________________
अध्याय
पृष्ठाक
[ ५७ ]
पूधानविषय ७८ नक्षत्र विशेषेण श्राद्ध वर्णनम्, सदा रविवारे श्राद्ध निषिद्ध वर्णनञ्च
५१६ ७६ जन्मकुशादि नियमः, श्राद्धे प्रशस्त वस्तूनिच ५२१ ८० श्राद्धे पितॄणां प्रधान वस्तूनि, पितृगीता वर्णनञ्च---
५२२ ४१ श्राद्धान्नं पादाभ्यां न स्पृशेत् ।
५२३ ८२ श्राद्धे ब्राह्मण परीक्षा वर्णनम्, त्याज्य ब्राह्मण
वर्णनम्, हीनाधिकाङ्गान् वर्जयेत् । ५२३ ८३ श्राद्धे ( पङ्क्तिपावन ) प्रशस्त ब्राह्मण वर्ण. ५२४ ८४ केषां सन्निधौ श्राद्धं न कर्तव्यम् तद्ववर्णनम् ५२५ ८५ पुष्करादि तीर्थेषु श्राद्धमहत्त्व वर्णनम्। ५२५ ८६ श्राद्धे वृषोत्सर्ग वर्णनम् ।
५२६ अध्याय ७२ से ८६ तक श्राद्ध का वर्णन आया है। ८७ दान फलवर्णने-वैशाखेकृष्णमृगाजिनदान वर्ण०,
कृष्णाजिनाद्यासन विधान विधि वर्णनञ्च। ५२८ ८८ गोदान महत्व वर्णनं तल्लक्षणञ्च। ५२६
अध्याय ८७, ८८ में दान वर्णन-उर्ध्वमुखी गाय का दान ।