SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४३० विष्णुस्मृतिः। ॥ अथ द्वादशोऽध्यायः। अथौदकम् । पङ्कशैवालदुष्टग्राहमत्स्यजलौकादिवर्जितेऽम्भसि । तत्र नाभिमग्नस्यारागद्वेषिणः पुरुषस्यान्यस्य जानुनी गृहीत्वाभिमन्त्रितरतम्भः प्रविशेत् । तत्समकालच नातिरमृदुना धनुषा पुरुषोऽपरः शरक्षेपं कुर्यात् । तञ्चापरश्च पुरुषो यवेन शरमानयेत् । तन्मध्ये यो न दृश्येत स शुद्धः परिकीर्तितः ।। अन्यथा त्वविशुद्धः स्यादेकाङ्गस्यापि दर्शने । त्वमम्भः ! सर्वभूतानामन्तश्चरसि साक्षिवत् ।। त्वमेवाम्भो ! विजानीषे न विदुर्यानि मानुषाः । व्यवहाराभिशस्तोऽयं मानुषस्त्वयि मज्जति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ।। इति वैष्णवे धर्मशास्त्रे द्वादशोऽध्यायः ।। - - -
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy