________________
नारदीयमनुस्मृतिः। साक्षेपं निष्ठुरं शेयमशीलं न्यङ्गसंयुतम् । पतनीयरुपक्रोशैस्तीब्रमाहुर्मनीषिणः ॥३ परगावेष्वमिद्रोहो हस्तापादायुधादिमिः। मात्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते ॥४ तत्रापि दृष्टं त्रैविध्यं मृदुमध्योत्तमक्रमात् । अवगूरणनिस्सनपातनक्षतदर्शनैः ॥५ हीनमध्योत्तमानां तु द्रव्याणां समतिक्रमात् । त्रीण्येव साहसान्याहुः प्रोक्तं कण्टकशोधनम् ।।६ विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि । विशुद्धिर्दण्डभापवं च तत्र सम्बध्यते यथा ॥७ पामध्ये अति संरम्भादुत्पन्ने क्षुब्धयोहयोः।। स मान्यते यः क्षमते दण्डभाग योऽसिवसते ॥८ पारुष्यदोषधुतयोर्चुगपत् सम्प्रवृत्तयोः।। विशेषश्चन्न दृश्येत विनयः स्यात् समस्सयोः॥ह पूर्वमाक्षारयेद् यस्तु नियतं स्यात् स दोषभाक् । पश्चाद् यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः ॥१० द्वयोरापन्नयोस्तुल्यमनुबध्नाति यः पुनः । स तयोर्दण्डमानोति पूर्वो वा यदि वेतरः ॥११ यमेव पतिवर्तेरनेते सन्तं जनं नृषु । स एव विनयं कुर्यान तद्विनवभाङ नृपः ॥१२ मला होते मनुष्येषु धनमेषां मलात्मकम् । अतस्ताम् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥१३