________________
मनुस्मृतिः।
नबमो अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम् । नैनः किश्चिदवाप्नोति न च यं साऽधिगच्छति ।।११ अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा । मातृकं भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत् ।।१२ पित्रे न दद्याच्छुल्कं तु कन्यामृतुमती हरन् । स हि स्वाम्यादतिक्रामेहतूनां प्रतिरोधनात् ।।६३ त्रिंशद्वर्षों द्वहेत्कन्यां हृद्या द्वादशवार्षिकीम् । त्र्यष्टवर्षोऽष्टवर्षी वा धर्मे सीदति सत्वरः ।।१४ देवदत्ता पतिर्भायां विन्दते नेच्छयात्मनः । तां साध्वी बिभृयानित्यं देवानां प्रियमाचरन् ।।६५ प्रजनाथ स्त्रियः सृष्टाः सन्तानाथं च मानवाः । तस्मात्साधारणो धर्मः श्रुतौ पल्या सहोदितः ।।६६ कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः । देवराय प्रदातव्या यदि कन्याऽनुमन्यते ।।१७ आददीत न शूद्रोऽपि शुल्कं दुहितरं ददन् । शुल्कं हि गृह्णन्कुरुते छन्नं दुहितृविक्रयम् ।।६८ एतत्तु न परे चक्र परे जातु साधवः । यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते ॥६६ नानुशुश्रुम जात्वेतत्पूर्वेष्वपि हि जन्मसु । शुस्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ।।१०० अन्योन्यस्याव्यभीचारो भवेदामरणान्तिकः । एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ।।१०१