________________
दिव्यप्रकरणम्।
३३३ स्त्रियस्तु न बलात्कार्या न पुमांसोऽतिदुर्बलाः । भीरत्वादु योषितो मृत्युनिरुत्साहतया कृशः ।।२५ वारिमध्ये मनुष्यस्य (ख) अङ्गं यदि न दृश्यते । अतोऽन्यथा न शुद्धः स्यादेकाङ्गमपि दर्शयन् २६ खानादन्यत्र वा गच्छन् यस्मिन् पूर्व निवेशितः । तोयमध्ये मनुष्यस्य गृहीत्वोरु सुसंयतः ॥२७ लमस्तु निश्चलस्तिष्ठेद् यावत् प्राप्तस्तु सायकः । (प्राप्तं तु सायकं दृष्ट्वा जलादुत्थाय प्राङ्मुखम् ?) । आनीतं तु शरं दृष्ट्वा जलादुत्थाय प्राङ्मुखः । प्रणिपत्य नृपं गच्छेत् सवाश्चैव सभासदः ॥२८ त्वमम्भः ! सर्वभूतानामन्तश्वरसि नित्यशः । प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च ॥२६ त्वमेव देव ! जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ॥३० तदेनं संशयारूढं धर्मतस्त्रातुमर्हसि ॥३१ अतःपरं प्रवक्ष्यामि विषस्य विधिमुत्तमम्। अपराह्ने न मध्याह्न न सन्ध्यायां तु धर्मवित् ।।३२ शरग्रीष्मवसन्तेषु वर्षासु च विवर्जयेत्। भग्नं च वारितं चैव धूपितं मिश्रितं तथा । कालकूटं मलं चैव विषं यत्नेन वर्जयेत् ॥३३ शाङ्ग हैमवतं शस्तं रूपवर्णरसान्वितम् । महादोषवते दद्याद् राजा तत्त्वबुभुत्सया ॥३४.