________________
- मनुस्मृतिः।
[एकादशो स्ववीर्याद्राजवीर्याश्च स्ववीयं बलवत्तरम् । तस्मात्स्वेनैव वीर्येण निगृह्णीयादरीन्द्विजः ॥३२ श्रुतीरथर्वाङ्गिरसीः कृर्यादित्यविचारयन् । वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन्द्विजः ॥३३ क्षत्रियो वाहुवीर्येण तरेदापदमात्मनः । धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः ॥३४ विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते । तस्मै नाकुशलं बयान शुष्कां गिरमीरयेत् ।।३५ न वै कन्या न युवतीर्नाल्पविद्यो न बालिशः । होता स्यादग्निहोत्रस्य ना? नासंस्कृतस्तथा ।।३६ नरके हि पतन्त्येते जुबन्तः स च यस्य तत् । तस्माद्वैतानकुशलो होता स्याद्वेदपारगः ॥३७ प्राजापत्यमदत्वाऽश्वमग्न्याधेयस्य दक्षिणाम् । अनाहिताग्निर्भवति ब्राह्मगो विभवे सति ।।३८ पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः । न त्वल्पदक्षिणैर्यज्ञैर्यजेते ह कथंचन ॥३६ इन्द्रियाणि यशः स्वर्गमायुः कीर्ति प्रजाः पशून् । हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ।।४० अग्निहोत्र्यपविध्याग्नीन्ब्राह्मणः कामकारतः । चान्द्रायगं चरेन्मासं बोरहत्यासमं हि तत् ।।४१ ये शूद्रादधिगम्यार्थमग्निहोत्रमुपासते। ऋत्विजस्ते हि शद्राणां ब्रह्मवादिषु गर्हिताः ।।४२