SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ नारदीयमनुस्मृतिः। कार्षापणाद्या ये प्रोक्ताः सर्वे ते स्युश्चतुर्गुणाः । एवमन्येऽपि बोद्धव्याः प्राक् च ते पूर्वसाहसात् ॥११५ कार्षापणो दक्षिणस्यां दिशि रूढः प्रवर्तते । पणैर्निबद्धः पूर्वस्यां षोडशैव पणाः स तु ॥११६ पञ्चनद्याः प्रदेशे तु या संज्ञा व्यावहारिकी । कार्षापणप्रमाणं तु निबद्धमिह वै तया ॥११७ कार्षापणोऽब्धिका शेयश्चत(स्रो व ? स्रस्ता)स्तु धानकः । ते द्वादश सुवर्ण स्याद् दीना(रा १)श्चित्रकः स्मृतः ॥११८ वार्ता त्रयीमप्यथ दण्डनीति राजानुवर्तेत सदाप्रमत्तः । हन्यादुपायैर्विविधैर्गृहीत्वा पुरे च राष्ट्र च विघुष्य चोरान् ।। इति प्रकीर्णकमष्टादशं विवादपदम् ।। -00 अथ दिव्यप्रकरणम् । संशयस्थास्तु ये केचिन्महापातकिनश्च ये। ... अभिशस्ताः परैश्चापि ते शोध्याः संशयैरिह ॥१ घटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमः । पञ्चैतान्याह - दिव्यानि दूषितानां विशोधने ॥२ सन्दिग्धेऽर्थेभिशस्तानां परीक्षार्थ महात्मना । नारदेन पुरा प्रोक्ताः सत्यानृतविभाजिकाः ॥३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy