SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ब्राह्ममुहूर्ताद्दिनचर्याकृत्यम् । एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणञ्च वनस्थानां यतीनाञ्च चतुर्गुणम् ॥ sa वैष्णवे धर्मशास्त्रे षष्टितमोऽध्यायः ॥ ध्यायः ] 18001 ४६६ ॥ अथ - एकषष्टितमोऽध्यायः ॥ अथ पालाशं दन्तधावनं नाद्यात् । नैव श्लेष्मातकारिष्टविभीतकधववधन्बनजम् । न च बन्धूकनिर्गुण्डीशिग्रुतिल्वतिन्दुकजम् । न च कोविदारशमीपीलुपिप्पलेङ्गुदगुग्गुलुजम् । न पारिभद्र कालिकामोचकशाल्मलीशणजम् । न मधुरम् । नाम्लम् । नोर्ध्वशुकम्। न शु ( षि) शिरम् । न पूतिगन्धि । न पिच्छिलम् । न पिच्छिलम्। न दक्षिणापराभिमुखः । अद्याच्चोदङ्मुखः प्राङ्मुखोवा । बटासनार्कखदिरकरञ्जवदरसनिम्वारिमेदापामार्ग मालतीककुभविल्वानामन्यतमम् । कषायं तिक्तं कटुकञ्च ।। कनीन्यप्रसमस्थौल्यं सकूचं द्वादशाङ्गुलम् । प्रातर्भूत्वा च यतवाक् भक्षयेद्दन्तधावनम् ॥ प्रक्षाल्य भुक्ता तजयाच्छुचौ देशे प्रयत्नतः । अमावास्यां न चाश्नीयाद्दन्तकाष्ठ कदाचन ॥ इति वैष्णवे धर्मशास्त्रे - एकषष्टितमोऽध्यायः ॥
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy