SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ F चतुर्वर्णानां कृतिवर्णनम्। २०७ सुवीजं चैव सुक्षेत्रे जातं सम्पबते यथा। तथाऽऽर्याजात आर्यायर्या सर्व संस्कारमहति ॥६. बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः । बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवखितिः 110 अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति । अबीजकमपि क्षेत्रं केवलं स्वण्डिलं भवेत् ।।७१ यस्माद्वीजप्रभावेण तिम्जा रुपयोऽभवन् । पूजिताश्च प्रशस्ताश्च तस्माद्वीज (विशिष्यते) प्रशस्यते ।।७२ अनार्यमार्यकर्माणमार्य चानार्यकर्मियम् । सम्प्रचार्याब्रवीद्धाता न समौ नासमाविति ।।७३ ब्राह्मगा ब्रह्मयोनिस्था ये स्वकर्मण्यत्रसिताः । ते सम्यगुपजीवेषुः षटकर्माणि यथाक्रमम् ।।७४ अध्यापनमध्ययनं यजनं याजनं तथा। दानं प्रतिप्रहश्चैव षट्कर्माण्यप्रजन्मनः ।।७५ षण्णां तु कर्मणामस्य त्रोणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥७६ त्रयो धर्मा निवर्तन्ते ब्राह्मणाक्षत्रियं प्रति। अध्यापनं याजनं च तृतीयश्च प्रतिमहः ।।७७ वैश्यं प्रति तथैवैते निवर्तरनिति स्थितिः । न तो प्रति हितान्धर्मात्मनुराह प्रजापतिः ।।७८ शनाखभृत्वं क्षत्रस्य वणिपशुकृषिर्विशः । आजीवनाथं धर्मस्तु दानमध्ययनं यजिः ||७६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy