SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ ध्यायः] संन्यासवर्णनम् । ५८६ ध्यानं शौचं तथा भिक्षा नित्यमेकान्तशीलता । भिक्षोश्चत्वारि कर्माणि पञ्चमो नोपपद्यते ॥३६ तपोजपैः कशीभूतोव्याधितोऽवसथावहः । वृद्धोग्रहगृहीतश्च यश्चान्योविकलेन्द्रियः ।।४० नीरुजश्च युवा चैव भिक्षुर्नावसथावहः । स दूषयति तत्थानं बुधान् पीडयतीति च ॥४१ नीरुजश्च युवा चैव ब्रह्मचर्याद्विनश्यति । ब्रह्मचर्याद्विनष्टस्तु कुलञ्चैव तु नाशयेत् ।।४२ वसन्नावसथे भिक्षुमैथुनं यदि सेवते । तस्यावसथनाथस्य मूलान्यपि निकृन्तति ।।४३ आश्रमे तु यतिर्यस्य मुहूर्तमपि विश्रमेत् । किन्तस्यान्येन धर्मेण कृतकृत्योऽभिजायते ॥४४ समितं यद्गृहस्थेन पापमामरणान्तिकम् । स निर्दहति तत् सर्वमेकरात्रोषितोयतिः ॥४५ योगाश्रमपरिश्रान्तं यस्तु भोजयते यतिम् । निखिलं भोजितं तेन त्रैलोक्य सचराचरम् ।। ४६ यस्मिन् देशे वसेद्योगी ध्यानयोगविचक्षणः । सोऽपि देशो भवेत् पूतः किंपुनस्तस्य वान्धवाः ।।४७ द्वैतञ्चैव तथाद्वैत द्वैताद्वैतं तथैव च । न द्वैतं नापि चाद्वैतमित्येतत् परमार्थिकम् ॥ ४८ नाहं नैवान्यसम्बन्धो ब्रह्मभावेन भावितः । ईदृशायामवस्थायामवाप्यं परमं पदम् ।।४६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy