________________
४२२
बिष्णुस्मृतिः। लिखितार्थप्रविष्टोलिखितं पाटयेत् । असमप्रदाने लेख्यासन्निधाने चोत्तम!लिखितं दद्यात् । धनग्राहिणि प्रेते प्रब्रजिते द्विदशसमा: प्रवसिते वा तत्पुत्रपौत्रैर्धनं देयम् । नातः परमनीप्सुभिः। . सपुत्रस्य वाऽपुत्रस्य वा अस्थग्राही ऋणं दद्यात् । निर्धनस्य स्त्रीमाही। न स्त्री पतिपुत्रकृतम् । नखीकृतं पति पुत्री न पिता पुत्रकृतम् । अविभभक्तैः कृतमृणं यस्तिष्ठेत् स दद्यात् । पैतृकमृणमविभक्तानां भ्रातृणाञ्च । विभक्ताश्च दायानुरूपमंशम् । गोपशौण्डिकशैलूपरजकव्याधस्त्रीणां पतिर्दद्यात् । वाक्प्रतिपन्न नादेयं कस्यचित् । कुटुम्वार्थे कृतञ्च ।
यो गृहीत्वा भृणं सर्व श्वोदास्यामीतिसामकम् । न दद्याल्लोभतः पश्चात्तथा वृद्धिमवानुयात् ।। दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते। आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ।। बहवश्चेत् प्रतिभुवो दास्तेऽथं यथाकृतम् । अर्थेऽविशेषिते तेषु धनिकच्छन्दतः क्रिया । यमर्थ प्रतिभूर्दद्यानिकेनोपपीडितः । ऋणिकस्तं प्रतिभुवे द्विगुणं दातुमर्हति ।।
इति वैष्णवे धर्मशास्त्रे षष्ठोऽध्यायः॥