________________
[तृतीयो
मनुस्मृतिः। ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् । . यथा ब्रू युस्तथा कुर्यादनुज्ञातस्ततो द्विजैः ॥२५३ पित्र्ये स्वदितमित्येवं वाच्यं गोष्ठे तु सुशृतम् । सम्पन्नमित्यभ्युदये दैवे रुचितमित्यपि ॥२५४ अपराह्नस्तथा दर्भा वास्तुसम्पादनं तिलाः । सृष्टिष्टिर्द्विजाश्चाग्याः श्राद्धकर्मसु सम्पदः ॥२५५ दर्भाः पवित्रं पूर्वाह्नो हविष्याणि च सर्वशः । पवित्रं यच्च पूर्वोक्तं विज्ञेया हव्यसम्पदः ॥२५६ मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् । अक्षारलवणं चैव प्रकृत्या हविरुच्यते ॥२५७ विसज्ये ब्राह्मणांस्तांस्तु प्रयतो विधिपूर्वकम् । दक्षिणां दिशमाकांक्षन्याचेतेमान्बरान्पितॄन् ॥२५८ दातारो नोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च । श्रद्वा च नो माव्यगमद्वहुदेयं च नोऽस्विति ॥२५६ एवं निर्वपणं कृत्वा पिण्डांस्तास्तदनन्तरम् । गां विप्रमजमग्निं वा प्राशयेदप्सु वा क्षिपेत् ॥२६० पिण्डनिर्वपणं केचित्पुरस्तादेव कुर्वते । वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा ॥२६१ पतिव्रता धर्मपत्नी पितृपूजनतत्परा । मध्यमं तु ततः पिण्डमद्यात्सम्यक् सुतार्थिनी ॥२६२ आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् । धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं तथा ॥२६३