________________
दक्षस्मृतिः। [ तृतीयोऽ. मातापित्रोर्गुरौ मित्रे विनीते चोपकारिणि । दीनानाथविशिष्टेभ्योदत्तन्तु सफलं भवेत् ॥१५ धूर्ते वन्दिनि मन्दे च कुवैद्ये कितवे शठे । चाटुचारणचौरभ्योदत्तं भवति निष्फलम् ॥१६ सामान्यं याचितं न्यास आधिाराश्च तद्धनम् । क्रमायातञ्च निक्षेपः सर्वस्वञ्चान्वये सति ॥१७ आपत्स्वपि न देयानि नव वस्तूनि सर्वदा । यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः ।।१८ नवनवकवेत्तारमनुष्ठानपरं नरम् । इह लोके परे च श्रीः स्वर्गस्थञ्च न मुञ्चति ।।१६ यथैवात्मा परस्तद्वद्दष्टव्यः सुखमिच्छता। सुखदुःखानि तुल्यानि यथात्मनि तथा परे ॥२० सुखं वा यदि वा दुःखं यत्किञ्चित् क्रियते परे। ततस्तत्तु पुनः पश्चात् सर्वमात्मनि जायते ॥२१ न क्लेशेन विना द्रव्यं द्रव्यहोने कुतः क्रिया। क्रियाहीने न धर्मः स्याद्धर्महीने कुतः सुखम् ॥२२ सुखं वाञ्छन्ति सर्वे हि तच्च धर्मसमुद्भवम् । तस्माद्धर्मः सदा कार्यः सर्ववर्णैः प्रयत्नतः ॥२३ न्यायागतेन द्रव्येण कर्तव्यं पारलौकिकम् । दानश्च विधिना देयं काले पात्रे गुणान्विते ॥२४ समद्विगुणसाहस्रमानन्त्यञ्च यथाक्रमम् । दाने फलविशेषः स्याद्धिंसायां तावदेव तु ॥२५