________________
ध्यायः] ___ ब्रह्मचर्यवर्णनम् ।
ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा। स्रवत्यनोकृतं पूर्व परस्ताच विशीर्यति ॥७४ प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः। प्राणायामैत्रिभिः पूतस्तत ओंकारमर्हति ।।७५. अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः। वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥७६ त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत्। . तदित्यचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ।।७७ एतदक्षरमेताञ्च जपन् व्याहृतिपूर्विकां । सन्ध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥७८ सहस्रकृत्वस्त्वभ्यस्य वहिरेतत्रिकं द्विजः।। महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते ॥७६. एतयर्चा विसंयुक्तः काले च क्रियया स्वया। ब्रह्मक्षत्रियवियोनिर्गहणां याति साधुषु ।।८०
ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः। त्रिपदा चैव सावित्री विशेयं ब्रह्मणो मुखम् ।।८१ . योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः। स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥८२ एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः। सावित्र्यास्तु परं नास्ति मौनात सत्यं विशिष्यते ॥८३ क्षरन्ति सर्वा वैदिक्यो जुहोति यजतिक्रियाः। अक्षरं त्वक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः ।।८४