________________
ऽध्यायः] कृतकर्मफलवर्णनम् ।
२४३ तृणगुल्मलतानां च क्रयादां दंष्ट्रिणामपि । क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥५८ हिंस्रा भवन्ति क्रव्यादाः कृमयोऽमेध्यभक्षिणः । परस्परादिनः स्तेनाः प्रेताऽन्त्यस्त्रीनिषेविणः ॥५६ संयोग पतितैर्गत्वा परस्यैव च योषितम् । अपहृत्य च विप्रत्वं भवति ब्रह्मराक्षसः॥६० मणिमुक्ताप्रबालानि हृत्वा लोभेन मानवः।. विवधानि च रत्नानि जायते हेमकत षु ॥६१ धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः। मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ॥६२ मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः । चीरीवाकस्तु लवणं बलाका शकुनिर्दधि ॥६३ कौशेयं तित्तिरिहत्वा क्षौमं हत्वा तु दुर्दुरः । कार्पासतान्तवं क्रौञ्चो मोधा गां वामगुदो गुडम् ॥६४ छुच्छुन्दरीः शुभान्गन्धान्पत्रशाकं तु बहिणः । श्वावित्कृतान्नं विविधमकृतान्न तु शल्यकः ॥६५ बको भवति हृत्वाऽग्निं गृहकारी ह्युपस्करम् । रक्तानि हृत्वा वासांसि जायते जीवजीवकः॥६६ वृको मृगेभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः । स्त्रीमृक्षः स्तोकको वारि यानान्युष्टः पशूनजः ।।६७ यद्वा तद्वा परद्रव्यमपहत्य बलानरः। अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥६८