________________
अत्रिसंहिता। भेदकारी भवेश्चैव बहुपीडाकरोऽपि वा। होनातिरिक्तगात्रो वा तमप्यपनयेत्तथा ॥३४६ बहुमोक्ता दीनमुखो मत्सरी क्रूरबुद्धिमान् । एतेषां नैव दातव्यः कदाचिद्वै प्रतिग्रहः ॥३४७ अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः । अदुष्यं तं यमः प्राह पक्तिपावन एव सः ॥३४८ श्रुतिः स्मृतिश्च विप्राणां नयने द्वे प्रकीर्तिते। काणः स्यादेकहीनोऽपि द्वाभ्यामन्धः प्रकीर्तितः ॥३४६ न श्रुतिर्न स्मृतिर्यस्य न शीलं न कुलं यतः । तस्य श्राद्धं न दातव्यं त्वन्धकस्यात्रिरब्रवीत् ॥३५० तस्मादेन शास्रण ब्राह्मण्यं ब्राह्मणस्य तु । न चैकेनैव वेदेन भगवानत्रिरब्रवीत् ॥३५१ योगस्थैर्लोचनैर्युक्तः पादानश्च प्रयच्छति । लौकिकज्ञैश्च शास्त्रोक्तं पश्येच्चैवाधरोत्तरम् ।।३५२ वेदैश्च ऋषिभितिं दृष्टिमान शास्त्रवेदवित् ॥३५३ अतिनं च कुलीनं च श्रुतिस्मृतिरतं सदा । तादृशं भोजयेच्छाद्धे पितॄणामक्षयं भवेत् ॥३५४ यावतो प्रसतेप्रासान् पितृणां दीप्ततेजसाम् । पिता पितामहश्चैव तथैव प्रपितामहः ।।३५५ नरकस्था विमुच्यन्ते ध्रुवं यान्ति त्रिविष्टपम् । तस्माद्विप्रं परीक्षेत श्राद्धकाले प्रयत्नतः ॥३५६