SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ४६८ विष्णुस्मृतिः। [षष्टितमोऽत्रिवर्गसेवा सततान्नदानं सुरार्चनं ब्राह्मणपूजननञ्च । स्वाध्यायसेवां पितृतर्पणञ्च कृत्वा गृही शक्रपदं प्रयाति ।। इति वैष्णवे धर्मशास्त्र एकोनषष्टितमोऽध्यायः ।। ॥ अथ षष्टितमोऽध्यायः ॥ ब्राह्म मुहूर्ते उत्थाय मूत्रपुरीषोत्सर्ग कुर्य्यात् । दक्षिणाभिमुखो रात्रौ दिवा चोदङ्मुखः सन्ध्ययोश्च । नाप्रच्छादितायां भूमौ। न फालकृष्टायाम् । न च्छायायाम्। न चोषरे। न शाहले। न ससत्वे । न गर्ते। न वल्मीके। न पथि। न रथ्यायाम् । न पराशुचौ। नोद्याने। नोद्यानोदकसमीपयोः । नाङ्गारे। न भस्मनि। न गोमये। न गोबजे । नाकाशे। नोदके। न प्रत्यनिलानलेन्द्वकस्त्रीगुरुब्राह्मणानाञ्च । नैवावगुण्ठितशिराः। लोष्टेष्टकाभिः परिमृज्य गुदं गृहीतशिश्नश्चोत्थायामिद्भिश्वोद्धृताभिर्गन्धलेपक्षयकरं शौचं कुर्यात् ॥ एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश । उभयोः सप्त दातव्या मृदस्तिस्रस्तु पादयोः ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy