SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ૨૦૬ अनार्यता निष्ठुरता करता निष्क्रियात्मता। .. पुर्व व्यायन्सीह लोके कलुपयोनिजम् ।।५८ . पित्र वा भजते शीलं मातुर्वोभयमेव का। न कवचन दुर्यानिः प्रकृति का नियच्छति HE कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसहरः । संश्रयत्येव तच्छीलं मरोऽल्पमपि वा बहु ॥६० यत्र येते परिध्वंसाज्जायन्ते वर्णदृषकाः । राष्ट्रीयैः सह तद्राष्ट्र क्षिप्रमेव विनश्यति ॥६१ ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः। .. स्त्रीबाला(भ्यव)भ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ॥६२ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः। .. एतं सामासिकं धर्म चातुर्वर्ण्यऽब्रवीन्मनुः ॥६३ शूद्रायां ब्राह्मणाजातः श्रेयसा चेत्प्रजायते। अश्रेयान् श्रेयसी जाति गच्छत्या सप्तमाधुगात् ।।६४ शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम्। क्षत्रियाजातमेवं तु विद्याद्वैश्यात्तथैव च ॥६५ अनार्यायां समुत्पन्नो ब्राह्मणात्तु यदृच्छया । ब्राह्मण्यामप्यनार्यात्तु श्रेयस्त्वं वेति (कस्य) चद्भवेत् ॥६६ जातो नार्यामनार्यायामार्यादायर्यो भवेद्गुणैः । जातोऽप्यनार्यादार्यायामनार्य इति निश्चयः ।।६० ताबुभावग्यसंस्कार्याविति धर्मो व्यवखितः। . वैगुण्याजन्मतः पूर्व उत्तरः प्रतिलोमतः ।।६८।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy