________________
ऽध्यायः]
प्रेतशुद्धिवर्णनम् आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् । समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥८८ वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठताम् । आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया ॥८६ पाषण्डमाश्रितानां च चरन्तीनां च कामतः । गर्भभर्तृ दुहां चैव सुरापीनां च योषिताम् ॥६० आचार्य स्वमुपाध्यायं पितरं मातरं गुरुम् । निहत्य तु ब्रती प्रेतान्न ब्रतेन वियुज्यते ।।११ दक्षिणेन मृतं शूद्र पुरद्वारेण निहरेत् । पश्चिमोत्तरपूर्वस्तु यथायोगं द्विजन्मनः ॥६२ न राज्ञामघदोषोऽस्ति ब्रतिनां न च सत्रिणाम् । ऐन्द्र स्थानमुपासीना ब्रह्मभूता हि ते सदा ॥६३ राज्ञो माहात्मिके स्थाने सद्यःशौचं विधीयते । प्रजानां परिरक्षार्थमासनं चात्र कारणम् ।।६४ डिम्वाहवहतानां च विद्य ता पार्थिवेन च । गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः ।।६५ सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च । अष्टानां लोकपालानां वपुर्धारयते नृपः ॥६६ लोकेशाधिष्ठितो राजा नाश्याशौचं विधीयये ।। शौचाशौचं हि मानां लोकेभ्यःप्रभवाप्ययौ ।।६७ उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च । सद्यः सन्तिष्ठते यज्ञस्तथाऽऽशौचमिति स्थितिः ॥६८