________________
५६८
सम्वतस्मृतिः। ऋग्वेदमभ्यसेद्यस्तु यजुःशाखामथापि वा। . सामानि सरहस्यानि सर्वपापैः प्रमुच्यते ॥२२३ पावमानी तथा कौत्सं पौरुषं सूक्तमेव च । जप्त्वा पापैः प्रमुच्येत पित्र्यञ्च मधुच्छन्दसाम् ॥२२४ मण्डलं ब्राह्मणं रुद्रसूक्तोक्ताश्च वृहत्कथाः । वामदेव्यं वृहत्साम जप्त्वा पापैः प्रमुच्यते ॥२२५ चान्द्रायणन्तु सर्वेषां पापानां पावनं परम् । कृत्वा शुद्धिमवाप्नोति परमं स्थानमेव च ॥२२६ धर्मशास्त्रमिदं पुण्यं सम्वत्तेन तु भाषितम् । अधीत्य ब्राह्मणो गच्छेद्ब्रह्मणः सद्म शाश्वतम् ।।२२७ इति श्रीसम्वर्तेनोक्तं धर्मशास्त्रं समाप्तम् ॥
ॐ तत्सत् ३