________________
६०२
[द्वितीयो
शातातपस्मृतिः। सौषधिसमायुक्ताः स्थाप्याः प्रतिदिशं द्विजः। रौप्यमष्टदलं पद्म मध्यकुम्भोपरि न्यसेत् ॥४ तस्योपरि न्यसेदेवं ब्रह्माणञ्च चतुर्मुखम् । पलार्भा प्रमाणेन सुवर्णेन विनिर्मितम् ।।५ अर्चेत् पुरुषसूक्तेन त्रिकालं प्रतिवासरम् । यजमानः शुभैर्गन्धैः पुष्पधूपैर्यथाविधि ॥६ पूर्वादिकुम्भेषु ततो ब्राह्मणा ब्रह्मचारिणः । पठेयुः स्वरववेदास्ते ऋग्वेदप्रभृतीन शनैः ।।७ दशांशेन ततो होमो ग्रहशान्तिपुरःसरः। मध्यकुण्डे विधातव्यो घृताक्तैस्तिलहेमभिः ।।८ द्वादशाहमिदं कर्म समाप्य द्विजपुङ्गवः। तत्र पीठे यजमानमभिषिञ्चेद्यथाविधि ॥ ततोदद्याद्यथाशक्ति गोभूहेमतिलादिकम् । ब्राह्मणेभ्यस्तथा देयमाचार्याय निवेदयेत् ॥१० आदित्या वसवो रुद्रा विश्वे देवा मरुद्गणाः । प्रीताः सर्वे व्यपोहन्तु मम पापं सुदारुणम् ॥११ इत्युदीर्य मुहुर्भक्त्या तमाचार्य क्षमापयेत् । एवं विधाने विहिते शेतकुष्ठी विशुध्यति ॥१२ कुष्टी गोषधकारी रयानरकान्तेऽस्य निष्कृतिः । स्थापयेद्धटमेकन्तु पूर्वोक्तद्रव्यसंयुतम् ।।१३ रक्तचन्दनलिप्ताङ्गं रक्तपुष्पाम्बरान्वितम् । रक्तकुम्भन्तु तं. कृत्वा स्थापयेहक्षिणां दिशम् ॥१४