________________
३८३
दानफलवर्णनम् । बालुकानां कृता राशि यावत् सप्तर्षिमण्डलम् । गते वर्षशते चैव पलमेकं विशीर्यति ॥३३६ क्षयञ्च दृश्यते तस्य कन्यादाने न चैव हि । आतुरे प्राणदाता च त्रीणि दानफलानि च (१) ॥३३७ सर्वेषामेव दानानां विद्यादानं ततोऽधिकम् । पुत्रादिस्वजने दद्याद्विप्राय च न कैतवे ॥३३८ सकामः स्वर्गमाप्नोति निष्कामो मोक्षमाप्नुयात् । ब्राह्मणे वेदविदुषि सर्वशास्त्रविशारदे ॥३३६ मातृ(ता)पितृपरे चैव ऋतुकालाभिगामिनि । शीलचारित्रसम्पूर्णे प्रातःस्नानपरायणे ।।३४० तस्यैव दीयते दानं यदीच्छेच्छ्य आत्मनः ।। संपूज्य विदुषो विप्रानन्येभ्योऽपि प्रदीयते । तत्कायं नैव कर्तव्यं न छ न श्रुतं मया ॥३४१ अतः परं प्रवक्ष्यामि श्राद्धकर्मणि ये द्विजाः । पितृणामक्षयं दानं दत्तं येषान्त निष्फलम् ॥३४२ न हीनाङ्गो न रोषी(गी) च श्रुतिस्मृति विवर्जितः। नित्यश्चानृतवादी च तास्तु श्राद्ध न भोजयेत् ॥३४३ हिंसारतं च कपट उपगूह्य श्रुतं च यः । किङ्करं कपिलं काणं चित्रिणं रोगिण तथा ॥३४४ दुश्चर्माणं शीर्णकेशं पाण्डुरोगं जटाधरं। भारवाहकमुग्रञ्च द्विभायं वृषलीपतिम् ।।३४५