________________
मनुस्मृतिः। [पञ्चमो मां स भक्षयिताऽमुत्र यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥५५ न मांसभक्षणे दोषो न मद्य न च मैथुने । प्रवित्तिरेषा भूतानां निवृत्तिस्तु महाफला ५६।। प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च । चतुर्णामपि वर्णानां यथावदनुपूर्वशः ।।५७ दन्तजातेऽनुजाते च कृतचूडे च संस्थिते । अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥५८ दशाहं शावमाशौचं सपिण्डेषु विधीयते । अर्वाक् संचयनादस्थ्नां त्र्यहमेकाहमेव च ॥५६ सपिण्डता तु पुरुष सप्तमे विनिवर्तते । समानोदकभावस्तु जन्मनाम्नोरवेदने ॥६० यर्थदं शावमाशौचं सपिण्डेषु विधीयते । जननेऽप्येवमेव स्यानिपुणं शुद्धिमिच्छताम् ॥६१ सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ।।६२ निरस्य तु पुमाञ्छुक्रमुपस्पृश्यैव शुध्यति । वैजिकादभिसम्बन्धादनुरुध्यादचं व्यहम् ॥६३ अह्ना चकेन रात्र्या च त्रिरात्रैरेव च त्रिभिः। शवस्पृशो विशुध्यन्ति व्यहादुदकदायिनः ॥६४ गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् । प्रेताहारैः समं तत्र दशरात्रोण शुध्यति ॥६५