SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ शातातपस्मृतिः। [पञ्चमोतस्य प्रतिक्रियां कर्तुं पूर्वतः कलश न्यसेत् । पीतवस्त्रलमाच्छन्नं पोतमाल्यविभूषितम् ॥१६ तस्योपरि न्यसेत् स्वर्णपात्रे देवं सुरेश्वरम् । सुवर्णनिष्कषट्केन निर्मितं वज्रधारिणम् ॥१७ यजेत् पुत्रसूक्तन वासवं विश्वरूपिणन् । यजुर्वदं स्त्र सामं भृग्वेदश्च समाचरेत् ॥१८ सुवर्णउत्रिकां कृत्वा सुवर्णदशकेन तु । दद्याद्विप्राय सम्पूज्य निष्पापोऽहमिति ब्रुवन् ॥१६ देवानामधिपोदेवो वज्री विष्णुनिकेतनः । शतयज्ञः सहस्राक्षः पापं मम निकृन्ततु ॥२० इमं मन्त्रं समुच्चार्य आचार्य्याय यथाविधि । दद्यादेवं सहस्राक्षं स्व पापस्यापनुत्तये ॥२१ मातृभााभिगमनागरकुष्ठं प्रजायते ।। (स्वबधूगमने चैव कृष्णकुष्ठं प्रजायते) ॥२२ तेन कार्य विशुद्धयर्थं प्रागुक्तस्यार्द्ध मेव हि । दशांशहोमः सर्वत्र घृताक्तैः क्रियते तिलैः ॥२३ यदगम्याभिगमनाजायते ध्रुव(दमण्डलम् । कृत्वा लोहमयीं धेनुं पलषष्टिप्रमाणतः ॥२४ कार्पासभाण्डसंयुक्तां कांस्यदोहां सवत्सिकाम् । दद्याद्विप्राय विधिवदिमं मन्त्रमुदीरयेत् ।।२५ सुरभिःणको माता मम पापं व्यपोहतु । सपस्विनी(मातुः स पत्नी)सङ्गमने जायते चाश्मरीगदः ।।२६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy