________________
स्त्रीपुरुषयोर्धर्मवर्णनम् ।
१७७
मद्यपाऽसत्य (असाधु) वृत्ता च प्रतिकूला च या भवेत् । व्याधिता वाऽधिवेत्तत्र्या हिंस्राऽर्थघ्नी च सर्वदा ॥८० game दशमे तु मृतप्रजा । एकादशे स्त्रीजननी सवस्त्वप्रियवादिनी ॥८१ या रोगिणी स्यात्तु हिता संपन्ना चैव शीलतः । साऽनुज्ञाप्याऽधिवेत्तव्या नावमान्या च कर्हिचित् ॥८२ अधिविन्ना तु या नारी निर्गच्छेदुषिता गृहात् । सा सद्यः सन्निरोद्धव्या त्याज्या वा कुलसन्निधौ ॥८३ प्रतिषेधे पिबेद्या तु मद्यमभ्युदयेष्वपि ।
प्रेक्षासमाजं गच्छेद्वा सा दण्ड्या कृष्णलानि षट् ॥८४ यदि स्वाराश्चैव विन्देरन्योषितो द्विजाः । तासां वर्णक्रमेण स्याज्ज्येष्ठ्यं पूजा च वेश्म च ॥८५. भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् । स्वा. स्वैव कुर्यात्सर्वेषां नास्वजातिः कथंचन ॥८६ यस्तु तत्कारयेन्मोहात्सजात्या स्थितयाऽन्यया । यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः ॥ ८७ उत्कृष्टायाभिरूपाय वराय सदृशाय च । अप्राप्तमपि तां तस्मै कन्यां दद्याद्यथाविधि ॥८८ काममा मरणात्तिष्ठेद्गृहे कन्यर्तुमत्यपि । न चैवैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित् ॥ ८६ त्रीणि वर्षाण्युदीक्षेत कुमार्य तुमती सती । ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥६० १२
ऽध्यायः ]