________________
६०३
ऽध्याना] सामवेदेन-सर्वपापप्रायश्चित्तम्
ताम्रपात्रं न्यसेत्ता तिलचूर्णेन पूरितम् । तस्योपरि न्यसेहेलं हेमनिष्कमयं यमम् ॥१५ यजेत् पुरुषसूक्तेन पापं मे शाम्यतामिति । सामपारायणं कुर्यात् कलशे तत्र सामवित् ॥१६ दशांशं सर्षपैहुत्वा पावमान्यभिषेचने । विहिते धर्मराजानमाचार्याय निवेदयेत् ॥१७ यमोऽपि महिषारूढो दण्डपाणिर्भयावहः । दक्षिणाशापतिर्देवोमम पापं व्यपोहतु ॥१८ इत्युच्चार्य्य विसृज्यैनं मासं मद्भक्तिमाचरेत् । ब्रह्मगोबधयोरेषा प्रायश्चित्तेन निष्कृतिः ॥१६ पितृहा चेतनाहीनो मातृहान्धः प्रजायते । नरकान्ते प्रकुर्बीत प्रायश्चित्तं यथाविधि ॥२० प्राजापत्यानि कुर्वीत त्रिंशञ्चैव विधानतः । व्रतान्ते कारयेन्नावं सौवर्णपलसम्मिताम् ।।२१ कुम्भं रौप्यमयञ्चैव ताम्रपात्राणि पूर्ववत् । निष्कहेना तु कर्त्तव्यो देवः श्रीवत्सलाञ्छनः ।।२२ पट्टबस्त्रेण संवेष्ट्य पूजयेत्तं विधानतः । नावं द्विजाय तं दद्यात् सर्वोपस्करसंयुताम् ।।२३ वासुदेव ! जगन्नाथ ! सर्वभूताशय स्थित ।। पावकार्णवमग्नं मां तारय प्रणतातिहत् ! ।।२४ इत्युदीयं प्रणम्याथ ब्राह्मणाय विसर्जयेत् । अन्येभ्योऽपि यथाशक्ति विप्रेभ्योइक्षिणां ददेत् ॥२५ ।