________________
ऽध्यायः
श्राद्धवर्णनम् खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत् । हिनातिरिक्तगात्रो वा तमप्यपनयेत्पुनः ॥२४२ ब्राह्मणं भिक्षुकं वाऽपि भोजनार्थमुपस्थितम् । ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥२४३ सार्ववणिकमन्नाद्य सन्नीयाप्लाव्य वारिणा । समुत्सृजेद्भुक्तवतामग्रतो विकिरन भुवि ॥२४४ असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् । उच्छिष्टं भागधेयं स्यादर्भेषु विकिरश्च यः ॥२४५ उच्छेषणं भूमिगतमजिह्मस्याशठस्य च । दासवर्गस्य तलिये भागधेयं प्रचक्षते ॥२४६ . आसपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु । अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत् ॥२४७ सहपिण्डक्रियायां तु कृतायामस्य धर्मतः । अनयैवावृता कार्य पिण्डनिर्वपणं सुतैः ॥२४८ श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति । स मूढो नरकं याति कालसूत्रमवाक्शिराः ॥२४६ श्राद्धभुग वृषलीतल्पं तदहर्योऽधिगच्छति । तस्या पुरीषे तं मासं पितरस्तस्य शेरते ॥२५० पृष्ट्वा स्वदितमित्येवं तृप्नानाचामयेत्ततः। आचान्तांश्चानुजानीयादभितो रम्यतामिति ॥२५१ स्वधाऽस्त्वित्येव तं व युना॑ह्मणास्तदनन्तरम् । . स्वधाकारः परा ह्याशीः सर्वेषु पितृकर्मसु ॥२५२