SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ त्रयोदशोऽध्यायः। ४३१ ॥ अथ त्रयोदशोऽध्यायः ।। अथ विषम् । विषाण्यदेयानि सर्वानि भृते हिमाचलोद्भवाच्छाङ्गात् । तस्य च यवसप्तकं घृतप्लुतमभिशस्तायदद्यात् । विषं वेगक्रमापेतं सुखेन यदि जीर्यते। विशुद्धं तमिति ज्ञात्वा दिवसान्ते विसर्जयेत् ।। विषत्वाद्विषमत्वाच्च क्रूर ! त्वं सर्वदेहिनाम् । त्वमेव विष ! जानीर्ष न विदुर्यानि मानुषाः ।। व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संसयादस्माद्धर्मतत्रातुमर्हसि ।। इति वैष्णवे धर्मशास्त्रे त्रयोदशोऽध्यायः ।। ॥ अथ चतुर्दशोऽध्यायः ।। ___ अथ कोशः। प्रान् देवान समभ्यचथ तत्स्नानोदकात् प्रसृतित्रयं पिवेत् । इदं मया न कृतमिति व्याहरन् देवताभिमुखः । यस्य पश्येद्विसप्ताहात्रिसप्ताहादथापि वा । रोगोऽग्निर्जा तिमरणं राजातङ्कमथापि वा । तमशुद्धं विजानीयात्तथा शुद्ध विपर्यये । दिव्ये च शुद्ध पुरुषं सत्कुद्धिार्मिको नृपः ।। इति वैष्णवे धर्मशास्त्रे चतुर्दशोऽध्यायः ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy