________________
३३२
नारदीय मनुस्मृतिः। सवासा जलमाप्लुत्य स्वार्द्रकेशः समाहितः। सप्ताश्वत्थस्य पत्राणि तथा सौत्राणि तन्तवः(१) ॥१४ हुताशतप्त लोहस्य पञ्चाशत्पलिकं समम् । . हस्ताभ्यां पिण्डमादाय ब्रजेत् सप्त शनैः शनैः ॥१५ न मण्डलमतिक्रामेन्नाप्यर्वाक् स्थापयेत् पदम् । न पातयेत् तामप्राप्तो यावद् भूः परिकल्पिता ॥१६ भयात् पातयते यस्तु दग्धो वा न विभाव्यते । पुनस्तं हारयेल्लोहं स्थितिरेवं दृढीकृता ।।१७ तीर्थ्यानेन विधानेन मण्डलानि कृतानि तु । न दग्धः सर्वथा यस्तु स विशुद्धो भवेदिह ॥१८ अनेन विधिना कार्यो हुताशसमयः सदा । त्वमेव सर्वभूतानामन्तश्चरसि नित्यशः ॥१६ प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च । त्वमेव देव ! जानिषे न विदुर्यानि मानवाः ॥२० व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति। तदेनं संशयारूढं धर्मतस्त्रातुमर्हसि ॥२१ अतःपरं प्रवक्ष्यामि पानीयविधिमुत्तमम्। नातिरेण धनुषा प्रेरयित्वा शरत्रयम् ॥२२ पानीये मजये(रं ? द्य) स्तु शङ्कायां प्रतिवर्तते । मध्यमस्तु शरो यः स्यात् पुरुषेण बलीयसा ॥२३ प्रत्यानीते तु तेनाथ तस्य शुद्धिर्भविष्यति ॥२४