________________
दिव्यप्रकरणम् ।
३३१ कारयेत चतुर्हस्तां समां लक्षणलक्षिताम् ।... तुला काष्ठमयीं राजा शिक्यप्रान्तावलम्बिनीम् ।।४ दक्षिणोत्तरसंस्थानावुभावेकत्र सङ्गतौ। स्तम्भौ कृत्वा समे देशे तयोः संस्थापयेत् तुलाम् ।।५ आयसेन तु पाशेन मध्ये संगृह्य धर्मवित् । योजयेत सुसंयत्ता तुलां प्रागपरायताम् ।।६ वादिनोऽनुमतेनैनां कारयेन्नान्यथा नृपः । तोलयित्वान्तरं पूर्व चिह्न कृत्वा घटस्य तु ।।७ तुलितो यदि वर्धेत स विशुद्धो हि धर्मतः। समो वा हीयमानो वा न विशुद्धो भवेन्नरः ।।८ धर्मपर्यायवचनैर्धट इत्यभिधीयते । त्वं वेरिस सर्वभूतानां पापानि सुकृतानि च ॥8 त्वमेव देव ! जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ॥१० तदेनं संशयारूढं धर्मतस्त्रातुमर्हसि । अतः परं प्रवक्ष्यामि लोहस्य विधिमुत्तमम् । द्वात्रिंशदङ्गुलाख्यं तु मण्डलामण्डलान्तरम् ॥११ मण्डलस्य प्रमाणं तु कुर्यात् तद्धटसम्मितम् । अष्टाभिर्मण्लैरेवमङ्गुलानां शतद्वयम् ॥१२ चतुर्विशत् समाख्यातं भूमेस्तु परिकल्पनम् । मण्डलैरंतु ततः क्लुप्तः सोपवासः शुचिर्नरः ॥१३