SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तवर्णतम् । आरूडो नैष्ठिके धर्मे यस्तु प्रत्यको पुनः । चान्द्रायणं चरेन्मासमिति शाखातपोजवीत् ॥२६॥ पशुवेश्याभिगमने प्राजापत्ये विधीयते । गवां गमने मनुप्रोक्त व्रतं चान्द्रायणश्चरेत् ।।२७० अमानुषीषु गोवर्जमुदयायामयोक्षुि। रेतः सिक्वा जले चैव कुछ सान्तपनभरेत् ।।२७१ उदक्यां सूतिका वाऽपि अन्त्या सुशते यदि । त्रिरात्रेणैव शुद्धिः स्याद्विधिरेष पुरातनः ।।२७२ संसर्ग यदि गच्छच्चेदुदक्याया तथाऽन्त्यजैः । प्रायश्चित्ती स विज्ञेयः पूर्व स्नानं समाचरेत् ।।२७३ एकरात्रश्चरेन्मूत्रं पुरीषं तु दिनत्रयम् । दिनत्रयं तथा पाने मैथुने पञ्च सप्त वा ॥२७४ भोजने तु प्रसक्तानां प्राजापत्यं विधीयते । दन्तकाष्ठे त्वहोरात्रमेष शौचविधिः स्मृतः ।।२७५ रजस्वला यदा स्पृशा श्वानचण्डालवायसः । निराहारा भवेत्तावत् स्नात्वा कालेन शुद्धयति ।।२७६ रजस्वला यदा स्पृष्टा उष्ट्रजम्बुकशम्बरः। पचारानं निराहारा पञ्चगव्येन शुध्यति ।।२७७ स्पृष्टं (टा) रजस्वलाऽन्योन्यं ब्राह्मण्या ब्राह्मणी च या। एकरात्रं निराहारा पञ्चगव्येन शुद्धयति ।।२७८ सृष्टा रजस्वलाऽन्योन्यं प्राह्मण्या क्षत्रियी च या। त्रिरात्रेण विशुद्धिः स्याबासस्य वचनं यथा ॥२७६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy