SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ ५३४ । विष्णुस्मृतिः। [द्विनवतिविशेषतः कपिलाम् । दान्तं धुरन्धरं दत्त्वा दशधेनुप्रदो भवति । अश्वदः सूर्यसालोक्यमाप्नोति। वासोदश्चन्द्रसालोक्यम् । सुवर्णदानेनाग्निसालोक्यम् । रूप्यप्रदानेन रूप्यम् । सैजसानां पात्राणां प्रदानेन पानं भवेत् सर्वकामानामौषधप्रदानेन च । लवणप्रदानेन च लावण्यम्। धान्यप्रदानेन तृप्ति शस्यप्रदानेन च । अन्नदः सर्वम्। धान्यप्रदानेन सौभाग्यम् । अकीर्तितानामन्येषां दानात् स्वर्गमवाप्नुयादिति । ति उपदः प्रजामिष्टां इन्धनप्रदानेन दीप्ताग्निर्भवति । आसनप्रदानेन स्थानम् । शय्याप्रदानेन भार्याम् । उपानप्रदानेनाश्वतरीयुक्तं रथम् । छत्रप्रदानेन स्वर्गम् । वालान्तवामप्रदानेनाधसुखित्वम् । वास्तुप्रदानेन नगराधिपत्यम् ।। , यथादिष्टतमं लोके बमास्ति दयितं गृहे। सचद्गुणवते देयं तदेवाक्षय्यमिच्छता॥ इति वैष्णवे धर्मशाओत्रयोदशोऽध्यायः ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy