________________
२४२
मनुस्मृतिः।
[ द्वादशो गन्धर्वा गुह्यका यक्षा विबुधानुचराश्च थे। तथेवाप्सरसः सर्वा राजसीवृत्तमा गतिः ॥४७ तापसा यतयो विप्रा ये च वैमानिका गणाः । नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विको गतिः ।।४८ यज्वान ऋषयो देवा वेदा ज्योतींषि बत्सराः। पितरश्चैव साध्याश्च द्वितीया सात्त्विकी गतिः ॥४६ ब्रह्मा विश्वसृजो धर्मो महानव्य कमेव च । उत्तमा सात्त्विकीमेतां गतिमाहुर्मनीषिणः ॥५० एष सर्वः समुद्दिष्टस्त्रि:प्रकारस्व कर्मणः । त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ।।५१ इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च । पापान्संयान्ति संसारानविद्वांसो नराधमाः ।।५२ यो यां योनि तु जीवोऽयं येन येनेह कर्मणा। क्रमशो याति लोकेऽस्मिंस्तत्तत्सर्वं नियोधत ॥५३ बहून्वर्षगणान्धोरानरकान्प्राप्य तत्क्षयात् । संसारान्प्रतिपद्यन्ते महापासकिनस्त्विमान् ॥५४ श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् । चण्डालपुक्कसानां च ब्रह्महा योनिमृच्छति ।।५५ कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् । हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ।।५६ लूताहिसरटानां च तिरश्वां चाम्बुचारिणाम् । हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ।।५७