________________
ऽध्यायः] . स्त्रीपुरुषयोधर्मवर्णनम् ।
१६ तथा नित्यं यतेयातां स्त्रीपुंसौ तुं कृतक्रियौ। यथा नातिचरेतां तौ वियुक्तावितरेतरम् ।।१०२ एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः । आपद्यपत्यप्राप्तिश्च दाय (धर्म) भागं निबोधत ॥१०३ उधं पितुश्च मातुश्च समेत्य भ्रातरः समम् । भजेरन्पैतृकं रिक्थमनीशास्ते हि जीवतोः ॥१०४ ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः। शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥१०५ ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । पितृणामनृणश्चैव स तस्मात्सर्वमर्हति ॥१०६ यस्मिन्नृणं सन्नयति येन चानन्त्यमश्नुते । स एव धर्मजः पुत्रः कामजानितरान्विदुः ॥१०७ पितेव पालयेत्पुत्रान् ज्येष्ठो भ्रातृन्यवीयसः । पुत्रवञ्चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ॥१०८ ज्येष्ठः पूज्य तमो लोके ज्येष्ठः सद्भिरगर्हितः। ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ॥१०६ यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान्मातेव स पितेव सः। अज्येष्ठवृत्तिर्यस्तु स्यात्स संपूज्यस्तु बन्धुवत् ॥११० एवं सह वसेयुर्वा पृथग्वा धर्मकाम्यया । पृथग्विवर्धते धर्मस्तस्माद्धा पृथक्रिया ॥१११ ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याञ्च यद्वरम् । ततोऽयं मध्यमस्य स्यात्तुरीयं तु यवीयसः ॥११२