SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ शातातपस्मृतिः। अश्वयोनौ च गमनाद्गुदस्तम्भः प्रजायते । सहस्रकमलनानं मासं कुर्यात् शिवस्य च ॥३८ एते दोषा नराणां स्युनरकान्ते न संशयः । स्त्रीणामपि भवेन्त्येते तत्तत्पुरुषसङ्गमात् ।।३६ इति शातातपीये कर्मविपाके अगम्यागमन प्रायश्चित्तं नाम पञ्चमोऽध्यायः। ॥ अथ षष्ठोऽध्यायः ॥ अनुचितत्र्यवहारफलम् । अश्शूकरशृङ्ग-याद्रिद्रुमादिशकटेन च । भृग्वग्निदारु रास्त्राश्मविषोद्वन्धनम॑ताः ॥१ व्याघ्राहिगजभूपालचौरवैरिवकाहताः। काष्ठशल्यमृता ये च शौचसंस्कारबर्जिताः ।।२ साकिन्यादिग्रहैर्यस्ता विद्युत्पातहताश्च ये ।। अस्पृश्या ह्यावित्राश्च पतिताः पुत्त्वर्जिताः। पञ्चत्रिंशत्प्रकारैश्च नाप्नुवन्ति गतिं मृताः ॥३ पित्राद्याः पिण्डभाजः पुत्रयो लेपभुजस्तथा। ततोनान्द मुखाः प्रोक्ता स्त्रयोऽग्यश्रमुखास्त्रयः ।।४ द्वादशैते पितृगणास्तर्षिताः सन्ततिप्रदाः । गतिहीनाः सुतादीनां सन्ततिं नाशयन्ति ते ॥५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy