SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २०५ अभ्यायः] अनेकवर्णवर्णनम् । सूतानामश्वसारथ्यमम्वष्ठानां चिकित्सिनम् । .. वैदेहकानां स्वीकार्य मागधानां वणिकपथः ।।४७ मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च । . मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम ।।४८. . . क्षत्रुमपुक्कसानां तु विलौको वधबन्धनम् । ..... धिग्वणानां चर्मकार्य वेणानां भाण्डवादनम् ।।४६ चैत्यद्मश्मशानेषु शैलेषूपवनेषु च। बसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः ।।५० चण्डालश्वपचानां तु बहिर्गामात्प्रतिश्रयः । अपपात्राश्च कर्तव्या धनमेषां श्वगर्दभम् ।।५१ वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् । कार्णायसमलङ्कारः परिवज्या च नित्यशः ।।५२ न तैः समयमन्विच्छेत्पुरुषो धर्ममाचरन् । व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥५३ अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने । रात्रौ न विचरेयुस्त ग्रामेषु नगरेषु च ॥५४ . दिवा चरेयुः कार्याथं चिह्निता राजशासनैः । अबान्धवं शवं चैव निहरेयुरिति स्थितिः ।।५५ बध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया। बध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ॥५६ वर्णापेतमविज्ञातं नरं कलुषयोनिजम् । । आयरूपमिवानार्य कर्मभिः स्वैर्विभावयेत् ।।५७ ..
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy