________________
मनुस्मृतिः।
[द्वितीयो विधियज्ञाजपयज्ञो विशिष्टो दशभिर्गुणैः । उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥८५ ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः । सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥८६ जप्येनैव तु संसिद्ध्येब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ।।८७ इन्द्रियाणां विचरतां विषयेष्वपहारिषु । संयमे यत्नमातिष्ठेद्विद्वान् यन्तेव वाजिनाम् ।।८८ एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः । तानि सम्यक् प्रवक्ष्यामि यथावदनुपूर्वशः ।।८६ श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पंचमी । पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥६० बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः। कर्मेन्द्रियाणि पञ्चैषां पायवादीनि प्रचक्षते ।।११ एकादशं मनो शेयं स्वगुणेनोभयात्मकम् । यस्मिञ्जिते जितावेतौ भवतः पंचकौ गणौ ॥१२ इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयं । संनियम्य तु तान्येव ततः सिद्धिं नियच्छति ॥६३ न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्द्धते ॥६४ यश्चैतानप्राप्नुयात्सर्वान्यश्चतान्केबलांस्त्यजेत् । प्रापणात्सर्वकामानां परित्यागो विशिष्यते ॥६५