________________
१८ .
मनुस्मृतिः। [द्वितीयो उद्घ ते दक्षिणे पाणावुपवीत्युच्यते द्विजः। सव्ये प्राचीन आवीती निवीतो कण्ठसज्जने ॥ ६३ मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥६४ केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोाविंशे वैश्यस्य द्वयधिके ततः ॥६५ अमन्त्रिका तु कार्येयं स्त्रीणामावृत्ःशेषतः । संस्कारार्थ शरीरस्य यथाकालं यथाक्रमम् ॥६६ वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः। पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया ॥६७ एष प्रोक्तो द्विजातीनामौपनायनिको विधिः। उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ॥६८ उपनीय गुरु शिष्यं शिक्षयेच्छौचमादितः। आचारममिकायं च सन्ध्योपासनमेव च ॥६६ अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुद्दङ्मुखः । ब्रह्माजलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः॥७० ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा। संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ।।७१ व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । सव्येन सव्यः स्पष्टव्यो दक्षिणेन च दक्षिणः ॥७२ अध्येष्यमाणं तु गुरुनित्यकालमतन्द्रितः। अधीष्व भो इति व याद्विरामोऽस्त्विति चारमेत् ॥७३