAhmaNasya rujaH krnnm| apeyamadyayodmatiH jaihmayam / pazuSu maithunAcaraNaM puMsi ca / iti jAtibhraMzakarANi / jAtibhraMzakaraM karma kRtvAnyatamamicchayA / kuryAt sAntapanaMkRcchU prAjApatyamanicchayA / iti vaiSNave dharmazAstre aSTAtriMzo'dhyAyaH / / Page #553 -------------------------------------------------------------------------- ________________ vissnnusmRtiH| // atha ekonacatvAriMzattamo'dhyAyaH // grAmyAraNyAnAM pazUnAM hiMsA saGkarIkaraNam / saGkarIkaraNaM kRtvA mAsamaznIta yAvakam / kRcchrAtikRcchramathavA prAyazcittantu kArayet / / iti vaiSNave dharmazAstre ekonacatvAriMzattamo'dhyAyaH / / // atha catvAriMzattamo'dhyAyaH / / ninditebhyo dhanAdAnaM vANijyaM kusIdajIvanamasatyabhASaNaMzUdrasevanamityapAtrIkaraNam / apAtrIkaraNaM kRtvA taptakRcchaNa zuddhayati / zItakRcchaNa vA bhUyo mahAsAntapanena vA / / iti vaiSNave dharmazAstra catvAriMzattamo'dhyAyaH / / // atha ekacatvAriMzattamo'dhyAyaH / / pakSiNAM jalacarANAM jalajAnAJca ghAtanam / kRmikITAnAJca / madyAnugatabhojanam / iti malAvahAni / malinIkaraNIyeSu taptakRccha vizodhanam / kRcchAtikRcchramathavA prAyazcittaM vizodhanam / / iti vaiSNave dharmazAstre ekctvaariNshttmo'dhyaayH|| Page #554 -------------------------------------------------------------------------- ________________ 471 // atha dvictvaariNshttmo'dhyaayH|| yadanuktaM tatprakIrNakam / prakIrNapAtake jJAtvA gurutvamatha lAghavam / prAyazcittaM budhaH kuryAd brAhmagAnumataH sadA // iti vaiSNave dharmazAstre dvicatvAriMzattamo'dhyAyaH / / // atha tricatvAriMzattamo'dhyAyaH // atha nrkaaH| tAmisram / andhatAmisram / rauravam / mahArauravam / kaalsuutrm| mhaanrkm| saMjIvanam / avIci / taapnm| smprtaapnm| saMghAtakam / kaakolm| kaNDUlam / kuttaanm| pUtimRttikam / lohshngkhH| mRcIsam / viSamapanthAnam / knnttkshaalmliH| dopndii| asipatravanam / lohacArakamiti / eteSvakRtaprAyazcittA atipAtakinaH paryAyeNa kalpaM pacyante / mahApAtakino manvantaram / anupAtakinazcAturyugam / kRtasaGkarIkaraNAzca samvatsarasahasram / kRtjaatibhrNshkrnnaashc| kRtApAtrIkaraNAzca / kRtamalinIkaraNAzca / prakIrNakapAtakinazca bahUna varSayugAn / kRtapAtakinaH sarve prANatyAgAdanantaram / yAmyaM panthAnamAsAdya duHkhamaznanti dAruNam // Page #555 -------------------------------------------------------------------------- ________________ vissnnusmRtiH| yamasya puruSoraiH kRSyamANA yatastataH / sukRcchraNAnukAreNa nIyamAnAzca te yathA / zvabhiH zRgAlaiH kravyAdaiH kAkakaGkavakAdibhiH / agnituNDairbhakSyamANA bhujaGgairvRzcikaistathA / agninA dahyamAnAzca nudyamAnAzca kaNTakaiH / krakacaiH pATyamAnAzca pIDyamAnAzca tRssnnyaa| kSudhayA vyathamAnAzca ghorAghragaNaistathA / pUyazoNitagandhena mUrcchamAnAH pade pade / / parAmapAnaM lipsantasta DyamAnAzca kiGkaraiH / kAkakaGkavakAdInAM bhImAnAM sahazAnanaiH / / kacit kAthyanti tailena tADyante muSalaiH kacit / AyasISu ca bidhyante zilAsu ca tathA kacit / / kacidvAntamathAznanti kacit pUyamasRk kacit / kacidviSThAM kacinmAMsaM pUyagandhi sudAruNam // andhakAreSu tiSThanti dAruNeSu tathA kacit / kRmibhirbhakSyamANAzca vahnituNDaizca daarunnaiH|| kacicchItena bAdhyante kvacidvA mdhymdhygaaH| parasparamathAznanti kacit pretAH sudAruNAH // kacidbhUtena tADyante lamvamAnAstathA kacit / kacit kSipyanti vANauvairutkRtyante tathA kacit / kaNTheSu dattapAdAzca bhujnggaabhogvessttitaaH| pIDyamAnAstathA yantraiH kRSyamANAzca jAnubhiH / / Page #556 -------------------------------------------------------------------------- ________________ ctushctvaariNshttmo'dhyaayH| bhagnapRSThazirogrIvAH sUcIkaNThAH sudAruNAH / kUTAgArapramANaizca zarIrairyAtanAkSamaiH / / evaM pAtakinaH pApamanubhUya suduHkhitAH / tiryagyonau prapadyante duHkhAni vividhAni ca / / iti vaiSNave dharmazAstre trictvaariNshttmo'dhyaayH|| // atha catuzcatvAriMzattamo'dhyAyaH / / atha pApAtmanAM narakeSvanubhUtaduHkhAnA tiryagyonayo bhavanti / atipAtakinAM paryAyeNa sarvAH sthAvarayonayaH / mahApAta kinAJca kRmiyonayaH / upapAtakinAM jalajayonayaH / kRtajAtibhraMzakarANAM jalacarayonayaH / kRtasaGkarIkaraNakarmaNAM mRgayonayaH / kRtApAtrokaraNakarmaNAM pazuyonayaH / kRtamalinIkaraNakarmaNAM manuSyeSvaspRzyayonayaH / prakIrNeSu prakIrNA hiMsrAH krayAdA bhavanti / abhojyAnAbhakSyAzI kRmiH| stena shyenH| prakRSTavApahArI vileshyH| aakhurdhaanyhaarii| Page #557 -------------------------------------------------------------------------- ________________ 474 vissnnusmRtiH| haMsaH kaasyaaphaarii| jalaM hRtvaabhiplvH| madhu dNshH| payaH kaakH| rasaM shvaa| ghRtaM nkulH| mAMsaM gRdhraH / vasAM mdguH| tailaM tailpaayikH| lavaNaM vIcivAk / dadhi vlaakaa| kauzeyaM hatvA bhavati tittiriH| kSaumaM dhurH| kArpAsatAntavaM kraunycH| godhA gAm / vAntudo gudd'm| chucchandarirgandhAn / patrazAkaM vahIM / kRtAnnaM zvAvit / akRtAnnaM shllkH| agniM vakaH / gRhakAryapaskaram / raktavAsAMsi jvinyjvikH| gajaM kuurmH| azvaM vyaaghrH| phalaM puSpaM vA markaTaH / RkSaH striym| yaanmuH| pshuunjH| pretaH pArajAyI / yadvA tadvA paradravyamapahRtya balAnnaraH / avazyaM yAti tiryaktaM jagdhA caivAhutaM hviH|| striyo'pyetena kalpena hRtvA doSamavApnuyuH / eteSAmeva jantUnAM bhAryAtvamupayAnti tAH // iti vaiSNave dharmazAstre catuzcatvAriMzattamo'dhyAyaH / / - - // atha paJcacatvAriMzo'dhyAyaH // atha narakAnubhUta duHkhAnA tiryaktamuttIrNAnAMmanuSyeSu lakSaNAni bhavanti / Page #558 -------------------------------------------------------------------------- ________________ pnycctvaariNsho'dhyaayH| 475 kusstthytipaatkii| brahmahA ykssmii| surApaH shyaavdntkH| suvarNahAraH kunkhH| gurutalpago duzcA / pUtinAsaH pishunH| pUtivaktraH suuckH| dhaanycauro'ngghiinH| mishrcauro'tiriktaanggH| annaaphaarkstvaamyaavii| vAgapahArako mUkaH / vastrApahArakaH shvitrii| azvApahArakaH pngguH| devabrAhmaNakozako muukH| lolajihvo grdH| unmtto'gnidH| gurupratikUlo'pasmArI / godhnstvndhH| dIpApahArakazca / kANazca dIpanirvApakaH / trapucAmarasIsakavikrayI rajakaH / ekazaphavikrayI mRgvyaadhH| kuNDAzI bhgaasyH| ghANTikaH stenH| vAddha Siko bhrAmarI / misstthaashyekaakiivaatgulmii| samayabhettA khalvATaH / shliipdyvkiirnnii| paravRttighno daridraH / parapIDAkaro diirghrogii| evaM karmavizeSeNa jAyante lkssnnaanvitaaH| rogAnvitAstathAndhAzca kunyjkhnyjklocnaaH|| vAmanA vadhirA mUkA durbalAzca tathApare / tasmAt sarvaH prayatnena prAyazcittaM samAcaret / / iti vaiSNave dharmazAstre pnycctvaariNshttmo'dhyaayH|| -:000: Page #559 -------------------------------------------------------------------------- ________________ vissnnusmRtiH| / / atha SaTcatvAriMzo'dhyAyaH / / ___ atha kRcchANi bhavanti / dhyahaM nAznIyAt pratyahazca triSavaNaM snAnamAcaretriH pratisnAnamapsu mananaM mAnastriraghamarSaNaM japet divAsthitastiSThan rAtrAvAsonaH karmaNo'nte payasvinIdadhAdityaghamaNam / vyahaM sAyaM trya prAtastryahamayAcitamaznIyAdeSaH prAjApatyaH / vyahamuSNAH pivedapavyahamuSNaM ghRtaM vyahamuSNaM payatyahacanAznIyAdeSa tptkRcchrH| eSa eva zItaiH zItakRcchraH / kRcchrAtikRcchraH payasAdivasaikaviMzatikSapaNam / udakasaktUnAM mAsAbhyavahAreNodakakRcchraH / visAbhyavahAreNa muulkRcchrH|| vilvAbhyavahAreNa zrIphalakRccha: padmAkSA / nirAhArasya dvAdazAhenaiva parAkaH / gomUtragomayakSIradadhisarpiH kuzodakAnyekadivasamaznIyAddvitIyamupavasedetatsAntapanam / gomUtrAdibhiH pratyahAbhyastairmahAsAtapanam / yahAbhyastaidhAtisastantapanam / pinnyaakaacmtkodksktuunaamupvaasaantrito'bhyvhaarstulaapurussH| kuzapalAzoDumbarapadmazaGkhapuSpIvaTabrahmasuvarcalAnAM patraiHkathitasyAmbhasaH pratyekaM pAnena prnnkRcchH|| Page #560 -------------------------------------------------------------------------- ________________ sptctvaariNsho'dhyaayH| kRcchrANyetAni sarvANi kurvIta kRtapAvanaH / nityaM triSavaNasnAyI adhaHzAyI jitendriyaH / / strIzUdrapatitAnAJca varja yeccAbhibhASaNam / pavitrANi japennityaM juhuyAccaiva zaktitaH / / iti vaiSNave dharmazAstre ssttctvaariNshttmo'dhyaayH|| // atha saptacatvAriMzattamo'dhyAyaH / / atha cAndrAyaNam / prAsAnavikArAnaznIyAttAMzcandrakalAbhivRddhau krameNa varddhayeddhAnauhrAsayedamAvAsyAM nAznIyAdeSa cAndrAyaNo yavamadhyaH / pipIlikAmadhyo vaa| yasyAmAvAsyA madhye bhavati sa pipIlikAmadhyaH / yasya paurNamAsI sa yavamadhyaH / aSTau grAsAn pratidivasaM mAsamaznIyAt sa yaticAndrAyaNaH / sAyaM prAtazcaturazcaturaH sa zizucAndrAyaNaH yathA kathaJcit SaTkonAM trizatI mAsenAznIyAt sa sAmAnyacAndrAyaNaH / vratametat purA bhUma kRtvA satarSayo varam / prAptavantaH paraM sthAnaM brahmA rudrastathaiva ca // . iti vaiSNave dhamazAstre sAtacatvAriMzattamo'dhyAyaH / / Page #561 -------------------------------------------------------------------------- ________________ viSNusmRtiH / // atha aSTacatvAriMzattamo'dhyAyaH // atha karmmabhirAtmakRtairgurumAtmAnaM manyetAtmArthe - prasRtiyAvakaM zrapayet / na tato'gnau juhuyAt / na cAtra valikarma / amRtaM zrapyamANaM zrutazvAbhimantrayet / zrapyamANe rakSAM kuryyAt / brahma devAnAM padavI kavInAM RSirviprANAM zyenogRdhANAM mahiSo mRgANAM svadhitirvanAnAM somaHpavitramabhyeti rebhanniti darbhAn vadhnAti / zRtazva tamaznIyAt pAtre niSicya / ye devA manojAtA manojuSaH sudakSA dakSapitaraH / te naH pAntu te no'vantu tebhyonamastebhyaH svAhetyAtmanijuhuyAt / athAcAnto nAbhimAlabheta / nAtAH pItA bhavanto yUyamApo'smAkamudare yavAH / tA ammamanamI vA apakSyA anAgasA santudevIramRtA zrRtA vRddha iti / trirAtraM medhAvI / SaDrAtraM pApakRt / saptarAtraM pItvA mahApAtakinAmanyatamaH punAti / dvAdazarAtreNa pUrvapuruSakRtamapi pApaM nirdahati / mAsaM pItvA sarvapapAni / goniharamuktAnAM yavAnAmekaviMzatirAtrazca / yavo'si dhAnyarAjo'si vAruNo madhusaMyutaH / nirNodaH sarvapApAnAM pavitra mRSibhiH smRtam // 478 Page #562 -------------------------------------------------------------------------- ________________ unpshcaashttmo'dhyaayH| 476 ghRtameva madhu yavA Apo vA amRtaM yavAH / sarve punIta me pApaM yanme kiJcana duSkRtam / / vAcA kRtaM karmakRtaM manasA ca vicintitam / alakSmI kAlakarNIca nAzayadhvaM yavA ! mama / / zvazUkarAvalIDhaJca ucchiSTopahataJca yat / mAtApitrorazuzrUSAM punIdhvaJca yavA ! mama // gaNAnnaM gaNikAnnaJca zUdrAnaM zrAddhasUtakam / caurasyAnnaM navazrAddhaM punIvaJca yavA ! mama / / iti vaiSNave dharmazAstre aSTa catvAriMzattamo'dhyAyaH / / atha unapaJcAzattamo'dhyAyaH / mArgazIrSazuklaikAdazyAmupoSito dvAdazyAM bhagavantaMvAsudevamarSayet / puSpavUpAnulepanadIpanavedairbrAhmaNatarpaNaizca / vratametat samvatsaraM kRtrA pAyebhyaH pUto bhavati / yAvajjIvaM kRtvA zvetadvIpamavApnoti / ubhayadvAdazISvekaM svargalokaM prApnoti yAvajjIvaM kRtvAviSNorlokamApnoti / evameva paJcadazISvapi / brahmabhUtamamAvAsyAM paurNamAsyAntathaiva c| yogabhUtaM paricaran kezavaM mahadApnuyAt / / Page #563 -------------------------------------------------------------------------- ________________ 480 vissnnusmRtiH| dRzyeta sahitau yasyAM divi candra vRhaspatI / paurNamAsI tu mahatI proktA sambatsare tu saa|| tasyAM dAnopavAsAdyamajhataM parikIrtitam / tathaiva dvAdazI zuklA yA syAcchvaNasaMyutA / / iti vaiSNave dharmazAstre ekonpnycaashttmo'dhyaayH|| // paJcAzattamo'dhyAyaH // vane parNakuTI kRtvA vaset triSavaNaM snAyAt svakarmacAcakSANo grAme grAme bhaikSyamAcaret tRNazAyI ca syAt / etanmahAvrataM brAhmagaM hatvA dvAdazasambatsaraM kuryyAt / yAgasthaM kSatriyaM vaa| gumviNI rajasvalA vaa| atrigotrI vA nArIm / mitraM vaa| nRpatibadhe mahAvratameva dviguNaM kuryyAt / pAdonaM ksstriybdhe| addhaM vaishybdhe| tadaddhaM zUdrabadhe / sarveSu zavazirodhajI syaat| sarveSu jIveSu kSamI syAt / mAsamekaM kRtapAvano gavAnugamanaM kuryAt AsInAsvAsItasthitAsu sthitaH syAt avasannAJcoddharet bhayebhyazca rakSettAsAM zItAditrANamakRtyA nAtmanaH kuryAt gomUtreNasnAyAt gorasaizca vrtet| etadgobataM govadhe kuryyAt / Page #564 -------------------------------------------------------------------------- ________________ pcaashttmo'dhyaayH| 481 gajaM hatvA paJca nIlAn vRSabhAn ddyaat| turagaM vaasH| ekahAyanamanar3AhaM kharabadhe / meSAjabadhe c| suvarNakRSNalamuSTravadhe / zvAnaM hatvA triraatrmupvset| hatyA mUSakamArjA'nakulamaNDUkaDuNDubhAjagarANAmanyatamamupoSitaH kRSarAnnaM bhojayitvA lohadaNDaM dakSiNAM ddyaat| godholUkakAkajhaSabadhe trirAtramupavaset / haMsabakabalAkamadguvAnarazyenabhAsacakravAkAnAmanyatamaMhatvA brAhmaNAya gAM dadyAt / sarpa hatvAbhrIMkASrNAyasIm / SaNDaM hatvA palAlabhArakam / varAhaM hatvA ghRtakumbham / tittiri tiladroNam / zukaM vihAyanaM vatsam / krauJca trihAyaNam / kravyAdamRgabadhe payasvinI gAM ddyaat| akrayAdamRgavadhe vtstriim| anuktamRgavadhetrirAtraM payasA vrtet| pakSibadhe naktAzI syAt rUlyamASakaM vA dadyAt / hatvA jalacaramupavaset / asthimatAJca satvAnAM sahasrasya pramApaNe / pUrNe cAnasyanasthnAntu zUdrahatyAvrataJcaret // kiJcideva tu viprAya dadyAdasthimatAM vdhe| anasthnAM caiva hiMsAyAM prANAyAmeNa zuddhayati // Page #565 -------------------------------------------------------------------------- ________________ 482 vissnnusmRtiH| phaladAnAntu vRkSANAM chedane japyamRkazatam / gulmavallIlatAnAJca puSpitAnAJca vIrudhAm / / annajAnAJca satvAnAM rasajAnAJca srvshH| phalapupodbhavAnAJca ghRtaprAzo bizodhanam / / chaTajAnAmoSadhInAM jAtAnAzca svayaM vne| vRthAlambhe tu gacchedgAM dinamekaM payovratam / / iti vaiSgave dharmazAstre pazcAttamo'dhyAyaH / / // atha-ekapaJcAzattamo'dhyAyaH / / surApaH sarvakarmavarjitaH kaNAn varSamaznIyAt / malAnA madyAnAM cAnyatamasya prAzane cAndrAyaNaM kuryAt / bzunapalANDugRjanaitadgandhiviDurAhaprAmyakukkuTavAnaragomAMsabhakSaNe ca / sarveSveteSu dvijAnAM prAyazcittAnte bhUyaH saMskAraM kuryAt / vapanamekhalAdaNDabhaikSyacaryAbratAni punaHsaMskArakarmaNi vrjniiyaani| zazakazallakagodhAkhaDgakUrmavajaM paJcanakhamAMsAzanesaptarAtramupavaset / gaNagaNikAstenagAyanAnnAni bhuktA saptarAtraM payasA varteta / takSakAnaM carmakartuzca / Page #566 -------------------------------------------------------------------------- ________________ 483 ekpnycaashttmo'dhyaayH| vA SikakadaryyadIkSitabadvanigaDAbhizastaSaNDAnAJca / puMzcalIdAmbhikacikitsakalubdhakakrUropocchiTabhojinAJca / avIrAstrosuvarNakArasapatnapatitAnAJca / pizunAnRtavAdikSatadharmAtmarasavikrayiNAJca / zailUSatantuvAyakRtaghnarajakAnAJca / karmakAraniSAdaraGgAvatAriveNazastravikrayiNAzca / zvajIvizauNDikatailikacailanirgajakAnAJca / rajasvalAsahopapativezmanAJca / bhrUNaghnAvekSitamuikyA saMspRSTaM patatriNAbalIDhaMzunA saMpR gavAghrAtazca / kAmato yadA saMrapRSTamavakSutam / mattakruddhAturANAJca / nAcitaM vRthAmAMsaM ca / pAThInarohitarAjIvasiMhatuNDazakulavarjasarvamatsyamAMsAzane trirAtramupavaset / sarvajalajamAMsAzaneSu c| ApaHsurAbhANDasthAH pItvA saptarAtraMzaGkhapuSpIzRtampayaHpivet / madyabhANDavAzca paJcarAtram / somapaH surApasyAghrAyAsyagandhamudakamAnaviraghamarSaNaMjaptvA ghRtaprAzano bhavet / kharoSTrakAkamAMsAzane cAndrAyaNaM kuryyAt / prAzyAjJAtaM sUnAsthaM zuSkamAMsaJca / kravyAdamRgapakSimAMsAzane taptakRcchram / Page #567 -------------------------------------------------------------------------- ________________ 484 vissnnusmRtiH| kalaviGkaplavacakravAkahaMsarajjudAlasArasadAtyUhazukasArikAvakabalAkAkokilakhaJjarITAzane trirAtramupavaset / ekazaphobhayadattAzane c| . tittirikApiJjalalAvakavartikAmayUrabaja srvpkssimaaNsaashnecaahoraatrm| kITAzane dinamekaM brahmasuvarcalAM pivet / zunAM mAMsAzane ca / cchatrAkakarakAzane sAntapanam / yavagodhUmapayovikAraM snehAktaM zuktaM khANDavaJcavarjayitvA paryuSitaM tatprAzyopavaset / brazcanAmedhyaprabhavA~lohitAMzca vRkSaniryAsAn / zAlUkavRthAkRsarasaMyAvapAyasApUpazaSkulIdevAnnAni havIMSi ca / go'jAmahiSIvaja sarvapayAMsi ca / anirdazAhAni taanypi| syandinIsandhinIvivatsAkSIraJca / amedhybhujshc| dadhivaja kevalAni ca zuktAni / brahmacaryAzramI zrAddhabhojane trirAtramupavaset dinamekaMcodake vaset / madhumAMsAzane prAjApatyam / viDAlakAkanakulAkhUcchiTabhakSaNe brahmasuvarcalAM pivet / svocchiSTAzane dinamekamupoSitaH paJcagavyaM pivet / paJcanakhaviNmUtrAzane saptarAtram / AmazrAddhAzane trirAtraM payasA varteta / Page #568 -------------------------------------------------------------------------- ________________ 485 ekpnycaashttmo'dhyaayH| brAhmaNaH zUdrocchiSTAzane saptarAtram / vaizyocchiSTAzane paJcarAtram / rAjanyocchiSTAzane trirAtrAm / brAhmaNecchiSTAzane tvekAham / rAjanyaH zUdrocchiSTAzI paJcarAtram / vaizyocchiSTAzI shiraatrm| vaizyaH zUdrocchiSTAzI ca / cADAlAnaM bhuktA trirAtramupavaset / siddhaM bhuktA praakH| asaMskRtAna pazUnmantrairnAdyAdvipraH kathaJcana / mantraistu saMskRtAnadyAcchAzvataM vidhimAsthitaH / / yAvanti pazuromANi tAvat kRtveha mAraNam / vRthA pazudhnaH prApnoti pretya ceha ca niSkatim / / yajJArthaM pazavaH sRSTAH svayameva svayambhuvA / yajJohi bhUtyai sarvasya tasmAdyajJe badho'vadhaH / / na tAdRzaM bhavatyeno mRgaM hanturdhanArthinaH / yAdazaM bhavati pretya vRthAmAMsAni khAdataH / / auSadhyaH pazavo vRkSAstiryaJcaH pakSiNastathA / yajJArthe nidhanaM prAptAH prApnuvantyutthitIH punaH / / madhuparke ca yajJe ca pitRdevatakarmaNi / atraiva pazavo hiMsyA nAnyatreti kathaJcana / yajJArtheSu pazUna hiMsan vedatattvArthavidvijaH / AtmAnaJca pazUzcaiva gamayatyuttamAM gatim // Page #569 -------------------------------------------------------------------------- ________________ 486 vissnnusmRtiH| gRhe gurAvaraNye vA nivasannAtmavAn dvijaH / mAvedavihitAM hiMsAmApadyapi samAcaret // yA vedavihitA hiMsA niytaasmiNshcraacre| ahiMsAmeva tAM vidyAdvedAddharmo hi nirvbhau|| yo'hiMsakAni bhUtAni hinstyaatmsukhecchyaa| sa jIvaMzca mRtazcaiva na kacit sukhmedhte|| yo bandhanabadhaklezAn prANinAM na cikIrSati / sa sarvasya hitaprepsuH sukhamatyantamaznute // yaddhayAyati yaMtkurute ratiM badhnAti yatra ca / sadavApnoti yatnena yo hinasti na kizcana / nAkRtvA prANinAM hiMsAM mAMsamutpadyate kacit / na ca prANibadhaH svaya'stasmAnmAMsaM vivarjayet // samutpattiJca mAMsasya badhabandhau ca dehinAm / prasamIkSya nivarteta sarvamAMsasya bhakSaNAt // na bhakSayati yo mAMsaM vidhiM hitvA pizAcavat / sa loke priyatAM yAti vyAdhibhizca na pIDyate / anumantA birAsitA nihantA kryvikryii| saMskartA copahartA ca khAdakazceti ghAtakAH // svamAMsaM paramAMsena yo barddhayitumicchati / anabhyarcaca pitRna devAMstato'nyo nAstyapuNyakRt // varSe varSe'zvamedhena yo yajeta zataM smaaH| mAMsAni ca na khAdedyastasya puNyaphalaM samam / / Page #570 -------------------------------------------------------------------------- ________________ 487 dvipnycaashttmo'dhyaayH| phalamUlAzanairdivyairmunyannAnAca bhojnaiH| na tatphalamavApnoti yanmAMsaparivarjanAt / / mAM sa bhakSayitA'mutra yasya mAMsamihAdmayaham / etanmAMsasya mAMsatvaM pravadanti manISiNaH / / iti vaiSNave dharmazAstra ekpnycaashttmo'dhyaayH|| // atha dvipaJcAzattamo'dhyAyaH / / suvarNasteyakRdrAjJa karmAcakSANo muSalamarpayet / badhAlyAgAdvA prayato bhavati / mahAvrataM dvAdazAbdAni vA kuryAt / nikSepApahArI c| dhAnyadhanApahArI ca kRcchramabdam / manuSyatrIkUpakSetravApInAmapaharaNe cAndrAyaNam / dravyANAmalpasArANAM sAntapanam / bhakSyabhojyapAna rAyyAsanapupamUlaphalAnAM paJcagavyapAnam / tRNakASThadra manuSkAnaguDavatracAmiNAM trirAtramupavaset / maNimuktAprabAlatAmrarajatAya.kAMsyAnAM dvaadshaahNknnaanshniiyaat| .. kArpAsakITajorNAdyapaharaNe trirAtraM payasA varteta / dvizaphaikazaphaharaNe triraatrmupvset| pakSigandhauSadhirajjubaidalAnAmapaharaNe dinamupavaset / / Page #571 -------------------------------------------------------------------------- ________________ 488 vissnnusmRtiH| / dattvaivApahRtaM dravyaM dhanikasyApyupAyataH / prAyazcittaM tataH kuryyAt kalmaSasyApanuttaye / / yadyatparebhya AdadyAt puruSastu nirngkushH| tena tena vihInaH syAdyatra yatrAbhijAyate / / jIvitaM dharmakAmau ca dhane yasmAt pratiSThitau / tasmAta sarvaprayatnena dhanahiMsA vivarjayet / / prANihiMsAparo yastu dhanahiMsAparastathA / mahAduHkha mavApnoti dhanahiMsAparastayoH / / iti vaiSNave dharmazAstre dvipaJcAzattamo'dhyAyaH / / // atha tripaJcAzattamo'dhyAyaH // athAgamyAgamane mahAvratavidhAnenAbdaM cIravAsA vaneprAjApatya kuryAt / paradAragamane ca / gotrataM gogamane ca / puMsyayonAvAkAze'psu divA goyAne ca savAsAH snaanmaacret| cANDAlIgamane tatsAmyamavA'nuyAt / ajJAnatazcAndrAyaNadvayaM kuryAt / pazuvezyAgamane prAjApatyam / / sakRduSTA strI yat puruSasya paradAre tavrataM kuryyAt / Page #572 -------------------------------------------------------------------------- ________________ 486 ctuHpnycaashttmo'dhyaayH| yatkarotyekarAtreNa vRSalIsevanAdvijaH / tadbhakSabhuga japannitya tribhirvarSeLapo hati / / iti vaiSNave dharmazAstre tripaJcAzattamo'dhyAyaH / / // atha catuHpaJcAzattamodhyAyaH // yaH pApAtmA yena saha saMyujyate sa tasyaiva prAyazcittaM kuryAt / mRtapaJcanakhAt kUpAdatya topahatAcodakaM pItvAbrAhmaNastrIrAtramupavaset / dvayahaM rAjanyaH / ekAhaM vaizyaH / zUdro naktam / sarve cAnte vratasya paJcagavyaM piveyuH / / paJcagavyaM pivecchUdro brAhmaNastu surAM pivet / ubhau tau narakaM yAto mahArauravasaMjJitam / / parvAnArogyavarjamRtAvagacchan patnI trirAtramupavaset / kUTasAkSI brahmahatyAvrataJcaret / anUdakamUtrapurIyakaraNe sacailasnAnaM mahAvyAhRtihomazca / sUryAbhyuditanirmuktaH sacailasnAtaH sAvitryadhazatamAvarttayet / zvazRgAlaviDvarAhakharavAnaravAyasapuMzcalIbhirdaSTaHsravantImAsAdya Sor3aza prANAyAmAna kuryAt / vedAgnyutsAdI viSavaNasnAyyavaHzAyI samvatsaraMsadbhakSyeNa vrtet| Page #573 -------------------------------------------------------------------------- ________________ 460 vissnnusmRtiH| samutkarSAnRte gurozvAlIkanirbandhe tadAkSepaNe ca mAMsaMpayasA vrtet| nAstiko nAstikavRttiH kRtaghnaH kUTavyavahArIbrAhmaNavRttighnazcaite sambatsaraM bhakSyeNa varteran / parivittiH parivettA yA ca parivettA yA ca parividyatedAtA yAjakazca cAndrAyaNaM kuryAt / prANibhUpuNyalomavikrayI tAkRcchU kuryAt / AauSadhigandhapuSpaphalamUlacArmavetravedalanuSakapAlakezabhasmAsthigorasapiNyAkatilatailavikrayI prAjApatyam / zleSmajatumadhUcchi zaGkhatrapuzuktisIsakRSNalohodumbarakhaDgapAtravikrayo cAndrAyaNaM kuryAt / raktavastraraGgaratnagandhagur3amadhurasorNAvikrayo trirAtramupakset / mAMsalavaNalAkSAkSIravikrayI cAndrAyaNaM kuryAt / tazca bhuuyshcopnyet| uSTraNa khareNa vA gatvA nagnaH snAtvA suptvA bhuktAprANAyAmatrayaM kuryaat|| japitvA trINi sAvitryAH sahasrANi smaahitH| mAsaM goSThe payaH pItvA mucyate'satprati grahAt / / ayAjyayAjanaM kRtvA pareSAmantyakarma ca / abhicAramahInaca tribhiH kRcchaya'pohati // yeSAM dvijAnAM sAvitrI nAnUcyeta yathAvidhi / tAMzcArayitvA trIn kRcchrAn yathAvidhyupanApayet / / Page #574 -------------------------------------------------------------------------- ________________ ctuHpnycaashttmo'dhyaayH| 41 prAyazcittaM cikIrSanti vikarmasthAstu ye dvijAH / brAhmaNyAJca parityaktAsteSAmapyetadAdizet / / yadgahitenArjayanti kamegA brAhmaNA dhanam / tasyotsargeNa zuddhayanti japyena tapasA tathA // vedoditAnAM nityAnAM karmaNAM samatikrame / sAtakatratalope ca prAyazcitamabhojanam / / avagUryya caret kRcchamatikRcchre nipAtane / kRcchAtikRcch kurvIta viprasyotpAdya zoNitam / enasvibhiranirNiktairnArtha kaJcit samAcaret / / kRtanirNajanAMzcaitAnna jugupseta dharmavit / bAlaghnAMzca kRtannAMzca vizudrAnapi dharmataH / zaraNAgatahantazca strIhantuMzca na saMvaset // azItiyatya varSANi bAlo vaapyuunssodd'shH| prAyazcittArddha marhanti striyo rogiNa eva ca // anuktanizrutInAJca pApAnAmapanuttaye / zaktizcAvekSya pApaJca prAyazcittaM prakalpayet / / iti vaiSNave dharmazAstre ctuHpnycaashttmo'dhyaayH|| Page #575 -------------------------------------------------------------------------- ________________ 462 . vissnnusmRtiH| // atha paJcapaJcAzattamo'dhyAyaH / / atha rahasyaprAyazcittAni bhavanti / sravantImAsAdya snAtaH pratyahaM Sor3aza prANAyAmAnkRtvaikakAlaM haviSyAzI mAsena pUtobrahmahA bhavati / karmaNo'nte payasvinI gAM dadyAt / vratenAghamarSaNena ca surApaH pUno bhavati / gAyatrIdazasAhasrajapena suvarNasteyakRta trirAtropoSitaH puruSasUktajapahomAbhyAM gurutalpagaH / / yathAzvameyaH kraturAT srvpaapaapnodnH| tathAghamarSaNaM sUktaM sarvapApapanodanam / / prANAyAma dvijaH kuryAt sarvapApApanuttaye / dahyante sarvapApAni prANAyAmai dvijasya tu // savyAhRti sapraNavAM gAyatrIM zirasA saha / triH paThedAyataprANaH prANAyAmaH sa ucyate / / akArazcApyukArazca makAraJca prajApatiH / vedatrayAnniraduhadbhUrbhuvaHsvaritIti ca // tribhya eva ca vedebhyaH pAdaM pAdamadUduhat / tadityUco'syAH sAvitryAH parameSThI prajApatiH / / etadakSarametAca japan vyAhRtipUrvikAm / sandhyayorvedaviduSo vedapuNyena yujyate // Page #576 -------------------------------------------------------------------------- ________________ 463 paJcapaJcAzattamo'dhyAyaH / sahasrakRtvasvabhyasya vahiretatrikaM dvijaH / mahato'pyenaso mAsAsvacevAhirvimucyate // etayA'parisaMyuktA kAle ca kriyayA svayA / viprakSatriyaviDjAtihaNaM yAti sAdhuSu // oGkArapUrvikAstitro mahAvyAhRtayo'vyayAH / tripadA caiva gAyatrI vijJeyaM brahmaNomukham / / yo'dhote'hanyahanyetAM trINi varSANyatandritaH / sa brahma paramabhyeti vAyubhUtaH khamUrtimAn / / ekAkSaraM paraM brahma prANAyAmaH parantapaH / sAvitryAstu paraM nAsti maunAt satyaM viziSyate // kSaranti sarvavaidikyo juhoti yajatikriyAH / akSaraM tvakSaraM jJeyaM brahmA caiva prajApatiH / / vidhiyajJAjapayajJo viziSTo dshbhirgunnaiH| upAMzuH syAcchataguNaH sahasro mAnasaH smRtaH / / ye pAkayajJAzcatvAro vidhiyajJasamanvitAH / sarve te japayajJasya kalAM nAhanti SoDazIm / / japyenaiva tu saMsiddhaSabrAhmaNo nAtra saMzayaH / kudinyannavA kuryyAnmaitro brAhmaNa ucyate // iti vaiSNave dharmazAstre pnycpnycaashttmo'dhyaayH|| Page #577 -------------------------------------------------------------------------- ________________ viSNusmRtiH / // atha SaTpacAzattamo'dhyAyaH // athAtaH sarvaveda pavitrANi bhavanti / yeSAM japaizca homaizca dvijAtayaH pApebhyaH pUyante / aghamarSaNaM devakRtaM zuddhavatyaH taratsammadIyaM kumANDyaHpAvamAnyaH durgA sAvitrI anISaGgAH padastomAH sAmAni - vyAhRtayaH bhAruNDAni candrasAmapuruSatrate mAsaM vArhaspatyagosUktaM aztrasUktaM sAmanIcandrasUkte ca zatarudrIyaM atharva - ziraH trisupaNaM mahAvalaM nArAyaNIyaM puruSasUktabhva / zrIyAjyadohAni rathantarathva abhivrataM vAmadevyaM vRhaca / etAni gItAni punanti jantUn jAti maratvaM labhate ya icchet / iti vaiSNave dharmastre SaTpacAzattamo'dhyAyaH // 464 atha saptapaJcAzattamo'dhyAyaH // atha tyAjyA: 1 brAtyA patitAstripuruSaM mAtRtaH pitRtazcAzuddhA:sarva evAbhojyAcApratiprAyAH / apratiprAyebhyazca pratigrahaprasaGgaM varjayet / pratigraheNa brAhmaNAnAM brAhmaM tejaH praNazyati / dravyANAM vA'vijJAya pratigrahavidhiM yaH pratigrahaM kuryyAt sa dAtrA saha nimajjati / Page #578 -------------------------------------------------------------------------- ________________ aSTapaJcAzattamo'dhyAyaH / 465 pratiprahasamarthazca yaH pratiprahaM varjayet sa dAtRlokamavApnoti / eghodakamUlaphalAbhayAmiSamadhuzayyAsanagRhapuSpadadhizAkAMzcAbhyudyatAnna nirNadeta // AhUyAbhyudyatAM bhikSAM purasta danucoditAm / grAhyAM prajApatimaine api duSkRtakarmaNaH / / nAznanti pitaratasya dazavarSANi paJca ca / naca havyaM vahatyagniryastAmabhyavamanyate / gurun bhRtyAnUji horyurarciSyan pitRdevtaaH| sarvataH pratigRhNIyAnnatu tRpyet svayaM tataH // eteSvapi ca kAryeSu samarthastatpratigrahe / nAdadyAt kulaTASaNDapatitebhyastathA dviSaH / / guruSu tvabhyatIteSu vinA vA tehe vasan / AtmanovRttimanvicchan gRhNIyAt sAdhutaH sadA / / addhikaH kulamitrazca dAsagopAlanApitAH / ete zUdreSu bhojyAnA yazcAtmAnaM nivedayet / / iti vaiSNave dharmazAstra saptapaJcAzacamo'dhyAyaH / / // atha aSTapaJcAzattamo'dhyAyaH / / atha gRhAzramiNastrividho'rtho bhavati / zulkaH shvlo'sitshcaarthH| Page #579 -------------------------------------------------------------------------- ________________ 466 vissnnurmRtiH| zulkenArthena yadaihikaM karoti taddevamAsAdayati / yacchavalena tanmAnuSyam / yatkRSNena tattiryoktam / svavRttyupArjitaM sarva sarveSAM zulkam / anantaravRttyupAttaMzavalam / antaritavRttyupAttaJca kRSNam / kramAgataM prItidAyaM prAptaJca saha bhaaryyaa| avizeSeNa sarveSAM dhanaM zulka prakIrtitam / / utkocazulkasaMprAptamavikreyasya vikraye / kRtopakArAdAptaJca zabalaM samudAhRtam / / pAzvikabUtacauryAptaM pratirUpakasAhasau / vyAjenopArjitaM yacca tatkRSgaM samudAhRtam / / yathAvidhena dravyeNa yatkiJcit kurute nrH| tathAvidhamavApnoti sa phalaM pretya ceha ca // iti vaiSNave dharmazAstra aSTapaJcAzattamo'dhyAyaH / // atha ekonaSaSTitamo'dhyAyaH // gRhAzramI vaivAhikAgnau pAkayajJAn kuryAt / sAyaM prAtazcAgnihotram / devatAbhyojahuyAt / candrArkasannikarSaviprakarSayoIrzapUrNamAsAbhyAM yajeta / pratyayanaM pshunaa| zaradgrISmayozcAprahAyaNena / . Page #580 -------------------------------------------------------------------------- ________________ 467 ekonsssstttmo'yaayH| brIhiyavayorvA paake| traivArSikAbhyadhikAnnaH pratyabdaM somena / vittAbhAve iSTathA vaizvAnA / zUdrAnaM yAge pariharet / yajJArthaM bhikSitamavAptamathaM sakalameva vitaret / sAyaM prAtarvaizvadevaM juhuyAt / bhikSAM ca bhikSave dadyAt / aciMtabhikSAdAnena godAnaphalamavApnoti / bhikSvabhAve tatmAnaM gavAM dadyAt / . vahnau vA prakSipet / bhuktA'pyanne vidyamAnena bhikSukaM prtyaackssiit| kaNDanI peSaNI cullI kumbha-upaskara iti paJcasUnA gRhasthasya / taniSkRtyarthaJca brahmadevabhUtapitRnarayajJAn kuryyAt / svAdhyAyo brhmyjnyH| homo devH| vlibhiitH| pitR tarpaNaM pitryH| nRyajJazcAtithipUjanam / devatAtithibhRtyAnAM pitRNAmAtmanastathA / na nirvapati paJcAnAmucchrasanna sa jIvati / / brahmacArI yatirbhikSurjIvantyete gRhAzramAt / tasmAdabhyAgatAnetAn gRhastho nAvamAnayet / / gRhastha eva yajate gRhasthastapyate tapaH / dadAti ca gRhasthastu tasmAjatheSTho gRhAzramI / RSayaH pitaro hevA bhUtAnyatithayastathA / AzAsate kuTumbibhyaratasmAcchU STho gRhAzramI // Page #581 -------------------------------------------------------------------------- ________________ 468 vissnnusmRtiH| [SaSTitamo'trivargasevA satatAnnadAnaM surArcanaM brAhmaNapUjananaJca / svAdhyAyasevAM pitRtarpaNaJca kRtvA gRhI zakrapadaM prayAti / / iti vaiSNave dharmazAstra ekonaSaSTitamo'dhyAyaH / / // atha SaSTitamo'dhyAyaH // brAhma muhUrte utthAya mUtrapurISotsarga kuryyAt / dakSiNAbhimukho rAtrau divA codaGmukhaH sandhyayozca / nApracchAditAyAM bhuumau| na phAlakRSTAyAm / na cchaayaayaam| na cossre| na shaahle| na sasatve / na grte| na vlmiike| na pthi| na rathyAyAm / na praashucau| nodyaane| nodyAnodakasamIpayoH / naanggaare| na bhsmni| na gomye| na gobaje / naakaashe| nodke| na pratyanilAnalendvakastrIgurubrAhmaNAnAJca / naivaavgunntthitshiraaH| loSTeSTakAbhiH parimRjya gudaM gRhItaziznazcotthAyAmidbhizvoddhRtAbhirgandhalepakSayakaraM zaucaM kuryAt // ekA liGge gude tisrastathaikatra kare daza / ubhayoH sapta dAtavyA mRdastisrastu pAdayoH / / Page #582 -------------------------------------------------------------------------- ________________ brAhmamuhUrtAddinacaryAkRtyam / etacchaucaM gRhasthAnAM dviguNaM brahmacAriNAm / triguNaJca vanasthAnAM yatInAJca caturguNam // sa vaiSNave dharmazAstre SaSTitamo'dhyAyaH // dhyAyaH ] 18001 466 // atha - ekaSaSTitamo'dhyAyaH // atha pAlAzaM dantadhAvanaM nAdyAt / naiva zleSmAtakAriSTavibhItakadhavavadhanbanajam / na ca bandhUkanirguNDIzigrutilvatindukajam / na ca kovidArazamIpIlupippaleGgudaguggulujam / na pAribhadra kAlikAmocakazAlmalIzaNajam / na madhuram / nAmlam / nordhvshukm| na zu ( Si) ziram / na pUtigandhi / na picchilam / na picchilm| na dakSiNAparAbhimukhaH / adyAccodaGmukhaH prAGmukhovA / baTAsanArkakhadirakaraJjavadarasanimvArimedApAmArga mAlatIkakubhavilvAnAmanyatamam / kaSAyaM tiktaM kaTukaJca / / kanInyaprasamasthaulyaM sakUcaM dvAdazAGgulam / prAtarbhUtvA ca yatavAk bhakSayeddantadhAvanam // prakSAlya bhuktA tajayAcchucau deze prayatnataH / amAvAsyAM na cAznIyAddantakASTha kadAcana // iti vaiSNave dharmazAstre - ekaSaSTitamo'dhyAyaH // Page #583 -------------------------------------------------------------------------- ________________ vissnnusmRtiH| // atha dviSaSTitamo'dhyAyaH // atha dvijAtInAM kanInikAmUle prAjApatyaM nAma tIrtham / aGguSThamUle brAhmam / aGgulyo daivam / tarjanImUle pitrym| anagnyuSNAbhiraphenilAbhirnazUdraikakarAvarjitAbhirakSarAbhiradbhiH zucau deze svAsIno'ntarjAnuH prAGmukhazcodaGmukhovAtanmanAH sumanAzvAcAmet / brAhmaNa tIrthena trirAcAmet / dviHpramRjyAt / khAnyadbhirmUrdhAnaM hRdayaM spRzet / hRtkaNThatAlugAbhistu yathAsaMkhyaM dvijAtayaH / zuddhatheran strI ca zUdrazca skRtspRssttaabhirnttH|| iti vaiSNave dharmazAstre dvissssttitmo'dhyaayH|| // atha trissssttitmo'dhyaayH|| atha yogakSemArthamIzvaramupagacchet / naiko'dhvAnaM prapadyeta / nAdhAmmikaiH sArddham / na vRsslaiH| na dviSadbhiH / nAtipratyUSasi / nAtisAyam / na sandhyayoH / na madhyAhna na sannihitapAnIyam / nAtitUrNam / na raatrau| na santataM vyAla vyAdhitAtahinaiH / na hInAGgaiH na rogibhiH| na diinaiH| na gobhiH / Page #584 -------------------------------------------------------------------------- ________________ trissssttitmo'dhyaayH| 501 naadaantaiH| yavasodakairvAhanAnAmadattvAtmanaHkSuttRSNApanodane na kuryAt / na catuSpathamadhitiSThet / na rAtrau vRkSamUlam / na zUnyAlayaM na tRnnm| na pazUnAM bandhanAgAram / na kezatuSakapAlAsthibhasmAGgArAn / na kArpAsAsthi / catuSpathaM pradakSiNIkuryyAt devatAJca prajJAtAMzca vanaspatIn / agnibrAhmaNagaNikApUrNakumbhAdarzacchatradhvajapatAkAzrIvRkSavarddha mAnanandyAvatIMzca tAladantacAmarAzvagajAjagodadhikSIramadhusiddhArthakAMzca vINAcandanAyudhAgomayapuSpazAkagorocanAdUrvAprarohAMzca uSNISAlaGkAramaNikanakarajatavastrAsanayAnAmiSAMzca bhRGgAroddhRtovarArajjubaddhapazukumArImInAMzca dRSTvA prayAditi / athamattonmattavyaGgAn dRSTvA nivarttata / vAntaviviktamuNDamalinavasanajaTilavAmanAMzca / kaSAyiprabajitamalinAMzca / tailagur3azuSkagomayendhanatRNakuzapalAzabhasmAGgArAMzca / lavaNaklIvAsavanapuMsakakAsirajjunigar3amuktakezAMzca / vINAcandanAzAkoSNISAlaGkaraNakumArI:prasthAnakAle'bhinandayediti / devabrAhmaNaguruvabhra dIkSitAnAM cchAyAM nAkAmet / niSThayatavAntarudhiraviNmUtrasnAnodakAni vA / na vatsatantrI lakSyet / pravarSati na dhAvan / na vRthA nadI tret| Page #585 -------------------------------------------------------------------------- ________________ 502 _ vissnnusmRtiH| [catuHSaSTina devatAbhyaH pitRbhyazcedakAmaM pradAya / na vAhubhyAm / na bhinnayA naavaa| na kacchamadhitiSTheta / na kUpamavalokayet na laJcayet / / vRddhabhArinRpasnAtastrIrogivaracakriNAm / panthA deyo nRpastveSAM mAnyaH snAtazca bhUpateH / / iti vaiSNave dharmazAstre triSaSTitamo'dhyAyaH / / // atha catuHSaSTitamo dhyAyaH / / paranipAneSu na snAnamAcaret / Acaret pnycpinnddaanuddhRtyaapdi| nAjINe / ncaaturH| na ngnH| na rAtrau rAhudarzanavarjam / na sndhyyoH| prAtaHlAyyaruNakiraNagrastAM prAcImavalokya strAyAt / snAtaH ziro naavdhunet| nAGgebhyastoyamuddharet / na tailavastu spRzet / nAprakSAlitaM pUrvadhRtaM vasanaM vibhRyAt / snAtaH soSNISo dhautavAsasI vibhRyAt / na mlecchAntyajapatitaiH saha sambhASaNaM kuryyaat|| mAyAt prasravaNadevakhAtasarovareSu / uddhRtAdbhUmiSThamudakaM puNyaM sthAvarAt prasravaNaM tasmAnAdeyaMtasmAdapi sAdhuparigRhItaM sarbata eSa gAGgam / Page #586 -------------------------------------------------------------------------- ________________ tamo'dhyAyaH] AcArakRtyavarNanam / mRttoyaiH kRtamalApakarSo'psu nimajyApohiSTheti tisabhihiraNyavarNA iticatasRbhiridamApaH pravahata iti caturthamabhimantrayet / tato'psu nimagnastriraghamarSaNaM japet / tadviSNoH paramaM padamiti vaa| drupadAM sAvitrI vA / yuJjate mana ityanuvAkaM vaa| puruSasUktaM vaa| snAtazcAvAsA devapitRtarpaNamambhaHstha eva kuryAt / parivartitavAsAzcettIrthamuttIrya / akRtvA devapitRtarpaNaM snAnavastrAdi na pIDayet / snAtvAcamya vidhivaduparapRrot / puruSasUktena pratryUcaM puruSAya puSpANi dadyAt / udakAJjaliM pazcAt / AdAveva divyena tIrthena devatAnAM kuryAt / tadanantaraM pitryeNa pitRNAm / tatrAdau svavaMzyAnAM tarpaNaM kuryAt / tataH sambandhibAndhavAnAm / tataH suhRdAm / evaM nityasnAyI syAt / snAtazca pavitrANi yathAzakti japet / vizeSataH sAvitrI tvavazyaM japet puruSasUktaJca / naitAbhyAmadhikamasti / snAto'dhikArI bhavati deve pitrye ca karmaNi / pavitrANAM tathA japye dAne ca vidhinodite // Page #587 -------------------------------------------------------------------------- ________________ 504 vissnnusmRtiH| alakSmIH kAlakarNI ca duHsvapnaM durvicintitam / snAtasya jalamAtreNa nazyate iti dhAraNA / / yAmyaM hi yAtanAdu:khaM nityasnAyI na pazyati / nityasnAnena pUyante ye'pi pApakRto narAH / / iti vaiSNave dharmazAstra catuHSaSTitabho'dhyAyaH / / // atha paJcaSaSTitamo'dhyAyaH / / athAtaH susnAtaH prakSAlitapANipAdaH svAcAnto devatArcAyAM sthale vA bhagavantamanAdinidhanaM vAsudevamabhyarcayet / azvinaiH prANaistyete iti kIcakIyamantreNASTravya jIvasyabhagavato jIvAdAnaM dattvA yuJjate mana ityanuvAkenAvAhanaMkRtvA jAnubhyAM pANibhyAM zirasA ca namaskAraM kuryAt / ApohiSTheti tisRbhiradhyaM nivedayet / hiraNyavarNAiti catasRbhiH pAdyam / zanna Apo dhanvanyA ityAcamanIyam / idamApaH pravahata iti snAnIyam / rathe svaHSu vRSabharAjA ityanulepanA lngkaarau| yuvA suvAsA itivaasH| puSpavatIritipuSpam / dhUrasi dhUpamitighUpam / tejo'si zukramitidIpam / dadhikrAvaNa itimdhuprkH| hiraNyagarbha ityaSTAbhine vedyam / Page #588 -------------------------------------------------------------------------- ________________ SaTSaSTitamo'dhyAyaH / cAmaraM vyajanaM mAtrAM chatraM pAnAsane tathA / sAvitreNaiva tat savvaM devAya vinivedayet // evamabhyarcya ca japet sUktaM vai pauruSaM tataH / tenaiva juhuyAdAjyaM ya icchetzAzvataM padam / / iti vaiSNave dharmazAstre paJcaSaSTitamo'dhyAyaH / / // atha SaTSaSTitamo'dhyAyaH // na naktaM gRhItenodakena devapitRkarma kuryAt / candanamRgamadAgurukarpUrakuGkumajAtIphalavarjamanulepanaM na dadyAt / na vAso nIlIraktam / na maNisuvarNayoH prtiruupmlngkrnnm| nAgandhi / nogrgndhi| na kaNTa kijam / kaNTakijamapi zuklaM sugandhikaM dadyAt / raktamapi kuGkumaM jalajazca dadyAt / na ghUpArthe jIvajAtam / na ghRtatailaM vinA kizcana dIpArthe / nAbhakSyaM naivedyArthe / na bhakSye apyajAmahiSIkSIre / paJcanakhamatsyavarAhamAMsAni ca / prayatazca zucirbhUtvA sarvameva nivedayet / tanmanAH sumanA bhUtvA tvarAkrodhavivarjitaH / / iti vaiSNave dharmazAstre SaTSaSTitamo'dhyAyaH / / Page #589 -------------------------------------------------------------------------- ________________ 506 vissnnusmRtiH| [saptaSaSTitamo' // atha saptaSaSTitamo'dhyAyaH / / athAgniM parisamUhya paryukSya paristIryya pariSicya sarvataHpAkAdapramudra,tya juhuyaat|| vAsudevAya saGkarSaNAya pradyumnAyAniruddhAya puruSAyasatyAyAcyutAya vAsudevAya / athAgnaye somAya mitrAya varuNAya indrAyendrAgnibhyAMvizvebhyo devebhyaH prajApataye anumatyai dhanvantarayevAstoSpataye agnaye sviSTikRte ca / tato'nazeSaNa valimupaharet / bhakSyopabhakSyAbhyAmabhitaH pUrvaNAgneH / avAnAmAsIti tvalAnAmAsIti nitantInAmAsItikSipraNikAnAmAsIti saba sAm / nandini subhage sumaGgali bhadrakAlItisvasthiSvabhipradakSiNAm / sthUNAyAM dhruvAyAM shriyai| hiraNyakazyai vanaspatibhyaH / dharmAdharmayore mRtyave c| udapAne varuNAya / viSNava ityuluukhle| marudbhaya iti dRzadi / uparizaraNe vaizravaNAya rAjJe bhUtebhyazca / indrAyendrapuruSebhya itipuurvaarddh| yamAya yamapuruSebhya itidakSiNA / varuNAya varuNapuruSamya itipazcAH / somAya somapuruSebhya ityuttarArddha Page #590 -------------------------------------------------------------------------- ________________ vAyaH] atithimahatvavarNanam / 507 brahmaNe brahmapuruSebhya itimdhye| UrddhamAkAzAya / divAcarebhyo bhUtebhya itisthaannddile| nattacarebhya itinaktam / tato dakSiNAgreSu darbheSu pitre pitAmahAya prapitAmahAyamAtre pitAmI prapitAmajhai svanAmagotrAbhyAJcapiNDaniLapaNaM kuryyaat| piNDAnAncAnulepanapuSpadhUpanaivedyAdi dadyAt / udakakalazamupanidhAya svastyayanaM vaacyet| zvakAkazvapacAnAM bhuvi nirvpet| bhikSAJca dadyAt / atithipUjane ca paraM phalamadhitiSThet / sAyamatithiM prAptaM prayatnenArcayet / anAzitamatithiM gRhe na vAsayet / yathA varNAnAM brAhmaNaH prabhuryathA strINAM bhartA tthaagRhsthsyaatithiH| tatpUjAyAM svargamApnoti // atithiryasya bhagnAzo gRhAt pratinivarttate / tasmAt sukRtamAdAya duSkRtantu prayacchati / / ekarAtraM hi nivasannatithiAhmaNaH smRtaH / anityA hi sthitiryasmAttasmAdatithirucyate // naikagrAmINamatithiM vipraM sAGgatikaM tathA / upasthitaM gRhe vidyAdbhAr2yA yatrAgnayo'pivA // yadi tvatithidharmeNa kSatriyo gRhamAgataH / bhuktavatsu ca vipreSu kAmaM tamabhipUjayet // Page #591 -------------------------------------------------------------------------- ________________ 508 vissnnusmRtiH| vaizyazUdrAvapi prAptau kuttumbe'tithidhrminnau| bhojayet saha bhRtyaistAvAnRzaMsyaM prayojayan / / itarANyapi sakhyAdIn saMprItyA gRhamAgatAn / prakRtAnaM yathAzakti bhojayet saha bhAryayA // suvAsinI kumArIJca rogiNIM gumbiNIM tathA / atithibhyo'ya evaitAn bhojayedavicArayan // adattvA yastu etebhyaH pUrva bhukta'vicakSaNaH / sa bhuJjAno na jAnAti zvagRdhrarjagdhimAtmanaH / / bhuktavatsu ca vipreSu bhRtyeSu sveSu caiva hi / bhuJjayItAM tataH pazcAdavaziSTantu dmptii|| devAn pitRRn manuSyAMzca bhRtyAn gRhyAzca devatAH / pUjayitvA tataH pazcAdgRhasthaH zeSabhugbhavet / / aghaM sa kevalaM bhuGkte yaH pacatyAtmakAraNAt / yajJa ziSTAzanaM hyetat satAmanna vidhIyate // svAdhyAyenAgnihotreNa yajJena tapasA tthaa| na cApnoti gRhI lokAn yathA tvatithipUjanAt / / sAyaM prAtastvatithaye pradadyAdAsanodakam / annabcaiva yathA zaktyA satkRtya vidhipUrvakam / / pratizrayaM tathA zAM pAdAbhyaGga sadIpakam ! pratyekadAnenApnoti gopradAnasamaM phalam / / iti vaiSNave dharmazAle sptssssttitmo'dhyaayH|| Page #592 -------------------------------------------------------------------------- ________________ - // atha aSTaSaSTitamo'dhyAyaH // 506 candrArkoparAge nAznIyAt / snAtvA muktayoraznIyAt / amuktayorastaMgatayodRSTA snAtvA caapre'hni| na gobrAhmaNoparAgeznIyAt / na rAjavyasane / pravasitAgnihotrI yadAgnihotraM kRtaM manyeta tadAznIyAt / yadA kRtaM manyeta vaishvdevmpi| parvaNi ca yadA kRtaM manyeta prv| nAznIyAcAjIrNe ! naarddhraatre| na madhyAhna / na sandhyoH / naavaasaaH| naikvaasaaH| na ngnH| na jlsthH| notkuttukH| na bhinnaasngtH| naca shyngtH| na bhinnabhAjane / notsngg| na bhuvi / na pANau / lavaNaJca yatra dadyAt na cAznIyAt / na vAlakAnnirbharsayet / naiko miSTam / noddha, tasneham / na divA dhaanaaH| na rAtrau tilasaMyuktam / na dadhi saktUn / na kovidAravaTapippalazANazAkam / nAdattvA / nAhutvA / naanaardrpaadH| nAnAkaramukhazca / nocchiSTazca ghRtamAdadyAt na candrArkatArakA nirIkSeta / na mUrdAnaM spRzet / na brahma kiirtyet| prAGmukho'zrIyAt dakSiNAmukho vaa| abhipUjyAnam / sumnaa:srgvynuliptH| na niHzeSakRtsyAt / anyatra ddhimdhusrpiHpyaasktuplmodkebhyH| nAznIyAdANyA sAddhaM nAkAze na tthotthitH| bahUnA prekSamANAnAM naikasmin vahavastathA / / Page #593 -------------------------------------------------------------------------- ________________ vissnnusmRtiH| [ekonasaptatizUnyAgAre vahigRhe devagAre kathaJcana / pivennAJjalinA toyaM nAtisauhityamAcaret // na tRtIyamathAznIyAnacApathyaM kathaJcana / nAtiprage nAtisAyaM na sAyaM prAtarAzitaH / / na bhAvaduSTamaznIyAnna bhANDe bhAvadUSite / zayAnaH prauDhapAdazca kRtvA caivAvasasthikAm // iti vaiSNave dharmazAstre assttssssttitmo'dhyaayH|| // atha ekonasaptatitamo'dhyAyaH / / nASTamIcaturdazIpaJcadazISu strimupeyaat| na zrAddhaM bhuktA / na zrAddhaM dttvaa| nopanimantritaH shraaddh| na snAtvA / na hutvaa| na brtii| nopoSya bhuktA vaa| na dIkSitaH / na devaaytnshmshaanshuunyaalyessu| na vRkSamUleSu / na divA / na sandhyoH / na malinAm / na mlinH| nAbhyaktAm / naabhyktH| na rogArtAm / na rogAtaH / na hInAGgI nAdhikAGgI tathaiva ca vayodhikAm / nopeyAdgurviNI nArI diirghmaayurjijiivissuH|| iti vaiSNave dharmazAstre ekonspttitmo'dhyaayH|| -:00: Page #594 -------------------------------------------------------------------------- ________________ tamo'dhyAyaH] zayanavicAravarNanam / 511 nArdrapAdaH svpyaat| nottraapraavaakshiraaH| na ngnH| naardrvNshe| naakaashe| na palAza shyne| na pnycdaarukRte| na gjbhgnkRte| na vidyuddagdhakRte na bhinne| nAgnivyuSTe / na ghttaasiktdrumje| na zmazAnazUnyAlayadevatAyataneSu / na cplmdhye| na nArImadhye / na dhAnyagoguruhutAzanasurANAmupari / nocchiSTo na divA svapyAt sandhyayona ca bhasmani / deze na cAzucau nATTai na ca parvatamastake / iti vaiSNave dharmazAstre saptatitamo'dhyAyaH / / // atha ekasaptatitamo'dhyAyaH // ___ atha na kaJcanAvamanyeta / na ca hInAGgAdhikAGgAnmUrkhAn dhanahInAnavahaset / na hInAna seveta / svAdhyAyavirodhi karma nAcaret / vayo'nurUpaM vezaM kuryAt zrutasyAbhijanasya dhanasya dezasya ca / noddhtH| nityaM zAstrAdyavekSI syAt / sati vibhave na jIrNamalavadvAsAH syAt / na naastiitybhibhaasst| na nirgandhomagandhiraktazca mAlyaM vibhRyAt / vibhRyAjalajaM raktamapi / yaSTica vaiNavIm / Page #595 -------------------------------------------------------------------------- ________________ 512 vinnusmRtiH| kamaNDaluJca sodakam / kArpAsamupavItam / raukme ca kunnddle| nAdityamudyantamokSeta / nAstaM yAntam / na vAsasA tirohitam / na cAdarza jalamadhyagatam / na mdhyaahn| na kruddhasya gurormukham / na tailodakayoH svacchAyAm / na mlvtyaadrsh| na patnI bhojnsmye| na striyaM nagnAm / na kaJcana mehamAnam / na cAlAnabhraSTakuJjaram / na ca viSamasthovRSAdiyuddham / na mattam / nAmedhyamagnau prakSipet / nAsRk / na viSam / naapsvpi| nAgni laJcayet / na pAdau pratApayet / na kuzaisteSu vA parimRjyAt / na kAMsyabhAjane caarpyet| na pAdaM pAdena / na bhuvmaalikhet| na loSTamI syAt / na tRNacchedI syaat| na dantai khalomAni cchindyAt / ghutaM varjayet bAlAtapasevAJca / vasovAnahamAlyopavItAnyanyadhRtAni na dhArayet / na zUdrAya matiM dadyAt nocchiSTahaviSI na tilAn / na cAsyopadizeddhamma na vratam / na saMhatAbhyAM pANibhyAM ziraudaraJca kaNDyeta / na dadhi sumanasI pratyAcakSIta / nAtmanaH srajamapakarSayet / sutaM na prabodhayet / nodakyAmabhibhASeta na mlecchAntvanA / Page #596 -------------------------------------------------------------------------- ________________ dhyAyaH] AcAravarNanam / agnidevabrAhmaNasannidhau pradakSiNam pANimuddhareta / na parakSetre carantI gAmAcakSIta na pivantaM vatsakama / noddhatAn praharSayet / na zUdrarAjye nivaset / naadhaammikjnaakiirnne| na saMvasedvaidyahIne / nopsRsstte| na ciraM parvate / na vRthAceSTAM kuryAt / na nRtygiite| nAsphoTanaM kaaryym| .. nAzlIlaM kiirtyet| nAnRtam / nApriyam / na kiJcanmANi spRshet| nAtmAnamavajAnIyAdIrghamAyujijIviSuH / ciraM sandhyopAsanaM kuryyAt / na sarpazastraiH krIDeta / animittataH khAni khAni na spRzet / parasya daNDaM nodyaccheta / zAsyaM zAsanAthaM tAr3ayet / tanvA veNudalena rajjvA vA pRSThe / devabrAhmaNazAstramahAtmanAM parIvAdaM pariharet / dharmaviruddhau caarthkaamau| lokavidviSTazca dharmamapi / parvasu zAntihomaM kuryaat| na tRNamapi cchindyAt / alaGkRtazca tissttht| evamAcArasevI syAt / / zrutismRtyuditaM samyaksAdhubhizca niSevitam / tamAcAraM niSeveta dharmakAmo jitendriyaH // AcArAlabhate cAyurAcArAdIpsitAM gatim / AcArAdanamakSayyamAcAddhantyalakSaNam // Page #597 -------------------------------------------------------------------------- ________________ 514 vissnnusmRtiH| [ekasaptatisarvalakSaNahIno'pi yaH sdaacaarvaannrH| zraddhadhAno'nasUyazca zataM varSANi jIvati // iti vaiSNave dharmazAstre ekasaptatitamo'dhyAyaH / / // atha dvisaptatitamo'dhyAyaH / / damayamena tissttht| . damazcendriyANAM prakIrtitaH dAntasyAlaM lokaH parazca / nAdAntasya kriyA kAcit samRdhyati / / damaH pavitraM paramaM maGgalyaM paramaM dmH| damena sarvamApnoti yatkiJcitmanasecchati / / dazArddhayuktena rathena yAti mnovshenaarypthaanuvrtinaa| taJcedrathaM nApaharanti vAjinastathAgataM nAvajayanti zatravaH / / ApUryamANamacalapratiSThaM samudramApaH pravizanti yadvat / tadvatkAmA yaM pravizanti sarve sa zAntimApnoti na kaamkaamii| iti vaiSNave dharmazAstre dvispttitmo'dhyaayH|| // atha trisaptatitamo'dhyAyaH / / atha zrAddha psuH pUrvadyuAhmaNAnAmantrayet / dvitIye'hizuklapakSasya pUrvAhne kRSNapakSasthAparAhne viprAn Page #598 -------------------------------------------------------------------------- ________________ tamo'dhyAyaH] zrAddhavarNanam / 515 susnAtAna svAcAntAn yathAbhUyo vidyAkrameNa kushottressvaasnessuupveshyet| dvau daive prAGmukhau trIzca pitrye udaGmukhAn ekaikamubhayatra veti / AmazrAddhaSu kAmyeSu ca prathama paJcakenAgni hutvA / pazuzrAddhaSu mdhympnycken| amAvAsyAsUttamapaJcakena / AgrahAyaNyA urddha, kRSNASTakAsu ca krameNaiva prthmmdhymottmpnyckaiH| anvaSTakAsu ca / tatobrAhmaNAnujJAtaH pitRnaavaahyet| apayAntvasurA iti zrAddhavighnakartRn / yAtudhAnAnapasAryA tilaryAtudhAnAnAM visarjanaM kRtvA / eta pitaraH sarvastiAn zramAya santvetadvaH pitara ityAvAhanaMkRtvA kuza tilamizreNa gandhodakena yastiSThantyamRtAgAvitiyanmemAteti ca pAdya nivartya nivedyAdhyaM kRtvA nivedya- .. cAnulepanaM kRtvA kuzatilavastrapuSpAlaGkAradhUpadIpairyathAzaktyAviprAn samabhyarca vRtaSTutmandramAdAyAdityArudrAvasava itibIkSyAgnau karavANItyuktA tatra vipraiH kurvityukte AhutitrayaMdadyAt / ye mAmakAH pitara etadvaH pitaro'yaM yajJe iti cahaviranumantraNaM kRtvA yathopapanneSu pAtreSu vizeSAdrajatamayeSvannaMnamo vizvebhyo devebhya ityannamAdau prAmukhayonivedayet / pitre pitAmahAya prapitAmahAya ca nAmagotrAbhyAmudaGmukhaSu / tadadatsu brAhmaNeSu yanme prakAmA ahorAtrairyadvAkravyAditi japet / itihAsapurANadharmazAkhANi ceti / Page #599 -------------------------------------------------------------------------- ________________ vissnnusmRtiH| [trisaptatiucchiSTasannidhau dakSiNAgreSu darbheSu pRthivI dI rakSitAityekaM piNDaM piTho nidadhyAt / antarIkSaM davIM rakSitA iti dvitIyaM pitAmahAya / dyaurdI rakSitA iti tRtIyaM prapitAmahAya / atra pitaraH pretA iti vAsodeyam / ' vIrAnnaH pitaro dhatta ityannam / atra pitaro mAdayadhvaM yathAbhAgamAvRSA yadhvamitidarbhamUle krghrssnnm| urja vahantIrityanena sodakena pradakSiNaM piNDAnAM vikaraNaMsecanaM kRtvA arghapuSpadhUpAlepanAnAdibhakSyabhojyAni canivedayet / udakapAtrazca madhuvRtatilaiH saMyuktazca / bhuktavatsu brAhmaNeSu tRptimAgateSu mAmezreSThatyannaM satRNamabhyukSyAmnavikiramucchiSTAgrataH kRtvA tRptAbhavantaH sampannamiti pRSThodaGmukhadhAcamanamAdau dattvA tataH prAGmukhaSu dattvAtatazca susuprokSitamiti zrAddhadezaM saMprokSya darbhapANiH savvaMkuryyAt / tataH prAGmukhAgratoyanme nAma iti pradakSiNaM kRtvApratyetya ca yathAzakti dakSiNAbhiH samabhyayA'bhiramantubhavanta ityuktA tairukto'bhiratAH sma iti devAzca piratazretyabhijapet / akSayyodakazca nAmagotrAbhyAM dattvA vizve devAHprIyantAmiti prAGmukhabhyastataH prAJjaliridaM tammanAH sumnaayaacet| dAtAro no 'bhikvantAM varaH santatireva ca / zraddhA ca no mA vyagamadvahu deyaca nosviti| Page #600 -------------------------------------------------------------------------- ________________ tamo'dhyAyaH] zrAddhavarNanam / tathAstviti beyuH| annaca nobahu bhavedatithIMzca labhemahi / yAcitArazca naH santu mA ca yAciSma kaJcana / ityetAbhyAmAziSaH prtigRhy| vAjevAje iti tato brAhmaNAMzca visarjayet / pUjayitvA yathAnyAyamanuvrajyAbhivAdya ca // iti vaiSNave dharmazAstre trispttitmo'dhyaayH|| // atha catuHsaptatitamo'dhyAyaH // aSTakAsu daivapUvaM zAkamAMsApUpaiH zrAddhaM tvanvaSTakAsvaSTakAvadvahrau daivapUrvamevaM hutvA mAtre pitAmaha~ prapitAmayai ca pUrvavadbrAhmaNAn bhojayitvA dakSiNAbhizcAbhyaccAnubrajya visarjayet / tataH karSaH kuryAt / tanmUle prAgudagagnyupasamAdhAnaM kRtvA piNDanirvapaNam / kartatrayamUle puruSANAM karSatrayamUle strINAm / puruSakarSatrayaM sAnnenodakena pUrayet / strIkarSatrayaM sAnnena pysaa| danA mAMsena payasA ca pratyekaM karSatrayaM pUrayitvAjapedbhavatIbhyo'stu cAkSaram / iti vaiSNave dharmazAstre ctuHspttitmo'dhyaayH|| -0%80 Page #601 -------------------------------------------------------------------------- ________________ 518 - vissnnusmRtiH| [pnycsptti|| atha paJcasaptatitamo'dhyAyaH // pitari jIvati yaH zrAddhaM kuryAt sa yeSAM pitA kuryyAtteSAMkuryyAt / pitari pitAmahe ca jIvati yeSAM pitAmahaHkuryAtteSAM kuryyAt / triSu jIvatsu naiva kuryAt / yasya pitA pretaH syAt sapitre piNDaM nidhAyaprapitAmahAt paraM dvAbhyAM dadyAt / yasya pitA pitAmahazca pretau syAtAM sa tAbhyAM piNDau dattvApitAmahapitAmahAya dadyAt / yasya pitAmahaH pretaH syAt sa tasmai piNDaM nidhAya prapitAmahAtparaM dvAbhyAM dadyAt / yasya pitA prapitAmahazca pretau syAtAM sa pio piNDaM nidhAyapitAmahAt paraM dvAbhyAM dadyAt / mAtAmahAnAmapyevaM zrAddhaM kuryAdvicakSaNaH / mantroheNa yathAnyAyaM zeSANAM mantravarjitam / / iti vaiSNave dharmazAstre pnycspttivmo'dhyaayH|| 00 // atha SaTzaptatitamo'dhyAyaH // amAvAsyAstisroSTakAstisro'nvaSTakA mAghI prauSThapadhUddha - kRSNatrayodazI vrIhiyavapAko ceti / Page #602 -------------------------------------------------------------------------- ________________ 516 tamo'dhyAyaH] zrAddhavarNanam / etAMstu zrAddhakAlAn vai nityAnAha prjaaptiH| zrAddhameteSvakuNionarakaM pratipadyate // iti vaiSNave dharmazAstre ssttspttitmo'dhyaayH|| // atha saptasaptatitamo'dhyAyaH AdityasaMkramaNaM viSuvadvayaM vizeSeNAyanadvayaMvyatIpAtojanmarbhamabhyudayazca / etAMstu zrAddhakAlAn vai kAmyAnAha prajApatiH / zrAddhameteSu yahataM tadAnantyAya klpte| .. sandhyArAtryona karttavyaM zrAddhaM khalu vicakSaNaiH / tayorapi ca karttavyaM yadi syAdrAhudarzanam // . rAhudarzanadattaM hi zrAddhamAcandratArakam / guNavat sarvakAmIyaM pitRNAmupatiSThate // iti vaiSNave dharmazAstre sptspttitmo'dhyaayH|| 00000 // atha aSTasaptatitamo'dhyAyaH // satatamAditye'hri zrAddhaM kurvannArogyamApnoti / saubhAgyaM caandre| samaravijayaM kauje / Page #603 -------------------------------------------------------------------------- ________________ 520 vissnnusmRtiH| [aSTasaptatisarvAn kAmAn baudhe| vidyAmabhISTAM jIve / dhanaM zauke jIvitaM shnaishcre| svarga kRttikAsu / apatyaM rohinniissu| brahmavarcasyaM saumye karmasiddhiM raudre / bhuvaM punarvasau puSTiM pussye| zriyaM srpe| sarvAn kAmAn paitre| saubhAgyaM bhAgye / dhnmaarymnne| jnyaatishresstthyhste| rUpavataH sutAM stvaassttr| vANijyasiddhiM svaatau| kanakaM vishaakhaasu| mitrANi maitre| rAjyaM shaake| kRSi mUle / smudryaansiddhimaapye| sarvAn kAmAn vaizvadeve / zreSThamabhijiti / sarlAn kAmAn shrvnne| lavaNaM vAsave / ArogyaM vaarunne| kussydrvymaaje| gRhamAhirbadhne / gAH paussnne| turnggmaashvine| jIvitaM yAmye / gRhasurUpAH striyaH prtipdi| kanyAM varadAM dvitIyAyAm / sarvAn kAmAMstRtIyAyAm / pazuzcaturthyAm / zriyaM paJcamyAm / dyUta viSayaM SaSThayAm / kRSi saptamyAm / vANijyamaSTamyAm / pazUnnavamyAm vAjino dazamyAm / brahmavarcasvinaH putrAnekAdazyAm / AyurvasurAjyajayAn dvaadshyaam| saubhAgyaM trayodazyAm / sarvakAmAn paJcadazyAm zastrahatAnAm / zrAddhakarmaNi caturdazI zastA / api pitRgIte gAthe bhvtH| Page #604 -------------------------------------------------------------------------- ________________ 521 tamo'dhyAyaH] zrAddhavarNanam / api jAyeta so'smAkaM kule kazcinnarottamaH / prAvRTkAle 'site pakSe trayodazyAM samAhitaH // madhUtkaTena yaH zrAddhaM pAyasena samAcaret / kArtikaM sakalaM mAsaM prAkchAye kuJjarasya ca // iti vaiSNave dharmazAstra assttspttitmo'dhyaayH|| // atha ekonAzItitamo'dhyAyaH // atha na naktaM gRhItenodakena zrAddhaM kuryyAt / kuzAbhAve kuzasthAne kAzAn durvA vA dadyAt / vAsaso'rthekArpAsotthaM sUtram / / dazAM vivarjayed yadyapyAhatavastrajA syAt / upagandhInyagandhIni kaNTakijAtAni raktAni ca puSpANi / zuklAni sugandhIni kaNTakijAtAnyapi jalajAni rktaanypiddyaat| vasAM medazca dIpArthe na dadyAt / ghRtaM tailaM vA ddyaat| jIvajaM sarvadhUpArthe na dadyAt / madhukRtasaMyuktaM guggulu ddyaat|| candanakumakarpUrAgurupadmakAnyanulepanArthe / na pratyakSalavaNaM dadyAt hastena ca ghRtavyaJjanAdi / saijasAni pAtrANi dadyAt / vizeSato rAjatAni / Page #605 -------------------------------------------------------------------------- ________________ 522 vissnnusmRtiH| [ekonAzItikhaDgakutapakRSNAjinatilasiddhArthakAkSatAni na pavitrANirakSonAni ceti ddyaat| pippalImukundakabhUstRgazigrusarSapasurasAsarjakasuvarcalakuSmANDAlAvuvArtAkupAlakathopor3hakItaNDulIyakakusUmbhapiNDAlukamahiSIkSIrANi varjayet / rAjamASamasUraparyuSitakRtalavaNAni ca / kopaM pariharet / nAzrupAtayet / na tvarAM kuryyAt / ghRtAdidAne taijasAni pAtrANi khaDgapAtrANi phalgupAtrANi ca prshstaani| atra ca zloko bhavati / sauvarNarAjatAbhyAJca khaDgenaudumbareNa ca / datta makSayyatA yAti phalgupAtreNa cApyatha / / iti vaiSNave dharmazAle ekonaashiititmo'dhyaayH|| // athAzItitamo'dhyAyaH // vilenIhiyavaisilaphalaiH zAkaiH zyAmAkaiHpriyaGgabhinIvArairmudgargodhUmaizca mAsaM prIyante / dvau mAsau matsamAMsena / trInahAriNena / caturazcaurapreNa paJca zAkunena / pachAgena / sapta rauraveNa / aSTau paarssten| nava gvyen| daza maahissnn|| ekAdaza kaumnn| samvatsaraM gavyena payasA tadvikArA / atra pitRgItA gAthA bhavati // Page #606 -------------------------------------------------------------------------- ________________ 523 tamo'dhyAyaH] zrAddhavarNanam / kAlazAkaM mahAzalkaM mAMsaM vAdhINasasya ca / viSANavA ye khaDgAstAMstu bhakSAmahe sadA // iti vaiSNave dharmazAstre 'zItitamo'dhyAyaH / / // atha ekAzItitamo'dhyAyaH / / cAnnamAsanamAropayet / na padA spRzeta / ucchaSaNaM bhUmigatamajihmasyAzaThasya vaa| dAsavargasya tatpio bhAgadheyaM pracakSate / iti vaiSNave dharmazAsra ekAzItitamo'dhyAyaH / / // atha upazItitamo'dhyAyaH / / deve karmaNi brAhmaNaM na parIkSeta / prayanAt pitrye parIkSeta / hInAdhikAGgAn viyarjayet / vikarmakhAMba veDAlabatikAn vRthAliGgino nakSatrajobinodevalakAra cikitsakAn anUDhAputrAn tatputrAn vahuyAjinoprAmayAjinaH zUdrayAjino'yAjyayAjino prAtyastithAjinaH parvakArAn sUcakAn bhRtakAdhyApakAn bhRtakAcyApitAnzUdrAmapuSTAn pavitasaMsargAn anadhIyAnAn sandhyopAsanA Page #607 -------------------------------------------------------------------------- ________________ 524 vissnnusmRtiH| [dUSazItinanuSThAn rAjasevakAn namAn pitRmAtUgurbanisvAdhyAyatyAginazceti // brAhmaNApasadA hyete kathitAH paGktidUSakAH / etAn vivarjayaccheSAcchrAddhakarmaNi paNDitaH / / iti vaiSNave dharmazAstre dvacazItitamo'dhyAyaH / / // atha vyshiititmo'dhyaayH|| atha ptitpaavnaaH| triNAciketaH paJcAgnijyeSThasAmago vedapArago vedAGgasyApyekasya pAragaH purANetihAsavyAkaraNapArago dharmazAstrasyApyekasya pAragastIrthapUto yajJapUta stapaHpUtaH satyapUtomantrapUto gAyatrIjapanirato brahmadeyAnusantAnastrisuparNojAmAtA dauhitrazceti / vizeSeNa ca yoginH| atra pitRgItA gAthA bhavati / aye sa syAt kuLe'smAkaM bhojayedyastu yoginam / vitraM zrAddha prayatnena yena tRpyAmahe kyam // iti vaiSNave dharmazAstre tryshiititmo'dhyaa| Page #608 -------------------------------------------------------------------------- ________________ tamo'dhyAyaH] zrAddhavarNanam / 525 // atha caturazItitamodhyAyaH // na mlecchaviSaye zrAddhaM kuryAt / na gacchetmlecchaviSayam / paranipAneSvapaH prItvA tatsAmyamupagacchIti // cAturvarNavyavasthAnaM yasmin deze na vidyate / sa mlecchadezo vijJeya AryAvarttastataH prH|| iti vaiSNave dharmazAstre cturshiititmo'dhyaayH|| // adha paJcAMzItitamo'dhyAyaH // atha puSkareSu shraaddhm| japyahomatapasi c| puSkare snAnamAtrataH sarvapApebhyaH pUto bhavati / evameva gayAzIrSe akSayavaTe amarakaNTakaparvate varAhaparvate yatra kacana narmadAtIre yamunAtIre gaGgAyAMvizeSataH kuzAvarta vilvake nIlaparvate kanakhale kujAmrabhUgutuGge kedAre mahAlaye naDantikAyAM sugandhAyAMzAkambhA phalgutIrthe mahAgaGgAyAM trihalikAzramekumAradhArAyAM prabhAse yatra kacana sarasvatyAM vizeSataH / gaGgAdvAre prayAge ca saGgAsAgarasaGgame / satataM naimiSAraNye vArANasyA vishesstH|| agastyAne kAyAzrame kauzikyAM sarayUtIre zoNasya Page #609 -------------------------------------------------------------------------- ________________ vissnnusmRtiH| [paJcAzItijyotiSAyAzca saGgame zrIparvate kAlodake uttaramAnasevar3avAyAM mataGgavApyAM saptArSe viSNupade svargamArgapadegodAva- gomatyAM vetravatyAM vipAzAyAM vitastAyAMzatadrutIre candrabhAgAyAM irAvatyAM sindhostIre dakSiNepazcanade aujse| evamAdiSvathAnyeSu tIrtheSu saridvarAsu sarveSvapisvabhAveSu pulineSu prasravaNeSu parvateSu nikubjeSu vaneSupavaneSu gomayepalipteSu manojJeSu / atra ca pitRgItA gAthA bhavanti / kulesmAkaM sa jantuH syAdyo no dadyAjalAJjalIn / nadISu bahutoyAsu zItalAsu vishesstH|| api jAyeta so'smAkaM kule kazcinnarottamaH / gayAzIrSe vaTe zrAddhaM yo naH kuryAt samAhitaH / / eSTavyA bahavaH putrA yoko'pi gayAM brajet / yajeta vAzvamedhena nIlaM vA vRSamutsRjet // iti vaiSNave dharmazAstre pshcaashiititmo'dhyaayH|| // atha SaDazItitamo'dhyAyaH // atha vRSotsargaH kArtikyamAzvayujyAM vaa| tatrAdAveva vRSabhaM parIkSeta / jIvadasmAyAH payasvinyAH putraM sarvalakSAmo mIlaM Page #610 -------------------------------------------------------------------------- ________________ tamo'dhyAyaH ] zrAddha - vRSotsargavarNanam / 527 lohitaM vA mukhapucchapAdazRGgazuklaM yUpasyAcchAdakam / tato gavAM madhye susamiddhamagniM paristIryya pauSNaM caru payasA zrapayitvA pUSA gA anyetu na iha ratiriti ca hutvA vRSamayaskArastvaGkayet / ekasmin pArzve cakreNAparasmin pArzve zUlena / aGkita hiraNyavarNA iti catasRbhiH zannodevIti ca snApayet / snAtamalaGkRtaM snAtAlaGkRtAbhizcatasRbhirvatsatarIbhi:sArddhamAnIya rudrAn puruSasUktaM kuSmANDIzca japet / pitA vatsetivRSabhasya dakSiNe karNe paThet imathya / vRSohi bhagavAn dharmmazcatuSpAdaH prakIrttitaH / vRNomi tamahaM bhaktyA sa me rakSatu sarvvataH // enaM yuvAnaM patiM vo dadAmyanena krIr3antIzvaratha priyeNa / mahAmahiprajayA mAtanubhirmAradhAma dviSate soma ! rAjan ! // vRSaM vatsatarIyuktamaizAnyAM kArayeddizi / hoturvastrayugaM dadyAt suvarNaM kAMsyameva ca // ayaskArasya dAtavyaM vetanaM manasepsitam / bhojanaM bahusarpiSkaM brAhmaNAMzcAtra bhojayet || utsRSTo vRSabho yasmin pivatyatha jalAzaye / jalAzayaM tatsakalaM pitRRMstasyopatiSThati // zRNollikhate bhUmiM yatra vacana darpitaH / pitRRNAmannapAnaM tat prabhUtamupatiSThati // * iti vaiSNave dharmazAstre SaDazItitamo'dhyAyaH // Page #611 -------------------------------------------------------------------------- ________________ 528 vissnnusmRtiH| . [ sptaashiiti|| atha sptaashiititmo'dhyaayH|| atha vaizAkhyAM paurNamAsyAM kRSNamRgAjinaM suvarNazRGgaraupyakhuraM mauktikalAGga labhUSitaM kRtvA Avike vastre ca prsaaryet| tatastilaiH pracchAdayet / suvrnnnaabhishckuryyaat| Ahatena vAsoyugena pracchAdayet / sarvagandharatnacAlakRtaM kuryyAt / catasRSu dikSu catvAri taijasapAtrANi kSIradadhimadhughRtapUrNAni nidhAyAhitAgnaye brAhmaNAyAlaGkRtAyAvAsoyugena pracchAditAya dadyAt / atra ca gAthA bhavanti / / yastu kRSNAjinaM dadyAt sakhuraM zRGgasaMyutam / tilaiH pracchAdya vAsobhiH sarvaratnaralaGkRtam / / sasamudraguhA tena sshailvnkaannaa| caturantA bhavedattA pRthivI nAtra sNshyH|| kRSNAjine tilAn kRtvA hiraNyaM mdhusrpissii| dadAti yastu viprAya sarva tarati duSkRtam // iti vaiSNave dharmazAstre sptaashiititmo'dhyaayH|| -:00: Page #612 -------------------------------------------------------------------------- ________________ 529 tamo'dhyAyaH] zrAddha-vRSotsargavarNanam / // athASTAzItitamo'dhyAyaH // atha prasUyamAnA gauH pRthivI bhavati tAmalakRtAbrAhmaNAya dattvA pRthivIdAnaphalamApnoti / atra ca gAthA bhavati / savatsA romatulyAni yugAnyubhayatomukhIm / dattvA svargamavApnoti zraddadhAnaH smaahitH|| iti vaiSNave dharmazAstre'STAzItitamo'dhyAyaH / / // atha ekonnvtitmo'dhyaayH|| mAsaH kaartiko'gnidevtyH| agnizca sarvadevAnAM mukham / tasmAttu kArtikaM mAsaM vahiHsnAyI gAyatrIjapanirataHsakRdeva haviSyAzI saMvatsarakRtAt pApAt pUto bhavati / kArtikaM sakalaM mAsaM nityasnAyI jitendriyH| . japan haviSyabhugdAtA sarvapApaiH prmucyte|| iti vaiSNave dhrmshaastre-ekonnvtitmo'dhyaayH|| // atha navatitamo'dhyAyaH // mArgazIrSa zuklapavAdazyAM mRgaziraHsaMyuktAyAM cUrNita lavaNasyasuvarNanAbhaM prathamekaM candrodaye brAhmaNAya pradApayet / Page #613 -------------------------------------------------------------------------- ________________ vissnnusmRtiH| [navatitamo'anena karmaNA ruupsaubhaagyvaanbhijaayte| pauSIcet puSyayuktA syAttasyAM gaurasarSapakalkodvartitazarIro gavyaghRtapUrNakumbhenAbhiSiktaH savvauSadhibhiHsarvagandhaiH sarvavIjaizca snAto ghRtena bhagavantaM vAsudevaMsnApayitvA gandhapuSpadhUpadIpanaivedyAdibhizvAbhyarcya vaiSNavaiHzAkairvArhaspatyaizca mantraiH pAvake hutvA sasuvarNena ghRtenabrAhmaNAn svasti vAcayet / vAsoyugaM koM dadyAt / anena karmaNA puSyate / mAghI maghAyutA cettasyAM tilaiH zrAddhaM kRtvA pUto bhavati / phAlgunI phalgunIyutA cetsyAttasyAM brAhmaNAya susaMskRtaMsvAstINaM zayanaM nivedya bhAryA manojJA rUpavatI drvinnvtiinycaapnoti| nAryapi bhartAram / caitrI citrAyutA syAttasyAM citravanapradAnena saubhAgyamApnoti / vaizAkhI vizAkhAyutA cettasyAM brAhmaNasaptakaM kSaudrayuktastilaiHsantarpya dharmarAjAnaM prINayitvA pApebhyaH pUto bhavati / jyeSThI jyeSThAyutA cettasyAM chatropAnahapradAnena gvaadhiptyNpraapnoti| aassaaddhyaamaassaaddhaayuktaayaamnnpaandaanentdevaakssyymaapnoti| zrAvaNyAM zravaNayuktAyAM jaladhenu sAnnAM vAsoyugAcchAditAdattvA svrgmaapnoti| prauSThapadyAM prauSThapadAyuktAyAM godAnena sarvapApavinirmukto bhavati / AzvayujyAmazvinIgate candramasi ghRtapUrNa bhAjanaM suvarNayutaM Page #614 -------------------------------------------------------------------------- ________________ dhyAyaH dAnaphalavarNanam / viprAya dattvA dIpnAnirbhavati / kArtikI kRttikAyutA cettasyAM sitamukSANamanyavayaM vA / zazAkodaye sarvazasyaratnagandhopetaM dIpamadhye brAhmaNAya dattvA / kAntArabhayaM nazyati / vaizAkhazuklatRtIyAyAmupoSito'kSatarvAsudevamabhyarcya tAneva hutvA dattvA ca sarvapApebhyaH pUto bhavati / yaJca tasminnahani prayacchati datakSayyamApnoti / pauSyAM samatItAyAM kRSNapakSadvAdazyAM sopavAsastilaiH snAtastilodakaM dattvA tilairvAsudevamabhyarcya tAneva huttvA dattvA bhuktA ca pApebhyaH pUto bhavati / mAdhyAM samatItAyAM kRSgadvAdazyAM sopavAsaH zravaNaM prApya vAsudevAgratomahAvattidvayena dIpadvayaM dadyAt / dakSiNapArve mahArajanaraktana samagreNa vAsasA ghRtatulA maSTAdhikA dattvA vAmapArve tilatailatulA sASTAM dattvA zvetena samapreNa vaassaa| etatkRtvA kRtakRyo yasmin rASTra'bhijAyate yasmin deze yasmin kule sa tatrojjvalo bhavati / AzvinaM sakalaM mAsaM brAhmaNebhyaH pratyahaM ghRtaM pradadyAzvinI prINayitvA rUpa bhAgbhavati / tasminneva mAsi pratyahaM gorasaibrAhmaNAn bhojayitvA raajybhaagbhvti| pratimAsaM revatIyute candramasi madhughRtayutaM revatIprItya / Page #615 -------------------------------------------------------------------------- ________________ vissnnusmRtiH| [navatitamo'paramAnaM brAhmaNAn bhojayitvA revatIM prINayitvA ruupbhaagbhvti| mAghe mAse'gni pratyahaM tilahuM tvA saghRta kulmASaM brAhmaNAn yojayitvA diiptaagnirbhvti|| sA catuIzI nadIjale snAtvA dharmarAjAnaM pUjayitvA sarvapApebhyaH pUto bhavati / yadIcchedvipulAn bhogala candrasUryAhopagAn / prAtaHsnAyI bhavenityaM dvau mAsau mAghaphAlgunau / / iti vaiSNave dharmazAstre nvtitmo'dhyaayH|| // atha ekanavatitamo'dhyAyaH // atha kUpakartustatpravRtte pAnIye duSkRtasyAddhaM vinazyati / tar3AgakRnnityatRptvo vAruNaM lokamaznute / jalapradaH sadA tRpto bhavati / vRkSAropayituvRkSAH paraloke putrA bhavanti / vRkSaprado vRkSaprasUnairdevAn zrIgayati phalaizvAtithIn chAyayAcAbhyAgatAn deve varSatyudakena pitRRn / setukRt svargamApnoti devAyatanakAyasya devAyatanaM karotitasyaiva lokmaapnoti| sudhAsiktaM kRtvA yazasA viraajte| Page #616 -------------------------------------------------------------------------- ________________ 536 bhyAyaH] dAnaphalavarNanam / viviktaM kRtvA gandharvalokamApnoti / puSpapradAnena zrImAn bhavati / anulepanapradAnena kIrtimAn bhavati / dIpapradAnena cakSuSmAn sarvatojvalazca / annapradAnena balavAn / dhUpapradAnenoddhvaM gacchati / devanirmAlyApanayanAdgopradAnaphalamApnoti / devAyatanamArjanAttadupalepanAdbrAhmaNocchiSTamArjanAt pAdAdizaucodakalpaparicaraNAJca // kUpArAmatar3AgeSu devatAyataneSu ca / punaH saMskArakartA ca labhate maulikaM phalam // iti vaiSNave dharmazAstre eknvtitmo'dhyaayH|| // atha dvinavatitamo'dhyAyaH // sarvadAnAdhikamabhayapradAnam / vatpradAnenAbhIpsitaM lokamApnoti bhUmipradAnena ca / gocarmamAtramapi bhuvaM pradAya sarvapApebhyaH pUto bhavati / gopradAnena svrglokmaapnoti| dazadhenuprado golokAn / zatadhenuprado brahmalokAn / suvarNazRGgI raupyakhurI muktAlAkulAM kAsyopadohAM vanottarIyAM dattvA dhenuromasaMkhyAni varSANi svargalokamApnoti / Page #617 -------------------------------------------------------------------------- ________________ 534 / vissnnusmRtiH| [dvinavativizeSataH kapilAm / dAntaM dhurandharaM dattvA dazadhenuprado bhavati / azvadaH suurysaalokymaapnoti| vAsodazcandrasAlokyam / suvarNadAnenAgnisAlokyam / rUpyapradAnena rUpyam / saijasAnAM pAtrANAM pradAnena pAnaM bhavet sarvakAmAnAmauSadhapradAnena ca / lavaNapradAnena ca laavnnym| dhAnyapradAnena tRpti zasyapradAnena ca / annadaH srvm| dhAnyapradAnena saubhAgyam / akIrtitAnAmanyeSAM dAnAt svargamavApnuyAditi / ti upadaH prajAmiSTAM indhanapradAnena dIptAgnirbhavati / AsanapradAnena sthAnam / zayyApradAnena bhAryAm / upAnapradAnenAzvatarIyuktaM ratham / chatrapradAnena svargam / vAlAntavAmapradAnenAdhasukhitvam / vAstupradAnena nagarAdhipatyam / / , yathAdiSTatamaM loke bamAsti dayitaM gRhe| sacadguNavate deyaM tdevaakssyymicchtaa|| iti vaiSNave dharmazAotrayodazo'dhyAyaH / / Page #618 -------------------------------------------------------------------------- ________________ 535 tamo'dhyAyaH] dAnaphalavarNanam / abrAhmaNe dattaM tatsamameva pAralaukikam / dviguNaM braahmnnbruve| sahasraguNaM prAdhIte / anantaM vedpaarge| purohitastvAtmana eva pAtram / svasA duhitA jAmAtarazca paatrm|| na vAryapi prayaccheta vaiDAlanatike dvije / na vakabratike pApe nAvedavidi dharmavit / / dharmadhvajI sadAlubdhazchAmiko lokadAmbhikaH / vaiDAlabatiko zeyo hiMsraH sarvAbhisandhikaH / / adhodRSTinaiSkRtikaH sArthasAdhanatatparaH / zaTho mithyAvinItazca vkbrtprodvijH|| ye vakabratinI loke ye ca mArjAraliGginaH / te patatyandhatAmitre tena pApena karmaNA / / na dharmasyApadezena pApaM kRtvA vrataM caret / vratena pApa pracchAya kurvan strIzUdradamanam / / pratyeha zo vipro gRhyate prayavAdibhiH / chadmanAcaritaM yacca tadvai rakSAsi gacchati // aliGgI liGgivezena yo vRttimupajIvati / sa liGganAharatyena stiyaMgyonau prajAyate // na dAnaM yazase dadyAnna bhayAnopakAriNe / na nRtyagItazIlebhyo dharmArthamiti nizcitam / / ___ iti vaiSNave dharmazAle trinvtitmo'dhyaayH|| Page #619 -------------------------------------------------------------------------- ________________ 536 vissnnusmRtiH| [cturnvti|| atha caturnavatitamo'dhyAyaH // gRhI valIpalitadarzane vanAzrayo bhavet / apatyasya cApatyadarzanena vaa| pugeSu bhAryA nikSipya tayAnugamyamAno vaa|| tatrApyagnInupacaret / aphAlakRSNena paJcayajJAnna hApayet / svAdhyAyaM ca na jahyAt / brahmacarya pAlayet / carmacIravAsAH syAt / jaTAzmazrulomanakhAMzca vibhRyAt / triSavaNasnAyI syAt / kapotavRttirmAsanicayaH sambatsaranicayo vaa| samvatsaranicayo pUrvanicitamAzvayujyAM jahyAt / / prAmAdAhRtya vAznIyAdaSTau grAsAn vane vasan / puTenaiva palAzena pANinA zakalena vaa| ||iti vaiSNave dharmazAstre cturnvtitmo'dhyaayH|| // atha paJcanavatitamo'dhyAyaH // vAnaprasthastapasA zarIraM zoSayet / prISme paJcatapAH syAt / AkAzazAyI praavRssi| ArdravAsA hemnte| nakkAzI syAt / ekAntaradvayantaratryantarAzI vA syAt / pusspaashii| phlaashii| shaakaashii| prnnaashii| mUlAzI / Page #620 -------------------------------------------------------------------------- ________________ 537 tamo'dhyAyaH] saMnyAsavarNanam / yavAnnaM pakSAntayorkhA sakRraznIyAt / cAndrAyaNairvA varteta / azmaH / dantolUkhaliko vA / / tapomUlamidaM savaM daivamAnuSajaM jagat / tapomadhyaM tapo'ntaJca tapasA ca tathAvRtam / / yaduzcaraM yadurApaM yaduraM yacca duSkaram / sarva tattapasA sAdhyaM tapohi duratikramam / / iti vaiSNave dharmazAstre pshcnvtitmo'dhyaayH|| 000 atha tridhAzrameSu pakkakaSAyaH prAjApatyAmiSTiM kRtvA sarva veI dakSiNAM datvA pravrajyAzramI syAt / AtmanyagnInAropya bhikSArthaM grAmamiyAt / sapAgArikaM bhaikSyamAdadyAt / alAbhe na vyatheta / na bhikSukaM bhiksset| bhuktavati jane'tIte pAtrasampAte bhakSyamAdadyAt / mRNmaye dArupAne lAvapAtre vA / teSAzca tasyAdbhiH zuddhiH syAt / abhipuujitlaabhaadudvijet| zUnyAgAraniketanaH syAt / vRkSamUlaniketano vaa| na grAme dvitIyAM rAtrimAvaset / kaupInAcchAdanamAtrameva vasanamAdadyAt / dRSTipUtaM nyaset paadm| vastrapUtaM jalamAdadyAt / Page #621 -------------------------------------------------------------------------- ________________ 538 vissnnusmRtiH| [SaNanavatisatyapUtaM vadet / manaHpUtaM samAcaret / / .. maraNaM nAbhikAmayeta jIvitazca / ativAdAstitikSeta / na kshcnaavmnyet| nirAzIH syaat| nirnmskaarH| vAsyaikaM takSato vAhu candanenaikamukSataH / nAkalyANaM ca kalyANaM tayorapi ca cintayet / / prANAyAmadhAraNAdhyAnanityaH syAt / saMsArasyAnityatAM pazyet / zarIrasyAzucibhAvam / jarayA rUpaviparyayam / zArIramAnasAgantukavyAdhibhizvopatApam / sahajaizca / nityAndhakAre garbhe vasatiM mUtrapurISamadhye ca / tatra ca zItoSgaduHkhAnubhavanam / janmasamaye yonisaGkaTanirgamAnmahaddukhAnubhavanam / bAlye mohaM guruprvshytaam| adhyayanAdanekaklezam / yauvane ca viSayaprAptAvamArgeNa tadavAptau viSayasevanAnnarake patanam / apriyairvasatiM priyazca viprayogam / narakeSu ca sumhduHkhm| saMsArasaMsRtau tiryagyomiSu ca / evamasmin satatapApini saMsAre na kiJcit / yadapi kiJciduHkhApekSayA sukhasaMjJaM tadapyanityam / tatsevAzaktAvalAbhenavA mahaduHkham / zarIraM cedaM saptadhAtukaM pazyet vasArudhirapAMsAlimedomanA Page #622 -------------------------------------------------------------------------- ________________ 536 tamo'dhyAyaH] saMnyAsavarNanam / zukrAtmakaM cAbanaddhaM durgandhi ca malAyatanaM sukhazatairapi vRttaM vikAri prayatnAddhRtamapi vinAzi kAmakrodhalobhamohamadamAtsaryAsthAnaM pRthivyaptejovAyvAkAzAtmakaM asthizirAdhamaniznAyuyutaM rajasvalaM SaT tvakpezi asthnAM tribhiH zataiH SaSThyadhikairdhAya'mANam / teSAM vibhAgaH / sUkSmaiH saha catuHSaSTidazanAH, viMzatirnakhAH, pANipAdazalAkAzca, SaSTiraGgulInAM pANi, dve pAryoH, catuSTayaM gulpheSu, catvAryyaratnyoH , catvAri jaGghayoH, dve dve, jAnukapolayoH dve dve akSatAlUSakazroNiphalakeSu, bhagAsthyekaM, pRSThAsthi paJcacatvAriMzadbhAgaM, paJcadazAstrIni grIvA, jAnveka, tathA hanuH, tanmUle ca dve, dve lalATAkSigaNDe, nAsA ghanAsthikA, arbudaiH sthAnakaizca sArddha dvisaptatiH pArzvakAH, uraH saptadaza, dvau zaGkhakau, catvAri kapAlAni zirazceti / zarIre'smin saptazirAzatAni / nava snaayushtaani| dhamanIzate dve| paJcapezIzatAni / kSudradhamanInAmekonatrizallakSANi navazatAni ssttpnycaashddhmnyH| lakSatrayaM zmazrukezakUpAnAm / saptottaraM marmazatam / sandhizate dve| catuHpaJcAzadromakoTayaH saptaSaSTizca lakSANi / nAbhirojogudaM zukra zoNitaM zaGkhako mUrdA kaNThohRdayaJceti prANAyasanAni / bAhudvayaM jaGghAdvayaM madhyaM zIrSamiti SaDaGgAni / vasA kyA avahananaM nAbhiH klomo yakRt plIhAkSudrAntraM bukI vastiH purISAdhAnamAmAzayohRdayaM sthUlAntraM Page #623 -------------------------------------------------------------------------- ________________ vissnnusmRtiH| [SaNanavatigudamudaraM gudakoSTham / kanInike akSikUTe zaSkulIkau~ karNapatrako gaNDau bhravau zaGkhako dantaveTAvoSThaukakundare vaMkSaNau vRSaNau vukko zleSmasaGghAtako stanauupajihvA sphicau bAhU jo UrUpiNDike tAladaraMvastizIrSoM civukaM galaguNDike avaTazcetyasmin zarIrake sthAnAni / zabdasparzarasarUpagandhAzca vissyaa| nAsikAlocanatvagjihvAzrotramiti buddhindriyANi / hastaupAdau pAyUpasthaM jihvati karmendriyANi / manobuddhirAtmA caabyktmitiindriyaatiitaaH|| idaM zarIraM vasudhe ! kSetra mityabhidhIyate / etadyo vetti taM prAhuH kSetramiti tadvidaH / / kSetrajJameva mAM viddhi sarvakSatreSu bhAvini ! / kSetraM kSetrajJavijJAnaM jJeyaM nityaM mumukSuNA / / iti vaiSNave dharmazAstre SaNanavatitamo'dhyAyaH / / // atha saptanavatitamo'dhyAyaH // UrusbhottAnacaraNaH savye kare karamitaraM nyasya tAlusthAcalajihvodantairda tAnasaMspRzan svanAsikAgraM pazyan dizazvAnavalokayan vibhIH prazAntAtmA caturviMzatyA tattvairvyatItaM cintayet / Page #624 -------------------------------------------------------------------------- ________________ tamo'dhyAyaH] viSNudhyAnavarNanam / 541 nityamatIndriyamaguNaM zabdaparzarasarUpagandhAtItaM sarvajJamatisyUlaM sarvagamA.sUkSmaM sarvataHpANipAdaM sarvato'kSiziromukhaM sarvataHsarvendriyazaktim / evaM dhyAyet / dhyAnaniratasya ca saMvatsareNa yogAvirbhAvo bhavati / atha nirAkAre lakSabandhaM kartuM na zaknoti tadApRthivyaptejovAyvAkAzamatovudvayAtmAvyaktapuruSANAM pUrvapUrva dhyAtvA tatra tacca lakSantat parityajyAparamaparaM dhyAyet / evaM puruSadhyAnamArabheta / atrApyasamarthaH svahRdayapadmasyAvAGmukhasya madhye dIpavan puruSaM dhyAyet / tatrApyasamarthobhagavantaM vAsudevaM kirITinaM kuNDalinamaGgadinaM zrIvatsAGka vanamAlAvibhUSitoraskaM sautyarUpaMcaturbhujaM zaGkhacakragadApaadharaM caraNamadhyagatabhuvaM dhyAyet / yaddhayAyati tadApnoti dhyAnaguhyam / tasmAt sarvameva kSaraM tyaktA akSarameva dhyAyet / na ca puruSaM vinA kishcidpykssrmsti| taM prApya mukto bhvti|| puramAkramya sakalaM zete yasmAnmahAprabhuH / tasmAt puruSa ityevaM procyate tattvacintakaiH / / prAgrAtrApararAtreSu yogI nityamatandritaH / dhyAyeta puruSaM viSNu nirguNaM paJcaviMzakam / / tattvAtmAnamagamyaJca sarvatattvavivarjitam / asaktaM sarvabhRJcaiva nirguNaMguNabhoktR ca / / Page #625 -------------------------------------------------------------------------- ________________ vissnnusmRtiH| [aSTanavativahirantazca bhUtAnAmacaraM carameva ca / sUkSmatvAttadavizeyaM dUrasthaJcAntike ca tat / / avibhaktaca bhUtena vibhaktamiva ca sthitam / bhUtabhavyabhavadrUpaM graMsiSNu prabhaviSNu ca // jyotiSAmapi tajjotistamasaH paramucyate / jJAnaM jJeyaM jJAnagamyaM hRdi sarvasya dhiSThitam // iti kSetraM tathA jJAnaM royazcokta smaastH| . madbhakta etadvijJAya madbhAvAyopapadyate / / iti vaiSNave dharmazAstre sptnvtitmo'dhyaayH|| // atha aSTanavatitamo'dhyAyaH // . ityevamuktA vasumatI jAnubhyAM zirasA ca namaskAraM kRtvovAca / bhagavaMstvatsamIpe satatamevaM catvAri mahAbhUtAlayAnyAkAzaH zaGkharUpI bAyuzcakrarUpI tejazca gadArUpyambho'mbhoruharUpi ahamapyanenaiva rUpeNa bhagavatpAdamadhyaparivartinI bhavitu micchAmi / ityevmuktobhgvaasthetyuvaac|| vasudhApi labdhakAmA tathA cakre devadevA tuSTAva / oM namaste devadeva vAsudeva Adideva kAmadeva mahIpAla anAdimadhyanidhana prajAphte suprajApate mahA Page #626 -------------------------------------------------------------------------- ________________ tamo'dhyAyaH] jagatparAyaNanArAyaNavarNanam / 543 prajApate Urjaspate vAcaspate jagatpate divaspate vanaspatepayaspate pRthivIpate salilapate dikpate mahatpatemarutpate lakSmIpate brahmarUpa brAhmaNapriya sarvaga acintyajJAnagamya puruhUta puruSTuta brahmaNya brahmapriya brahmakAyikamahAkAyika mahArAjika catummahArAjika bhAsvaramahAbhAsvara sapta mahAbhAga svara tuSita mahAtuSitapratardana parinirmita aparinirmita vazavatin yajJamahAyajJa yajJayoga yajJagamya yajJanidhana ajita vaikuNThaapAra para purANa lekhya prajAdhara citrAzakhaNDadharayajJabhAgahara puror3Azahara vizvak vizvadhara zucizravaHacyutArcana ghRtArciH khaNDaparazo padmanAbha padmadharapadmadhArAdhara hRSIkeza ekazRGga mahAvarAha druhiNa acyutaananta puruSa mahApuruSa kapila sAMkhyacArya vizvaksenadharmAdharmmada dhaGgi dharmavasuprada varaprada viSNo jiSNosahiSNo kRSNa puNDarIkAkSa nArAyaNa parAyaNajagatparAyaNa namonama iti / / stutvA tvevaM prasannena manasA pRthivI tadA / uvAca sammukhaM devaM labdhakAmA vasundharA // iti vaiSNave dhrmshaastre'shnvtitmo'dhyaayH|| -:00: Page #627 -------------------------------------------------------------------------- ________________ 544 vissnnummRtiH| [navanavati // atha navanavatitamo'dhyAyaH / / dRSTvA zriyaM devadevasya viSNo hIta pAdAM tapasA jvalantIm / sutaptajAmvUnadacAruvarNA papraccha devIM vasudhAprahRSTA / / unnidrakokanadacArukare vareNye / unnidrakokanadanAbhi gRhItapAde / / unnidrakokanadasadmasadAsthitIte / unnidrakokanadamadhyasamAnavaNe // nIlAJjanetre tapanIyavarNe zuklAmbare ratnavibhUSitAGgi / candrAnane sUryAsamAnabhAse mahAprabhAve jagataHpradhAne / / tvameva nidrA jagataH pradhAnA lakSmI tiH zrIviratirjayA ca ! kAntiHprabhA kItiratho vibhUtiH sarasvatI vAgatha pAvanI ca / svadhA titikSA vasudhA pratiSThA sthitiHsudIkSA ca tathA sunItiH / khyAtivizAlA ca tathAnasUyA svAhA ca medhA ca tathaiva buddhiH / Akramya santui yathA trilokIM tiSThatyayaM devvro'sitaangge| tathA sthitA tvaM varade tathApi pRcchAmyahaMte vasatiM bibhuutyaaH|| ityevamuktAM vasudhAM vabhASa lakSmIstadA devrvaagrtsthaa| sadA sthitAhaM madhusUdanasya devasya pArzve tpniiyvrnne| asyAjJayAyaM manasA smarAmi zriyAyutaM taM pravadanti santaH / saMsmAraNe vApyatha yatna cAhaM sthitA sadA tacchaNulokadhAtri // vasAmyathA: ca nizAkare ca tArAgaNADhya gagane vimedhe / meghe tathAlambapayodhare ca zakrAyudhADhya ca taDitprakAze / / Page #628 -------------------------------------------------------------------------- ________________ tamo'dhyAyaH] lakSmInivAsasthAnavarNanam / 545 tathA suvarNe vimale ca rUpye ratneSu vastredhyamaleSu bhUme / prAsAdamAlAsu ca pANDurAsu devAlayeSu dhvajabhUSiteSu // sadyaH kRte cApyatha gomaye ca matta gajendre turage prahRSTe / vRSa tathA darpasamanvite ca vipre tathaivAdhyayanaprapanne / siMhAsane cAmalake ca vilve chatre ca zaGkha ca tathaiva pdm| dIpte hutAze vimale ca khaDge Adarzavimve ca tathAsthitAham / pUrNodakumbheSu sacAmareSu satAlavRnteSu vibhUSiteSu / bhRGgArapAtreSu manohareSu mRdisthitAhazca navoddha, tAyAm // kSIre tathA sarpiSi zAhale ca kSaudre tathA dani purandhrigAne / dehe kumAryAzca tathA surANAM tapasvinAM yajJabhRtAJca dehe / / zare ca saMgrAmavinirgate ca sthitAmRte svargasadAprayAte / vedadhvanau vApyatha zaGkhazabde svAhAsvadhAyAmatha vAdyazabda // rAjAbhiSeke ca tathA vivAhe yajJe vare snAtazirasyathApi / puSpeSu zukleSu ca parvateSu phaleSu ramyeSu sridvraasu|| saraHsu pUrNeSu tathA jaleSu sazAlAyAM bhuvi padmakhaNDe / vane ca vatse ca zizau prahRSTe sAdhau nare dharmaparAyaNe ca // AcArasevinyatha zAstranitye vinItaveze ca tathA suveze / suzuddhadAnte malava jite ca miSTAzane cAtithipUjake ca // svadArature nirate ca dharme dharmotkaTe caatyshnaadvirkt| sadA supuSNe ca sugandhigAtre sugandhalipte ca vibhUSite ca // satye sthite bhUtahite niviSTe kSamAciMte krodhaviva jite ca / svakAryyadakSe parakAryyadakSe kalyANacitte ca sadA viniite|| Page #629 -------------------------------------------------------------------------- ________________ vissnnusmRtiH| nArISu nityaM suvibhUSitAsu pativratAsu priyavAdinISu / amuktahastAsu sutAnvitAsu suguptabhANDAsu balipriyAsu // sammRSTavezmAsu jitendriyAsu kalivyapetAsu bilolupAsu / dharmavyapekSAsu dayAnvitAsu sthitA sadAhaM madhusUdane tu|| iti vaiSNave dharmazAstre navanavatitamo'dhyAyaH / / // atha zatatamo'dhyAyaH // dharmazAstramidaM zreSThaM svayaM devena bhASitam / ye dvijAdhArayiSyanti teSAM svarge gatiH praa|| idaM pavitraM maGgalyaM svargamAyuSyameva ca / jJAnaJcaiva yazasyaM ca dhanasaubhAgyabarddhanam // adhyetavyaM dhAraNIyaM zrAvyaM zrotavyameva ca / zrAddhaSu zrAvaNIyaM ca bhUtikAmainaraiH sadA / idaM rahasyaM paramaM kathitaM basudhe ! tava // mayA prasannena jagaddhitArthaM saubhAgyametat paramaM rahasyam / duHsvapnanAzaM bahupuNyayukta zivAlayaM zAzvatadharmazastram // iti vaiSNave dharmazAstre shttmodhyaayH|| || samAptA ceyaM zrIbhagavadviSNusmRtiH // OM tatsat / Page #630 -------------------------------------------------------------------------- ________________ // atha // ... * sambartasmRtiH * athAdau brahmacaryavarNanam / ||shriignneshaay nmH|| sambartamekamAsInamAtmavidyAparAyaNam / / RSayastu samAgamya papracchudharmakAviNaH // 1 bhagavan ! zrotumicchAmaH zreyaskarma dvijottama ! / yathAvaddharmamAcakSva zubhAzubhavivecanam / / 2 vAmadevAdayaH sarve tamapRcchan mahaujasam / tAnabravInmunIn sarvAn prItAtmA zrUyatAmiti // 3 svabhAvAd yatra vicaret kRSNasAraH sadA mRgaH / dharmyadezaH sa vizeyo dvijAnAM dharmasAdhanam // 4 upanItaH sadA vipro gurostu hitamAcaret / .. mAggandhamadhumAsAni brahmacArI vivarjayet // 5 sancyA prAyaH samakSatrAmupAsIta yathAvidhi / sAhityAM patrimA sandhyAmardAstamitabhAskare // 6 Page #631 -------------------------------------------------------------------------- ________________ 548 smvtsmRtiH| tiSThan pUrvA japaM kuryAdbrahmacArI samAhitaH / AsInaH pazcimA sandhyAM japaM kuryyAdatandritaH / / 7 agnikArya tataH kuryyAnmedhAvI tadanantaram / tato'dhIyIta vedantu vIkSamANo gurormukham // 8 pragavaM prAk prayuJjIta vyAhRtistadanantaram / gAyatrIJcAnupUrveNa tatovedaM samArabhet / / hastau susaMyatau kAyyau~ jAnubhyAmuparisthitau / guroranumataM kuryAt paThannAnyamatirbhavet // 10 sAyaM prAtastu bhikSeta brahmacArI sadA vratI / nivedya gurave'znIyAt prAGmukho vAgyataH zuci // 11 sAyaM prAtardvijAtInAmazanaM zruticoditam / nAntarA bhojanaM kuryyAdagnihotrasamo vidhiH / / 12 Acamyaiva tu bhuJjIta bhuktA copaspRzedvijaH / anAcAntastu yo'znIyAt prAyazcittIyate tu sH||13 anAcAntaH pivedyastu yo'pivA bhkssyedvijH| gAyatryaSTasahasrantu japaM kRtvA vizudhyati // 14 akRtvA pAdazaucantu tiSThan muktazikho'pivA / vinA yajJopavItena AcAnto'tha zucirdvijaH // 15 AcAmed brAhmatIrthena sopavItI hyudaNmukhaH / upavItI dvijonityaM prAGmukho vAgyataH shuciH||16 ale jalasa AcAmet sthalAcAnsovahiH zuciH / vahirantastha ASAnta evaM zuddhimavApnuyAt / / 10 Page #632 -------------------------------------------------------------------------- ________________ brahmacaryavarNanam / AmaNibandhanAdvastau pAdAvadbhirvizodhayet / / azabdAbhiranuSNAbhiH svavarNarasagandhibhiH / / 18 haratAbhiraphenAbhistrizcaturvAdbhirAcamet / parimRjya dvirAsyantu dvAdazAGgAni ca spRrot / / 16 snAtvA pItvA tathA bhuktA spRSTvA caiva dvijottamAH / / anena vidhinA vipra AcAntaH zucitAmiyAt // 20 zUdraH zuddhayati hastena vaizyo danteSu vAribhiH / kaNThAgataiH kSatriyastu AcAntaH zucitA miyAt / 21 AsanArUr3hapAdazca kRtAvazakthikastathA / ArUr3hapAdako vApi na zudrayati kadAcana // 22 upAsIta na cet sandhyAmanikAyaM navA kRtam / gAyatryaSTasahasrantu japet snAtvA samAhitaH / / 23 sUtakAnaM navazrAddhaM mAsikAnaM tathaiva c| brahmacArI tu yo'znIyAstrirAtreNaiva zuSyati / / 24 brahmacArI tu yo gacchet striyaM kAmaprapIDitaH / prAjApatyaM caret kRcchramathavaikaM sumantritaH / / 25 brahmacArI tu yoznIyAnmadhumAMsaM kathaJcana / prAjApatyantu kRtvAsau mauJjIhomena zudhyati / / 26 nirvapeca pUroDAzaM brahmacArI ca parvaNi / mantraiH zAkalahosAntairagnAvAjyaJca homayet // 27 brahmacArI tu yaH skandet kAmataH zukramAtmanaH / avakIrNI vrataM kuryAt snAtvA zuddhayadakAmataH / 28 Page #633 -------------------------------------------------------------------------- ________________ smvtsmRtiH| bhikSATanamataH kRtvA svastho chakAtmanaH shrutiH|| anAtvA caiva yo bhuGkte gAyatryaSTazataM japet // 29 zUdrahastena yo'znIyAt pAnIyaM bA pivet kacit / bahorAtroSito bhUtvA paJcagavyena zudhyati // 30 hukaparyuSitocchiSTaM bhuktAnnaM kezadUSitam / ahorAtroSito bhUtvA paJcagavyena zudhyati // 31 zUdrANAM bhAjane bhuktA bhuktA vA bhinnbhaajne| ahorAtroSito bhUtvA paJcagavyena zudhyati // 32 divA svapiti yaH svastho brahmacArI kathaJcana / tAtvA sUryaM samabhyarca gAyatryaSTazataM japet // 33 eSa dharmaH samAkhyAtaH prathamAzramavAsinAm / evaM saMvartamAnastu prApnoti paramAM gatim // 34 atha dvijo'bhyanujJAtaH savarNA striyamudhet / kule mahati sambhUto lakSaNaizca samanvitAm / brAhmaNaiva vivAhena zIlarUpaguNAnvitAm // 35 paJcayajJa vidhAnazca kuryyaadhrhrdvijH| na hApayet kacidvipraH zreyaskAmaH kadAcanaH // 36 hAni tasya tu kurvIta sadA maraNajanmanoH // 37 vipro dazAhamAsIta dAnAdhyayanavarjitaH / kSatriyoM dvAdazAhena vaizyaH paJcadazaiSa tu| .... zUdraH zudhyati mAsena sambata vacanaM yathA // 38 Page #634 -------------------------------------------------------------------------- ________________ 551 azaucavarNanam / pretasya tu jalaM deyaM snAtvA ca gotrajaivahiH / prathame'hri tRtIye ca saptame navame tathA // 36 caturthe saJcayaM kuryAt sarvaistu gotrajaiH saha / tataH saJcayanAdUrdhvamaGgasparzI vidhIyate // 40 caturthe'hani viprasya SaSThe vai kSatriyasya ca / aSTame dazame caiva sparzaH syAdvaizyazUdrayoH // 41 jAtasyApi vidhidRSTa eSa eva mniissibhiH| dazarAtreNa zudhyanti vaishydevvivrjitaaH||42 puge jAte pituH snAnaM sacailantu vidhIyate / mAtA zudhyehazAhena snAtasya sparzanaM pituH / / 43 homastatra tu karttavyaH zuSkAnena phalena ca / paJcayajJavidhAnantu na kAyaM mRtyujanmanoH // 44 dazAhAttu paraM samyag vipro'dhIyIta dharmavit / dAnazca vidhinA deyamazubhAntakaraM zubham / / 45 yadyadiSTatamaM loke yaccApi dayitaM gRhe| tattadaguNavate deyaM tadevAkSayamicchatA // 46 : nAnAvidhAni dravyANi dhAnyAti subahUni ca / samudranAni ratnAni naro vigatakalmaSaH / dattvA viprAya mahate prApnoti mahatIM zriyam / / 47 gandhamAbhaevaM mAlyaM yaH prayacchati dharmavit / sa sugandhaH sadA haSTo yatra tatropajAyate // 48 Page #635 -------------------------------------------------------------------------- ________________ 552 smvtsmRtiH| zrotriyAya kulInAya tvarthine ca vishesstH| yahAnaM dIyate bhaktyA tadbhavettu mahat phalam / / 46 AhUya zIlasampanna zrutenAbhijanena ca / zucivitraM mahAprAjJo havyakavyeSu pUjayet // 50 nAnAvidhAni dravyANi rasavantIpsitAni ca / zreyaskAmena deyAni svargamakSayamicchatA // 51 vastradAtA suvezaH syAdraupyado rUpameva hi / hiraNyado mahaJcAyurlabhettejazca mAnavaH / / 52 bhUtAbhayapradAnena sarvakAmAnavApnuyAt / dIrghamAyuzca labhate sukhI caiva tathA bhavet // 53 dhAnyodakapradAyI ca sarpirdaH sukhamaznute / alaGkRtya tvalaGkAraM dattvA prApnoti tatphalam // 54 phalamUlAni viprAya zAkAni vividhAni ca / surabhINi ca puSpANi dattvA prAjJazca jAyate // 55 tAmbUlaM caiva yo dadyAbrAhmaNebhyo vicakSaNaH / medhAvI subhagaH prAjJo darzanIyazca jAyate // 56 pAdukopAnahI chatrA zayanAnyAsanAni ca / vividhAni ca yAnAni dattvA divyagatirbhavat // 57 dadyAcca zizire tvagni bahukASThaM prayamataH / kAyAgnidIptiM prAjJatvaM rUpasaubhAgyamApnuyAt / / 58 auSadhaM snehamAhAraM rogiNAM rogazAntaye / dattvA syAdrogarahitaH sukhI dIrghAyureva ca // 56 Page #636 -------------------------------------------------------------------------- ________________ kanyAvivAhavarNanam / 553 indhanAni ca yodadyAdviprebhyaH zizirAgame / nityaM jayati saMgrAme zriyA yuktastu dIpyate // 60 alaGkRtya tu yaH kanyAM varAya sadRzAya / brAhmIyeNa vivAhena dadyAttAntu supUjitAm // 61 sa kanyAyAH pradAnena zreyo vindati puSkalam / sAdhuvAdaM labhet sadbhiH kIrti prApnoti puSkalAm // 62 jyotiSTomAdisatrANAM zataM zataguNIkRtam / prApnoti puruSo dattvA homamantraistu saMskRtAm // 63 . alakRtya pitA kanyAM bhUSaNAcchAdanAsanaiH / dattvA svargamavApnoti pUjitastu surAdiSu // 64 romadarzanasaMprApte somo bhukte'tha kanyakAm / rajodRSTA tu gandharvaH kucau dRSTvA tu pAvakaH // 65 aSTavarSA bhavedgaurI navavarSA tu rohiNI / dazavarSA bhavet kanyA ata UddhaM rajasvalA // 66 mAtA caiva pitA caiva jyeSThodhAtA tathaivaca / trayaste narakaM yAnti dRSTA kanyAM rajasvalAm // 67 tasmAdvivAhayet kanyAM yAvannaghumatI bhavet / vivAho'STamavarSAyAH kanyAstu prazasyate // 68 tailamAstaraNaM prAjJaH pAdAbhyaGgaM dadAti yaH / prahRSTamAnaso loke sukhI caiva sadA bhavet // 66 anaDAhau ca yo dadyAt kIlasIreNa saMyutau / alaGkRtya yathAzakyA dhurbahI zubhalakSaNau // 70 Page #637 -------------------------------------------------------------------------- ________________ smvtsmRtiH| sarvapApabizuddhAtmA srvkaamsmnvitH| varSANi vasati svarge romasaMkhyApramANataH // 71 dhenuzca yodvije dadyAdalaGkRtya payasvinIm / kAMsyavastrAdibhiryuktAM svargaloke mahIyate // 72 bhUmiM zasyavatI zreSThAM brAhmaNe vedpaarge| gAM datvArddha prasUtAzca svargaloke mahIyate // 73 agnerapatyaM prathamaM suvarNa bhUvaiSNavI sUryasutAzca gAvaH / lokAstrayastena bhavanti dattA yaH kAJcanaM gAJca mahIJca dadyAt yAvanti zasyamUlyAni ArogyANi ca sarvazaH / narastAvanti varSANi svargaloke mahIyate / / 75 sarveSAmeva dAnAnAmekajanmAnugaM phalam / hATakakSitigaurINAM saptajanmAnugaMH phalam / / 76 yo dadAti svarNaraupyahamazRGgImarogiNIm / savatsAM vAsasA vItAM suzIlAGgAM payasvinIm // 77 tasyAM yovanti romANi savatsAyAM divaM gataH / tAvadvarSasahasrANi sa naro brahmaNo'ntike // 78 yo dadAti valIvaImuktena vidhinA zubham / : avyaGgaM gopradAnena phalAdazaguNaM phalam // .. jaladastRptimatulAM vitRSya sarvavastuSu / annadaH sukhamApnoti sutRptaH sarvavastuSu // 80 sarveSAmeva dAnAnAmannadAnaM paraM smRtam / sarveSAmeva jantUnAM yatastajjIvitaM. phalas / / 81 .0 Page #638 -------------------------------------------------------------------------- ________________ daanphlmhtvvrnnnm| 555 yasmAdannAt prajAH sarvAH kalpe kalpe'sRjat prbhuH| tasmAdannAt paraM dAnaM na bhUto na bhaviSyati // 82 annadAnAt paraM dAnaM vidyate na hi kiJcana / annAdbhUtAni jAyante jIvanti ca na saMzayaH / / 83 mRttikA gozakadarbhAnupavItaM ythottrm| . dattvA guNAgyaviprAya kule mahati jAyate // 84 mukhavAsaca yo dadyAdantadhAvanameva ca / zucigandhasamAyukto vAkpaTuH sa sadA bhavet // 85 pAdazaucantu yodadyAttathA ca gudaliGgayoH / yaH prayacchati viprAya zuddhabuddhiH sadA bhavet / / 86 auSadhaM pathyamAhAraM snehAbhyaGgaM pratizrayam / yaH prayacchati rogibhyaH sarvavyAdhi vivarjitaH / / 87 gur3amikSurasaJcaiva lavaNaM byaJjanAni ca / surabhINi ca pAnAni dattvAtyantasukhI bhavet / / 88 dAnazca vividhaiH samyak puNyamedadudAhRtam / . vidyAdAnena. puNyena brahmaloke mahIyate / / 86 anyonyAnapradA viprA anyonyapratipUjakAH / anyonyaM pratigRhNanti tArayanti taranti ca // 60 dAnAnyetAni deyAni hyanyAni ca vizeSataH / dInAndhakRpaNAdibhyaH zreyaskAmena dhImatA // 61 brahmacAriyatibhyazca vapanaM yastu kaaryet| nakhakarmAdikaJcaiva cakSuSmAn jAyate naraH 62 Page #639 -------------------------------------------------------------------------- ________________ 556 - smvtsmRtiH| devAgAre dvijAtInAM dIpaM ddyaactusspthe| medhAvijJAnasampannazcakSuSmAn jAyate naraH / / 63 nitye naimittike kAmye tilAn datvA tu zaktitaH / prajAvAn pazumAMzcaiva dhanavAn jAyate naraH / / 64 yo dadAtyarthitovipre yattat saMpratipAdite / tRNakASThAdikaJcaiva gopradAnasamaM bhavet / / 65 kRtvA gAryANi karmANi svabhaOpoSaNe naraH / bhUtukAlAbhigAmI syAt prApnoti paramAM gatim / / 66 uSitvaivaM gRhe vinodvitIyAdAzramAt param / balIpalitasaMyuktastRtIyantu samAzrayet // 67 gacchadevaM vanaM prAjJaH svabhAryA sahacAriNIm / gRhItvA cAgnihotrazca homaM tatra na hApayet / / 68 kuryyAccaiva puroDAzaM vanyairmadhyairyathAvidhi / bhikSAzca bhikSave dadyAcchAkamUlaphalAni ca // 88 kuryyAdadhyayanaM nityamanihotra praaynnH| iSTiM pArvAyagIyAca prakuryAt pratiparvasu // 100 uSitvaivaM vane samyagvidhijJaH sarvavastuSu / caturthamAzramaM gaccheddhatahomojitendriyaH // 101 agnimAtmani saMsthApya dvijaH pravrajitobhavet / vedAbhyAsarato nityamAtmavidyAparAyaNaH // 102 aSTau bhikSAH samAdAya sa muniH sapta paJca vA / adbhiH prakSAlya tatsavvaM bhuJjIta ca samAhitaH // 103 . Page #640 -------------------------------------------------------------------------- ________________ pApAnAprAyazcittavarNanam / araNye nirjane vipraH punarAsIta bhuktavAn / ekAko cintayenityaM manovAkAyasaMyataH // 104 mUlyuzca nAbhinandeta jIvitaM vA kathaJcana / kAlameva pratIkSeta yAvadvAyuH samApyate // 105 saMsevya cAzramAn vipro jitakrodhojitendriyaH / brahmalokamavApnoti vedazAkhArthaviddvijaH // 106 AzrameSu ca sarveSu yuktaH praasnikovidhiH| athAbhivakSye pApAnAM prAyazcittaM yathAvidhi // 107 brAhmaghnazca surApazca steyI ca gurutalpagaH / mahApAtakinasvete tatsaMyogI ca paJcamaH // 108 brAhmadhnastu vanaM gacchet kalkavAsAjaTI bjii| banyAnyeva phalAnyaznan sarva kaamvivrjitH||106 mikSArthI va caregrAmaM vanyairyadina jIvati / cAturvaNyaM barekSaM khaTAGgI saMyavaH pumAn // 110 maikSaveva samAdAya banaM gacchetataH punaH / vanavAsI sapApazca sadAkAlamatandritaH // 111 jyApayanneva tatpApaM brahmaghnaH pApakRnnaraH / anena tu vidhAnena dvAdazAbdabratazcaret / / 112 saMniyamyendriyagrAmaM sarvabhUtahite rtH| brahmahatyApanodAya tatomucyeta kilviSAt // 113 ataH paraM surApasya pravakSyAmi viniSkRtim / zrotumicchatha bho viprA ! vedazAstrAnurUpikAm // 114 Page #641 -------------------------------------------------------------------------- ________________ 558 ___ smvtsmRtiH| gaur3I paiSTI tathA sAdhvI vijJeyA trividhA surA / yathaivaikA tathA sarvA na pAtavyA dvijaiH sadA // 115 surApastusurAM taptAM pivettatpApamokSakaH / gomUtramagnivarNaJca gomayaM vA tathA vidham / / 116 ghRtaJcaiva sutAtaJca kSIraM vApi tathAvidham / vatsaraM vA kaNAnaznan sarvakAmavivarjitaH // 117 cAndrAyaNAni vA trINi surApI vratamAcaret / mucyate tena pApena prAyazcitte kRte sati // 118 evaM zuddhiH surApasya bhavediti na sNshyH| madyabhANDodakaM pItvA punaH saMskAramarhati // 116 steyaM kRtvA suvarNasya rAjJe zaMseta maanvH| tatomuSalamAdAya stenaM hanyAttatonRpaH / / 1120 yadi jIvati sa stenastatasteyAt pramucyate / araNye cIravAsA vA carebrahmahaNobatam // 121 samAliGgat striyaM vApi dIptAM kRtvAyasA kRtAm / evaM zuddhiH kRtA steye sAmbartavacanaM yathA // 122 gurutalpe zayAnastu talpe svpyaadyomye| cAndrAyaNAni vA kuryyAccatvAri trINi kA dvijH| tatovimucyate pApAt prAyazcitte kRte. sati // 123 ebhiH samparkamAyAti yaH kazcit paapmohitH| SaNmAsAdadhikaM vApi pUrvoktayatamAcaret // 124 Page #642 -------------------------------------------------------------------------- ________________ govadhaprAyazcittavarNanam / mahApAtakisaMyoge brahmahatyAdibhirnaraH / tatpApasya vizuddhayarthaM tasya tasya vrataJcaret // 125 kSatriyasya badhaM kRtvA tribhiH kRcchavizudhyati / kuryyAccaivAnurUpeNa trINi kRcchrANi saMyataH // 126 vaizyahatyAntu saMprAptaH kathaJcit kaammohitH| kRcchAtikRcchU kuvvIta sa naro vaizyaghAtakaH // 127 kuryyAcdrabadhaM prAptastaptakRcchre yathAvidhi // 128 godhnasyAtaH pravakSyAmi niSkRtiM tattvataH pumAn / godhnaH kurvIta saMsthAnaM goSThe gorUpasaMsthite // 126 tatraiva kSitizAyI syAnmAsAddhaM saMyatendriyaH / zaktuyAvakapiNyAkapayodadhi sakRnnara. // 130 etAni kramatoznIyAdvijastu pApamokSakaH / zuddhayate sArddha mAsena nakhalomavivarjitaH / / 131 snAnaM triSavaNaM cAsya gavAmanugamastathA / etat samAhitaH kunnirovigatamatsaraH / / 132 sAvitrIJca japennityaM pavitrANi ca zaktitaH / tatazvIrNavrataH kuryyAdviprANAM bhojanaM param / / 133 bhuktavatsu ca vipreSu gAJca dadyAt sadakSiNAm / / 134 vyApAditeSu bahuSu bandhane rodhane'pivA / dviguNaM govrataM tasya prAyazcittaM vizuddhaye / / 135 ekA cedbahubhiH kaizciddavAdvathApAditA kacit / pAdaM pAdantu hatyAyAzcareMyuste pRthak pRthak / / 136 Page #643 -------------------------------------------------------------------------- ________________ smvsmitiH| yantraNe gocikitsAH muuddhgrbhvisocne| yadi tatra vipattiH syAna sa pApena lipyate // 137 nizAbandhanirUpyeSu sarpavyAghahateSu c| anivighnanipAtena prAyazcittaM na vidyate // 138 prAyazcittasya pAdantu rodheSu bratamAcaret / dvau pAdau bandhane caiva pAdonaM kuTTane tathA // 136 pASANairlaguDairdaNDaistathA shstraadibhirnrH| nipAtane caret sarva prAyazcittaM vizuddhaye // 140 gajaca turagaM hatvA mhissossttrkpintthaa| eSu kurvIta sarveSu saptarAtramabhojanam // 141 vyAghra zvAnaM tathA siMhamRkSaM zUkarameva c| etAn hatvA dvijaH kRcchre brAhmaNAnAJca bhojanam // 142 sarvAsAmeva jAtInAM mRgANAM vanacAriNAm / trirAtropoSitastiSThecapan vai jAtavedasam // 143 haMsaM kAkaM balAkA pArAvatamathApivA / sArasaJcAsabhAsaca hatvA tridivasaM kSipet // 144 cakravAkaM tathA krauJcaM sArikAzukatittirim / syenagRvAbulUkaJca kapotakamathApivA // 145 TiTTibhaM jAlapAdanaca kokilaM kukkuTaM tathA / evaM pakSiSu sarveSu dinamekamabhojanam / / 146 maNDUkaJcaiva hatvA ca sarpamArjAramUSikam / trirAtropoSitastiSThet kurlAbAhmaNabhojanam // 147 Page #644 -------------------------------------------------------------------------- ________________ agamyAgamanavarNanam / 561. anaszrIna brAhmaNo hatvA prANAyAsena zudhyati / asthimasobadhe vipraH kiJciddayAdvicakSaNaH // 148 cANDAlI yo dvijo gacchet kathaJcit kaammohitH| . tribhiH kRcchra vizuddhayana prAjApatyAnupUrvakaiH // 146 pukkasIgamanaM kRtvA kAmatokrAmato'pivA / kRccha cAndrAyaNaM tasya pAvanaM paramaM smRtam // 150 naTI sailUSikI zrIva rajakI veNujIvinIm / gatvA cAndrAyaNaM kuryAtrathA carmopajIvinIm // 151 kSatriyAmatha vaizyAM vA gacchedyaH kAmamohitaH / tasya sAntapanaM kRcch bhavet pApApanodakam / / 152 zUdrIM tu brAhmaNogatvA mAsa mAsA meva vaa| gomUtrayAvakAhAro mAsAddha na vizudhyati // 153 viprastu brAhmaNI gatvA prAjApatyaM samAcaret / / kSattiyAM kSattiyogatvA badeva vratamAcaret // 154 narogogamanaM kRtvA kuryyAcAndrAyaNaM vratam 155 guroduhitaraM gatvA svasAraM pitureva c| basyA duhitaraJca va carecAndrAyaNaM vratam // 156 mAtulAnIM sanAbhizca mAtulasyAtmA snuSAm / etA gatvA khiyo mohAt parAkeNa vizudhyati / / 157 pitRvyadAragamane bhrAtRbhAr2yAgame tathA / . gurutalpavrataM kuryyAttasyAnyA niSkRtina ca / / 158 36 . Page #645 -------------------------------------------------------------------------- ________________ 562 samvarttasmRtiH / pitRdArAH samAruhya mAtRbarjaM narAdhamaH / bhaginIM mAtulasutAM svasAraM cAnyamAtRjAm | etAstisraH striyo gatvA taptakRccha samAcaret // 156 mAtaraM yo'dhigacchecca sutAM vA puruSAdhamaH / bhaginIzca nijAM gatvA niSkRtirno vidhIyate // 160 kumArIgamane caiva vratametat samAdizet / pazuvezyAbhigamane prAjApatyaM vidhIyate // 161 sakhibhAryyA kumArIzca zvazrUM vA zyAlikAM tathA / niyamasthAM vratasthAzva yo'bhigacchet striyaM dvijaH / sa kuryyAt prAkRtaM kRcchra dhenuM dadyAt payasvinIm // 162 rajasvalAzca yogacchedgarbhiNIM patitAM tathA / tasya pApavizuddhayarthamatikRccha vidhIyate // 163 vezyA va brAhmaNogatvA kRcchramekaM samAcaret / evaM zuddhiH samAkhyAtA samvarttasya vacoyathA // 164 brAhmaNobrAhmaNIM gatvA kRcchraNaikeNa zudhyati // 165 kathaJcidbrAhmaNIM gatvA kSatriyovaizya eva ca / gomUtrayAvakAhArI mAsenaikena zudhyati // 166 brAhmaNI zUdrasamparke kathaJcit samupAgate / kRccha cAndrAyaNaM kuryyAt pAvanaM paramaM smRtam 167 cANDAlaM pukazazcaiva zvapAkaM patitaM tathA / etAn zreSThakhiyo gatvA kuyuJcAndrAyaNazrayam // 168 Page #646 -------------------------------------------------------------------------- ________________ duSTAnAMnizkRtivarNanam 563 ataHparaJca duSTAnAM niSkRti zrItumarhatha / sannyasya durmatiH kazcidapatyArthaM striyaM vrajet / sa kuryAt kRcchramazrAntaH SaNmAsantadanantaram // 166 viSAgnizyAmazavalAsteSAmevaM vinirdizet / strINAJca tathAcaraNe gAbhigamaneSu ca / pataneSu tathaiteSu prAyazcittavidhiH smRtaH // 170 nRNAM vipratipattau ca pAvanaH pretarADiha // 171 gobhirviprahate caiva tathAcaivAtmaghAtini / nAzruprapAtanaM kArya sadbhiH zreyo'nukATibhi // 172 eSAmanyatamaM pretaM yo vahettadahetave / tathodakakriyAM kRtvA careccAndrAyaNavratam // 173 tacchavaM kevalaM spRSTyA vastra vA kevalaM ydi| pUrvaH kRcchrApahArI syAdekAhakSapaNaM tathA // 174 // mahApAtakinAJcaiva tathA caivAtmapAtinAm / udakaM piNDadAnazca zrAddhaM caiva tu ytkRtm| . nopatiSThati satsavaM rAkSasaivipralupyate // 175 cANDAlaistu hatA ye ca jldNssttrisriisRpaiH| zrAddhameSAM na karttavyaM brahmadaNDahattAzca ye||176 kRtvA mUtraM pUrISaM vA bhuktocchiSTastathA dvijaH / zvAdi spRSTho japedevAH sahasraM sAnapUrvakam // 177 cANDAlaM patitaM spRSTA zavamantyajameva ca / udayAM sUtikA nArI savAlAH lAnamAcaret // 178 Page #647 -------------------------------------------------------------------------- ________________ smbsmRtiH| aspRzyaM saMspRzedyastu snAnaM tena vidhiiyte|| UrdhvamAcamanaM proktaM dravyANAM prokSaNaM tathA // 176 cANDAlAbaistu saMpRSTa ucchiSTazca dvijottamaH / gomUtrayAvakAhAraH SaDrAtreNa vizudhyati / / 180 zunA puSpavatI spRSTA puSpavatyAnyayA tathA / zeSAnyahanyupavaset snAtA zudhyeghRtAzanAt / / 185 cANDAlabhANDasaMspRSTaM pItvA. kUpagataM jalam / gomUtrayAvakAhArastrirAtreNa vizudhyati / / 182 anyajaH svIkRte tIrthe taDAgeSu nadISu ca / zudhyate paJcagavyena pItvA voyamakAmataH / / 183 surAghadaprapAtoyaM pItvAkAzajalaM tathA / / ahorAtroSitobhUtvA paJcagavyaM pivedvijaH / / 184 kUpe viNmUtrasaMsare prAzya cApoH dvijAtayaH / trirAgaiva zudhyanti kumbhe zAntapanaM smRtam // 185 bApIkUpataDAgAnAM dUSitAnAM vishodhnm| apAM ghaTazatoddhAraH paJcagavyazca nikSipet / / 186 AvikaikazaphoSTrINAM kSIraM prAzya dvijottamaH / tasya zuddhividhAnAya trirAtraM yAvakaM pivet / / 187 khIkSIramAjikaM pItvA sandhinyAzcaiva goH payaH / tasya zuddhinirAzeNa viDbhakSyANAJca bhakSaNe // 188 viNmUtrabhakSaNe caiva prAjApatyaM samAcaret / zvakAkocchiSTagocchiSTabhakSaNe tu vyahaM dvijH||186 Page #648 -------------------------------------------------------------------------- ________________ abhakSyabhakSye-prAyazcittavarNanam / 565 viDAlamUSakocchiSTe paJcagavyaM pivedvijH| zUdrocchiSTaM tathA bhuktA trirAtreNaiva zudhyati // 160 palANDulazunaM jagdhvA tathaiva grAmakukkuTam / chatrAkaM viDvarAhazca carecAndrAyaNaM dvijaH // 161 mAnavaH zvakharoSTrANAM kpeomaayukngkyoH| prAzya mUtra purISaM vA carezcAndrAyaNavratam // 162 annaM paryuSitaM bhuktA kezakITailpadrutam / patitaH prekSitaM vApi paJcagavyaM pivedvijaH // 163 antyajAbhAjane bhuktA hyadakyAbhAjane'pivA / gomUtrayAvakAhArI mAsAna vizudhyati // 164 gomAMsaM mAnuSaJcaiva zunohastAt samAhitam / abhakSyametat sarvantu bhuktA cAndrAyaNaM caret // 165 cANDAlasya kare vipraH zvapAke pukshe'pivaa| gomUtrayAvakAhAro mAsAna vizuSyati // 166 patitena susamparke mAsaM mAsArddha meva vA / gomUtrayAvakAhAro mAsAna vizudhyati / / 167 yatra yatra ca saGkIrNamAtmAnaM manyate 'dvijaH / tatra kAryyastilaihomo gAyatryAvarttanaM tathA // 168 eSa eva mayA proktaH prAyazcittavidhiH zubhaH / anAdiSTeSu pApeSu prAyazcittaM tathocyate // 166 dAna)mairjapainityaM prANAyAmaidvijottamaH / pAtakebhyaH pramucyeta vedAbhyAsAna saMzayaH / / 200 Page #649 -------------------------------------------------------------------------- ________________ smvtsmRtiH| suvarNadAnaM godAnaM bhUmidAnaM tathaiva c| nAzayantyAzu pApAni hyanyajanmakRtAnyapi / / 201 tiladhenuzca yo dadyAt saMyattAya dvijanmane / brahmahatyAdibhiH pApairmucyate nAtra saMzayaH // 202 mAghamAse tu saMprApte paurNamAsyAmupoSitaH / brAhmaNebhyastilAn datvA sarvapApaiH pramucyate / / 203 upavAsI naro bhUtvA paurNamAsyAzca kaartike| hiraNyaM vastramannaM vA datvA mucyeta duSkRtaH / / 204 amAvAsyA dvAdazI ca saMkrAntizca vizeSataH / etAH prazastAstithayo bhAnuvArastathaiva ca // 205 atra snAnaM japo homo brAhmaNAnAJca bhojanam / upavAsastathA dAnamekaikaM pAkyennaram / / 206 snAtaH zucidhauMtavAsAH zuddhAtmA vijitendriyH| sAtvikaM bhAvamAzritya dAnaM dadyAdvicakSaNaH // 207 sAvyAhRtibhirhomo dvijaiH kAryo hitAtmabhiH / upapAtakasiddhayarthaM sahasraparisaMkhyayA // 208 mahApAtakasaMyukto lakSahomaM sadA dvijaH / mucyate sarvapApebhyo gAyatryAzcaiva jApanAt // 206 abhyaseJca mahApuNyAM gAyatrI vedamAtaram / gatvAraNye nadItIre sarvapApavizuddhaye // 210 snAtvA ba vidhivattatra prANAnAyamya vaarytH| prANAyAmaitribhiH pUto gAyatrIntu japeddvijaH / / 211 Page #650 -------------------------------------------------------------------------- ________________ prAyazcitte gAyatrImahatvavarNanam / alilavAsAH sthalagaH zucau deze smaahitH| pavitrapANirAcAnto gAyacyA japamArabhet // 212 aihikAmuSmikaM loke pApaM sarva vizeSataH / paJcarAtroNa gAyatrI japamAno vyapohati // 213 gAyatryAstu paraM nAsti zodhanaM pApakarmaNAm / / 214 mahAvyAhRtisaMyuktA prANAmAmena saMyutAm / gAyatrI prajapan vipraH sarvapApaiH pramucyate // 215 brahmacArI mitAhAraH sarvabhUtahite rtH| gAyatryA lakSajapyena sarvapApaiH pramucyate // 216 ayAjyayAjanaM kRtvA bhuktA cAnnaM vigahitam / gAyatryaSTasahasrantu japyaM kRtvA vimucyate // 217 ahanyahani yo'dhIte gAyatrIM vai dvijottamaH / mAsena mucyate pApAduragaH kaJcukAdyathA // 218 gAyatrIM yaH sadA vipro japate niyataH shuciH| sa yAti paramaM sthAnaM vAyubhUtaH khamUrtimAn // 216 praNavena tu saMyuktA vyAhRtiH sapta nityshH| gAyatrIM zirasA sAddha manasA triH paThedvijaH // 220 nigRhya cAtmanaH prANAn prANAyAmo vidhIyate / prANAyAmatrayaM kuryyAnityameva samAhitaH // 221 mAnasaM vAcikaM pApaM kAyenaiva tu yatkRtam / tatsarva nazyate tUrNa prANAyAmatraye kRte / / 222 Page #651 -------------------------------------------------------------------------- ________________ 568 smvtsmRtiH| Rgvedamabhyasedyastu yajuHzAkhAmathApi vaa| . sAmAni sarahasyAni sarvapApaiH pramucyate // 223 pAvamAnI tathA kautsaM pauruSaM sUktameva ca / japtvA pApaiH pramucyeta pitryaJca madhucchandasAm // 224 maNDalaM brAhmaNaM rudrasUktoktAzca vRhatkathAH / vAmadevyaM vRhatsAma japtvA pApaiH pramucyate // 225 cAndrAyaNantu sarveSAM pApAnAM pAvanaM param / kRtvA zuddhimavApnoti paramaM sthAnameva ca // 226 dharmazAstramidaM puNyaM samvattena tu bhASitam / adhItya brAhmaNo gacchedbrahmaNaH sadma zAzvatam / / 227 iti zrIsamvartenoktaM dharmazAstraM samAptam // OM tatsat 3 Page #652 -------------------------------------------------------------------------- ________________ . // atha // dksssmRtiH| -080prthmo'dhyaayH| -: : zrIgaNezAya nmH| athaadau-aashrmvrnnnm| sarvadharmArthatattvajJa sarvavedavidAM vrH| pAragaH sarvavidyAnAM dakSo nAma prjaaptiH||1 utpattiH pralayazcaiva sthitiH saMhAra eva ca / AtmA cAtmani tiSTheta AtmA brahmaNyavasthitaH // 2 brahmacArI gRhasthazca vaanprsthoytistthaa| eteSAntu hitArthAya dakSaH zAstramakalpayat // 3 jAtamAtraH zizustAvadyAvadaSTau samA vayaH / sahi garbhasamozeyovyaktimAtrapradarzitaH // 4 bhakSyAbhakSye tathA peye vAcyAvAcye tathAnRte / tasmin kAle na doSo'sti sa yAvannopanIyate // 5 Page #653 -------------------------------------------------------------------------- ________________ dksssmRtiH| [prathamo'upanItasya doSo'sti kriymaannairvigrhitH|| aprAmavyavahAro'sau yAvat Sor3azavArSikaH // 6 svIkaroti yadA vedaM caredvedabratAni ca / brahmacArI bhavettAvadUrddha snAto bhavedgRhI // 7 dvibidhobrahmacArI tu smRtaH zAstre manISibhiH / upakurvANakastvAdyodvitIyonaiSThikaH smRtH||8 yogRhAzramamAsthAya brahmacArI bhavet punaH / na yatina vanasthazca sarvAzramavivarjitaH // anAzramI na tiSThettu dinamekamapi dvijaH / AzrameNa vinA tiSThan prAyazcittIyate hi sH||10 jape home tathA dAne svAdhyAye ca ratastu yH| nAsau tatphalamApnoti kurvANo'pyAzramAccyutaH / trayANAmAnulomyaM hi prAtilomyaM na vidyate / / 11 prAtilomyena yo yAti na tasmAt pApakRttamaH / mekhalAjinadaNDena brahmacArI tu lakSyate // 12 gRhasthodevayajJAdyairnakhalomnA vnaashritH| tridaNDena yatizcaiva lakSaNAni pRthak pRthak // 13 yasyaitallakSaNaM nAsti prAyazcittI nacAzramI / ukta karma kramonokto na kAlo munibhiH smRtaH / dvijAnAntu hitArthAya dakSastu svayamatravIt / / 14 iti dAkSe dharmazAstre prathamo'dhyAyaH / Page #654 -------------------------------------------------------------------------- ________________ dhyAyaH] brAhmamuhUrtA dinacaryAkRtyam atha dvitiiyo'dhyaayH| prAtarutthAya karttavyaM yahijena dine dine / tatsarva saMpravakSyAmi dvijAnAmupakArakam / / 1 udayAstamayaM yAvanna vipraH kSaNikobhavet / nityanaimittikairmuktaH kAmyaizvAnyairagahitaiH // 2 yaH svakarma parityajya yadanyat kurute dvijaH / ajJAnAdyadivA mohAt sa tena patito bhavet // 3 divasasyAyabhAge tu kRtyaM tasyopadizyate / dvitIye ca tRtIye ca caturthe paJcame tathA / / 4 SaSThe ca saptame caiva aSTame ca pRthak pRthak / vibhAgeSveSu yatkarma tatpravakSyAmyazeSataH // 5 uSaHkAle tu samprApte zaucaM kRtvA yathArthavat / tataH mAnaM prakurvIta dantadhAvanapUrvakam // 6 atyantamalinaH kAyo navacchidrapsamanvitaH / sravatyeSa divArAtrau prAtaHsnAnaM vizodhanam // 7 kliyanti hi prasuprasya indriyANi sravanti ca / anAni samatAM yAnti uttamAnyadhamaiH saha / / 8 nAnAsvedasamAkIrNaH zayanAdutthitaH pumAn / annAtvA nAcaretkarma japahomAdi kiJcana // prAtarutthAya yovipraH prAtasnAyI bhavet sadA / samastajanmajaM pApaM tribhirvaSaya'pohati // 10 Page #655 -------------------------------------------------------------------------- ________________ ... dksssmRtiH| dvitIyo'uSasyuSasi yat snAnaM sandhyAyAmudite rvau| prAjApatyena tattulyaM mahApAtakanAzanam / / 11 prAtaHsnAnaM prazaMsanti dRSTAdRSTakaraM hi tat / sarvamahati pUtAtmA prAtaHsnAyI japAdikam / / 12 snAnAdanantaraM tAvadupasparzanamucyate / anena tu vidhAnena AcAntaH zucitA miyAt // 13 prakSAlya pAdau hastau ca triH pivedambu vIkSitam / saMvRtyAGguSThamUlena dviH pramRjyAttatomukham // 14 saMhatya tisRbhiH pUrvamAsyamevamupaspRzet / tataH pAdau samabhyukSya aGgAni samupaspRzet / / 15 aGguSThena pradezinyA ghrANaM pazcAdanantaram / aGguSThAnAmikAbhyAJca cakSuHzrotre punaH punaH // 16 kaniSThAGguSThayA nAbhiM hRdayaJca talena vai| sarvAbhistu ziraH pazcAdvAhU cAgreNa saMspRzet // 17 sandhyAyAJca prabhAte ca madhyAhe ca tataH punaH / sandhyAM nopAsate yastu brAhmaNo hi vizeSataH // 18 sa jIvanneva zUdraH syAnmRtaH zvA caiva jAyate / sandhyAhIno'zucinityamanahaH sarvakarmasu // 16 yadanyat kurute karma na tasya phalamaznute / / sandhyAkarmAvasAne tu svayaM homovidhIyate / mvayaMhome phalaM yattu tadanyena na jAyate // 20 Page #656 -------------------------------------------------------------------------- ________________ dhyAyaH] vaidikakarmavarNanam / Rtvik putrIgurudghatA bhAginetho'tha vittptiH| ebhireva hutaM yattu taddha taM svayamevahi / / 21 devakArya tataH kRtvA gurumaGgalavIkSaNam / devakAryANi pUrvAhna manuSyANAJca madhyame / / 22 pitRNAmaparAhna ca kANyetAni yanataH / paurvAhnikantu yat karma yadi tat sAyamAcaret / / 23 na tasya phalamApnoti bandhyAstrImaithunaM yathA / divasasyAdyabhAge tu sarvametadvidhIyate / / 24 dvitIye ca tathAbhAge vedAbhyAsovidhIyate / vedAbhyAso hi viprANAM paramaM tapa ucyate // 25 brahmayajJaH sa vizeyaH SaDaGgasahitastu saH / vedasvIkaraNaM pUrva vicAro'bhyasanaM japaH // 26 tatodAnazca ziSyebhyo vedAbhyAsohi paJcadhA / samitpuSpakuzAdInAM sa kAlaH samudAhRtaH / / 27 tRtIye caiva bhAge tu poSyavargArthasAdhanam / pitA mAtA guru yo prajAdInAH samAzritAH / / abhyAgato'tithizcAnyaH poSyavarga udAhRtaH / jJAtibandhujanaH kSINastathAnAthaH samAzritaH // 26 . anye'pyadhanayuktAzca poSyavargaudAhRtaH / bharaNaM poSyavargasya prazastaM svargasAdhanam // 30 narakaM pIr3ane cAsya tasmAdyatnena taM bharet / Page #657 -------------------------------------------------------------------------- ________________ dksssmRtiH| [dvitIyo' sArvabhautikamannAcaM karttavyantu vizeSataH / jJAnavidyaH pradAtyamanyathA narakaM vrajet // 31 sa jIvati ya evaikobahubhizcoMpajIvyate / jIvantomRtakAzcAnye ya Atmambharayo narAH / vahvarthe jIvyate kazcit kuTumbArthe tathA paraiH / / 32 AtmArthe'nyo na zaknoti svodareNApi duHkhitaH / dInAnAthaviziSThebhyodAtavyaM bhUtimicchatA // 33 adattadAnA jAyante parabhAgyopajIvimaH / yahadAti viziSTebhyo yajuhoti dine dine // 34 tattu vittamahaM manye zeSaM kasyApi rakSati / caturthe ca tathA bhAge snAnAtha mRdamAharet // 35 tilapuSpakuzAdIni snAnaJcAkRtrime jle| nityaM naimittikaM kAmyaM trividha snAnamucyate // 36 / teSAM madhye tu yannityaM tatpunarbhidhate tridhaa| malApaharaNa pazcAnmantravattu jalesmRtam // 37 sandhyAsnAnamubhAbhyAca snAnabhedAH prkiirtitaaH| mArjanaM jalamadhye tu praNAyAmoyatastataH // 38 upasthAnaM tataH pazcAt sAviyA japa ucyate / savitA devatA yasyA mukhamagnisiyAsthitaH // 36 vizvAmitra kRSizchandogAyatrI sA viziSyate / pathame ca sathAbhAge sambibhAgIyathArhataH / / 40 Page #658 -------------------------------------------------------------------------- ________________ dhyAyaH] gRhsthaashrmgunnvrnnnm| pitRdevamanuSyANAM kITAnAJcopadizyate / devezcaiva manuSyaizca tiryagbhizcopajIvyate // 41 . gRhasthaH pratyahaM yasmAttasmAjyeSThAzramI gRhI / trayANAmAzramANAntu gRhastho yonirucyate // 42 tenaiva sIdamAnena sIdantIhetare tryH| mUlaprANo bhavet skandaH skAndAcchAkhAH sapallavAH / / 43 mUlenaiva vinaSTena sarvametadvinazyati / tasmAt sarvaprayatnena rakSitavyo gRhAzramI // 44 rAjJA cAnyai tribhiH pUjyo mAnanIyazca sarvadA / gRhastho'pi kriyAyukto na gRheNa gRhAzramI // 45 na caiva putradAreNa svkrmprivrjitH| asnAtvA cApyahutvA cAjaptvA'dattvA ca mAnavaH // 46 devAdInA mRgI bhUtvA narakaM prtipdyte| eka eva hi bhukte'nnamaparo'nnena bhujyate // 47 na bhujyate sa evaiko yobhuGkte'nnaM sasAkSiNA / vibhAgazIlo yonityaM kSamAyuktodayAparaH // 48 devatAtithibhaktazca gRhasthaH sa tu dhArmikaH / dayA lajjA kSamA zraddhA prajJA yogaH kRtajJatA // 46 ete yasya guNAH santi sa gRhI mukhya ucyate / sambibhAgaM tataH kRtvA gRhasthaH zeSabhugbhavet / / 50 bhuktA tu sukhamAkhAya tadannaM pariNAmayet / itihAsapurANAyaH SaSThazca saptamaM nayet // 51 Page #659 -------------------------------------------------------------------------- ________________ dksssmRtiH| [tRtIyo'aSTame lokayAtrA tu vahiHsandhyA tataH punaH / homoM bhojanakaJcaiva yaccAnyadgRhakRtyakam // 52 kRtvA caivaM tataH pazcAt svAdhyAyaM kizcidAharet / pradoSapazcimau yAmau vedAbhyAsena tau nayet / / 53 yAmadvayaM zayAnohi brahmabhUyAya kalpate / naimittikAni kAmyAni nipatanti yathA yathA // 54 tathA tathaiva kAryANi na kAlastu vidhIyate / asminneva prayuJjAno hyasminneva tu lIyate // 55 tasmAt sarvaprayatnena karttavyaM sukhmicchtaa| sarvatra madhyamau yAmau hutazeSaM havizva yat / bhuJjAnazca zayAnazca brAhmaNo nAvasIdati // 56 iti dAkSe dharmazAstre dvitiiyo'dhyaayH|| - -*:-. // atha tRtIyo'dhyAyaH // gRhsthaashrmvrnnnm| sudhA navagRhasthasya sadvadAmi navaiva tu / tathaiva nava karmANi vikarmANi tathA nava / / 1 pracchannAni navAnyAni prakAzyAni tathA nava / saphalAni navAnyAni niSphalAni navaiva tu // 2 adeyAni navAnyAni vastujAtAni srvdaa| navakA nava nirdiSTA gRhasthonnatikArakAH // 3 Page #660 -------------------------------------------------------------------------- ________________ dhyAyaH] gRhasthAzramavarNanam / sudhAvastUni vakSyAmi viziSTe gRhmaagte| manazcakSurmukhaM vAcaM saumyaM dadyAzcatuSTayam // 4 abhyutthAnamihAgaccha pRcchaalaappriyaanvitH| upAsana manubrajyA kAryANyetAni yatnataH // 5 ISaddAnAni cAnyAni bhUmirApastRNAni ca / pAdazaucaM tathAbhyaGgamAzrayaH zayanantathA // 6 kiJciccAnna yathAzakti nAsyAnaznan gRhe vaset / mRjalaM cArthine deya metAnyapi sadA gRhe // 7 sandhyAsnAnaM japohomaH svAdhyAyo devatArthanam / vaizvadevaM tathAtithyamuddhRtazcApi zaktitaH // 8 pitRdevamanuSyANAM dInAnAthatapasvinAm / mAtApitagurUNAJca saMvibhAgoyathArhataH // 9 etAni nava karmANi vikarmANi tathA punH| anRtaM pAradAryaJca tathAbhakSyasya bhakSaNam // 10 agamyAgamanApeyapAna steyaJca. hiMsanam / azrautakarmAcaraNaM mitradharmavahiSkRtam // 11 navaitAni vikarmANi tAni sarvANi varjayet / AyurvittaM gRhacchidraM mantramaithunabheSajam // 12.. tapodAnAvamAnau ca nava gopyAni yatnataH / prAyogyamRNazuddhizca dAnAdhyayanavikrayAH / / 13 kanyAdAnaM vRSotsargo rahaH pApamakutsanam / prakAzyAni navaitAni gRhasthAzramiNastathA // 14 Page #661 -------------------------------------------------------------------------- ________________ dksssmRtiH| [ tRtIyo'. mAtApitrorgurau mitre vinIte copakAriNi / dInAnAthaviziSTebhyodattantu saphalaM bhavet // 15 dhUrte vandini mande ca kuvaidye kitave zaThe / cATucAraNacaurabhyodattaM bhavati niSphalam // 16 sAmAnyaM yAcitaM nyAsa AdhiArAzca taddhanam / kramAyAtaJca nikSepaH sarvasvaJcAnvaye sati // 17 Apatsvapi na deyAni nava vastUni sarvadA / yo dadAti sa mUDhAtmA prAyazcittIyate naraH / / 18 navanavakavettAramanuSThAnaparaM naram / iha loke pare ca zrIH svargasthaJca na muJcati / / 16 yathaivAtmA parastadvaddaSTavyaH sukhmicchtaa| sukhaduHkhAni tulyAni yathAtmani tathA pare // 20 sukhaM vA yadi vA duHkhaM yatkiJcit kriyate pre| tatastattu punaH pazcAt sarvamAtmani jAyate // 21 na klezena vinA dravyaM dravyahone kutaH kriyaa| kriyAhIne na dharmaH syAddharmahIne kutaH sukham // 22 sukhaM vAJchanti sarve hi tacca dharmasamudbhavam / tasmAddharmaH sadA kAryaH sarvavarNaiH prayatnataH // 23 nyAyAgatena dravyeNa kartavyaM pAralaukikam / dAnazca vidhinA deyaM kAle pAtre guNAnvite // 24 samadviguNasAhasramAnantyaJca yathAkramam / dAne phalavizeSaH syAddhiMsAyAM tAvadeva tu // 25 Page #662 -------------------------------------------------------------------------- ________________ 576 dhyAyaH] daanphlvrnnnm| samamabrAhmaNe dAnaM dviguNaM brAhmaNabruve / sahasraguNamAcArye tvanantaM vedapArage // 26 vidhihIne tathA pAne yo dadAti pratigraham / na kevalaM tadvinazyeccheSamapyasya nazyati / / 27 vyasanapratikArArA kuTumvArthazca yaacte| evamanviSya dAtavyamanyathA na phalaM bhavet / / 28 mAtApitRvihInantu saMskArodvahanAdibhiH / yaH sthApayati tasyeha puNyasaMkhyA na vidyate // 30 na tacch yo'gnihotreNa nAgniSTomena labhyate / yaccheyaH prApyate puMsA vipreNa sthApitena tu // 31 yadyadiSTatamaM loke yaccApi dayitaM gRhe / tattadguNavate deyaM tadevAkSayamicchatA // 32 iti dAkSe dharmazAstre tRtIyo'dhyAyaH / / -** // atha caturtho'dhyAyaH // patnImUlaM gRhaM puMsAM . yadi cchando'nuvartinI / gRhAzramasamaM nAsti yadi bhAryA vazAnugA // 1 tayA dharmArthakAmAnAM trivargaphalamaznute / prAkAmye vartamAnA tu snehAnatu nivAritA // 2 Page #663 -------------------------------------------------------------------------- ________________ dksssmRtiH| [caturtho'avazyA sA bhavet pazcAd yathA vyAdhirupekSitaH / anukUlA navAgduSTA dakSA sAdhvI priyambadA // 3 Atma guptA svAmibhaktA devatA sA na mAnuSI / / 4 anukUlakalatrIya stasya svarga ihaiva hi / pratikUlakalatrasya narako nAtra saMzayaH // 5 svarge'pi durlabhaM hyetadanurAgaH parasparam / rakta eko virakto'nyastasmAt kaptaraM nu kim // 6 gRhavAsaH sukhArthAya patnImUlaM gRhe sukhm| ' sA patnI yA vinItA syAJcitajJA vazavartinI // 7 duHkhA banyA sadA khinnA cittabhedaH parasparam / pratikUlakalatrasya dvidArasya vizeSataH / / 8 yoSitsarvA jalaukeva bhUSaNAcchAdanAzanaiH / subhUtyApi kRtA nityaM puruSaM apakarSati // jalaukA raktamAdatte kevalaM sA tpsvinii| . itarA tu dhanaM vitta mAMsaM vIyaM balaM sukham // 10 sazaGkA vAlabhAve tu yauvane vimukhI bhavet / tRNavanmanyate pazcAdvRddhabhAve svakaM patim // 11 anukUlA navAgduSTA dakSA sAdhvI pativratA / ebhireva guNairyuktA zrIreva strI na saMzayaH // 12 yA hRTamanasA nityaM sthaanmaanvickssnnaa| bhartaH prItikarI nityaM sA bhAryA hItarA jarA // 13 Page #664 -------------------------------------------------------------------------- ________________ 581 dhyAyaH] strIdharmavarNanam / ziSyobhA- zizu tA putro dAsaH samAzritaH / yasyaitAni vinItAni tasya loke hi gauravam // 14 prathamA dharmapatnI ca dvitIyA rtivrddhinii| dRSTameva phalaM tatra nAdRSTamupajAyate // 15 ... dharmapatnI samAkhyAtA nirdoSA yadi sA bhavet / doSe sati na doSaH syAdanyA bhAr2yA guNAnvitA // 16 adRSTApatitAM bhAr2yA yauvane yaH parityajet / sa jIvanAnte strItvaJca bandhyatvaJca samApnuyAt // 17 darida vyAdhitaM caiva bhartAraM yAvamanyate / zunI gRdhrI ca makarI jAyate sA punaH punH||18 mRte bhartari yA nArI samAroheDutAzanam / sA bhavettu zubhAcArA svargaloke mahIyate / / 16 vyAlagrAhI yathA vyAlaM balAduddharate vilAt / tathA sA patimuddhRtya tenaiva saha modate // 20 caannddaalprtyvsitprivraajktaapsaaH| teSAM jAtAnyapatyAni cANDAlaiH saha vAsayet / / 21 iti dAkSe dharmazAstre caturtho'dhyAyaH / / Page #665 -------------------------------------------------------------------------- ________________ 582 dksssmRtiH| [paJcamo' / / atha paJcamo'dhyAyaH // uktaM zaucamazaucaJca kAyyaM tyAjyaM manISibhiH / vizeSArthaM tayoH kizcidvakSyAmi hitakAmyayA // 1 zauce yatnaH sadAkAryyaH zaucamUlodvijaH smRtaH / zaucAcAravihInasya samastaniSphalA: kriyAH // 2 zaucaJca dvividhaM proktaM vaahymaabhyntrntthaa| mRjalAbhyAM smRtaM vAhyaM bhAvazuddhistathAntaram // 3 azaucAddhi varaM vAhyaM tasmAdAbhyantaraM varam / ubhAbhyAJca zuciryastu sa zucinetaraH zuciH // 4 ekA liGge gude tisrodaza vAmakare tathA / ubhayoH sapta dAtavyA mRdastisrastu pAdayoH / / 5 gRhaspazaucamAkhyAtaM triSvanyeSu yathAkramam / dviguNaM triguNaJcaiva caturthasya caturguNam // 6 arddhaprasmRtimAtrantu prathamA mRttikA smRtA / dvitIyA ca tRtIyA ca tadaddha parikIrtitA // 7 liGga'pyatra samAkhyAtA triparvI pUryate yayA / etacchaucaM gRhasthAnAM dviguNaM brahmacAriNAm // 8 triguNantu vanasthAnAM yatInAJca caturgaNam / dAtavyamudakantAvanmRdabhAvoyathA bhavet / / mRdA jalena zuddhiH syAnnaklezo na dhanavyayaH / yasya zaucepi zaithilyaM cittaM tasya parIkSitam / / 18 Page #666 -------------------------------------------------------------------------- ________________ dhyAyaH] ashaucvrnnnm| anyadeva divAzaucaM rAtrAvanyadvidhIyate / anyadApatsu viprANAmanyadeva ghanApadi // 11 divoditasya zaucasya rAtrAvaddha vidhIyate / tadarddhamAturasyAhustvarAyAmarddha madhvani // 12 nyUnAdhikaM na kartavyaM zauce zuddhimabhIpsitA / prAyazcittena yujyeta vihitAtikrame kRte // 13 iti dAkSe dharmazAstre paJcamo'dhyAyaH / / / / atha SaSTho'dhyAyaH // sUtakaM tu pravakSyAmi janmamRtyusamudbhavam / yAvajIvaM tRtIyantu yathAvadanuArvazaH / / 1 sadyaH zaucaM tathaikAhodvitricaturahastathA / dazAho dvAdazAhazca pakSomAsastathaiva ca // maraNAntaM tathA cAnyaddazapakSantu suutke| upanyastakrameNaiva vakSyAmyahamazeSataH // 3 pranthArtha yo vijAnAti vedamaGgaH samanvitam / sakalpaM sarahasyaJca kriyAvAMzcanna sUtakI // 4 rAjavigdIkSitAnAJca bAle dezAntare tathA / vatinAM satriNAJcaiva sadyaH zaucaM vidhIyate // 5 Page #667 -------------------------------------------------------------------------- ________________ dksssmRtiH| [SaSTho'ekAhastu samAkhyAto yo'gnivedasamanvitaH / hIne hInatarecaiva dvitricaturahastathA // 6 jAtivipro dazAhena dvAdazAhena bhUmipaH / vaizya paJcadazAhena zUdro mAsena zuddhathati // 7. asnAtvA cApyahutvA ca bhuGkte'datvA ca yaH punaH / evaM vidhasya sarvasya sUtakaM samudAhRtam / vyAdhitasya kadaryyasya bhRNagrastasya sarvadA / kriyAhInasya mUrkhasya strIjitasya vizeSataH // 8 vyasanAsaktacittasya parAdhInasya nityshH| zraddhAtyAgavihInasya bhasmAntaM sUtakaM bhaven / / na sUtakaM kadAcit syAdyAvajjIvantu sUtakam / evaM guNavizeSeNa sUtakaM samudAhRtam / / 10 sUtake mRtake caiva tathA ca mRtasUtake / etatsaMhatazaucAnAM mRtazaucena zuddhayati // 11 dAnaM pratigraho homaH svAdhyAyazca nivartate / dazAhAttu paraM zaucaM vipro'rhati ca dharmavit / / 12 dAnaJca vidhinA deyaM azubhAttArakaM hi tat / mRtakAnte mRto yastu sUtakAnte ca sUtakam // 13 etatsaMhatazaucAnAM pUrvAzaucena zuddhayati / ubhayatra dazAhAni kulasyAnna na bhujyate // 14 caturthe'hani kartavyamasthi saJcayanaM dvijaiH / tataH saJcayanAdUrddha maGgasparzo vidhIyate // 15 Page #668 -------------------------------------------------------------------------- ________________ 585 dhyAyaH] ashaucvrnnnm| varNAnAmAnulomyena strINAmekoyadA patiH / dazaSavyahamekAhaH prasave sUtakaM bhavet // 16 yajJakAle vivAhe ca dezabhaGge tathaiva ca / hUyamAne tathAnau ca nAzaucaM mRtasUtake // 17 svasthakAle vidaM sarvamazaucaM parikIrtitam / Apadgatasya sarvasya sUtake natu sUtakam / / 18 _ iti dAkSe dharmazAstre ssssttho'dhyaayH|| . // atha saptamo'dhyAyaH // loko vazIkRto yena yena cAtmA bazIkRtaH / / indriyArtho jito yena taM yogaM prabravImyaham // 1 prANAyAmastathA dhyAnaM pratyAhArastu dhAraNA / tarkazcaiva samAdhizca SaDaGgo yoga ucyate // 2 nAraNyasevanAdyogo nAnekagranthacintanAt / taiyastapobhizca na yogaH kasyacidbhavet // 3 naca pathyAzanAdyogo na nAsAnirIkSaNAt / naca zAstrAtiriktena zaucena sa bhavet kacit // 4 na maunamantrakuhakairanekaiH sukRtaistathA / lokayAtrAviyuktasya yogo bhavati kasyacit // 5 Page #669 -------------------------------------------------------------------------- ________________ dkssrmRtiH| [saptamo'abhiyogAttathAbhyAsAttasminneva tu nizcayAt / punaH punazca nirvedAdyogaH siddhayati nAnyathA // 6 AtmacintAvinodena zaucakrIr3anakena ca / sarvabhUtasamatvena yogaH sidhyati nAnyathA // 7 yazcAtmani ratonityamAtmakrIDamtathaiva ca / AtmaniSThazca satatamAtmanyeva svabhAvataH // 8 ratazcaiva svayaM tuSTaH santuSTo nAnyamAnasaH / Atmanyeva sutRpto'sau yogastasya prasiddhayati // 8 supro'pi yogayuktaH syAjAgraJcApi vizeSataH / IdRkveSTaH smRtaH zreSTho gariSTho brahmavAdinAm // 10 ya AtmabhyatirekeNa dvitIyaM naiva pazyati / brahmIbhUya sa evaM hi dakSapakSa udAhRtaH / / 11 viSayAsaktacitohi yatirmokSaM na vindati / yatnena viSayAsakti tasmAdyogI vivarjayet // 12 viSayendriyasaMyogaH kecidyogaM vadanti hi / adharmo dharmarUpeNa gRhItantairapaNDitaiH / / 13 . manasazcAtmanazcaiva saMyogazca tthaapre|| uktAnAmadhikA hyete kevalaM yogavaJcitAH // 14 vRttihInaM manaH kRtvA kSetrajJa paramAtmani / ekIkRtya vimucyeta yogo'yaM mukhya ucyate // 15 kaSAyamohavikSepalajjAzaGkAdicetasaH / vyApArAstu samAkhyAtAstAn jitvA vazamAnayet // 16 Page #670 -------------------------------------------------------------------------- ________________ dhyAyaH] samAdhiyogavarNanam / kuTumvaiH paJcabhibhyiH SaSThastatra mahattaraH / devAsuramanuSyaistu sa jetuM naiva zakyate // 17 valena pararASTrANi gRhNan zUrastu nocyate / jito yenendriyagrAmaH sa zUraH kathyate budhaiH / / 18 vahirmukhAni sarvANi kRtvA cAbhimukhAni vai / sarvaJcaivendriyagrAmaM manazcAtmani yojayet // 16 sarvabhAvavinimuktaH kSetrajJa brahmaNi nyaset / etaddhathAnaJca yogazca zeSAH syugrnthvistraaH||20 tyaktA viSayabhogAMzca manonizcalatAM gatam / AtmazaktisvarUpeNa samAdhiH parikIrtitaH // 21 catUrNA sannikarSaNa padaM yattadazAzvatam / dvayostu sannikarSaNa zAzvataM dhruvamakSayam / / 22 yannAsti sabalokasya tadaratIti viruddhayate / kathyamAnaM tathAnyasya hRdaye nAvatiSThate / / 23 svasambedyaM hi tadbrahma kumArImaithunaM yathA / ayogI naiva jAnAti jAtAndhohi yathA ghaTam // 24 nityAbhyasanazIlasya susaMvedyaM hi tadbhavet / tatsUkSmatvAdanidezyaM paraM brahma sanAtanam // 25 budhastvAbharaNaM bhAvaM manasAlocanaM yathA / manyate strI ca mUkhazca tadeva bahumanyate / / 26 sattvotkaTAH surAzcApi viSayeNa vazIkRtAH / pramAdibhiH kSudrasatvairmAnuSairatra kA kathAM // 27. Page #671 -------------------------------------------------------------------------- ________________ 588 dksssmRtiH| [ saptamo'tasmAttyaktakaSAyeNa karttavyaM daNDadhAraNam / itaratu na zaknoti viSayairabhibhUyate // 28 na sthiraM kSaNamapyekamudakaM hi yathormibhiH ! vAtAhataM tathA cittaM tasmAttasya na vizvaset // 26 tridaNDavyapadezena jIvanti vahavo nraaH| yohi brahma na jAnAti na tridaNDAha eva saH // 30 brahmacarya sadA rakSedaSTadhA maithunaM pRthak / smaraNaM kIrtanaM keliH prekSaNaM guhyabhASaNam // 31 saGkalpo'dhyavasAyazca kriyAniSpattireva ca / etanmathunamaSTAGgaM pravadanti manISiNaH // 32 na dhyAtavyaM na vaktavyaM na karttavyaM kadAcana / etaiH sarvaiH susampanno yatirbhavati netaraH // 33 pArivrajyaM gRhItvA ca yodharme nAvatiSThate / zrapadenAGkayitvA taM rAjA zIghra pravAsayet // 34 ekobhikSuryathoktastu dvau caiva mithunaM smRtam / trayo grAmastathA khyAta Urddhantu nagarAyate // 35 nagaraM hi ma karttavyaM grAmovA mithunaM tathA / etattrayaM prakurvANaH svadharmAccyavate ytiH||36 rAjavArtAdi teSAntu bhikSAvArtA parasparama / snehapaizUnyamAtsaryA sannikarSAdasaMzayam // 37 lAbhapUjAnimittaM hi vyAkhyAnaM ziSyasaMgrahaH / ete cAnye ca bahavaH prapaJcAH kutapasvinAm // 38 Page #672 -------------------------------------------------------------------------- ________________ dhyAyaH] saMnyAsavarNanam / 586 dhyAnaM zaucaM tathA bhikSA nityamekAntazIlatA / bhikSozcatvAri karmANi paJcamo nopapadyate // 36 tapojapaiH kazIbhUtovyAdhito'vasathAvahaH / vRddhograhagRhItazca yazcAnyovikalendriyaH / / 40 nIrujazca yuvA caiva bhikSurnAvasathAvahaH / sa dUSayati tatthAnaM budhAn pIDayatIti ca // 41 nIrujazca yuvA caiva brahmacaryAdvinazyati / brahmacaryAdvinaSTastu kulaJcaiva tu nAzayet / / 42 vasannAvasathe bhikSumaithunaM yadi sevate / tasyAvasathanAthasya mUlAnyapi nikRntati / / 43 Azrame tu yatiryasya muhUrtamapi vizramet / kintasyAnyena dharmeNa kRtakRtyo'bhijAyate // 44 samitaM yadgRhasthena pApamAmaraNAntikam / sa nirdahati tat sarvamekarAtroSitoyatiH // 45 yogAzramaparizrAntaM yastu bhojayate yatim / nikhilaM bhojitaM tena trailokya sacarAcaram / / 46 yasmin deze vasedyogI dhyAnayogavicakSaNaH / so'pi dezo bhavet pUtaH kiMpunastasya vAndhavAH / / 47 dvaitaJcaiva tathAdvaita dvaitAdvaitaM tathaiva ca / na dvaitaM nApi cAdvaitamityetat paramArthikam // 48 nAhaM naivAnyasambandho brahmabhAvena bhAvitaH / IdRzAyAmavasthAyAmavApyaM paramaM padam / / 46 Page #673 -------------------------------------------------------------------------- ________________ dksssmRtiH| [saptamo'dvatapakSAH samAkhyAtA yeddhate tu vyavasthitAH / advatinAM pravakSyAmi yathA dharmaH sunizcitaH // 50 tatrAtmavyatirekeNa dvitIyaM yadi pazyati / tataH zAstrANyadhIyante zrUyante granthasaJcayAH // 51 dakSazAstraM yathA proktamazeSAzramamuttamam / adhIyante tu ye viprArate yAntyamaralokatAm // 52 idantu yaH paThedbhaktyA zRNuyAdadhamo'pivA / sa putrapautrapazumAn kIrtiJca samavApnuyAt // 53 zrAvayitvA vidaM zrAstraM zrAddhakAle'pivA dvijaH / akSayaM bhavati zrAddha pitRbhyazvopajAyate // 54 iti dAkSe dharmazAstre saptamo'dhyAyaH / samAptA ceyaM dksssmRtiH| // zubham // Page #674 -------------------------------------------------------------------------- ________________ // atha // * // AGgirasasmRtiH // * -:: // zrIgaNezAyanamaH // athAdau-prAyazcittavidhAnavarNanam / gRhAzrameSu dharmeSu varNAnAmanupUrvazaH / prAyazcitta vidhiM dRSTvA aGgirAmunirabravIt / / 1 antyAnAmapi siddhAnnaM bhakSayitvA dvijAtayaH / cAndraM kRcchre tadarddhantu brahmakSatra vizAM viduH // 2 rajakazcarmakArazca naTovurur3a eva ca / kaivarttabhedabhillAzca saptaite cAntyajAH smRtaaH||3 antyajAnAM gRhe toyaM bhANDe paryuSitaJca yat / prAyazcittaM yadA pItaM tadeva hi samAcaret // 4 cANDAlakUpabhANDeSu tvajJAnAt pivate yadi / prAyazcitta kathaM teSAM varNe varNe vidhIyate // 5 caret sAntapanaM vipraH prAjApatyantu bhUmipaH / tadarddhantu caredvaizyaH pAdaM zUdreSu dApayet / / 6 Page #675 -------------------------------------------------------------------------- ________________ 562 aanggirssmRtiH| [prathamo'ajJAnAt pivate toyaM brAhmaNastvantyajAtiSu / ahorAtroSitobhUtvA paJcagavyena zudhyati // 7 vipro vipreNa saMspRSTa ucchiSTena kadAcana / AcAnta eva zudhyeta aGgirAmunirabravIt / / 8 kSatriyeNa yadA spRSTa ucchiSThena kadAcana / snAnaM japyantu kurvIta dinasyArddhana zudhyati // 6 vaizyena tu yadA spRSTaH zunA zUdreNa vA dvijaH / upoSya rajanImekAM paJcagavyena zudhyati / / 10 anucchiSTena saMspRSThau snAnaM yena vidhIyate / tenaivocchiSThasaMspRSTaH prAjApatyaM samAcaret // 11 ata Urdhva pravakSyAmi nIlI vastrasya vai vidhim / strINAM krIDArthasaMyoge zayanIye na duSyati // 12 pAlane vikraye caiva tadvRtta rUpajIvane / patitastu bhavedviprastribhiH kRcchraya'pohati // 13 snAnaM dAnaM japo homaH svAdhyAyaH pitRtarpaNam / vRthA tasya mahAyajJA nIlovastrasya dhAraNAt // 14 nIlIraktaM yadA vastramajJAnena tu dhArayet / ahorAtroSitobhUtvA paJcagavyena zudhyati // 15 nIlIdAru yadA bhindyAdbrAhmaNaM vai pramAdataH / zoNitaM dRzyate yatra dvijazcAndrAyaNaJcaret // 16 nIlIvRkSeNa pakantu annamaznAti cedvijaH / AhAra vamanaM kRtvA paJcagavyena zudhyati // 17 Page #676 -------------------------------------------------------------------------- ________________ 563 nIlavastrAdi tyAjyavarNanam / bhakSan pramAdatonIlI dvijAtistva samAhitaH / triSu varNeSu sAmAnyaM cAndrAyaNamiti khitam / / 18 nIlauraktana vastreNa yadannamupanIyate / nopatiSThati dAtAraM bhoktA bhuGkte tu kilviSam / / 16 nIlIraktena vastreNa yatpAke zrapitaM bhavet / tena bhuktena viprANAM dinamekamajojanam // 20 mRte bhartari yA nArI nIlIvastraM pradhArayet / bhartA tu narakaM yAti sA nArI tadanantaram // 21 nIlyA copahate kSetre zasyaM yattu prarohati / abhojyaM tadvijAtInAM bhuktvA cAndrAyaNaM caret // 22 devadroNyAM vRSotsarge yajJe dAne tathaiva ca / atra snAnaM na karttavyaM dUSitA ca vasundharA // 23 vApitA yatra nIlI syAttAvadbhUmya zucirbhavet / yAvaddvAdazavarSANi ataUvaM zucirbhavet / / 24 bhojane caiva pAne ca tathA cauSadhabheSajaiH / evaM mriyante yA gAvaH pAdamekaM samAcaret // 25 ghaNTAbharaNadoSeNa yatra gaurvinipIDyate / caredaddhaM vrataM teSAM bhUSaNAthaM hi tat kRtam // 26 damane dAmane rodhe. avaghAte ca vaikte| gavA prabhavatA ghAtaiH pAdonaM vratamAcaret / / 27 aGguSThaparvamAtrastu bAhumAtraH pramANataH / sapallavazva sAprazca daNDaityabhidhIyate / / 28 38 Page #677 -------------------------------------------------------------------------- ________________ 564 aanggirssmRtiH| daNDAduktAdyadAnyena puruSAH praharanti gAm / dviguNaM govrataM teSAM prAyazcittaM vizodhanam / / 26 zRGgabhane tvasthibhaGge carmanirmocane tathA / dazarAtraM caret kRcchra yAvat svasthobhavettadA // 30 gomUtreNa tu saMmizraM yAvakaJcopajAyate / etadeva hitaM kRcchamidamAGgirasaM matam / / 31 asamarthasya vAlasya pitA vA yadi vA guruH / yamuddizya careddharma pApaM tasya na vidyate // 32 azItiryasya varSANi vAlovApyUnaSor3azaH / prAyazcittArddha marhanti striyo rogiNa eva ca // 33 mUcchite patite cApi gavi yssttiprhaarite| gAyatryaSTasahasrantu prAyazcittaM vizodhanam // 34 snAtvA rajasvalA caiva caturthe'hni vizudhyati / kuryyAdrajasi nivRtte'nivRtte na kathaJcana / / 35 rogeNa yadrajaH strINAmatyarthaM hi pravartate / azucyantA na tena syustAsAM vaikArikaM hi tat // 36 sAdhvAcArA na tAvat syAdrajo yAvat pravattate / vRtte rajasi gamyA strI gRhakarmaNi caindriye // 37 prathame'hani cANDAlI dvitIye brahmaghAtinI / tRtIye rajakI proktA caturthe'hani zudhyati // 38 rajasvalA yadA spRSTA zunA zUdreNa caiva hiN| upoSya rajanImeko paJcagavyaina zubhyati // 36 Page #678 -------------------------------------------------------------------------- ________________ shuddhivrnnnm| 565 dvAvetAvazucI syAtAM dampatI zayanaGgatau / zayanAdutthitA nArI zuciH syAdazuciH pumAn // 40 gaNDUSaM pAdazaucaJca na kuryAt kAMsyabhAjane / bhasmanA zudhyate kAMsyaM tAmramamlena zudhyati // 41 rajasA zudhyate nArI nadI vegena zudhyati / bhUmau niHkSipya SaNmAsamatyantopahataM zuci // 42 gavAghrAtAni kAMsyAni zUdrocchiSTAni yAni tu / bhasmanA dazabhiH zuddhayat kAkenopahate tathA // 43 zaucaM sauvarNarUpyANAM vAyunArkendurazmibhiH / / 44 retaHspRSTaM zavaspRSTamAvikaJca na duSyati / adbhimRdA ca tanmAtraM prakSAlya ca vizudhyati // 45 zuSkamannamaviprasya bhuktavA saptAhamRcchati / annaM vyaJjanasaMyuktamarddha mAsena jIryyati // 46 payodadhi ca mAsena SaNmAsena ghRtaM tathA / tailaM savatsareNaiva koSThe jIryyati vA navA // 47 yo bhuGkte hi ca zUdrAnaM mAsamekaM nirantaram / iha janmani zUdratvaM mRtaH zvA cAbhijAyate // 48 zUdrAnna zUdrasasparkaH zUdreNa ca sahAsanam / zUdrAjjJAnagamaH kazcisvalantamapi pAtayet / / 46 apraNAme tu zUdre'pi svasti yo badati dvijaH / zUdro'pi narakaM yAti brAhmaNo'pi tathaiva ca // 50 Page #679 -------------------------------------------------------------------------- ________________ aanggirssmRtiH| dazAhAcchudhyate vipro dvAdazAhena bhUmipaH / pAkSikaM vaizya evAha zUdromAsena zuSyati // 51.. agnihotrI ca yo vipraH zUdrAnaM caiva bhojayet / paJca tasya praNazyanti AtmA vedAnayo'gnayaH / / 52 zUdrAnnena tu bhuktena yo dvijo janayetsutAn / yasyAnaM tasya te putrA annAcchukra pravartate // 53 zUdreNa spRSTamucchiSTaM pramAdAdatha paanninaa| tadvijebhyo na dAtavyamApastambo'bravInmuniH // 54 brAhmaNasya sadA bhuGkte kSatriyasya ca parvasu / vaizyeSvApatsu bhuJjIta na zUdre'pi kadAcana / / 55 brAhmaNAnne daridratvaM kSatriyAnne pazustathA / vaizyAnnena tu zUdratvaM zUdrAne narakaM dhruvam // 56 amRtaM brAhmaNasyAna kSatriyAnnaM payaH smRtam / vaizyasya cAnamevAna zUdrAnna rudhiraM dhruvam // 57 duSkRtaM hi manuSyANAmanamAznitya tiSThati / yo yasyAnaM samaznAti sa tasyAznAti kilviSam // 58 sUtakeSu yadA vipro brahmacArI jitendriyaH / pivet pAnIyamajJAnAdbhuGkte (anna) bhaktamathApivA / / 56 uttAr2yAcamya udakamavatIyaM upaspRzet / evaM hi samudAcAro varuNenAbhimantritaH // 60 agnyAgAre gavAM goSThe devabrAhmaNa sannidhau / AhAre japakAle ca pAdukAnAM visarjanam // 61 Page #680 -------------------------------------------------------------------------- ________________ bhojanaviSayavarNanam / pAdukAsanamArUr3hogehAt pazcagRhaM brajet / chedayettasya pAdau tu dhArmikaH pRthiviiptiH||62 agnihotrI tapasvI ca zrotriyo vedapAragaH / ete vai pAdukAnti zeSAndaNDena tAr3ayet // 63 janmaprabhRtisaMskAre cUr3Ante bhojanaM navam / asapiNDena bhoktavyaM cUr3asyAnte vishesstH||64 yAcakAnna navazrAddhamapi sUtakabhojanam / nArIprathamagarbheSu bhuktavA cAndrAyaNaM caret // 65 anyadattA tu yA kanyA punaranyasya dIyate / tasyAzcAnnaM na bhoktavyaM punaHsA pragIyate // 66 pUrvazca srAvitoyazca garbhoyazcApyasaMskRtaH / dvitIye garbhasaMskArastena zuddhividhIyate // 67 rAjAdyairdazabhirmAsairyAvattiSThati gurviNI / tAvadrakSA vidhAtavyA punaranyovidhIyate // 68 bhartuzAsanamullaGgha-tha yA ca strI vipravartate / tasyAzcaiva na bhoktavyaM vijJeyA kAmacAriNI // 66 anapatyA tu yA nArI nAznIyAttadgRhe'pi vai| atha bhuGkte tu yo mohAt pUyasaM narakaM vrajet // 70 striyAdhanantu ye mohAdupajIvanti bAndhavAH / striyA yAnAni vAsAMsi te pApA yAntyadhogatim / / 71 rAjAnaM harate tejaH zUdrAnaM brahmavarcasam / sUtakeSu ca yo bhuGkte sa bhuGkte pRthivI malam / / 72 ityaGgirasA maharSiNAM praNItaM dharmazAstraM samAptam / / samAptAceyaM aanggirssmRtiH| OM tatsat / Page #681 -------------------------------------------------------------------------- ________________ // atha // - // zAtAtapasmRtiH // // zrIgaNezAyanamaH // athA kRtaprAyazcittavarNanam / prthmo'dhyaayH| prAyazcittavihInAnAM mahApAtakinAM nRNAm / narakAnte bhavejanma cihnAGkitazarIrigAm // 1 pratijanma bhavetteSAM cihna tatpApasUcitam / prAyazcitte kRte yAti pazcAttApavatAM punH||2 mahApAtakajaM cihna saptajanmani jAyate / upapApodbhavaM paJca trINi pApasamudbhavam // 3 duSkarmajA nRNAM rogA yAnti copakramaiH zamam / japaiH surArthanomenisteSAM zamobhavet // 4 Page #682 -------------------------------------------------------------------------- ________________ 566 __ pUrvajanmAkRtaprAyazcittacinham / pUrvajanmakRtaM pApaM narakasya prikssye| bAdhate vyAdhirUpeNa tasya japyAdibhiH zamaH // 5 kuSThazca rAjayakSmA ca prameho grahaNI tathA / mUtrakRcchAzmarIkAsA atIsArabhagandarau // 6 duSTabraNaM gaNDamAlA pakSAghAto'kSinAzanam / ityevamAdayo rogA mahApApodbhavAH smRtaaH||7 jalodaraM yakRt plIhA zUlarogavraNAni ca / zvAsAjIrNajvaracchardibhramamohagalagrahAH / raktArbuda visarpAdyA upapApodbhavA gadAH // 8 daNDApatAnakazcitravapuH kmpvicrcikaaH| valmIkapuNDarIkAdyA rogAH pApasamudbhavAH / / arzAdyA nRNAM rogA atipApAdbhavanti hi| anye ca bahavo rogA jAyante varNasaGkarAH // 10 ucyante ca nidAnAni prAyazcittAni vai kramAt / mahApApeSu sarva syAttadarddha mupapAtake // 11 dadyAt pApeSu paSThAMzaM kalpyaM vyAdhibalAbalam / atha sAdhAraNanteSu godAnAdiSu kathyate // 12 godAne vatsayuktA gauH suzIlA ca payasvinI // 13 vRSadAne zubho'naDAn zuklAmbarasakAJcanaH / nivartanAni bhUdAne daza dadyAdvijAtaye // 14 dazahastena daNDena triMzadaNDaM nivartanam / darA tAnyeva gocarma datvA svarge mahIyate // 15 . Page #683 -------------------------------------------------------------------------- ________________ [prathamo shaataatpsmRtiH| subarNazataniSkantu tadA prmaanntH| azvadAne mRdu zlakSNamazva sopaskaraM dizet // 16 mahiSI mAhiSe dAne dadyAt svarNA ('mvarA) yudhAnvitAm / dadyAdjaM mahAdAne suvarNaphalasaMyutam // 17 . lakSasaMkhyAhaNaM puSpaM pradadyAddevatArcane / dadyAdvijasahasrAya miSTAnnaM dvijabhojane // 18 rudraM japellakSapuSpaiH pUyayitvA ca tryambakam / ekAdaza japedrudrAn dazAMzaM guggulaighR taiH / / 16 hutvAbhiSecanaM kuryyAnmantrairvaruNadevataiH / zAntike gaNazAntizca grahazAntikapUrvakam // 20 dhAnyadAne zubhaM dhAnyaM khArI yaSTimitaM smRtam / vanadAne paTTavastradvayaM karpUrasaMyutam // 21 dazapazcASTacatura upavezya dvijAn zubhAn / vidhAya vaiSNavIM pUjA saGkalpya nijakAmyayA // 22 dhenuM dadyAdvijAtibhyodakSiNAJcApi zaktitaH / alaGkRtya yathAzakti vastrAlaGkaraNairdvijAn / / 23 yAceddaNDapramANena prAyazcittaM yathoditam / teSAmanujJayA kRtvA prAyazcittaM yathAvidhi // 24 punastAn paripUrNAnacayedvidhivadvijAn / santuSTA brAhmaNA dadyuranujJAM vratakAriNe / / 25 japacchidraM tapazchidraM yacchidraM yajJakarmaNi / sarva bhavati nicchidraM yasya cecchanti brAhmaNAH // 26 Page #684 -------------------------------------------------------------------------- ________________ 'dhyAyaH] brAhmaNamahatvavarNanam / brAhmaNA yAni bhASante manyante tAni devatAH / sarvadevamayA viprA na tadvacanamanyathA // 27 upavAsobatacaiva snAnaM tIrthaphalaM tpH| vipraiH sampAditaM sarva sampanna tasya tatphalam // 28 sampannamiti yadvAkyaM vadanti kssitidevtaaH| praNamya zirasA dhAryyamagniSTomaphalaM labhet // 26 brAhmaNA jaGgamaM tIrthaM nirjalaM sArvakAmikam / teSAM vAkyodakenaiva zuddhayanti malinA janAH // 30 tebhyo'nujJAmabhiprApya pragRhya ca tathAziSaH / bhojayitvA dvijAn zaktyA bhuJjIta saha bandhubhiH // 31 iti zAtAtapIye karmavipAke sAdhAraNavidhiH prathamo'dhyAyaH / -** // dvitIyo'dhyAyaH / / atha kuSThanivAraNaprayogavarNanam / brahmahA narakasyAnte pANDukuSThI prajAyate / prAyazcittaM prakurvIta sa tatpAtakazAntaye // 1 catvAraH kalazAH kAryAH paJcaratnasamanvitAH / paJcapallavasaMyuktAH sitavastreNa yutAH // 2 ashvsthaanaadimRyuktaastiirthodksupuuritaaH| kaSAyapatrakopetA nAnAvidhaphalAnvitAH // 3 Page #685 -------------------------------------------------------------------------- ________________ 602 [dvitIyo shaataatpsmRtiH| sauSadhisamAyuktAH sthApyAH pratidizaM dvijH| raupyamaSTadalaM padma madhyakumbhopari nyaset // 4 tasyopari nyasedevaM brahmANaJca caturmukham / palArbhA pramANena suvarNena vinirmitam / / 5 arcet puruSasUktena trikAlaM prativAsaram / yajamAnaH zubhairgandhaiH puSpadhUpairyathAvidhi // 6 pUrvAdikumbheSu tato brAhmaNA brahmacAriNaH / paTheyuH svaravavedAste RgvedaprabhRtIna zanaiH / / 7 dazAMzena tato homo grhshaantipurHsrH| madhyakuNDe vidhAtavyo ghRtAktaistilahemabhiH / / 8 dvAdazAhamidaM karma samApya dvijpunggvH| tatra pIThe yajamAnamabhiSiJcedyathAvidhi // tatodadyAdyathAzakti gobhUhematilAdikam / brAhmaNebhyastathA deyamAcAryAya nivedayet // 10 AdityA vasavo rudrA vizve devA marudgaNAH / prItAH sarve vyapohantu mama pApaM sudAruNam // 11 ityudIrya muhurbhaktyA tamAcArya kSamApayet / evaM vidhAne vihite zetakuSThI vizudhyati // 12 kuSTI goSadhakArI rayAnarakAnte'sya niSkRtiH / sthApayeddhaTamekantu pUrvoktadravyasaMyutam / / 13 raktacandanaliptAGgaM raktapuSpAmbarAnvitam / raktakumbhantu taM. kRtvA sthApayehakSiNAM dizam // 14 Page #686 -------------------------------------------------------------------------- ________________ 603 'dhyAnA] sAmavedena-sarvapApaprAyazcittam tAmrapAtraM nyasettA tilacUrNena pUritam / tasyopari nyasehelaM hemaniSkamayaM yamam // 15 yajet puruSasUktena pApaM me zAmyatAmiti / sAmapArAyaNaM kuryAt kalaze tatra sAmavit // 16 dazAMzaM sarSapaihutvA pAvamAnyabhiSecane / vihite dharmarAjAnamAcAryAya nivedayet // 17 yamo'pi mahiSArUDho daNDapANirbhayAvahaH / dakSiNAzApatirdevomama pApaM vyapohatu // 18 ityuccAryya visRjyainaM mAsaM madbhaktimAcaret / brahmagobadhayoreSA prAyazcittena niSkRtiH // 16 pitRhA cetanAhIno mAtRhAndhaH prajAyate / narakAnte prakurbIta prAyazcittaM yathAvidhi // 20 prAjApatyAni kurvIta triMzaJcaiva vidhAnataH / vratAnte kArayennAvaM sauvarNapalasammitAm / / 21 kumbhaM raupyamayaJcaiva tAmrapAtrANi pUrvavat / niSkahenA tu karttavyo devaH zrIvatsalAJchanaH / / 22 paTTabastreNa saMveSTya pUjayettaM vidhAnataH / nAvaM dvijAya taM dadyAt sarvopaskarasaMyutAm / / 23 vAsudeva ! jagannAtha ! sarvabhUtAzaya sthita / / pAvakArNavamagnaM mAM tAraya praNatAtihat ! / / 24 ityudIyaM praNamyAtha brAhmaNAya visarjayet / anyebhyo'pi yathAzakti viprebhyoikSiNAM dadet // 25 / Page #687 -------------------------------------------------------------------------- ________________ 604 shaataatpsmRtiH| [dvitIyosvasRghAtI tu badhiro narakAnte prjaayte| mUko bhrAtRbadhe caiva tasyeyaM niSkRtiH smRtA // 26 so'pi pApavizuddhayartha careccAdrAyaNavatam / vratAnte pustakaM dadyAt suvarNaphalasaMyutam / / 27 imaM mantraM samuccArya brahmANI tAM visarjayet / sarasvati ! jaganmAtaH ! zabdabrahmAdhidevate ! // 28 duSkarmakaraNAt pApAt pAhi mAM paramezvari / bAlaghAtI ca puruSo mRtavatsaH prajAyate / / 26 brAhmaNodvAhanaJcaiva karttavyaM tena zuddhaye / zravaNaM harivaMzasya karttavyaJca yathAvidhi // 30 mahArudrajapaMcaiva kArayecca yathAvidhi / SaDaGgakAdazairudrarudraH samabhidhIyate // 31 rudraistathaikAdazabhirmahArudraH prakIrtitaH / ekAdazabhiretaistu atirudrazca kathyate // 32 juhuyAcca dazAMzena dUrvayAyutasaMkhyayA / ekAdaza svarNaniSkAH pradAtavyAH sadakSiNAH // 33 palAnyekAdaza tathA ddyaadvijaanusaartH| anyebhyo'pi yathAzakti dvijebhyodakSiNAMdizet // 34 snApayeddampatIH pazcAnmantrairvaruNadevataiH / AcAryAya pradeyAni vastrAlaGkaraNAni ca // 35 gotrahA puruSaH kuSThI nivaMzazyopajAyate / sa ca pApavizuddhayartha prAjApatyazatazcaret // 36 Page #688 -------------------------------------------------------------------------- ________________ 'dhyAyaH hantRka-phalanAzAyopAyavarNanam / 605 bratAnte medanIM datvA zRNuyAdatha bhAratam / strIhantA cAtisArI syAdazvatthAn ropayeddaza // 37 dadyAcca zarkarAdhenu bhojayecca zataM dvijAn / rAjahA kSayarogI syAdevA tasya ca niSkRtiH // 38 gobhuuhirnnymissttaannjlvstrprdaantH| ghRtadhenupradAnena tiladhenupradAnataH // 36 ityAdinA krameNaiva kSayarogaH prazAmyati / raktAdI vaizyahantA jAyate sa ca mAnavaH // 40 prAjApatyAni catvAri sapta dhAnyAni cotsRjet / daNDApatAnakayutaH zUdrahantA bhavennaraH // 41 prAjApatyaM sakRJcaivaM dadyAddhenuM sadakSiNAm / kArUNAca badhe caiva rUkSabhAvaH prajAyate // 42 tena tatpApazuddhayarthaM dAtavyo vRSabhaH sitaH / sarvakAryeSvasiddhArtho gajaghAtI bhvennrH||43 prAsAdaM kArayitvA tu gaNezapratimAM nyaset / gaNanAthasya mantrastu mantrI lakSamitaM japet // 44 kulatthazAkaiH pUpaizca gaNazAntipuraHsaram / uSTra vinihate caiva jAyate vikRtasvaraH / / 45 sa tatpApavizuddhayartha dadyAt karpUrakaM phalam / / 46 azve vinihate caiva vakratuNDaH prajAyate / zataM palAni dadyAcca candanAnyadhanuttaye // 47 Page #689 -------------------------------------------------------------------------- ________________ shaasaatprmRtiH| [dvitIyomahiSIghAtane caiva kRSNagulmaH prajAyate / khare vinihate caiva khararomA prajAyate / / 48 niSkatrayasya prakRti sampradadyAddhiraNmayIm / tarakSau nihate caiva jAyate kekrekssnn| dadyAdratnamayIM dhenu sa tatpAtakazAntaye // 46 zUkare nihate caiva danturo jAyate naraH / sa dadyAttu vizuddhayartha ghRtakumbha sadakSiNam / / 50 hariNe nihate khaJjaH zRgAle tu vipAdakaH / azvastena pradAtavyaH sauvarNapalanirmitaH / / 51 ajAbhighAtane caiva adhikAGgaH prajAyate / ajA tena pradAtavyA vicitravastrasaMyutA // 52 urabhra nihate caiva pANDurogaH prajAyate / kastUrikApalaM dadyAdbrAhmaNAya vizuddhaye // 53 mArjAre nihate caiva pItapANiH prjaayte| pArAvataM sa sauvarNa pradadyAniSkamAtrakam // 54 zukazArikayorghAte naraH skhalitavAgbhavet / sacchAstrapustakaM dadyAt sa viprAya sadakSiNam // 55 vakaghAtI dIrghanaso dadyAdgAM dhavalaprabhAs / kAkaghAtI karNahIno dadyAdgAmasitaprabhAm // 56 hiMsAyAM niSkRtiriyaM brAhmaNe smudaahRtaa| tadarDAddha pramANena kSatrivAdiSvanumAt / / 57 iti zAtAsapIye karmavipAka hiMsAprAyazvittavidhinAma . dvitiikonyaayH| Page #690 -------------------------------------------------------------------------- ________________ 'dhyAyaH] prakIrNarogANAMprAyazcittavarNanam / // tRtIyo'dhyAyaH // atha prakIrNarogANAMprAyazcittam / surApaH zyAvadantaH syAt prAjApatyantarantathA / zarkarAyAstulAH sapta dadyAt pApavizuddhaye // 1 japitvA tu mahArudraM dazAMzaM juhuyAttilaiH / tato'bhiSekaH kartavyo mantrairvaruNadevataiH // 2 madyapo raktapittI syAtsa dadyAt sarpiSoghaTam / madhuno'rddha ghaTaJcaiva sahiraNyaM vizuddhaye // 3 abhakSyabhakSaNe caiva jAyate kRmikodrH| yathAvattena zuddhayarthamupoSyaM bhISmapaJcakam // 4 udakyAvIkSitaM bhuktA jAyate kRmilodaraH / gomUtrayAvakAhAravirAtreNaiva zuddhayati // 5 bhuktA cAspRzya saMspRSTaM jAyate kRmilodaraH / trirAtraM samupoSyAtha sa tatpApAt pramucyate // 6 praannvighnkrnnaadjiirnnmbhijaayte| lakSahomaM sa kurvIta prAyazcittaM yathAvidhi // 7 mandodarAgnirbhavati sati dravye kdnndH| prAjApatyatrayaM kuryyAgojayecca zataM dvijAn // 8 viSadaH syAcchadirogI dadyAdarA payasvinIH / mArgahA pAdarogI syAt so'zvadAnaM samAcaret / / Page #691 -------------------------------------------------------------------------- ________________ 608 shaataaspsmRtiH| [tRtIyopizuno narasyAnte jAyate zvAsakAsavAn / ghRtaM tena pradAtavyaM sahasrapalasammitam // 10 dhUrto'pasmArarogI syAt sa tatpApavizuddhaye / brahmakUrcamayoM dhenu dadyAdgAzca sadakSiNAm // 11 zUlI paropatApena jAyate tatpramocane / so'nnadAnaM prakurvIta tathA rudraM japennaraH // 12 dAvAmidAyakazcaiva raktAtisAravAn bhavet / tenodapAnaM karttavyaM ropaNIyastathA vaTaH // 13 surAlaye jale vApi zakRNmUtraM karoti yH| gudarogI bhavettasya pAparUpaH sudAruNaH // 14 mAsaM surAcanenaiva godAnadvitayena tu / prAjApatyena caikena zAmyanti gudajA rujaH // 15 garbhapAtanajA rogA ykRnpliihjlodraaH| teSAM prazamanArthAya prAyazcittamidaM smRtam // 16 eteSu dadyAdviprAya jaladhenu vidhAnataH / suvarNarUpyatAmrANAM palatrayasamanvitAm // 17 pratimAbhaGgakArI ca apratiSThaH prajAyate / sambatsaratrayaM siJcedazvatthaM prativAsaram // 16 udvAhayantamazvatthaM svgRhyoktvidhaantH| .. tatra saMsthApayeddevaM vighnarAjaM supUjitam // 16 duSTavAdI khaNDitaH syAt sabai dyaadvijaatye| rUpyaM paladvayaM dugdhaM SaTadvayasamanvitam // 20 Page #692 -------------------------------------------------------------------------- ________________ adhyAyaH] steyaprAyazcittam / . 606 khallITaH paranindAvAn. dhenuM dadyAt sakAJcanam / paropahAsakRt kANaH sa gAM dadyAt samauktikAm // 21 sabhAyAM pakSapAtI ca jAyate pakSaghAtavAn / niSkatrayamitaM hema sa dadyAt satyavartinAm // 22 iti zAtAtapIye karmavipAke prakIrNaprAyazcittaM nAma tRtiiyo'dhyaayH| -** // caturtho'dhyAyaH // atha steyaprAyazcittam / kulaghno narakasyAnte jAyate viprahemahRt / sa tu svarNazataM dadyAt kRtvA cAndrAyaNatrayam // 1 audumbarI tAmracauro narakAnte prjaayte| prAjApatyaM sa kRtvAtra tAnaM palazataM dizet // 2 kAMsyahArI ca bhavati puNDarIkasamanvitaH / kAMsyaM palazataM dadyAdalaGkRtya dvijAtaye // 3 rItihat piGgalAkSaH syAdupoSya harivAsaram / rItiM palazataM dadyAdalaGkRtya dvijaM zubham // 4 muktAhArI ca puruSo jAyate pinggmuurddhjH| muktAphalazataM dadyAdupoSya sa vidhAnataH // 5 trapuhArI ca puruSo jAyate netrarogavAn / upoSya divasaM so'pi dadyAt palazatantraSu // 6 36 Page #693 -------------------------------------------------------------------------- ________________ 610 shaataatpsmRtiH| sIsahArI ca puruSo jAyate zIrSarogavAn / upoSya divasaM dadyAghRtadhenu vidhaantH||7 dugdhahArI ca puruSo jAyate bahumUtrakaH / sa dadyAddugdhadhenuzca brAhmaNAya yathAvidhi // 8 dadhicauryeNa puruSo jAyate medavAn yataH / dadhidhanuH pradAtavyA tena viprAya zuddhaye // madhucaurastu puruSo jAyate netrarogavAn / sa dadyAnmadhudhenuzca samupoSya dvijAtaye // 10 ikSovikArahArI ca bhavedudaragulmavAn / guDadhenuH pradAtavyA tena taddoSazAntaye // 11 lohahArI va puruSaH ka--rAGgaH prajAyate / lohaM palazataM dadyAdupoSya sa tu vAsaram // 12 tailacaurastu puruSo bhavet kaNDAdipIDitaH / upoSya sa tu viprAya dadyAttailaghaTadvayam // 13 AmAnnaharaNAccaiva dantahInaH prajAyate / sa dadyAdazvinau hemaniSkadvayavinirmitau / / 14 pakvAnnaharaNAJcaiva jihvArogaH prajAyate / gAyatryAH sa japellakSaM dazAMzaM juhuyA(yavaiH)ttilaiH // 15 phalahArI ca puruSo jAyate vraNitAGguliH / nAnAphalAnAmayutaM sa dadyAca dvijanmane // 16 tAmbUlaharaNAzcaiva zvetauSThaH samprajAyate / sadakSiNaM pradadyAzca vidrumasya dvayaM varam // 17 Page #694 -------------------------------------------------------------------------- ________________ 'dhyAyaH] steyaprAyazcittam / zAkahArI ca puruSo jAyate niillocnH| brAhmaNAya pradadyAdvai mahAnIlamaNidvayam / / 18 kandamUlasya haraNAddhvapANiH prajAyate / devatAyatanaM kAryamudyAnaM tena shktit:||16 saugandhikasya haraNArdurgandhAGgaH prjaayte| sa lakSamekaM padmAnAM juhuyAjjAtavedasi / / 20 dAru(kSIra)hArI ca puruSaH svinnapANiH prjaayte| sa dadyAdviduSe zuddhau kAzmIrajapaladvayam // 21 vidha pustakahArI ca kila mUkaH prajAyate / nyAyetihAsaM dadyAt sa brAhmaNAya sadakSigAm / / 22 vastrahArI bhavet kuSThI sampradadyAtprajApatim / hemaniSkamitaJcaiva vastrayugmaM dvijAtaye / / 23 UrgAhArI lomazaH syAt sa dadyAt kambalAnvitam / svarganiSkamitaM hemavahiM dadyAdvijAtaye / / 24 paTTasUtrasya haraNAnirlomA jAyate naraH / tena dhenuH pradAtavyA vizuddhayarthaM dvijanmane / 25 auSadhasyApaharaNe sUryAvartaH prajAyate / sUryAyAH pradAtavyo mAsaM deyazca kAJcanam // 26 raktavastrapravAlAdiDArI syAdraktavAtavAn / savastrAM mahiSIM dadyAnmaNirAgasamanvitAm / / 27 vipraratnApahArI cApyanapatyaH prajAyate / tena kAyyaM vizuddhayartha mahArudrajapAdikam / / 28 Page #695 -------------------------------------------------------------------------- ________________ , shaataatpsmRtiH| paJcaromRtavatsoditaH sarvovidhiratra vidhiiyte| dazAMzahomaH kartavyaH palAzena yathAvidhi // 26 devasya haraNAccaiva jAyate vividho jvrH| svaromahAjvarazcaiva raudro vaiSNava eva ca // 30 tvare raudraM japet karNe mahArudraM mhaavre| atiraudraM japedraudre vaiSNave tavayaM japet // 31 nAnAvidhadravyacauro jAyate grahiNIyutaH / tenAnodakavastrANi hema deyaJca zaktitaH // 32 iti zAtAtapIye karmavipAke steyaprAyazcittaM nAma * cturtho'-yaayH| -:00: // paJcamo'dhyAyaH // atha agamyAgamanaprAyazcittam / mAtRgAmI bhavedyastu liGgaM tasya vinazyati / cANDAlIgamane caiva hInakoSaH prajAyate // 1 tasya pratikriyAM kartuM kumbhamuttaratonyaset / kRSNavastrasamAcchanna kRNamAlyavibhUSitam // 2 tasyopari nyasedevaM kAMsyapAne dhanezvaram / suvarNaniSkaSaTkena nirmitaM naravAhanam // 3 yajet puruSasUktena dhanadaM vizvarUpiNam / atharvavedavivipro hyAthavarma samAcaret // 4 Page #696 -------------------------------------------------------------------------- ________________ 'dhyAyaH] agamyAgamanaprAyazcittam / suvarNa putrikAM kRtvA nisskviNshtisngkhthyaa| dadyAdviprAya sampUjya niSpApo'hamiti bruvan // 5 nidhInAmadhipo devaH zaGkarasya priyaH skhaa| saumyAzAdhipatiH zrImAn mama pApaM vyapohatu // 6 imaM mantraM samucArya AcAryyAya yathAvidhi / dadyAdavaM honakoSe liGganAze vizuddhaye // 7 gurujAyAbhigamanAnmUtrakRcchraH prjaayte| tenApi niSkRtiH kAryA zAstradRSTena karmaNA // 8 sthApayet kumbhamekantu pazcimAyAM zubhe dine / nolavastrasamAcchanna nIlamAlyavibhUSitam // 6 tasyopari nyasedevaM tAmrapAtre pracetasama / suvarNaniSkaSaTkena nirmitaM yAdasAmpatim // 10 yajet puruSasUktena varuNaM vizvarUpiNam / sAmavibAhmaNa tatra sAmavedaM samAcaret // 11 suvarNaputrikAM kRtvA niSkaviMzatisaGkhathayA / dayAdviprAya sampUjya niSpApo'hamiti bruvan // 12 yAdasAmadhipo devovizveSAmapi pAvanaH / saMsArAbdhau karNadhAro varuNaH pAvano'stu me // 13 imaM mantraM samuccArya AcAryyAya yathAvidhi / dadyAddevamalaGkRtya mUtrakRcchraprazAntaye // 14 vasutAgamane caiva raktakuSThaM prjaayte| bhaginIgamane caiva pItakuSThaM prajAyate // 15 Page #697 -------------------------------------------------------------------------- ________________ shaataatpsmRtiH| [paJcamotasya pratikriyAM kartuM pUrvataH kalaza nyaset / pItavastralamAcchannaM potamAlyavibhUSitam // 16 tasyopari nyaset svarNapAtre devaM surezvaram / suvarNaniSkaSaTkena nirmitaM vajradhAriNam // 17 yajet putrasUktana vAsavaM vizvarUpiNan / yajurvadaM stra sAmaM bhRgvedazca samAcaret // 18 suvarNautrikAM kRtvA suvarNadazakena tu / dadyAdviprAya sampUjya niSpApo'hamiti bruvan // 16 devAnAmadhipodevo vajrI viSNuniketanaH / zatayajJaH sahasrAkSaH pApaM mama nikRntatu // 20 imaM mantraM samuccArya AcAryyAya yathAvidhi / dadyAdevaM sahasrAkSaM sva pApasyApanuttaye // 21 mAtRbhAAbhigamanAgarakuSThaM prajAyate / / (svabadhUgamane caiva kRSNakuSThaM prajAyate) // 22 tena kArya vizuddhayarthaM prAguktasyArddha meva hi / dazAMzahomaH sarvatra ghRtAktaiH kriyate tilaiH // 23 yadagamyAbhigamanAjAyate dhruva(damaNDalam / kRtvA lohamayIM dhenuM palaSaSTipramANataH // 24 kArpAsabhANDasaMyuktAM kAMsyadohAM savatsikAm / dadyAdviprAya vidhivadimaM mantramudIrayet / / 25 surabhiHNako mAtA mama pApaM vyapohatu / sapasvinI(mAtuH sa patnI)saGgamane jAyate cAzmarIgadaH / / 26 Page #698 -------------------------------------------------------------------------- ________________ 'dhyAyaH] agamyAgamanaprAyazcittam / sa tu pApavizuddhayarthaM prAyazcittaM samAcaret // 27 dadyAdviprAya viduSe madhudhenuM yathoditam / tiladroNazataJcaiva hiraNyena samanvitam // 28 pitRSvasrabhigamanAdakSiNA(nA)zavraNI bhavet / tenApi niSkRtiH kAryA ajAdAnena zaktitaH // 26 mAtulAnyAntu gamane pRukujaH prajAyate / kRSNAjinapradAnena prAyazcittaM samAcaret // 30 mAtRSvanabhigamane vAmAGge vraNavAn bhavet / tenApi niSkRtiH kAryA samyagdAsIpradAnataH // 31 mRtabhAryAbhigamane mRtabhAryaH prajAyate / tatpAtakavizuddhaya dvijamekaM vivAhayet // 32 sagotrasroprasaGgena jAyate ca bhgndrH| tenApi niSkRtiH kAryyA mahiSIdAnayatnataH // 33 tapasvinIprasaGgena pramehI jAyate naraH / mAsaM rudra japaH kAryo dadyAcchakyA ca kAzcanam // 34 dIkSitastroprasaGgena jAyate duSTaraktadRk / sa pAtakavizuddhayartha prAjApatyadvayaJcaret / / 35 svajAtijAyAgamane jAyate hRdayavraNI / tatpApasya vizuddhayarthaM prAjApatyadvayaJcaret // 36 pazuyonau ca gamane mUtrAghAtaH prajAyate / tilapatradvayaJcaiva dadyAdAtmavizuddhaye // 37 Page #699 -------------------------------------------------------------------------- ________________ shaataatpsmRtiH| azvayonau ca gamanAdgudastambhaH prajAyate / sahasrakamalanAnaM mAsaM kuryAt zivasya ca // 38 ete doSA narANAM syunarakAnte na saMzayaH / strINAmapi bhaventyete tattatpuruSasaGgamAt / / 36 iti zAtAtapIye karmavipAke agamyAgamana prAyazcittaM nAma pnycmo'dhyaayH| // atha SaSTho'dhyAyaH // anucitatryavahAraphalam / azzUkarazRGga-yAdridrumAdizakaTena ca / bhRgvagnidAru rAstrAzmaviSodvandhanama'tAH // 1 vyaaghraahigjbhuupaalcaurvairivkaahtaaH| kASThazalyamRtA ye ca zaucasaMskArabarjitAH / / 2 sAkinyAdigrahairyastA vidyutpAtahatAzca ye / / aspRzyA hyAvitrAzca patitAH puttvrjitaaH| paJcatriMzatprakAraizca nApnuvanti gatiM mRtAH // 3 pitrAdyAH piNDabhAjaH putrayo lepbhujstthaa| tatonAnda mukhAH proktA strayo'gyazramukhAstrayaH / / 4 dvAdazaite pitRgaNAstarSitAH santatipradAH / gatihInAH sutAdInAM santatiM nAzayanti te // 5 Page #700 -------------------------------------------------------------------------- _