________________
साहसं चतुर्दशं विवादपदम्। . ३१५ गवादिषु प्रनष्टेषु द्रव्येष्वपहतेषु वा। पदेनान्वेषणं कुर्युरामूलात् तद्विदो जनाः ॥२१ मामे व्रजे विवीते वा यत्र सभिपतेत् पदम् । बोढव्यं तद् भवेत् तेन नचेत् सोऽन्यत्र तन्नयेत् ।।२२ पदे प्रमूढे भग्ने वा विषमत्वाजनान्तिके। यस्त्वासनतरो ग्रामो ब्रजो वा तत्र पातयेत् ।।२३ समेऽध्वनि द्वयोर्यत्र स्तेयप्रायोऽशुचिर्जनः। पूर्वापदानैदृष्टो वा संसृष्टो वा दुरात्मभिः ॥२४ प्रामेष्वन्वेषणं कुर्युश्चण्डालवधकादयः । रात्रिसञ्चारिणो ये च बहिष्कुटुंबहिश्वराः ।।२५ स्तनेष्वलभ्यमानेषु राजा दद्यात् स्वकाद् धनात्। उपेक्षमाणो झेनस्वी धर्मादाय हीयते ॥२६
__ इति साहसं चतुर्दशं विवादपदम् ॥
. --:*:
अथ वाग्दण्डपारुभ्यं पञ्चदशं (षोडशं च) विवादपदम् ।
देशजातिकुलादीनामाक्रोशन्यङ्गसंहितम् । यद् वचः प्रतिकूलाथं वाक्पारुष्यं तदुच्यते ॥१ निष्ठुराश्लीलतीव्रत्वात् तदपि त्रिविधं स्मृतम् । गौरवानुक्रमादस्य दण्डोऽपि त्रिविधः स्मृतः ॥२