________________
॥ अथ ॥ *॥ आङ्गिरसस्मृतिः ॥*
-::॥ श्रीगणेशायनमः ॥ अथादौ-प्रायश्चित्तविधानवर्णनम् । गृहाश्रमेषु धर्मेषु वर्णानामनुपूर्वशः । प्रायश्चित्त विधिं दृष्ट्वा अङ्गिरामुनिरब्रवीत् ।।१ अन्त्यानामपि सिद्धान्नं भक्षयित्वा द्विजातयः । चान्द्रं कृच्छ्रे तदर्द्धन्तु ब्रह्मक्षत्र विशां विदुः ॥२ रजकश्चर्मकारश्च नटोवुरुड़ एव च । कैवर्त्तभेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः॥३ अन्त्यजानां गृहे तोयं भाण्डे पर्युषितञ्च यत् । प्रायश्चित्तं यदा पीतं तदेव हि समाचरेत् ॥४ चाण्डालकूपभाण्डेषु त्वज्ञानात् पिवते यदि । प्रायश्चित्त कथं तेषां वर्णे वर्णे विधीयते ॥५ चरेत् सान्तपनं विप्रः प्राजापत्यन्तु भूमिपः । तदर्द्धन्तु चरेद्वैश्यः पादं शूद्रेषु दापयेत् ।।६