SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २०३ प्रयाबः] वर्णभेदान्तरेण-स्वनेकवर्ण-वर्णनम। सार्थबोनयो ये तु प्रखिलोमानुलोमजाः । अन्योन्यव्यतिषक्ताश्च तान्प्रवक्ष्याम्बशेषतः ॥२५ सुलो बैदेहकश्चैव चण्डालश्च नराधमः । मगधः अत्तुजातिश्च तथाऽयोगव एव च ॥२६ एते बट्सदृशान्वर्णाचनयन्ति स्वयोनिषु । मातृजात्याः प्रसूयन्ते प्रवरासु च योनिषु ।।२७ यथा त्रयाणां वर्णानां द्वयोरात्माऽस्य जायते । आनन्तर्यात्वयोन्यां तु तथा वाह्येष्यपि क्रमः ॥२८ ते चापि वाह्यान्सुबहूं स्ततोऽप्यधिकदूषितान् । परस्परस्य दारेषु जनयन्ति विगहितान् ।।२६ यथैव शूद्रो ब्राह्मण्यां वाह्यं जन्तुं प्रसूयते । तथा बाह्यतरं बाह्यश्चातुर्वर्ण्य प्रसूयते ।।३० प्रतिकूलं वर्तमाना वाह्या. वाह्यतरान्पुनः । हीना हीनान्प्रसूयन्ते वर्णन्पश्चदर्शव तु ॥३१ प्रसाधनोपंचारज्ञमदासं दास्यजीवनम् । सैरन्ध्र वागुरावृत्तिं सूते दस्युरयोगवे ।।३२ मैत्रेयकं तु वैदेहो माधूक संप्रसूयते । नृन्प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये ॥३३ निषादो मार्गवं सूते दासं नौकर्मजीविनम् । कैवर्तमिति में प्राहुरार्यावर्तनिवासिनः ॥३४ मुखवसभृत्सु नारीषु गहितालाशनासु च । अपलायोवीवेते जातिहीनाः पवनयः ।।३५.
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy