________________
२०२
मनुस्मृतिः। [दरानो पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् । ताननन्तरनानस्तु मातृदोषानचक्षते ॥१४ प्रामणादुप्रकन्यायामावृती नाम जायते । आभीरोऽम्बष्ठकन्यायामायोगव्यों तु धिग्वणः ॥१५ आयोगवश्व क्षत्ता च चण्डालश्वाधमो नृणाम् । प्रातिलोम्येन जायन्ते शूद्रादपसदाखयः ॥१६ वैश्यान्मागधवैदेही क्षत्रियात्सूत एव तु। प्रतीपमेते जायन्ते परेऽप्यपसदात्रयः ।।१७ जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः । शूद्राजातो निषाद्यां तु स वै कुक्कुटकः स्मृतः॥१८ क्षत्तुर्जातस्तथोग्रायां श्रपाक इति कीर्त्यते । वैदेहकेन त्वम्बष्ठयामुत्पन्नो वेण उच्यते ॥१६ द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु वान् । तान्सावित्रीपरिभ्रटान्त्रात्यानिति विनिर्दिशेत् ।।२० ब्रात्यात्तु जायते विप्रात्यापात्मा भृजकण्टकः । आवन्त्यबाटधानौ च पुष्पधः शैख एव च ॥२१ झल्लो मल्लश्च राजन्याद्वात्याल्लिच्छिविरेव च। नटश्च करणश्चैव खसो द्रविड एव च ॥२२ वैश्यात्तु जायते ब्रात्यात्सुधन्वाचार्य एव च । कारुषश्च विजन्मा च मैत्रः स्वास्वत एव च ।।२३ व्यभिचारेण वर्णानामवेद्यावेदनेन च । स्वकर्मणां च त्यागेन जायन्ते वर्णसङ्कराः॥२४