________________
३८५
श्राद्धफलवर्णनम् । न निर्वपति यः श्राद्ध प्रमीतपितृको द्विजः। इन्दुक्षये मासि मासि प्रायश्चित्ती भवेत्तु सः ॥३५७ सूर्ये कन्यागते कुर्याच्छाद्धं यो न गृहाश्रमो। धनं पुत्रान् कुलं तस्य पितृनिश्वासपीड़या ॥ ३५८ कन्यागते सवितरि पितरो यान्ति सत्सुतान् । शून्या प्रेतपुरी सर्बा यवादश्चिकदर्शनम् ॥३५६ . ततो वृश्चिकसंप्राप्ते निराशाः पितरोगताः । पुनः स्वभवनं यान्ति शापं दत्त्वा सुदारुणम् ॥३६० पुत्रं वा भ्रातरं वापि दौहित्रं पौत्रकं तथा । पितृकार्ये प्रसक्ता ये ते यान्ति परमां गतिम् ॥३६१ यथा निर्मन्थनादग्निः सर्वकाष्ठेषु तिष्ठति । तथा स दृश्यते धाच्छाद्धदानान्न संशयः ॥२६२ सर्वशास्त्रार्थगमनं सर्वतीर्थावगाहनम् । सर्वयज्ञफलं विन्द्याच्छ्राद्धदानान्न संशयः ॥३६३ महापातकसंयुक्तो यो युक्तश्चोपपातकैः। घनैर्मुक्तो यथा भानूराहुमुक्तश्च चन्द्रमाः ॥३६४ सर्वपापविनिर्मुक्तः सर्वपापं विलङ्घयेत् । सर्वसौख्यं स्वयं प्राप्तः श्राद्धदानान्न संशयः॥ ३६५ सर्वेषामेव दानानां श्राद्धदानं विशिष्यते । मेरुतुल्यं कृतं पापं श्राद्धदानं विशोधनम् ।।३६६ श्राद्धं कृत्वा तु मयों वै स्वर्गलोके महीयते । अमृतं ब्राह्मणस्यान्न क्षत्रियान्न पयःस्मृतम ॥३६७