SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ मनुस्मृतिः। [षष्ठी वर्जयेन्मधु मांसं च भौमानि कवकानि च । भूस्तृणं शिकं चैव श्लेष्मातकफलानि च ॥१४ त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसंचितम् । जीर्णानि चैव वासांसि शाकमूलफलानि च ॥१५ न फालकृष्ठमश्नीयादुत्सृष्टमपि केनचित् । नग्रामजातान्यार्तोऽपि मूलानि(पुष्पाणि) च फलानि च ॥१६ अग्निपक्काशनो वा स्यात्कालपक्कभुगेव वा । अश्मकुट्टो भवेद्वापि दन्तोलूखलिकोऽपि वा ।।१७ सद्यःप्रक्षालको वा स्यान्माससंचयिकोऽपि वा। षण्मासनिचयो वा स्यात्समानिचय एव वा ॥१८ नक्तं चान्न समश्नीयादिवा वाहत्य शक्तितः । चतुर्थकालिको वा स्यात्स्याद्वाप्यष्टमकालिकः ॥१६ चान्द्रायणविधानैर्वा शक्लकृष्णे च वर्तयेत् । पक्षान्तयोऽप्यश्नीयाद्यवागू कथिता सकृत् ।।२० पुष्पमूलफलैर्वापि केबलैर्वतयेत्सदा । कालपक्क स्वयं शीर्गवैखानसमते स्थितः ।।२१ भूमौ विपरिवर्तत तिष्ठेद्वा प्रपदैर्दिनम् । स्थानासनाभ्यां बिहरेत्सवनेषूपयन्नपः ।।२२ प्रीष्मे पंचतपास्तु स्याद्वर्षास्वभ्राबकाशिकः । आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ।।२३ उपस्पृशं स्त्रिषवणं पितृन्देवांश्च तर्पयेत् । तपश्चरंश्चाग्रतरं शोषयेद्द हमात्मनः ।।२४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy