SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ ५७६ ध्यायः] दानफलवर्णनम्। सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । सहस्रगुणमाचार्ये त्वनन्तं वेदपारगे ॥२६ विधिहीने तथा पाने यो ददाति प्रतिग्रहम् । न केवलं तद्विनश्येच्छेषमप्यस्य नश्यति ।।२७ व्यसनप्रतिकारारा कुटुम्वार्थश्च याचते। एवमन्विष्य दातव्यमन्यथा न फलं भवेत् ।।२८ मातापितृविहीनन्तु संस्कारोद्वहनादिभिः । यः स्थापयति तस्येह पुण्यसंख्या न विद्यते ॥३० न तच्छ् योऽग्निहोत्रेण नाग्निष्टोमेन लभ्यते । यच्छेयः प्राप्यते पुंसा विप्रेण स्थापितेन तु ॥३१ यद्यदिष्टतमं लोके यच्चापि दयितं गृहे । तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥३२ इति दाक्षे धर्मशास्त्रे तृतीयोऽध्यायः ।। -** ॥ अथ चतुर्थोऽध्यायः ॥ पत्नीमूलं गृहं पुंसां . यदि च्छन्दोऽनुवर्तिनी । गृहाश्रमसमं नास्ति यदि भार्या वशानुगा ॥१ तया धर्मार्थकामानां त्रिवर्गफलमश्नुते । प्राकाम्ये वर्तमाना तु स्नेहानतु निवारिता ॥२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy