SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ . . विष्णुस्मृतिः। येणासुरः। युद्धहरणेन राक्षसः। सुप्तप्रमत्ताभिगमनात् पैशाचः। एतेष्वाद्याश्चत्वारो धाः । गान्धवोऽपि राजन्यानाम् । ब्राह्मीपुत्रः पुरुषानेकविंशतिं पुनीते। दैवीपुत्रश्चतुर्दश । आर्षीपुत्रश्च सप्त । प्राजापत्यश्चतुरः। ब्राह्मण विवाहेन कन्यां दद्ब्रह्मलोकं गमयति । देवेन स्वर्गम्। प्राजापत्येन देवलोकम् । गान्धर्वेण गन्धर्वलोकं गच्छति पिता पितामहो भ्राता सकुल्यो मातामहो माताचेति कन्याप्रदाः। पूर्वाभावे प्रकृतिस्थः परः परः। तुत्रयमुपास्यैव कन्या कुर्यात् स्वयम्बरम् । भूतुत्रये व्यतीते तु प्रभवत्यात्मनः सदा ।। पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता । सा कन्या वृषली शेया हरंस्तां न विदुष्यति । - इति वैष्णवे धर्मशास्त्रे चतुर्विशोऽध्यायः॥
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy