SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ५२९ तमोऽध्यायः] श्राद्ध-वृषोत्सर्गवर्णनम् । ॥ अथाष्टाशीतितमोऽध्यायः ॥ अथ प्रसूयमाना गौः पृथिवी भवति तामलकृताब्राह्मणाय दत्त्वा पृथिवीदानफलमाप्नोति । अत्र च गाथा भवति । सवत्सा रोमतुल्यानि युगान्युभयतोमुखीम् । दत्त्वा स्वर्गमवाप्नोति श्रद्दधानः समाहितः॥ इति वैष्णवे धर्मशास्त्रेऽष्टाशीतितमोऽध्यायः ।। ॥ अथ एकोननवतितमोऽध्यायः॥ मासः कार्तिकोऽग्निदेवत्यः। अग्निश्च सर्वदेवानां मुखम् । तस्मात्तु कार्तिकं मासं वहिःस्नायी गायत्रीजपनिरतःसकृदेव हविष्याशी संवत्सरकृतात् पापात् पूतो भवति । कार्तिकं सकलं मासं नित्यस्नायी जितेन्द्रियः। . जपन् हविष्यभुग्दाता सर्वपापैः प्रमुच्यते॥ इति वैष्णवे धर्मशास्त्रे-एकोननवतितमोऽध्यायः॥ ॥ अथ नवतितमोऽध्यायः ॥ मार्गशीर्ष शुक्लपवादश्यां मृगशिरःसंयुक्तायां चूर्णित लवणस्यसुवर्णनाभं प्रथमेकं चन्द्रोदये ब्राह्मणाय प्रदापयेत् ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy