SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ दक्षस्मृतिः। [सप्तमोऽद्वतपक्षाः समाख्याता येद्धते तु व्यवस्थिताः । अद्वतिनां प्रवक्ष्यामि यथा धर्मः सुनिश्चितः ॥५० तत्रात्मव्यतिरेकेण द्वितीयं यदि पश्यति । ततः शास्त्राण्यधीयन्ते श्रूयन्ते ग्रन्थसञ्चयाः ॥५१ दक्षशास्त्रं यथा प्रोक्तमशेषाश्रममुत्तमम् । अधीयन्ते तु ये विप्रारते यान्त्यमरलोकताम् ॥५२ इदन्तु यः पठेद्भक्त्या शृणुयादधमोऽपिवा । स पुत्रपौत्रपशुमान् कीर्तिञ्च समवाप्नुयात् ॥५३ श्रावयित्वा विदं श्रास्त्रं श्राद्धकालेऽपिवा द्विजः । अक्षयं भवति श्राद्ध पितृभ्यश्वोपजायते ॥५४ इति दाक्षे धर्मशास्त्रे सप्तमोऽध्यायः । समाप्ता चेयं दक्षस्मृतिः। ॥ शुभम् ॥
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy