________________
५३५
तमोऽध्यायः] दानफलवर्णनम् ।
अब्राह्मणे दत्तं तत्सममेव पारलौकिकम् । द्विगुणं ब्राह्मणब्रुवे। सहस्रगुणं प्राधीते । अनन्तं वेदपारगे। पुरोहितस्त्वात्मन एव पात्रम् । स्वसा दुहिता जामातरश्च पात्रम्॥ न वार्यपि प्रयच्छेत वैडालनतिके द्विजे । न वकब्रतिके पापे नावेदविदि धर्मवित् ।। धर्मध्वजी सदालुब्धश्छामिको लोकदाम्भिकः । वैडालबतिको शेयो हिंस्रः सर्वाभिसन्धिकः ।। अधोदृष्टिनैष्कृतिकः सार्थसाधनतत्परः । शठो मिथ्याविनीतश्च वकब्रतपरोद्विजः॥ ये वकब्रतिनी लोके ये च मार्जारलिङ्गिनः । ते पतत्यन्धतामित्रे तेन पापेन कर्मणा ।। न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पाप प्रच्छाय कुर्वन् स्त्रीशूद्रदमनम् ।। प्रत्येह शो विप्रो गृह्यते प्रयवादिभिः । छद्मनाचरितं यच्च तद्वै रक्षासि गच्छति ॥ अलिङ्गी लिङ्गिवेशेन यो वृत्तिमुपजीवति । स लिङ्गनाहरत्येन स्तियंग्योनौ प्रजायते ॥ न दानं यशसे दद्यान्न भयानोपकारिणे । न नृत्यगीतशीलेभ्यो धर्मार्थमिति निश्चितम् ।। ___ इति वैष्णवे धर्मशाले त्रिनवतितमोऽध्यायः॥